Вы находитесь на странице: 1из 16

ISKCON MEDIA VEDIC LIBRARY

Creative Commons License Attribution-Noncommercial-No Derivative Works 3.0 Unported

You are free: to Share to copy, distribute and transmit the work Under the following conditions: Attribution. You must attribute the work in the manner specied by the author or licensor (but not in any way that suggests that they endorse you or your use of the work). Noncommercial. You may not use this work for commercial purposes. No Derivative Works. You may not alter, transform, or build upon this work. http://creativecommons.org/licenses/by-nc-nd/3.0/

For more free ebooks, mp3s, or photos visit: www.iskconmedia.com

Gitagovinda
GG_1.1-1 meghai meduram ambaram vana-bhuva ym tamla-drumai GG_1.1-2 naktam bhru ayam tvam eva tat imam rdhe gham prpaya | GG_1.1-3 ittham nanda-nideata calitayo prati-adhva-kuja-drumam GG_1.1-4 rdh-mdhavayo jayanti yamun-kle raha-kelaya || GG_1.2-1 vk-devat-carita-citrita-citta-sadm GG_1.2-2 padmvat-caraa-craa-cakravart GG_1.2-3 r-vsudeva-rati-keli-kath-sametam GG_1.2-4 etam karoti jayadeva-kavi prabandham || GG_1.3-1 vca pallavayati umpatidhara sadarbha-uddhim girm GG_1.3-2 jnte jayadeva eva araa lghya durha-drute | GG_1.3-3 gra-uttara-sat-prameya-racanai cryagovardhanaGG_1.3-4 spardh ka api na viruta rutidhara dhoy kavi-kmpati || GG_1.4-1 yadi hari-smarae sarasam mana GG_1.4-2 yadi vilsa-kalsu kuthalam | GG_1.4-3 madhura-komala-knta-pada-valm GG_1.4-4 u tad jayadeva-sarasvatm || GG_1.5-1 pralaya-payodhi-jale dhtavn asi vedam| GG_1.5-2 vihita-vahitra-caritram akhedam || GG_1.5-3 keava dhta-mna-arra GG_1.5-4 jaya jagada hare || GG_1.6-1 kiti ativipulatare tava tihati phe | GG_1.6-2 dharai-dharaa-kia-cakra-garihe || GG_1.6-3 keava dhta-kacchapa-rpa GG_1.6-4 jaya jagada hare || GG_1.7-1 vasati daana-ikhare dhara tava lagn | GG_1.7-2 aini kalaka-kal iva nimagn || GG_1.7-3 keava dhta-kara-rpa GG_1.7-4 jaya jagada hare || GG_1.8-1 tava kara-kamala-vare nakham adbhuta-gam | GG_1.8-2 dalita-hirayakaipu-tanu-bhgam || GG_1.8-3 keava dhta-narahari-rpa GG_1.8-4 jaya jagada hare || GG_1.9-1 chalayasi vikramae balim adbhuta-vmana | GG_1.9-2 pada-nakha-nra-janita-jana-pvana || GG_1.9-3 keava dhta-vmana-rpa GG_1.9-4 jaya jagada hare || GG_1.10-1 katriya-rudhira-maye jagat apagata-ppam | GG_1.10-2 snapayasi payasi amita-bhava-tpam || GG_1.10-3 keava dhta-bhgupati-rpa GG_1.10-4 jaya jagada hare || GG_1.11-1 vitarasi diku rae dikpati-kamanyam | GG_1.11-2 daamukha-mauli-balim ramayam || GG_1.11-3 keava dhta-rma-arra GG_1.11-4 jaya jagada hare || GG_1.12-1 vahasi vapui viade vasanam jalada-bham | GG_1.12-2 hala-hati-bhti-milita-yamun-bham || GG_1.12-3 keava dhta-haladhara-rpa GG_1.12-4 jaya jagada hare || GG_1.13-1 nindasi yaja-vidhe ahaha ruti-jtam | GG_1.13-2 sadaya-hdaya darita-pau-ghtam || GG_1.13-3 keava dhta-buddha-arra GG_1.13-4 jaya jagada hare || GG_1.14-1 mleccha-nivaha-nidhane kalayasi karavlam | GG_1.14-2 dhma-ketum iva kim api karlam || GG_1.14-3 keava dhta-kalki-arra GG_1.14-4 jaya jagada hare || GG_1.15-1 rjayadeva-kave idam uditam udram | GG_1.15-2 u sukhadam ubhadam bhava-sram ||

GG_1.15-3 keava dhta-daa-vidha-rpa GG_1.15-4 jaya jagada hare || GG_1.16-1 vedn uddharate jagat nivahate bhgolam udbibhrate GG_1.16-2 daityam drayate balim chalayate katra-kayam kurvate | GG_1.16-3 paulastyam jayate halam kalayate kruyam tanvate GG_1.16-4 mlecchn mrcchayate daa-kti-kte kya tubhyam nama || GG_1.17-1 rita-kamal-kuca-maala dhta-kuala e | GG_1.17-2 kalita-lalita-vana-mla jaya jayadeva hare || GG_1.18-1 dina-mai-maala-maana bhava-khaana e | GG_1.18-2 muni-jana-mnasa-hasa jaya jayadeva hare || GG_1.19-1 kliya-via-dhara-gajana jana-rajana e | GG_1.19-2 yadu-kula-nalina-dinea jaya jayadeva hare || GG_1.20-1 madhu-mura-naraka-vinana garua-sana e | GG_1.20-2 sura-kula-keli-nidna jaya jayadeva hare || GG_1.21-1 amala-kamala-dala-locana bhava-mocana e | GG_1.21-2 tribhuvana-bhavana-nidhna jaya jayadeva hare || GG_1.22-1 janaka-sut-kta-bhaa jita-daa e | GG_1.22-2 samara-amita-daakaha jaya jayadeva hare || GG_1.23-1 abhinava-jaladhara-sundara dhta-mandara e | GG_1.23-2 r-mukha-candra-cakora jaya jayadeva hare || GG_1.24-1 rjayadeva-kave idam kurute mudam e | GG_1.24-2 magalam ujjvala-gtam jaya jayadeva hare || GG_1.25-1 padm-payodhara-ta-parirambha-lagna-kmra-mudritam GG_1.25-2 ura madhusdanasya | GG_1.25-3 vyakta-anurgam iva khelat-anaga-kheda-sveda-ambu-pram GG_1.25-4 anuprayatu priyam va || GG_1.26-1 vasante vsant-kusuma-sukumrai avayavai GG_1.26-2 bhramantm kntre bahu-vihita-ka-anusaram | GG_1.26-3 amandam kandarpa-jvara-janita-cint-kulatay GG_1.26-4 valat-bdhm rdhm sarasam idam ce sahacar || GG_1.27-1 lalita-lavaga-lat-parilana-komala-malaya-samre | GG_1.27-2 madhukara-nikara-karambita-kokila-kjita-kuja-kure || GG_1.27-3 viharati hari iha sarasa-vasante GG_1.27-4 ntyati yuvati-janena samam sakhi virahi-janasya durante || GG_1.28-1 unmada-madana-manoratha-pathika-vadh-jana-janita-vilpe | GG_1.28-2 ali-kula-sakula-kusuma-samha-nirkula-bakula-kalpe || GG_1.28-3 viharati hari iha sarasa-vasante GG_1.28-4 ntyati yuvati-janena samam sakhi virahi-janasya durante || GG_1.29-1 mgamada-saurabha-rabhasa-vaavada-nava-dala-mla-tamle | GG_1.29-2 yuva-jana-hdaya-vidraa-manasija-nakha-ruci-kiuka-jle || GG_1.29-3 viharati hari iha sarasa-vasante GG_1.29-4 ntyati yuvati-janena samam sakhi virahi-janasya durante || GG_1.30-1 madana-mahpati-kanaka-daa-ruci-keara-kusuma-vikse | GG_1.30-2 milita-ilmukha-pali-paala-kta-smara-ta-vilse || GG_1.30-3 viharati hari iha sarasa-vasante GG_1.30-4 ntyati yuvati-janena samam sakhi virahi-janasya durante || GG_1.31-1 vigalita-lajjita-jagat-avalokana-tarua-karua-kta-hse | GG_1.31-2 virahi-nikntana-kunta-mukha-kti-ketaka-danturita-e || GG_1.31-3 viharati hari iha sarasa-vasante GG_1.31-4 ntyati yuvati-janena samam sakhi virahi-janasya durante || GG_1.32-1 mdhavik-parimala-lalite navamlika-jti-sugandhau | GG_1.32-2 muni-manasm api mohana-krii tarua-akraa-bandhau || GG_1.32-3 viharati hari iha sarasa-vasante GG_1.32-4 ntyati yuvati-janena samam sakhi virahi-janasya durante || GG_1.33-1 sphurat-atimukta-lat-parirambhaa-mukulita-pulakita-cte | GG_1.33-2 vndvana-vipine parisara-parigata-yamun-jala-pte || GG_1.33-3 viharati hari iha sarasa-vasante GG_1.33-4 ntyati yuvati-janena samam sakhi virahi-janasya durante || GG_1.34-1 rjayadeva--bhaitam idam udayati hari-caraa-smti-sram | GG_1.34-2 sarasa-vasanta-samaya-vana-varanam anugata-madana-vikram || GG_1.34-3 viharati hari iha sarasa-vasante GG_1.34-4 ntyati yuvati-janena samam sakhi virahi-janasya durante || GG_1.35-1 dara-vidalita-mall-valli-cacat-pargaGG_1.35-2 prakaita-paa-vsai vsayan knanni | GG_1.35-3 iha hi dahati ceta ketak-gandha-bandhu

