Вы находитесь на странице: 1из 4

mahis.

āsuramardinistotram

ayi girinandini nanditamedini viśvavinodini nandanute


girivara vindhya śirodhinivāsini vis.n.uvilāsini jis.n.unute |
bhagavati he śitikan.t.hakut.um
. bini bhūri kut.um
. bini bhūri kr.te
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 1 k

suravaravars.in.i durdharadhars.in.i durmukhamars.in.i hars.arate


tribhuvanapos.in.i śaṅkaratos.in.i kilbis.amos.in.i ghos.arate |
danuja niros.in.i ditisuta ros.in.i durmada śos.in.i sindhusute
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 2 k

ayi jagadam . ba madam . ba kadam. ba vanapriya vāsini hāsarate


śikhari śiroman.i tuṅga himālaya śr.ṅga nijālaya madhyagate |
madhu madhure madhu kait.abha gañjini kait.abha bhañjini rāsarate
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 3 k

ayi śatakhan.d.a vikhan.d.ita run.d.a vitun.d.ita śun.d.a gajādhipate


ripu gaja gan.d.a vidāran.a can.d.a parākrama śun.d.a mr.gādhipate |
nija bhuja dan.d.a nipātita khan.d.a vipātita mun.d.a bhat.ādhipate
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 4 k

ayi ran.a durmada śatru vadhodita durdhara nirjara śaktibhr.te


catura vicāra dhurı̄n.a mahāśiva dūtakr.ta pramathādhipate |
durita durı̄ha durāśaya durmati dānavadūta kr.tāntamate
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 5 k

ayi śaran.āgata vairi vadhūvara vı̄ra varābhaya dāyakare


tribhuvana mastaka śūla virodhi śirodhi kr.tāmala śūlakare |
dumidumi tāmara dundubhināda maho mukharı̄kr.ta tigmakare
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 6 k
ayi nija huṅkr.ti mātra nirākr.ta dhūmra vilocana dhūmra śate
samara viśos.ita śon.ita bı̄ja samudbhava śon.ita bı̄ja late |
śiva śiva śum
. bha niśum. bha mahāhava tarpita bhūta piśācarate
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 7 k

dhanuranu saṅga ran.aks.an.asaṅga parisphura daṅga nat.atkat.ake


kanaka piśaṅga pr.s.atka nis.aṅga rasadbhat.a śr.ṅga hatāvat.uke |
kr.ta caturaṅga balaks.iti raṅga ghat.adbahuraṅga rat.adbat.uke
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 8 k

jaya jaya japya jayejaya śabda parastuti tatpara viśvanute


bhan.a bhan.a bhiñjimi bhiṅkr.ta nūpura siñjita mohita bhūtapate |
nat.ita nat.ārdha nat.ı̄nat.a nāyaka nāt.ita nāt.ya sugānarate
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 9 k

ayi sumanah. sumanah. sumanah. sumanah. sumanohara kāntiyute


śrita rajanı̄ rajanı̄ rajanı̄ rajanı̄ rajanı̄kara vaktravr.te |
sunayana vibhramara bhramara bhramara bhramara bhramarādhipate
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 10 k

sahita mahāhava mallama tallika mallita rallaka mallarate


viracita vallika pallika mallika bhillika bhillika varga vr.te |
sitakr.ta pullisamulla sitārun.a tallaja pallava sallalite
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 11 k

avirala gan.d.a galanmada medura matta mataṅgaja rājapate


tribhuvana bhūs.an.a bhūta kalānidhi rūpa payonidhi rājasute |
ayi suda tı̄jana lālasamānasa mohana manmatha rājasute
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 12 k

kamala dalāmala komala kānti kalākalitāmala bhālalate


. sa kule |
sakala vilāsa kalānilayakrama keli calatkala ham
alikula saṅkula kuvalaya man.d.ala maulimiladbhakulāli kule
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 13 k

kara muralı̄ rava vı̄jita kūjita lajjita kokila mañjumate


milita pulinda manohara guñjita rañjitaśaila nikuñjagate |
nijagun.a bhūta mahāśabarı̄gan.a sadgun.a sam . bhr.ta kelitale
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 14 k

kat.itat.a pı̄ta dukūla vicitra mayūkhatiraskr.ta candra ruce


pran.ata surāsura mauliman.isphura dam . śula sannakha candra ruce |
jita kanakācala maulipadorjita nirbhara kuñjara kum . bhakuce
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 15 k

vijita sahasrakaraika sahasrakaraika sahasrakaraikanute


kr.ta suratāraka saṅgaratāraka saṅgaratāraka sūnusute |
suratha samādhi samānasamādhi samādhisamādhi sujātarate
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 16 k
0
padakamalam. karun.ānilaye varivasyati yo nudinan sa śive
ayi kamale kamalānilaye kamalānilayah. sa katham. na bhavet |
tava padameva param . padamityanuśı̄layato mama kim. na śive
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 17 k

kanakalasatkala sindhu jalairanu siñcinute gun.a raṅgabhuvam .


bhajati sa kim
. na śacı̄kuca kum . bha sukhānubhavam |
. bha tat.ı̄ pariram
tava caran.am
. śaran.am. karavān.i natāmaravān.i nivāsi śivam
.
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 18 k

tava vimalendukulam . vadanendumalam . sakalam . nanu kūlayate


kimu puruhūta purı̄ndumukhı̄ sumukhı̄bhirasau vimukhı̄kriyate |
mama tu matam . śivanāmadhane bhavatı̄ kr.payā kimuta kriyate
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 19 k
ayi mayi dı̄nadayālutayā kr.payaiva tvayā bhavitavyamume
ayi jagato jananı̄ kr.payāsi yathāsi tathā 0numitāsirate |
yaducitamatra bhavatyurari kurutādurutāpamapākurute
jaya jaya he mahis.āsuramardini ramyakapardini śailasute k 20 k

k iti śrı̄mahis.āsuramardinistotram . pūrn.am k


. sam

zzzzzzzzzzzz

Вам также может понравиться