Вы находитесь на странице: 1из 12

. GZyivvek>.

|| dgdyaviveka ||

p< Zy< laecn< k tZy< mansm!,


Zya xIv&ySsa]I gev n tu Zyte. 1.
rpa dya locana dk taddya dktu mnasam |
dy dhvttayassk dgeva na tu dyate || 1 ||

nIlpItSwUlsUmSvdI"aRidedt>,
nanaivxain pai[ pZyeaecnmekxa. 2.
nlaptasthlaskmahrasvadrghdibhedata |
nnvidhni rpi payellocanamekadh || 2 ||

AaNXymaN*pquTve;u nexmeR;u cEkxa,


s<kLpyeNmn> aeTvgadaE yaeJytaimdm!. 3.
ndhyamndyapautveu netradharmeu caikadh |
sakalpayenmana rotratvagdau yojyatmidam || 3 ||

kam> s<kLps<dehaE a=e x&tItre,


IxIRIRirTyevmadIn! asyTyekxa icit>. 4.
kma sakalpasandehau raddh'raddhe dhttare |
hrrdhrbhrityevamdn bhsayatyekadh citi || 4 ||

dgdyaviveka

naedeit naStmeTye;a n v&i< yait n ]ym!,


Svy< ivaTywanNyain asyet! saxn< ivna. 5.
nodeti nstametye na vddhi yti na kayam |
svaya vibhtyathnanyni bhsayet sdhana vin || 5 ||

icdDayaveztae buaE an< xIStu ixa iSwta,


@kah<kitrNya SyadNt>kr[ip[I. 6.
cidchyaveato buddhau bhna dhstu dvidh sthit |
ekhaktirany sydantakaraarpi || 6 ||

Dayah<karyaerEKy< tay>ip{fvNmtm!,
tdh<kartadaTMyaehetntamgat!. 7.
chyhakrayoraikya taptyapiavanmatam |
tadahakratdtmyddehacetanatmagt || 7 ||

Ah<karSy tadaTMy< icCDayadehsai]i>,


shj< kmRj< aiNtjNy iivx< mat!. 8.
ahakrasya tdtmya cicchydehaskibhi |
sahaja karmaja bhrntijanyaca trividha kramt || 8 ||

dgdyaviveka

sMbiNxnaeSstaenaRiSt inb&ishjSy tu,


kmR]yat! baexa invteRte mae. 9.
sambandhinossatornsti nibttisahajasya tu |
karmakayt prabodhcca nivartete kramdubhe || 9 ||

Ah<karlye suaE veehae=Pycetn>,


Ah<karivkasR> Sv> svRStu jagr>. 10.
ahakralaye suptau bhaveddeho'pyacetana |
ahakraviksarddha svapna sarvastu jgara || 10 ||

ANt>kr[v&i icitCDayEKymagta,
vasna> kLpyet! Sve baexe=]EivR;yan! bih>. 11.
antakaraavttica citicchyaikyamgat |
vsan kalpayet svapne bodhe'kairviayn bahi || 11 ||

mnae=h<kTyupadan< ilmek< jfaTmkm!,


AvSwaymNveit jayte iyte twa. 12.
mano'haktyupdna ligameka jatmakam |
avasthtrayamanveti jyate mriyate tath || 12 ||

dgdyaviveka

ziy< ih mayaya iv]epav&itpkm!,


iv]epziilRaida{faNt< jgt! s&jet!. 13.
aktidvaya hi myy vikepvtirpakam |
vikepaaktirligdibrahmnta jagat sjet || 13 ||

s&inaRm pe sidanNdvStuin,
ABxaE )enaidvt! svRnampsar[a. 14.
sirnma brahmarpe saccidnandavastuni |
abdhau phendivat sarvanmarpaprasra || 14 ||