GG_1.35-4 prasarat-asamaba-pravat-gandhavha || GG_1.36-1 unmlat-madhu-gandha-lubdha-madhupa-vydhta-cta-akuraGG_1.36-2 krat-kokila-kkal-kalakalai udgra-kara-jvar | GG_1.36-3 nyante pathikai katham katham api dhyna-avadhna-kaaGG_1.36-4 prpta-pra-sam-samgama-rasa-ullsai am vsar || GG_1.37-1 aneka-nr-parirambha-sambhrama-sphurat-manohri-vilsa-llasam | GG_1.37-2 murrim rt upadarayant asau sakh samakam puna ha rdhikm || GG_1.38-1 candana-carcita-nla-kalevara-pta-vasana-vanaml | GG_1.38-2 keli-calat-mai-kuala-maita-gaa-yuga-smita-l || GG_1.38-3 hari iha mugdha-vadh-nikare vilsini vilasati kelipare || GG_1.39-1 pna-payodhara-bhrea harim parirabhya sargam | GG_1.39-2 gopa-vadh anugyati kcit udacita-pacama-rgam || GG_1.39-3 hari iha mugdha-vadh-nikare vilsini vilasati kelipare || GG_1.40-1 kpi vilsa-vilola-vilocana-khelana-janita-manojam | GG_1.40-2 dhyyati mugdha-vadh adhikam madhu-sdana-vadana-sarojam || GG_1.40-3 hari iha mugdha-vadh-nikare vilsini vilasati kelipare || GG_1.41-1 kpi kapola-tale milit lapitum kimapi ruti-mle | GG_1.41-2 cru cucumba nitambavat dayitam pulakai anukle || GG_1.41-3 hari iha mugdha-vadh-nikare vilsini vilasati kelipare || GG_1.42-1 keli-kal-kutukena ca kcit amum yamun-jala-kle | GG_1.42-2 majula-vajula-kuja-gatam vicakara karea dukle || GG_1.42-3 hari iha mugdha-vadh-nikare vilsini vilasati kelipare || GG_1.43-1 kara-tala-tla-tarala-valaya-vali-kalita-kala-svana-vae | GG_1.43-2 rsa-rase saha-ntya-par hari yuvati praaase || GG_1.43-3 hari iha mugdha-vadh-nikare vilsini vilasati kelipare || GG_1.44-1 liyati kmapi cumbati kmapi kmapi ramayati rmm | GG_1.44-2 payati sasmita-cru-parm aparm anugacchati vmm || GG_1.44-3 hari iha mugdha-vadh-nikare vilsini vilasati kelipare || GG_1.45-1 rjayadeva-kave idam adbhuta-keava-keli-rahasyam | GG_1.45-2 vndvana-vipine lalitam vitanotu ubhni yaasyam || GG_1.45-3 hari iha mugdha-vadh-nikare vilsini vilasati kelipare || GG_1.46-1 vivem anurajanena janayan nandam indvaraGG_1.46-2 re-ymala-komalai upanayan aai anaga-utsavam | GG_1.46-3 svacchandam vraja-sundarbhi abhita prati-agam ligita GG_1.46-4 gra sakhi mrtimn iva madhau mugdha hari krati || GG_1.47-1 adya utsaga-vasat-bhujaga-kavala-klet iva a-acalam GG_1.47-2 prleya-plavana-icchay anusarati rkhaa-aila-anila | GG_1.47-3 kim ca snigdha-rasla-mauli-mukulni lokya hara-udayt GG_1.47-4 unmlanti kuh kuh iti kala-uttl piknm gira || GG_2.1-1 viharati vane rdh sdhraa-praaye harau GG_2.1-2 vigalita-nija-utkart ry-vaena gat anyata | GG_2.1-3 kvacit api lat-kuje gujat-madhuvrata-maalGG_2.1-4 mukhara-ikhare ln dn api uvca raha sakhm || GG_2.2-1 sacarat-adhara-sudh-madhura-dhvani-mukharita-mohana-vaam | GG_2.2-2 calita-dk-acala-cacala-mauli-kapola-vilola-vatasam || GG_2.2-3 rse harim iha vihita-vilsam smarati mana mama kta-parihsam || GG_2.3-1 candraka-cru-mayra-ikhaaka-maala-valayita-keam | GG_2.3-2 pracura-purandara-dhanu-anurajita-medura-mudira-suveam || GG_2.3-3 rse harim iha vihita-vilsam smarati mana mama kta-parihsam || GG_2.4-1 gopa-kadamba-nitambavat-mukha-cumbana-lambhita-lobham | GG_2.4-2 bandhujva-madhura-adhara-pallavam ullasita-smita-obham || GG_2.4-3 rse harim iha vihita-vilsam smarati mana mama kta-parihsam || GG_2.5-1 vipula-pulaka-bhuja-pallava-valayita-ballava-yuvati-sahasram | GG_2.5-2 kara-caraa-urasi mai-gaa-bhaa-kiraa-vibhinna-tamisram || GG_2.5-3 rse harim iha vihita-vilsam smarati mana mama kta-parihsam || GG_2.6-1 jalada-paala-valat-indu-vinindaka-candana-tilaka-lalam | GG_2.6-2 pna-ghana-stana-maala-mardana-nirdaya-hdaya-kapam || GG_2.6-3 rse harim iha vihita-vilsam smarati mana mama kta-parihsam || GG_2.7-1 mai-maya-makara-manohara-kuala-maita-gaam udram | GG_2.7-2 pta-vasanam anugata-muni-manuja-sura-asura-vara-parivram || GG_2.7-3 rse harim iha vihita-vilsam smarati mana mama kta-parihsam || GG_2.8-1 viada-kadamba-tale militam kali-kalua-bhaya amayantam | GG_2.8-2 mm api kimapi taragat-anaga-d manas ramayantam || GG_2.8-3 rse harim iha vihita-vilsam smarati mana mama kta-parihsam ||

