Вы находитесь на странице: 1из 12

The Mundaka Upanishad

First Mundaka: First Khanda



1. brahm! dev!n!m prathama" sambabh#va vi$vasya kart! bhuvanasya gopt!, sa brahma-vidy!% sarva-
vidy!-prati&'ham arthav!ya jye&'ha-putr!ya pr!ha.

2. artharva(e y!m pravadeta brahm!tharv! t!m purov!c!)gire brahma-vidyam, sa bh!radv!jaya
satyav!h!ya pr!ha bh!radv!jongirase par!var!m.

3. $aunako ha vai mah!$alo)girasa% vidhivad upasanna" papraccha, kasmin nu bhagavo vij!te sarvam
ida% vij!tam bhavati iti.

4. tasami sa hov!ca: dve vidye veditanye iti ha sma yad brahmavido vadanti, par! caiv!par! ca.

5. tatr!par! *g-vedo yajur-veda" s!ma-vedotharva-veda" $ik&! kalpo vy!kara(a% nirukta% chando
jyoti&amiti. atha par! yay! tad ak&aram adhigamyate.




6. yat tad adre$yam, agr!hyam, agotram, avar(am, acak&u"-$rotra% tad ap!(i-padam, nityam vibhum sarva-
gata% sus#k&ma% tad avyayam yad bh#ta-yonim paripa$yanti dh+r!".

7. yathor(a-n!bhi" s*jate g*h(ate ca, yath! p*thivay!m o&adhayas sambhavanti, yath! sata" puru&!t
ke$alom!ni tath!k&ar!t sambhavat+ha vi$vam.

8. tapas! c+yate brahma, tatonnam abhij!yate, ann!t pr!(o mana" satya% lok!" karmasu c!m*tam.

9. ya" sarvaja" sarva-vid yasya j!namaya% tapa"; tasm!d etad brahma n!ma-r#pam anna% ca j!yate.
First Mundaka: Second Khanda

1. tad etat satyam: mantre&u karm!(i kavayo y!ny apa$yams t!ni tret!y!% bahudh! santat!ni, t!ny !caratha
niyatam, satyak!m!, e&a va" panth!" suk*tasya loke.

2. yath! lel!yate hy arcis samiddhe havya-v!hane, tad !jya-bh!v!v antare(!huti" pratip!dayec chraddhay!-
hutam.


3. yasy!gnihotram adar$am apaur(am!sam ac!turm!syam an!graya(am atithivarjitam ca ahutam
avai$vadevam avidhin! hutam !-saptam!%s tasya lok!n hinasti.

4. k!l+ karal+ ca mano-jav! ca sulhoit! y! ca sudh#mravar(!, sphuli)gin+ vi$va-r#pi ca dev+ lel!yam!n! iti
sapta-ji"v!".

5. ete&u ya$ carate bhr!jam!ne&u yath!-k!la% c! hutayo hy !dad!yan, ta% nayanty et!s s#ryasya ra$mayo
yatra dev!n!m patir ekodhiv!sa".

6. ehy eh+ti tam !hutayas suvarcasa" s#ryasya ra$mibhir yajam!na% vahanti, priy!% v!cam
abhivadantyorcayantya, e&a va" pu(yas suk*to brahma-loka".

7. plav! hy ete ad*,h! yaja-r#p! a&'!da$oktam avaram ye&u karm!: etac chreyo yebhinandanti m#,h!"
jar!-m*tyu% te punar ev!piyanti.

8. avidy!y!m antare vartam!n!" svaya% dh+r!" pa(,itam manyam!n!", janghanyam!n!" pariyanti
m#,h!", andhenaiva n+yam!n! yath!ndh!".



9. avidy!y!m bahudh! vartam!n! vaya% k*t!rth! ity abhi-manyanti b!l!h: yat karmi(o na pravedayanti
r!g!t ten!tur!" k&+(alok!$ cyavante.

10. i&'ap#rtam manyam!n! vari&'ha% n!nyac chreyo vedayante pram#,h!", n!ksaya p*&'he te
suk*tenubh#tvema% loka% h+natara% v! vi$anti.

11. tapa" $raddhe ye hy upavasanty ara(ye $!nt! vidv!%so bhaik&!carya% caranta", s#rya-dv!re(a te viraj!"
pray!nti yatr!m*ta" sa puru&o hy avyay!tm!.