ANtRGZyyaeeRd< bih sgRyae>,


Aav&[aeTypra zi> sa s<sarSy kar[m!. 15.
antardgdyayorbheda bahica brahmasargayo |
votyapar akti s sasrasya kraam || 15 ||

sai][> purtae ait il< dehen s<yutm!,


icitCDayasmavezaIv> Syaavhairk>. 16.
skia purato bhti liga dehena sayutam |
citicchysamvejjva sydvyvahrika || 16 ||

dgdyaviveka

ASy jIvTvmaraepat! sai]{yPyvaste,


Aav&taE tu ivnaya< ede ate=pyait tt!. 17.
asya jvatvamropt skiyapyavabhsate |
vtau tu vinay bhede bhte'payti tat || 17 ||

twa sgR[ae edmav&Ty itit,


ya ziStza+ ivktTven aste. 18.
tath sargabrahmaooca bhedamvtya tihati |
y aktistadvadbrahma viktatvena bhsate || 18 ||

AaPyav&itnazen ivait sgRyae>,


edStyaeivRkar> Syat! sgeR n i[ Kvict!. 19.
atrpyvtinena vibhti brahmasargayo |
bhedastayorvikra syt sarge na brahmai kvacit || 19 ||

AiSt ait iy< p< nam ceTy<zpkm!,


Aa*y< p< jgUp< ttae ym!. 20.
asti bhti priya rpa nma cetyaapacakam |
dyatraya brahmarpa jagatrpa tato dvayam || 20 ||

dgdyaviveka

ovaYvijlaevIR;u devityR'nraid;u,
Aia> sidanNda> i*ete pnamnI. 21.
khavyvagnijalorvu devatiryanardiu |
abhinn saccidnand bhidyete rupanman || 21 ||

%pey nampe e sidanNdtTpr>,


smaix< svRda kyaRd dye va=wva bih>.22.
upekya nmarpe dve saccidnandatatpara |
samdhi sarvad kuryd hdaye v'thav bahi ||22||

sivkLpae inivRkLp> smaixiRivxae id,


ZyzBdanuvexen sivkLp> puniRxa. 23.
savikalpo nirvikalpa samdhirdvividho hdi |
dyaabdnuvedhena savikalpa punardvidh || 23 ||

kama*aiga ZyaStTsai]Tven cetnm!,


XyayedZyanuivae=y< smaix> sivkLpk>. 24.
kmdycittag dystatskitvena cetanam |
dhyyeddynuviddho'ya samdhi savikalpaka || 24 ||

dgdyaviveka

As> sidanNd> Svae EtvijRt>,


ASmIit zBdivae=y< smaix> sivkLpk>. 25.
asaga saccidnanda svaprabho dvaitavarjita |
asmti abdaviddho'ya samdhi savikalpaka || 25 ||

SvanuUitrsavezaZyzBdavupey tu,
inivRkLp> smaix> SyaivatiSwtdIpvt!. 26.
svnubhtirasveddyaabdvupekya tu |
nirvikalpa samdhi synnivtasthitadpavat || 26 ||

dIv badeze=ip yiSmn! kiSm< vStuin,


smaixra*> sNmaaampp&wit>. 27.
hdva bhyadee'pi yasmin kasmica vastuni |
samdhirdya sanmtrnnmarpapthakkti || 27 ||

Ao{fEkrs< vStu sidanNdl][m!,


#TyivCDicNtey< smaixmRXymae vet!. 28.
akhaaikarasa vastu saccidnandalakaam |
ityavicchannacinteya samdhirmadhyamo bhavet || 28 ||

dgdyaviveka

StBxIavae rsaSvada&tIy> pUvRvNmt>,


@tE> smaixi> ;ifnRyet! kal< inrNtrm!.29.
stabdhbhvo rassvdtttya prvavanmata |
etai samdhibhi abhirnayet kla nirantaram ||29 ||

dehaimane gilte iv}ate prmaTmin,


y y mnae yait t t smaxy>. 30.
dehbhimne galite vijte paramtmani |
yatra yatra mano yti tatra tatra samdhaya || 30 ||

i*te dyiNwiZD*Nte svRs<zya>,


]IyNte caSy kmaRi[ tiSmn! e pravre. 31.
bhidyate hdayagranthichidyante sarvasaay |
kyante csya karmi tasmin de parvare || 31 ||