GG_2.9-1 rjayadeva-bhaitam atisundara-mohana-madhuripu-rpam | GG_2.9-2 hari-caraa-smaraam prati saprati puyavatm anurpam || GG_2.9-3 rse harim iha vihita-vilsam smarati mana mama kta-parihsam || GG_2.10-1 gaayati gua-grmam bhmam bhramt api na hate GG_2.10-2 vahati ca partoam doam vimucati drata | GG_2.10-3 yuvatiu valat-te ke vihrii mm vin GG_2.10-4 puna api mana vmam kmam karoti karomi kim || GG_2.11-1 nibhta-nikuja-gham gatay nii rahasi nilya vasantam | GG_2.11-2 cakita-vilokita-sakala-di rati-rabhasa-rasena hasantam || GG_2.11-3 sakhi he keimathanam udram GG_2.11-4 ramaya may saha madana-manoratha-bhvitay savikram || GG_2.12-1 prathama-samgama-lajjitay pau-cu-atai anuklam | GG_2.12-2 mdu-madhura-smita-bhitay ithil-kta-jaghana-duklam || GG_2.12-3 sakhi he keimathanam udram GG_2.12-4 ramaya may saha madana-manoratha-bhvitay savikram || GG_2.13-1 kisalaya-ayana-niveitay ciram urasi mama eva aynam | GG_2.13-2 kta-parirambhaa-cumbanay parirabhya kta-adhara-pnam || GG_2.13-3 sakhi he keimathanam udram GG_2.13-4 ramaya may saha madana-manoratha-bhvitay savikram || GG_2.14-1 alasa-nimlita-locanay pulaka-vali-lalita-kapolam | GG_2.14-2 rama-jala-sakala-kalevaray vara-madana-madt atilolam || GG_2.14-3 sakhi he keimathanam udram GG_2.14-4 ramaya may saha madana-manoratha-bhvitay savikram || GG_2.15-1 kokila-kala-rava-kjitay jita-manasija-tantra-vicram | GG_2.15-2 latha-kusuma-kula-kuntalay nakha-likhita-ghana-stana-bhram || GG_2.15-3 sakhi he keimathanam udram GG_2.15-4 ramaya may saha madana-manoratha-bhvitay savikram || GG_2.16-1 caraa-raita-mai-npuray pariprita-surata-vitnam | GG_2.16-2 mukhara-vikhala-mekhalay sa-kacagraha-cumbana-dnam || GG_2.16-3 sakhi he keimathanam udram GG_2.16-4 ramaya may saha madana-manoratha-bhvitay savikram || GG_2.17-1 rati-sukha-samaya-rasa-lasay dara-mukulita-nayana-sarojam | GG_2.17-2 nisaha-nipatita-tanu-latay madhusdanam udita-manojam || GG_2.17-3 sakhi he keimathanam udram GG_2.17-4 ramaya may saha madana-manoratha-bhvitay savikram || GG_2.18-1 rjayadeva-bhaitam idam atiaya-madhuripu-nidhuvana-lam | GG_2.18-2 sukham utkahita-gopa-vadh-kathitam vitanotu sallam || GG_2.18-3 sakhi he keimathanam udram GG_2.18-4 ramaya may saha madana-manoratha-bhvitay savikram || GG_2.19-1 hasta-srasta-vilsa-vaam anju-bhr-vallimat ballavGG_2.19-2 vnda-utsri-dk-anta-vkitam atisveda-rdra-gaa-sthalam | GG_2.19-3 mm udvkya vilakitam smita-sudh-mugdha-nanam knane GG_2.19-4 govindam vraja-sundar-gaa-vtam paymi hymi ca || GG_2.20-1 durloka-stoka-stabaka-navaka-aoka-latikGG_2.20-2 viksa ksra-upavana-pavana'pi vyathayati | GG_2.20-3 api bhrmyat-bhg-raita-ramay na mukulaGG_2.20-4 prasti ctnm sakhi ikhari iyam sukhayati || GG_3.1-1 kasri api sasra-vsan-bandha-khalm | GG_3.1-2 rdhm dhya hdaye tatyja vraja-sundar || GG_3.2-1 ita tata tm anustya rdhikm anaga-ba-vraa-khinna-mnasa | GG_3.2-2 kta-nutpa sa kalinda-nandin-taa-anta-kuje viasda mdhava || GG_3.3-1 mm iyam calit vilokya vtam vadh-nicayena | GG_3.3-2 sa-apardhatay mm api na vrita-atibhayena || GG_3.3-3 harihari hata-daratay gat s kupit iva || GG_3.4-1 kim kariyati kim vadiyati s ciram virahea | GG_3.4-2 kim dhanena janena kim mama jvitena ghea || GG_3.4-3 harihari hata-daratay gat s kupit iva || GG_3.5-1 cintaymi tat-nanam kuila-bhru kopa-bharea | GG_3.5-2 oa-padmam iva upari bhramat kulam bhramarea || GG_3.5-3 harihari hata-daratay gat s kupit iva || GG_3.6-1 tm aham hdi sagatm aniam bham ramaymi | GG_3.6-2 kim vane anusarmi tm iha kim vth vilapmi || GG_3.6-3 harihari hata-daratay gat s kupit iva || GG_3.7-1 tanvi khinnam asyay hdayam tava kalaymi |

