Вы находитесь на странице: 1из 3

श्री

सयस्वती

स्तुतत - मा

क ु ुषायहायधवरा ु न्दे न्दत

अगस््मभत ु नप्रोक्तं मा क ु ुषायहायधवरा मा शुभ्रवस्रावत ु न्दे न्दत ृ ा मा वीणावयदण्डभण्ण्डतकया मा श्वेतऩद्मासना । मा ब्रह्भाच्मुतशंकयप्रबत ृ तभबदे वः सदा ऩूण्िता सा भां ऩातु सयस्वतत बगवती तनःशेषिाड्माऩहा ॥१॥ दोभबिमक् ुि ता चतुभबिं स्पटिकभणणतनबैयऺभारान्दधाना हस्तेनैक े न ऩद्मं भसतभपऩ च शुक ं ऩुस्तक ं चाऩेयण । बासा क ु ङ्खस्पटिकभणणतनबा बासभानाऽसभाना ु न्दे न्दश सा भे वाग्दे वतेमं तनवसतु वदने सविदा सुप्रसन्ना ॥२॥ सुयासुयसेपवतऩादऩङ्किा कये पवयाि्कभनीमऩुस्तका । पवरयण्चचऩ्नी कभरासनण्स्थता सयस्वती न् ृ मतु वाचच भे सदा ॥३॥ सयस्वती सयभसिक े सयप्रबा तऩण्स्वनी भसतकभरासनपप्रमा । घनस्तनी कभरपवरोररोचना भनण्स्वनी बवतु वयप्रसाटदनी ॥४॥

सयस्वतत नभस्तुभ्मं वयदे काभरूपऩणण । पवद्मायम्बं करयष्माभभ भसपिबिवतु भे सदा ॥५॥ सयस्वतत नभस्तुभ्मं सविदेपव नभो नभः । शान्तरूऩे शभशधये सविमोगे नभो नभः ॥६॥ तन्मानन्दे तनयाधाये तनष्करामै नभो नभः । पवद्माधये पवशाराक्षऺ शूिऻाने नभो नभः ॥७॥ शुिस्पटिकरूऩामै सूक्ष्भरूऩे नभो नभः । शब्दब्रण्ह्भ चतुहिस्ते सविभसद््मै नभो नभः ॥८॥ भुक्तारङ्कृतसवािङ्ग्मै भूराधाये नभो नभः । भूरभन्रस्वरूऩामै भूरशक््मै नभो नभः ॥९॥ भनो भणणभहामोगे वागीश्वरय नभो नभः । वाग्भ्मै वयदहस्तामै वयदामै नभो नभः ॥१०॥ वेदामै वेदरूऩामै वेदान्तामै नभो नभः । गण ु दोषपववण्ििन्मै गण ु दीप्त्मै नभो नभः ॥११॥ सविऻाने सदानन्दे सविरूऩे नभो नभः । सम्ऩन्नामै क ु भामै च सविऻे नभो नभः ॥१२॥ मोगानामि उभादे व्मै मोगानन्दे नभो नभः । टदव्मऻान त्ररनेरामै टदव्मभ् ू मै नभो नभः ॥१३॥

अधिचन्रििाधारय चन्रत्रफम्फे नभो नभः । चन्राटद्मििाधारय चन्रत्रफम्फे नभो नभः ॥१४॥ अणुरूऩे भहारूऩे पवश्वरूऩे नभो नभः । अणणभाद्मष्िभसद््मामै आनन्दामै नभो नभः ॥१५॥ ऻानपवऻानरूऩामै ऻानभूते नभो नभः । नानाशास्रस्वरूऩामै नानारूऩे नभो नभः ॥१६॥ ऩद्मदा ऩद्मवंशा च ऩद्मरूऩे नभो नभः । ऩयभेष््मै ऩयाभू्मै नभस्ते ऩाऩनाभशतन ॥१७॥ कभराकयऩुष्ऩा च काभरूऩे नभो नभः । कऩाभर कभिदीप्ततामै कभिदामै नभो नभः ॥१९॥ इ्थं सयस्वतीस्तोरभ ् अगस््मभुतनवाचकभ ् । सविभसपिकयं नॄणां सविऩाऩप्रणाशणभ ् ॥२१॥ इतत श्री अगस््मभुतनप्रोक्तं सयस्वतीस्तोरं सम्ऩूणभ ि ्॥

Вам также может понравиться