12. par+k&ya lok!n karmancit!n br!hma(o nirvedam !y!n n!sty ak*tah k*tena, tad vij!n!rtha% sa gurum
ev!bhigacchet samit-p!(i" $rotriyam brahma-ni&'ham.

13. tasmai sa vidv!n upasann!ya samyak pra$!nta-citt!ya $am!nvit!ya, yen!k&aram puru&a% veda satyam
prov!ca t!% tattvato brahma-vidyam.












Second Mundaka: First Khanda

1. tau etat satyam:
yath suuiptt pvaku visphuli!g" sahasiasa" piabhavante saiup",
tathk#aiu viviuh", saumya, bhv" piajyante tatia caivpi yanti.

2. uivyo hy amuita" puiu#ah sa bhybhyantaio hy aja",
api$o hy aman" subhio ak#ait paiatah paia".

S. etasmj jyate pi$o mana" saivenuiiy$i ca,
kha% vyui jyotii pa" p&thivi visvasya uhii$i.

4. agini muiuh, cak#u#i canuia-suiyau, uisa" siotie, vg viv&ts ca veu",
vyu" pi$o h&uaya% visvam, asaya paubhym p&thivi hy e#a saiva-bhutntaitm.

S. tasmu agnis samiuho yasa suiya" somt paijanya o#auhaya" p&thivym,
putmn ietas sicati yo#itym bahvi" piaj" puiu#t sampiasut".

6. tasmu &ca" sma yaju%#i uik# yajas ca saive kiatavo uak#i$s ca,
sa%vatsaias ca yajamnas ca lok" somo yatia pavate yaia suiya".


7. tasmc ca uev bhauuh sampiasut" suhy manu#y" pasavo vay%si,
pi$pnau viihi-yavau tapas ca siauuh satyam biahma-caiya% viuhis ca.

8. sapta-pi$" piabhavanti tasmt saptici#as samiuhas sapta-hom",
sapta ime lok ye#u caianti pi$ guhsay nihits sapta sapta.

9. ata" samuui giiayas ca saive asmt syanuante sinuhavas saiva-iup",
atas ca saiv o#auhayo iasas ca yenai#a bhutais ti#'hate hy antai-tm.

1u. puiu#a eveua% visva% kaima tapo biahma paim&tam,
etau yo veua nihita% guhy% so'viuy-gianthi% vikiiatiha, saumya.
Second Mundaka: Second Khanda

1. vi" sa%nihita% guhcaia% nma mahat pauam atiaitat samaipitam,
ejat pia$an nimi#ac ca yau eat jnatha sau asau vaie$yam paiam vijnu
yau vaii#'ham piajnm.

2. yau aicimau yau a$ubhyo'$u ca, yasmin lok nihit lokinas ca,
tau etau ak#aiam biahma sa pi$as tau u v$ mana",
tau etat satyam, tau am&tam, tau veuuhavyam, saumya, viuuhi.

S. uhanui g&hivt aupani#auam mahstia% saia% hy ups-nisita% sa%uauhita,
yamya tau-bhvagatena cetas lak#ya% tau evk#aia%, saumya viuuhi.

4. pia$avo uhanu", saio hy tm, biahma tal lak#yam ucyate,
apiamattena veuuhavyam, saiavat tanmayo bhavet.

S. yasmin uyau" p&thivi cntiik#am otam mana" saha pi$ais ca saivai",
tam evaika% jnatha tmnam, anya vco vimucatha, am&tasyai#a setu".

6. ai iva iatha-nbhau sa%hat yatia n(ya" sa e#o'ntas caiate bahuuh jyamna",
aum iti eve% uhyyathtmnam, svasti va" piya tamasa" paiastt.

7. yah saivaja" saiva-viu yasyai#a mahim bhuvi,
uivye biahma-puie hy e#a vyomny tm piati#'hita".

8. mano-maya" pi$a-saiiia-net piati#'hito'nne h&uaya% sanniuhya
tau vijnena paiipasyanti uhii" nanua-iupam am&ta% yau vibhti.




9. bhiuyate h&uaya-gianthis chiuyante saiva-sa%say",
k#iyante csya kaim$i tasmin u&#'e paivaie.

1u. hiia$maye paie kose viiaja% biahma ni#kaiam
tac chubhia% jyoti#% jyoti" tau yau tma-viuo viuu".

11. na tatia suiyo bhti, na canuia-tiakam, nem viuyuto bhnti, kuto'yam agni",
tam eva bhntam anubhti saivam, tasya bhs saivam, iua% vibhti.