GG_3.7-2 tat na vedmi kuta gat asi na tena te anunaymi || GG_3.7-3 harihari hata-daratay gat s kupit iva || GG_3.8-1 dyase purata gata-gatam eva me vidadhsi | GG_3.8-2 kim pur iva sasabhrama parirambhaam na dadsi || GG_3.8-3 harihari hata-daratay gat s kupit iva || GG_3.9-1 kamyatm aparam kadpi tava dam na karomi | GG_3.9-2 dehi sundari daranam mama manmathena dunomi || GG_3.9-3 harihari hata-daratay gat s kupit iva || GG_3.10-1 varitam jayadevakena hare idam pravaena | GG_3.10-2 kindubilva-samudra-sambhava-rohi-ramaena || GG_3.10-3 harihari hata-daratay gat s kupit iva || GG_3.11-1 hdi bisa-lat-hra na ayam bhujagama-nyaka GG_3.11-2 kuvalaya-dala-re kahe na s garala-dyuti | GG_3.11-3 malayaja-raja na idam bhasma prihra-hite mayi GG_3.11-4 prahara na hara-bhrnty anaga krudh kim u dhvasi || GG_3.12-1 pau m kuru cta-syakam amum m cpam ropaya GG_3.12-2 kr-nirjita-viva mrcchita-jana-ghtena kim pauruam | GG_3.12-3 tasy eva mg-da manasija-prekhat-kaka-ugaGG_3.12-4 re-jarjaritam mank api mana na adya api sadhukate || GG_3.13-1 bhr-cpe nihita kaka-viikha nirmtu marma-vyathm GG_3.13-2 yma-tm kuila karotu kabar-bhra api mra-udyamam | GG_3.13-3 moham tvat ayam ca tanvi tanutm bimba-adhara rgavn GG_3.13-4 sat-vtta-stana-maala tava katham prai mama krati || GG_3.14-1 tni spara-sukhni te ca taral snigdh do vibhram GG_3.14-2 tat-vaktra-ambuja-saurabham sa ca sudh-syand girm vakrim | GG_3.14-3 s bimba-adhara-mdhur iti viaya-sage api cet mnasam GG_3.14-4 tasym lagna-samdhi hanta viraha-vydhi katham vardhate || GG_3.15-1 bhr-pallavam dhanu apga-taragitni GG_3.15-2 b gua ravaa-pli iti smarea | GG_3.15-3 tasym anaga-jaya-jagama-devatym GG_3.15-4 astri nirjita-jaganti kim arpitni || GG_4.1-1 yamun-tra-vnra-nikuje mandam-sthitam | GG_4.1-2 prha prema-bhara-udbhrntam mdhavam rdhik-sakh || GG_4.2-1 nindati candanam indukaraam anu vindati khedam adhram | GG_4.2-2 vyla-nilaya-milanena garalam iva kalayati malaya-samram || GG_4.2-3 s virahe tava dn GG_4.2-4 mdhava manasija-viikha-bhayt iva bhvanay tvayi ln || GG_4.3-1 avirala-nipatita-madana-art iva bhavat-avanya vilam | GG_4.3-2 sva-hdaya-marmai varma karoti sajala-nalin-dala-jlam || GG_4.3-3 s virahe tava dn GG_4.3-4 mdhava manasija-viikha-bhayt iva bhvanay tvayi ln || GG_4.4-1 kusuma-viikha-ara-talpam analpa-vilsa-kal-kamanyam | GG_4.4-2 vratam iva tava parirambha-sukhya karoti kusuma-ayanyam || GG_4.4-3 s virahe tava dn GG_4.4-4 mdhava manasija-viikha-bhayt iva bhvanay tvayi ln || GG_4.5-1 vahati ca galita-vilocana-jala-bharam nana-kamalam udram | GG_4.5-2 vidhum iva vikaa-vidhuntuda-danta-dalana-galita-amta-dhram || GG_4.5-3 s virahe tava dn GG_4.5-4 mdhava manasija-viikha-bhayt iva bhvanay tvayi ln || GG_4.6-1 vilikhati rahasi kuraga-madena bhavantam asamaara-bhtam | GG_4.6-2 praamati makaram adha vinidhya kare ca aram nava-ctam || GG_4.6-3 s virahe tava dn GG_4.6-4 mdhava manasija-viikha-bhayt iva bhvanay tvayi ln || GG_4.7-1 prati-padam idam api nigadati mdhava tava carae patit aham | GG_4.7-2 tvayi vimukhe mayi sapadi sudh-nidhi api tanute tanu-dham || GG_4.7-3 s virahe tava dn GG_4.7-4 mdhava manasija-viikha-bhayt iva bhvanay tvayi ln || GG_4.8-1 dhyna-layena pura parikalpya bhavantam atva durpam | GG_4.8-2 vilapati hasati vidati roditi cacati mucati tpam || GG_4.8-3 s virahe tava dn GG_4.8-4 mdhava manasija-viikha-bhayt iva bhvanay tvayi ln || GG_4.9-1 rjayadeva-bhaitam idam adhikam yadi manas naanyam | GG_4.9-2 hari-viraha-kula-ballava-yuvati-sakh-vacanam pahanyam || GG_4.9-3 s virahe tava dn

GG_4.9-4 mdhava manasija-viikha-bhayt iva bhvanay tvayi ln || GG_4.10-1 vsa vipinyate priya-sakh-ml api jlyate GG_4.10-2 tpa api vasitena dva-dahana-jvl-kalpyate | GG_4.10-3 s api tvat-virahea hanta harirpyate h katham GG_4.10-4 kandarpa api yamyate viracayan rdla-vikritam || GG_4.11-1 stana-vinihitam api hram udram | GG_4.11-2 s manute ka-tanu atibhram || GG_4.11-3 rdhik virahe tava keava || GG_4.12-1 sarasa-masam api malayaja-pakam | GG_4.12-2 payati viam iva vapui saakam || GG_4.12-3 rdhik virahe tava keava || GG_4.13-1 vasita-pavanam anupama-pariham | GG_4.13-2 madana-dahanam iva vahati sadham || GG_4.13-3 rdhik virahe tava keava || GG_4.14-1 dii dii kirati sajala-kaa-jlam | GG_4.14-2 nayana-nalinam iva vigalita-nlam || GG_4.14-3 rdhik virahe tava keava || GG_4.15-1 nayana-viayam api kisalaya-talpam | GG_4.15-2 kalayati vihita-huta-vikalpam || GG_4.15-3 rdhik virahe tava keava || GG_4.16-1 tyajati na pi-talena kapolam | GG_4.16-2 bla-ainam iva syam alolam || GG_4.16-3 rdhik virahe tava keava || GG_4.17-1 hari iti hari iti japati sakmam | GG_4.17-2 viraha-vihita-mara iva nikmam || GG_4.17-3 rdhik virahe tava keava || GG_4.18-1 rjayadeva-bhaitam iti gtam | GG_4.18-2 sukhayatu keava-padam upantam || GG_4.18-3 rdhik virahe tava keava || GG_4.19-1 s romcati stkaroti vilapati utkampate tmyati GG_4.19-2 dhyyati udbhramati pramlati patati udyti mrcchati api | GG_4.19-3 etvati atanu-jvare vara-tanu jvet na kim te rast GG_4.19-4 sva-vaidya-pratima prasdasi yadi tyakta anyath na antaka || GG_4.20-1 smara-turm daivata-vaidya-hdya tvat-aga-saga-amta-mtra-sdhym | GG_4.20-2 vimukta-bdhm kurue na rdhm upendra vajrt api drua asi || GG_4.21-1 kandarpa-jvara-sajvara-tura-tano caryam asy ciram GG_4.21-2 ceta candana-candrama-kamalin-cintsu satmyati | GG_4.21-3 kitu klnti-vaena tala-tanum tvm ekam eva priyam GG_4.21-4 dhyyant rahasi sthit katham api k kaam priti || GG_4.22-1 kaam api viraha pur na sehe GG_4.22-2 nayana-nimlana-khinnay yay te | GG_4.22-3 vasiti katham asau rasla-khm GG_4.22-4 cira-virahea vilokya pupita-agrm || GG_5.1-1 aham iha nivasmi yhi rdhm anunaya mat-vacanena ca nayeth | GG_5.1-2 iti madhuripu sakh niyukt svayam idam etya puna jagda rdhm || GG_5.2-1 vahati malaya-samre madanam upanidhya | GG_5.2-2 sphuati kusuma-nikare virahi-hdaya-dalanya || GG_5.2-3 tava virahe vanaml sakhi sdati || GG_5.3-1 dahati iira-maykhe maraam anukaroti | GG_5.3-2 patati madana-viikhe vilapati vikalatara ati || GG_5.3-3 tava virahe vanaml sakhi sdati || GG_5.4-1 dhvanati madhupa-samhe ravaam apidadhti | GG_5.4-2 manasi valita-virahe nii nii rujam upayti || GG_5.4-3 tava virahe vanaml sakhi sdati || GG_5.5-1 vasati vipina-vitne tyajati lalita-dhma | GG_5.5-2 luhati dharai-ayane bahu vilapati tava nma || GG_5.5-3 tava virahe vanaml sakhi sdati || GG_5.6-1 bhaati kavi-jayadeve virahi-vilasitena | GG_5.6-2 manasi rabhasa-vibhave hari udayatu suktena || GG_5.6-3 tava virahe vanaml sakhi sdati || GG_5.7-1 prvam yatra samam tvay ratipate sdit siddhaya GG_5.7-2 tasmin eva nikuja-manmatha-mah-trthe puna mdhava | GG_5.7-3 dhyyan tvm aniam japan api tava eva lpa-mantra-valm GG_5.7-4 bhya tvat-kuca-kumbha-nirbhara-parrambha-amtam vchati ||

