Вы находитесь на странице: 1из 5

|| gaNapati atharvasheersha upanishat ||

om bhadram karNebhi: shruNuyaama devaa: | bhadram pashyemaakshabhiryajatraa: | sthirairangaistushTuvaam sastanoobhi: | vyashema devahitam yadaayu: | svasti na indro vruddhashravaa: | svasti na pooshaa vishvavedaa: | svasti nastaarkshyo arishTanemi: | svasti no bruhaspatirdadhaatu || om shaanti: shaanti: shaanti: || om namaste gaNapataye | tvameva pratyaksham tattvamasi | tvameva kevalam kartaasi | tvameva kevalam dhartaasi | tvameva kevalam hartaasi | tvameva sarvam khalvidam brahmaasi | tvam saakshaadaatmaasi nityam || 1 || rutam vachmi | satyam vachmi || 2 || ava tvam maam | ava vaktaaram | ava shrotaaram | ava daataaram | ava dhaataaram | avaanoochaanamava shishyam | ava pashchaattaat | ava purastaat | avottaraattaat | ava dakshiNaattaat | ava chordhvaattaat |
Ganapati Atharvasheersham Eng v1 www.bharatiweb.com 1

avaadharaattaat | sarvato maam paahi paahi samantaat || 3 || tvam vaangmayastvam chinmaya: | tvamaanandamayastvam brahmamaya: | tvam sachchidaanandaadviteeyo~si | tvam pratyaksham brahmaasi | tvam gnaanamayo vignaanamayo~si || 4 || sarvam jagadidam tvatto jaayate | sarvam jagadidam tvattastishThati | sarvam jagadidam tvayi layameshyati | sarvam jagadidam tvayi pratyeti | tvam bhoomiraapo~nalo~nilo nabha: | tvam chatvaari vaakpadaani || 5 || tvam guNatrayaateeta : | tvam dehatrayaateeta: | tvam kaalatrayaateeta: | tvam moolaadhaarasthito~si nityam | tvam shaktitrayaatmaka: | tvaam yogino dhyaayanti nityam | tvam brahmaa tvam vishNustvam rudrastvam indrastvam agnistvam vaayustvamsooryastvam chandramaastvam brahma bhoorbhuva: svarom || 6 || gaNaadim poorvamucchaarya varNaadim stadanantaram | anusvaara: paratara: | ardhendulasitam | taareNa ruddham | etattava manusvaroopam | gakaara: poorvaroopam | akaaro madhyamaroopam |
Ganapati Atharvasheersham Eng v1 www.bharatiweb.com 2

anusvaarashchaantyaroopam | binduruttararoopam | naada: sandhaanam | samhitaa sandhi: | saishaa gaNeshavidyaa | gaNaka rishi: | nichrudgaayatree cchanda: | shree mahaagaNapatirdevataa | om gam gaNapataye nama: || 7 || ekadantaaya vidmahe vakratuNDaaya dheemahi | tanno danti: prachodayaat || 8 || ekadantam chaturhastam paashamankushadhaariNam | radam cha varadam hastairbibhraaNam mooshakadhvajam | raktam lambodaram shoorpakarNakam raktavaasasam | raktagandhaanuliptaangam raktapushpai: supoojitam | bhaktaanukampinam devam jagatkaaraNamachyutam | aavirbhootam cha srushTyaadau prakrute: purushaatparam | evam dhyaayati yo nityam sa yogee yoginaam vara: || 9 || namo vraatapataye namo gaNapataye nama: pramathapataye namastestu lambodaraaya ekadantaaya vighnavinaashine shivasutaaya shreevaradamoortaye nama: || 10 || phalashruti etad atharvasheersham yo~dheete | sa brahmabhooyaaya kalpate | sa sarvavighnairna baadhyate | sa sarvata: sukhamedhate | sa pancha mahaapaapaat pramuchyate |
Ganapati Atharvasheersham Eng v1 www.bharatiweb.com 3

saayamadheeyaano divasakrutam paapam naashayati | praataradheeyaano raatrikrutam paapam naashayati | saayam praata: prayunjaana: paapo apaapo bhavati | dharma artha kaama moksham cha vindati | idam atharvasheershamashishyaaya na deyam | yo yadi mohaad daasyati | sa paapeeyaan bhavati | sahastraavartanaadyam yam kaamamadheete | tam tamanena saadhayet || 11 || anena gaNapatimabhishinchati | sa vaagmee bhavati | chaturthyaamanashnan japati | sa vidyaavaan bhavati | iti atharvaNa vaakyam | brahmaadyaacharaNam vidyaanna bibheti kadaachaneti || 12 || yo doorvaankurairyajati | sa vaishravaNopamo bhavati | yo laajairyajati | sa yashovaan bhavati | sa medhaavaan bhavati | yo modaka sahasreNa yajati | sa vaancchita phalam avaapnoti | ya: saajya samidbhiryajati | sa sarvam labhate sa sarvam labhate || 13 || ashTau braahmaNaan samyag graahayitvaa | sooryavarchasvee bhavati | sooryagrahe mahaanadyaam pratimaa sannidhau vaa japtvaa | siddhamantro bhavati |
Ganapati Atharvasheersham Eng v1 www.bharatiweb.com 4

mahaavighnaat pramuchyate | mahaadoshaat pramuchyate | mahaapaapaat pramuchyate | sa sarvavid bhavati sa sarvavid bhavati | ya evam veda | iti upanishat || 14 || om bhadram karNebhi: shruNuyaama devaa: | bhadram pashyemaakshabhiryajatraa: | sthirairangaistushTuvaam sastanoobhi: | vyashema devahitam yadaayu: | svasti na indro vruddhashravaa: | svasti na pooshaa vishvavedaa: | svasti nastaarkshyo arishTanemi: | svasti no bruhaspatirdadhaatu || om shaanti: shaanti: shaanti: ||

Ganapati Atharvasheersham Eng v1 www.bharatiweb.com

Вам также может понравиться