12. biahmaiveuam am&tam puiastu biahma, pascau biahma, uak#inatas cottaie$a,
auhascoiuhva% ca pias&tam biahmaiveua% visvam iua% vaii#'ham.
Third Mundaka: First Khanda

1. uv supai$ sayuj sakhy samna% v&k#am paii#asvajte
tayoi anya" pippala% svuv attyanasnann anyo'bhicakasiti.

2. samne v&k#e puiu#o nimagno'nisay socati muhyamna",
ju#'am yau pasyaty anyam isam asya mahimnam iti, vita-sokah.


S. yau pasya" pasyate iukma-vai$a% kaitiam isam puiu#am biahma-yonim,
tau viuvn pu$ya-ppe viuhuya niiajana" paiama% smyam upaiti.

4. pi$o hy e#a ya" saiva-bhutaii vibhti vijnan viuvn bhavate ntivui,
tma-kii(a tma-iati" kiiyvn e#a biahma-viu% viii#'hah.

S. satyena labhyas tapas hy e#a tm samyag-jnena biahmachaiye$a nityam,
anta"-saiiie jyotii-mayo hi subhio yam pasyanti yataya" k#i$auo#".

6. satyam eva jayate nn&tam, satyena panth vitato ueva-yna",
yenkiamanty &#ayo hy pta-km yatia tat satyasya paiama% niuhnam.

7. b&hac ca tau uivyam acintya-iupa% suk#mc ca tat suk#ma-taia% vibhati,
uuit suuuie tau ihntike ca pasyatsv ihaiva nihitam guhym.

8. na cak#u# g&hyate npi vc nnyaii uevai" tapas kaima$ v,
jna-piasuena visuuuha-sattvas tatas tu ta% pasyate ni#kala% uhyyamna".



9. e#o'$ui tm cetas veuitavyo yasmin pi$a" pacauh sa%vivesa,
$ais citta% saiva% otam piajnm, yasmin visuuuhe vibhavaty e#a tm.

1u. yam ya% lokam manas sa%vibhtivisuuuha-sattva" kmayate y%s ca kmn,
ta% ta% loka% jyate t%s ca km%s tasmu tmaja% hy aicayeu bhuti-kma".
Third Mundaka: Second Khanda

1. sa veuaitat paiamam biahma uhma yatia visva% nihitam bhti subhiam,
upste puiu#am ye hy akms te sukiam etau ativaitanti uhii".

2. kmn yah kmayate manyamna" sa kmabhii jyate tatia tatia,
paiypta-kmasya k&tmanas tu ihaiva saive piaviliyanti km".

S. nyam tm piavacanena labhyo na meuhay, na bahun siutena,
yam evai#a v&$ute tena labhyas tasyai#a tm viv&$ute tanu% svm.

4. nyam tm bala-hinena labhyo na ca piamut tapso vpy ali!gt,
etaii upyaii yatate yas tu viuv%s tasyai#a tm visate biahma-uhma.

S. sampipyainam &#ayo jna-t&pt" k&ttmno vita-ig" piasnt",
te saivaga% saivata" pipya uhii yukttmnas saivam evvisanti.

6. veunt-vijna-suniscitith" sa%nysa-yogu yataya" suuuhasttv",
te biahma-loke#u paintakle pai%&t" paiimucyanti saive.

7. gat" kal" pacauasa piati#'h uevs ca saive piati-uevatsu,
kaimi vijnamayas ca tm paie'vyaye saive eki-bhavanti.

8. yath nauyas syanuamns samuuie astam gacchanti nma-iupe vihya,
tath viuvn nma-iupu vimukta" pait-paiam puiu#am upaiti uivyam.

9. sa yo ha vai tat paiamam biahma veua biahmaiva bhavati,
nsybiahma-vit kule bhavati,
taiati soka% taiati ppmna% guh-gianthibhyo vimukto'm&to bhavati.

1u. tau etat &cbhyuktam:
kiiyvantas siotiiy biahmani#'hs svaya% juhvata eka&#im siauuhayanta",
te#am evaitm biahma-viuy% vaueta siioviata% viuhivau yais tu cii$am.

11. tau etat satyam &#ii a!gii" puiovca, naitau a-cii$a-viato'uhite,
nama" paiama-&#ibhyo nama" paima-i#ibhya".

Вам также может понравиться