GG_5.8-1 rati-sukha-sre gatam abhisre madana-manohara-veam | GG_5.8-2 na kuru nitambini gamana-vilambanam anusara tam hdaya-am || GG_5.8-3 dhra-samre yamun-tre vasati vane vanaml || GG_5.9-1 nma-sametam kta-saketam vdayate mdu-veum | GG_5.9-2 bahu manute nanu te tanu-sagata-pavana-calitam api reum || GG_5.9-3 dhra-samre yamun-tre vasati vane vanaml || GG_5.10-1 patati patatre vicalati patre akita-bhavat-upaynam | GG_5.10-2 racayati ayanam sacakita-nayanam payati tava panthnam || GG_5.10-3 dhra-samre yamun-tre vasati vane vanaml || GG_5.11-1 mukharam adhram tyaja majram ripum iva keli-sulolam | GG_5.11-2 cala sakhi kujam satimira-pujam laya nla-nicolam || GG_5.11-3 dhra-samre yamun-tre vasati vane vanaml || GG_5.12-1 urasi murre upahita-hre ghane iva tarala-balke | GG_5.12-2 tait iva pte rati-viparte rjasi sukta-vipke || GG_5.12-3 dhra-samre yamun-tre vasati vane vanaml || GG_5.13-1 vigalita-vasanam parihta-rasanam ghaaya jaghanam apidhnam | GG_5.13-2 kisalaya-ayane pakaja-nayane nidhim iva hara-nidnam || GG_5.13-3 dhra-samre yamun-tre vasati vane vanaml || GG_5.14-1 hari abhimn rajani idnm iyam api yti virmam | GG_5.14-2 kuru mama vacanam satvara-racanam praya madhuripu-kmam || GG_5.14-3 dhra-samre yamun-tre vasati vane vanaml || GG_5.15-1 rjayadeve kta-hari-seve bhaati parama-ramayam | GG_5.15-2 pramudita-hdayam harim atisadayam namata sukta-kamanyam || GG_5.15-3 dhra-samre yamun-tre vasati vane vanaml || GG_5.16-1 vikirati muhu vsn pura muhu kate GG_5.16-2 praviati muhu kujam gujan muhu bahu tmyati | GG_5.16-3 racayati muhu ayym parykulam muhu kate GG_5.16-4 madana-kadana-klnta knte priya tava vartate || GG_5.17-1 tvat-vmyena samam samagram adhun tigmu astam gata GG_5.17-2 govindasya manorathena ca samam prptam tama sndratm | GG_5.17-3 koknm karua-svanena sad drgh mat-abhyarthan GG_5.17-4 tat mugdhe viphalam vialambanam asau ramya abhisra-kaa || GG_5.18-1 let anu cumbant anu nakha-ullekht anu svntajaGG_5.18-2 prodbodht anu sabhramt anu rata-rambht anu prtayo | GG_5.18-3 anya-artham gatayo bhramt militayo sabhaai jnato GG_5.18-4 dampatyo iha ka na ka na tamasi vr-vimira rasa || GG_5.19-1 sabhaya-cakitam vinyasyantm dam timire pathi GG_5.19-2 pratitaru muhu sthitv mandam padni vitanvatm | GG_5.19-3 katham api raha prptm agai anaga-taragibhi GG_5.19-4 sumukhi subhaga payan sa tvm upaitu kta-arthatm || GG_6.1-1 atha tm gantum aaktm ciram anuraktm lat-ghe dv | GG_6.1-2 tat-caritam govinde manasija-mande sakh prha || GG_6.2-1 payati dii dii rahasi bhavantam | GG_6.2-2 tat-adhara-madhura-madhni pibantam || GG_6.2-3 ntha hare sdati rdh vsa-ghe || GG_6.3-1 tvat-abhisaraa-rabhasena valant | GG_6.3-2 patati padni kiyanti calant || GG_6.3-3 ntha hare sdati rdh vsa-ghe || GG_6.4-1 vihita-viada-bisa-kisalaya-valay | GG_6.4-2 jvati param iha tava rati-kalay || GG_6.4-3 ntha hare sdati rdh vsa-ghe || GG_6.5-1 muhu avalokita-maana-ll | GG_6.5-2 madhuripu aham iti bhvana-l || GG_6.5-3 ntha hare sdati rdh vsa-ghe || GG_6.6-1 tvaritam upaiti na katham abhisram | GG_6.6-2 hari iti vadati sakhm anuvram || GG_6.6-3 ntha hare sdati rdh vsa-ghe || GG_6.7-1 liyati cumbati jaladhara-kalpam | GG_6.7-2 hari upagata iti timiram analpam || GG_6.7-3 ntha hare sdati rdh vsa-ghe || GG_6.8-1 bhavati vilambini vigalita-lajj | GG_6.8-2 vilapati roditi vsaka-sajj || GG_6.8-3 ntha hare sdati rdh vsa-ghe || GG_6.9-1 rjayadeva-kave idam uditam |