AviCDidaasSt&tIy> SvkiLpt>,
iv}eyiivxae jIvSta*> parmaiwRk>. 32.
avacchinnacidbhsasttya svapnakalpita |
vijeyastrividho jvastatrdya pramrthika || 32 ||

dgdyaviveka

AvCDed> kiLpt> SyadvCDe*< tu vaStvm!,


tiSmn! jIvTvmaraepa+Tv< tu Svavt>. 33.
avaccheda kalpita sydavacchedya tu vstavam |
tasmin jvatvamropdbrahmatva tu svabhvata || 33 ||

AviCDSy jIvSy pU[eRn [Ektam!,


tvmSyaidvaKyain jguneRtrjIvyae>. 34.
avacchinnasya jvasya prena brahmaaikatm |
tattvamasydivkyni jagurnetarajvayo || 34 ||

{yviSwta maya iv]epav&itip[I,


Aav&Tyao{fta< tiSmn! jgIvaE kLpyet!. 35.
brahmayavasthit my vikepvtirpi |
vtykhaat tasmin jagajjvau prakalpayet || 35 ||

jIvae xISwidaasae veaea ih kmRkt!,


aeGypimd< sv jgt! SyataEitk<. 36.
jvo dhsthacidbhso bhavedbhokt hi karmakt |
bhogyarpamida sarva jagat sydbhtabhautika || 36 ||

dgdyaviveka

Anaidkalmar_y mae]at! pUvRimd< ym!,


Vyvhare iSwt< tSmay< Vyavhairkm!. 37.
andiklamrabhya mokt prvamida dvayam|
vyavahre sthita tasmdubhaya vyvahrikam || 37 ||

icdaasiSwta ina iv]epav&itip[I,


Aav&Ty ijvjgtae pUveR nUe tu kLpyet!. 38.
cidbhsasthit nidr vikepvtirpi|
vtya jivajagato prve ntne tu kalpayet || 38 ||

tIitkal @vEte iSwtTvat! aitaiske,


n ih SvbuSy pun> Sve iSwitStyae>. 39.
prattikla evaite sthitatvt prtibhsike|
na hi svapnaprabuddhasya puna svapne sthitistayo || 39 ||

aitaiskjIvae yStgt! aitaiskm!,


vaStv< mNyte=NyStu imWyeit Vyavhairk>. 40.
prtibhsikajvo yastajjagat prtibhsikam |
vstava manyate'nyastu mithyeti vyvahrika || 40 ||

10

dgdyaviveka

VyavhairkjIvae yStgd Vyavhairkm!,


sTy< Tyeit imWyeit mNyte parmaiwRk>.41.
vyvahrikajvo yastajjagad vyvahrikam |
satya pratyeti mithyeti manyate pramrthika ||41 ||

parmaiwRkjIvStu Eky< parmaiwRkm!,


Tyeit vI]te naNyI]te Tvn&taTmna. 42.
pramrthikajvastu brahmaikaya pramrthikam |
pratyeti vkate nnyadvkate tvanttman || 42 ||

mxuyRvzETyain nIrxmaRStrke,
AnugMyaw tie )ene=Pynugta ywa. 43.
sai]Swa> sidanNda> sMbNxaavhairke,
tdare[anugCDiNt twEv aitaiske. 44.
madhuryadravaaityni nradharmstaragake |
anugamytha tannihe phene'pyanugat yath || 43 ||
skisth saccidnand sambandhdvyvahrike |
taddvrenugacchanti tathaiva prtibhsike || 44 ||

11

dgdyaviveka

lye )enSy tmaR va*a> SyuStrke,


tSyaip ivlye nIre itNTyete ywa pura. 45.
laye phenasya taddharm dravdy syustaragake |
tasypi vilaye nre tihantyete yath pur || 45 ||

aitaiskjIvSy lye SyuVyaRvhairke,


tye sidanNda> pyRvSyiNt sai]i[. 46.
prtibhsikajvasya laye syurvyvahrike |
tallaye saccidnand paryavasyanti skii || 46 ||

12

dgdyaviveka

Вам также может понравиться