GG_6.9-2 rasika-janam tanutm atimuditam || GG_6.9-3 ntha hare sdati rdh vsa-ghe || GG_6.10-1 vipula-pulaka-pli sphta-stkram antarGG_6.10-2 janita-jaima-kku-vykulam vyharant | GG_6.10-3 tava kitava vidhya amanda-kandarpa-cintm GG_6.10-4 rasa-jaladhi-nimagn dhyna-lagn mgk || GG_6.11-1 ageu bharaam karoti bahua patre api sacrii GG_6.11-2 prptam tvm pariakate vitanute ayym ciram dhyyati | GG_6.11-3 iti kalpa-vikalpa-talpa-racan-sakalpa-ll-ataGG_6.11-4 vysakt api vin tvay vara-tanu nai nim neyati || GG_7.1-1 atra antare ca kula-kula-vartma-ptaGG_7.1-2 sajta-ptaka iva sphua-lchana-r | GG_7.1-3 vndvana-antaram adpayat au-jlai GG_7.1-4 diksundar-vadana-candana-bindu indu || GG_7.2-1 prasarati aa-dhara-bimbe vihita-vilambe ca mdhave vidhur | GG_7.2-2 viracita-vividha-vilpam s paritpam cakra uccai || GG_7.3-1 kathita-samaye api hari ahaha na yayau vanam | GG_7.3-2 mama viphalam idam amala-rpam api yauvanam || GG_7.3-3 ymi he kam iha araam sakh-jana-vacana-vacit || GG_7.4-1 yat anugamanya nii gahanam api litam | GG_7.4-2 tena mama hdayam idam asamaara-klitam || GG_7.4-3 ymi he kam iha araam sakh-jana-vacana-vacit || GG_7.5-1 mama maraam eva varam ativitatha-ketan | GG_7.5-2 kim iha viahmi viraha-analam acetan || GG_7.5-3 ymi he kam iha araam sakh-jana-vacana-vacit || GG_7.6-1 mm ahaha vidhurayati madhura-madhu-ymin | GG_7.6-2 kpi harim anubhavati kta-sukta-kmin || GG_7.6-3 ymi he kam iha araam sakh-jana-vacana-vacit || GG_7.7-1 ahaha kalaymi valaya-di-mai-bhaam | GG_7.7-2 hari-viraha-dahana-vahanena bahu-daam || GG_7.7-3 ymi he kam iha araam sakh-jana-vacana-vacit || GG_7.8-1 kusuma-sukumra-tanum atanu-ara-llay | GG_7.8-2 srak api hdi hanti mm ativiama-ilay || GG_7.8-3 ymi he kam iha araam sakh-jana-vacana-vacit || GG_7.9-1 aham iha nivasmi nagaita-vana-vetas | GG_7.9-2 smarati madhusdana mm api na cetas || GG_7.9-3 ymi he kam iha araam sakh-jana-vacana-vacit || GG_7.10-1 hari-caraa-araa-jayadeva-kavi-bhrat | GG_7.10-2 vasatu hdi yuvati iva komala-kalvat || GG_7.10-3 ymi he kam iha araam sakh-jana-vacana-vacit || GG_7.11-1 tat kim kmapi kminm abhista kim v kal-kelibhi GG_7.11-2 baddha bandhubhi andhakrii vana-upnte kim u bhrmyati | GG_7.11-3 knta klnta-man mank api pathi prasthtum eva akama GG_7.11-4 saket-kta-maju-vajula-lat-kuje api yat na gata || GG_7.12-1 atha gatm mdhavam antarea sakhm iyam vkya vida-mkm | GG_7.12-2 viakamn ramitam kaypi janrdanam davat etat ha || GG_7.13-1 smara-samara-ucita-viracita-ve | GG_7.13-2 galita-kusuma-dara-vilulita-ke || GG_7.13-3 kpi madhuripu vilasati yuvati adhika-gu || GG_7.14-1 hari-parirambhaa-valita-vikr | GG_7.14-2 kuca-kalaa-upari taralita-hr || GG_7.14-3 kpi madhuripu vilasati yuvati adhika-gu || GG_7.15-1 vicalat-alaka-lalita-nana-candr | GG_7.15-2 tat-adhara-pna-rabhasa-kta-tandr || GG_7.15-3 kpi madhuripu vilasati yuvati adhika-gu || GG_7.16-1 cacala-kuala-dalita-kapol | GG_7.16-2 mukharita-rasana-jaghana-gati-lol || GG_7.16-3 kpi madhuripu vilasati yuvati adhika-gu || GG_7.17-1 dayita-vilokita-lajjita-hasit | GG_7.17-2 bahu-vidha-kjita-rati-rasa-rasit || GG_7.17-3 kpi madhuripu vilasati yuvati adhika-gu || GG_7.18-1 vipula-pulaka-pthu-vepathu-bhag | GG_7.18-2 vasita-nimlita-vikasat-anag || GG_7.18-3 kpi madhuripu vilasati yuvati adhika-gu ||

GG_7.19-1 ramajala-kaa-bhara-subhaga-arr | GG_7.19-2 paripatit urasi rati-raa-dhr || GG_7.19-3 kpi madhuripu vilasati yuvati adhika-gu || GG_7.20-1 rjayadeva-bhaita-hari-ramitam | GG_7.20-2 kali-kaluam janayatu pariamitam || GG_7.20-3 kpi madhuripu vilasati yuvati adhika-gu || GG_7.21-1 viraha-pu-murri-mukha-ambuja-dyuti iyam tirayan api cetanm | GG_7.21-2 vidhu atva tanoti manobhuva sahdaye hdaye madana-vyathm || GG_7.22-1 samudita-madane rama-vadane cumbana-valita-adhare | GG_7.22-2 mgamada-tilakam likhati sapulakam mgam iva rajan-kare || GG_7.22-3 ramate yamun-pulina-vane vijay murri adhun || GG_7.23-1 ghana-caya-rucire racayati cikure taralita-tarua-nane | GG_7.23-2 kurabaka-kusumam capal-suamam rati-pati-mga-knane || GG_7.23-3 ramate yamun-pulina-vane vijay murri adhun || GG_7.24-1 ghaayati sughane kuca-yuga-gagane mgamada-ruci-rite | GG_7.24-2 mai-saram amalam traka-paalam nakha-pada-ai-bhite || GG_7.24-3 ramate yamun-pulina-vane vijay murri adhun || GG_7.25-1 jita-bisa-akale mdu-bhuja-yugale kara-tala-nalin-dale | GG_7.25-2 marakata-valayam madhu-kara-nicayam vitarati hima-tale || GG_7.25-3 ramate yamun-pulina-vane vijay murri adhun || GG_7.26-1 rati-gha-jaghane vipula-apaghane manasija-kanaka-sane | GG_7.26-2 mai-maya-rasanam toraa-hasanam vikirati kta-vsane || GG_7.26-3 ramate yamun-pulina-vane vijay murri adhun || GG_7.27-1 caraa-kisalaye kamal-nilaye nakha-mai-gaa-pjite | GG_7.27-2 bahi-apavaraam yvaka-bharaam janayati hdi yojite || GG_7.27-3 ramate yamun-pulina-vane vijay murri adhun || GG_7.28-1 ramayati sudam kmapi subham khala-haladhara-sodare | GG_7.28-2 kim aphalam avasam ciram iha virasam vada sakhi viapa-udare || GG_7.28-3 ramate yamun-pulina-vane vijay murri adhun || GG_7.29-1 iha rasa-bhaane kta-hari-guane madhuripu-pada-sevake | GG_7.29-2 kaliyuga-caritam na vasatu duritam kavi-npa-jayadevake || GG_7.29-3 ramate yamun-pulina-vane vijay murri adhun || GG_7.30-1 na yta sakhi nirdaya yadi aha tvam dti kim dyase GG_7.30-2 svacchandam bahu-vallabha sa ramate kim tatra te daam | GG_7.30-3 paya adya priya-sagamya dayitasya kyamam guai GG_7.30-4 utkaha-rti-bhart iva sphuat idam ceta svayam ysymi || GG_7.31-1 anila-tarala-kuvalaya-nayanena | GG_7.31-2 tapati na s kisalaya-ayanena || GG_7.31-3 sakhi y ramit vanamlin || GG_7.32-1 vikasita-sarasija-lalita-mukhena | GG_7.32-2 sphuati na s manasija-viikhena || GG_7.32-3 sakhi y ramit vanamlin || GG_7.33-1 amta-madhura-mdutara-vacanena | GG_7.33-2 jvalati na s malayaja-pavanena || GG_7.33-3 sakhi y ramit vanamlin || GG_7.34-1 sthala-jala-ruha-rucikara-caraena | GG_7.34-2 luhati na s himakara-kiraena || GG_7.34-3 sakhi y ramit vanamlin || GG_7.35-1 sajala-jalada-samudaya-rucirea | GG_7.35-2 dalati na s hdi cira-virahea || GG_7.35-3 sakhi y ramit vanamlin || GG_7.36-1 kanaka-nikaa-ruci-uci-vasanena | GG_7.36-2 vasiti na s parijana-hasanena || GG_7.36-3 sakhi y ramit vanamlin || GG_7.37-1 sakala-bhuvana-jana-vara-taruena | GG_7.37-2 vahati na s rujam atikaruena || GG_7.37-3 sakhi y ramit vanamlin || GG_7.38-1 rjayadeva-bhaita-vacanena | GG_7.38-2 praviatu hari api hdayam anena || GG_7.38-3 sakhi y ramit vanamlin || GG_7.39-1 manobhava-nandana candana-anila GG_7.39-2 prasda re dakia muca vmatm | GG_7.39-3 kaam jagat-pra vidhya mdhavam GG_7.39-4 pura mama pra-hara bhaviyasi || GG_7.40-1 ripu iva sakh-savsa ayam ikh iva hima-anila

GG_7.40-2 viam iva sudh-rami yasmin dunoti mana-gate | GG_7.40-3 hdayam adaye tasmin evam puna valate balt GG_7.40-4 kuvalaya-dm vma kma nikma-nirakua || GG_7.41-1 bdhm vidhehi malaya-anila pacaba GG_7.41-2 prn gha na gham puna rayiye | GG_7.41-3 kim te kta-anta-bhagini kamay taragai GG_7.41-4 agni sica mama myatu deha-dha || GG_8.1-1 atha katham api yminm vinya smara-ara-jarjarit api s prabhte | GG_8.1-2 anunaya-vacanam vadantam agre praatam api priyam ha sbhyasyam || GG_8.2-1 rajani-janita-guru-jgara-rga-kayitam alasa-niveam | GG_8.2-2 vahati nayanam anurgam iva sphuam udita-rasa-abhiniveam || GG_8.2-3 harihari yhi mdhava yhi keava m vada kaitava-vdam GG_8.2-4 tm anusara sarasruha-locana y tava harati vidam || GG_8.3-1 kajjala-malina-vilocana-cumbana-viracita-nlima-rpam | GG_8.3-2 daana-vasanam aruam tava ka tanoti tano anurpam || GG_8.3-3 harihari yhi mdhava yhi keava m vada kaitava-vdam GG_8.3-4 tm anusara sarasruha-locana y tava harati vidam || GG_8.4-1 vapu anuharati tava smara-sagara-khara-nakhara-kata-rekham | GG_8.4-2 marakata-akala-kalita-kaladhauta-lipe iva rati-jaya-lekham || GG_8.4-3 harihari yhi mdhava yhi keava m vada kaitava-vdam GG_8.4-4 tm anusara sarasruha-locana y tava harati vidam || GG_8.5-1 caraa-kamala-galat-alaktaka-siktam idam tava hdayam udram | GG_8.5-2 darayati iva bahi madana-druma-nava-kisalaya-parivram || GG_8.5-3 harihari yhi mdhava yhi keava m vada kaitava-vdam GG_8.5-4 tm anusara sarasruha-locana y tava harati vidam || GG_8.6-1 daana-padam bhavat-adhara-gatam mama janayati cetasi khedam | GG_8.6-2 kathayati katham adhun api may saha tava vapu etat abhedam || GG_8.6-3 harihari yhi mdhava yhi keava m vada kaitava-vdam GG_8.6-4 tm anusara sarasruha-locana y tava harati vidam || GG_8.7-1 bahi iva malinataram tava ka mana api bhaviyati nnam | GG_8.7-2 katham atha vacayase janam anugatam asamaara-jvara-dnam || GG_8.7-3 harihari yhi mdhava yhi keava m vada kaitava-vdam GG_8.7-4 tm anusara sarasruha-locana y tava harati vidam || GG_8.8-1 bhramati bhavn abal-kavalya vaneu kim atra vicitram | GG_8.8-2 prathayati ptanik eva vadh-vadha-nirdaya-bla-caritram || GG_8.8-3 harihari yhi mdhava yhi keava m vada kaitava-vdam GG_8.8-4 tm anusara sarasruha-locana y tava harati vidam || GG_8.9-1 rjayadeva-bhaita-rati-vacita-khaita-yuvati-vilpam | GG_8.9-2 uta sudh-madhuram vibudh vibudha-layata api durpam || GG_8.9-3 harihari yhi mdhava yhi keava m vada kaitava-vdam GG_8.9-4 tm anusara sarasruha-locana y tava harati vidam || GG_8.10-1 tava idam payanty prasarat anurgam bahi iva GG_8.10-2 priy-pda-alakta-churitam arua-chya-hdayam | GG_8.10-3 mama adya prakhyta-praaya-bhara-bhagena kitava GG_8.10-4 tvat-loka okt api kim api lajjm janayati || GG_9.1-1 tm atha manmatha-khinnm rati-rasa-bhinnm vida-sampannm | GG_9.1-2 anucintita-hari-caritm kalaha-antar-itm uvca sakh || GG_9.2-1 hari abhisarati vahati madhu-pavane | GG_9.2-2 kim aparam adhika-sukham sakhi bhavane || GG_9.2-3 mdhave m kuru mnini mnam aye || GG_9.3-1 tla-phalt api gurum atisarasam | GG_9.3-2 kim viphalkurue kuca-kalaam || GG_9.3-3 mdhave m kuru mnini mnam aye || GG_9.4-1 kati na kathitam idam anupadam aciram | GG_9.4-2 m parihara harim atiaya-ruciram || GG_9.4-3 mdhave m kuru mnini mnam aye || GG_9.5-1 kim iti vidasi rodii vikal | GG_9.5-2 vihasati yuvati-sabh tava sakal || GG_9.5-3 mdhave m kuru mnini mnam aye || GG_9.6-1 sajala-nalin-dala-tala-ayane | GG_9.6-2 harim avalokaya saphalaya nayane || GG_9.6-3 mdhave m kuru mnini mnam aye || GG_9.7-1 janayasi manasi kim iti guru-khedam |

GG_9.7-2 u mama vacanam anhita-bhedam || GG_9.7-3 mdhave m kuru mnini mnam aye || GG_9.8-1 hari upaytu vadatu bahu-madhuram | GG_9.8-2 kim iti karoi hdayam atividhuram || GG_9.8-3 mdhave m kuru mnini mnam aye || GG_9.9-1 rjayadeva-bhaitam atilalitam | GG_9.9-2 sukhayatu rasika-janam hari-caritam || GG_9.9-3 mdhave m kuru mnini mnam aye || GG_9.10-1 snigdhe yat paru asi yat praamati stabdh asi yat rgii GG_9.10-2 dvea-sth asi yat unmukhe vimukhatm yt asi tasmin priye | GG_9.10-3 yuktam tat viparta-krii tava rkhaa-carc viam GG_9.10-4 tu tapana himam hutavaha kr-muda ytan || GG_10.1-1 atra antare masa-roa-vam asmaGG_10.1-2 nivsa-nisaha-mukhm sumukhm upetya | GG_10.1-3 savram kita-sakh-vadanm dinnte GG_10.1-4 snanda-gadgada-padam hari iti uvca || GG_10.2-1 vadasi yadi kicit api danta-ruci-kaumud GG_10.2-2 harati dara-timiram atighoram | GG_10.2-3 sphurat-adhara-sdhave tava vadana-candram GG_10.2-4 rocayatu locana-cakoram || GG_10.2-5 priye cru-le muca mayi mnam anidnam GG_10.2-6 sapadi madana-anala dahati mama mnasam GG_10.2-7 dehi mukha-kamala-madhu-pnam || GG_10.3-1 satyam eva asi yadi sudati mayi kopin GG_10.3-2 dehi khara-nakhara-ara-ghtam | GG_10.3-3 ghaaya bhuja-bandhanam janaya rada-khaanam GG_10.3-4 yena v bhavati sukha-jtam || GG_10.3-5 priye cru-le muca mayi mnam anidnam GG_10.3-6 sapadi madana-anala dahati mama mnasam GG_10.3-7 dehi mukha-kamala-madhu-pnam || GG_10.4-1 tvam asi mama bhaam tvam asi mama jvanam GG_10.4-2 tvam asi mama bhava-jaladhi-ratnam | GG_10.4-3 bhavatu bhavat iha mayi satatam anurodhin GG_10.4-4 tatra mama hdayam atiyatnam || GG_10.4-5 priye cru-le muca mayi mnam anidnam GG_10.4-6 sapadi madana-anala dahati mama mnasam GG_10.4-7 dehi mukha-kamala-madhu-pnam || GG_10.5-1 nla-nalina-bham api tanvi tava locanam GG_10.5-2 dhrayati koka-nada-rpam | GG_10.5-3 kusumaara-ba-bhvena yadi rajayasi GG_10.5-4 kam idam etat anurpam || GG_10.5-5 priye cru-le muca mayi mnam anidnam GG_10.5-6 sapadi madana-anala dahati mama mnasam GG_10.5-7 dehi mukha-kamala-madhu-pnam || GG_10.6-1 sphuratu kuca-kumbhayo upari mai-majar GG_10.6-2 rajayatu tava hdaya-deam | GG_10.6-3 rasatu raan api tava ghana-jaghana-maale GG_10.6-4 ghoayatu manmatha-nideam || GG_10.6-5 priye cru-le muca mayi mnam anidnam GG_10.6-6 sapadi madana-anala dahati mama mnasam GG_10.6-7 dehi mukha-kamala-madhu-pnam || GG_10.7-1 sthala-kamala-gajanam mama hdaya-rajanam GG_10.7-2 janita-rati-raga-parabhgam | GG_10.7-3 bhaa masa-vi karavi pada-pakajam GG_10.7-4 sarasa-lasat-alaktaka-rgam || GG_10.7-5 priye cru-le muca mayi mnam anidnam GG_10.7-6 sapadi madana-anala dahati mama mnasam GG_10.7-7 dehi mukha-kamala-madhu-pnam || GG_10.8-1 smara-garala-khaanam mama irasi maanam GG_10.8-2 dehi pada-pallavam udram | GG_10.8-3 jvalati mayi drua madana-kadana-arua GG_10.8-4 haratu tat-uphita-vikram || GG_10.8-5 priye cru-le muca mayi mnam anidnam GG_10.8-6 sapadi madana-anala dahati mama mnasam

GG_10.8-7 dehi mukha-kamala-madhu-pnam || GG_10.9-1 iti caula-cu-pau-cru muravairia GG_10.9-2 rdhikm adhi vacana-jtam | GG_10.9-3 jayati padmvat-ramaa-jayadeva-kaviGG_10.9-4 bhrat-bhaitam atitam || GG_10.9-5 priye cru-le muca mayi mnam anidnam GG_10.9-6 sapadi madana-anala dahati mama mnasam GG_10.9-7 dehi mukha-kamala-madhu-pnam || GG_10.10-1 parihara kta-take akm tvay satatam ghanaGG_10.10-2 stana-jaghanay krnte svnte para-anavakini | GG_10.10-3 viati vitano anya dhanya na ka api mama-antaram GG_10.10-4 stana-bhara-parrambha-rambhe vidhehi vidheyatm || GG_10.11-1 mugdhe vidhehi mayi nirdaya-danta-daaGG_10.11-2 do-valli-bandha-nibia-stana-panni | GG_10.11-3 cai tvam eva mudam aca na pacabaGG_10.11-4 cala-ka-dalant asava prayntu || GG_10.12-1 vyathayati vth maunam tanvi prapacaya pacamam GG_10.12-2 tarui madhura-lpai tpam vinodaya dibhi | GG_10.12-3 sumukhi vimukh-bhvam tvat vimuca na muca mm GG_10.12-4 svayam atiaya-snigdha mugdhe priya aham upasthita || GG_10.13-1 bandhka-dyuti-bndhava ayam adhara snigdha madhka-chavi GG_10.13-2 gaa cai caksti nla-nalina-r-mocanam locanam | GG_10.13-3 ns abhyeti tila-prasna-padavm kunda-bha-danti priye GG_10.13-4 prya tvat-mukha-sevay vijayate vivam sa pupyudha || GG_10.14-1 dau tava mada-lase vadanam indu-sadpakam GG_10.14-2 gati jana-manoram vidhuta-rambham ru-dvayam | GG_10.14-3 rati tava kalvat rucira-citra-lekhe bhruvau GG_10.14-4 aho vibudha-yauvatam vahasi tanvi pthv-gat || GG_11.1-1 suciram anunayena prayitv mga-akm GG_11.1-2 gatavati kta-vee keave kuja-ayym | GG_11.1-3 racita-rucira-bhm di-moe pradoe GG_11.1-4 sphurati niravasdm kpi rdhm jagda || GG_11.2-1 viracita-cu-vacana-racanam carae racita-praiptam | GG_11.2-2 saprati majula-vajula-smani keli-ayanam anuytam || GG_11.2-3 mugdhe madhumathanam anugatam anusara rdhike || GG_11.3-1 ghana-jaghana-stana-bhra-bhare dara-manthara-caraa-vihram | GG_11.3-2 mukharita-mai-majram upaihi vidhehi marla-vikram || GG_11.3-3 mugdhe madhumathanam anugatam anusara rdhike || GG_11.4-1 u ramayataram taru-jana-mohana-madhupa-virvam | GG_11.4-2 kusumaarsana-sana-bandini pika-nikare bhaja bhvam || GG_11.4-3 mugdhe madhumathanam anugatam anusara rdhike || GG_11.5-1 anila-tarala-kisalaya-nikarea karea lat-nikurambam | GG_11.5-2 preraam iva karabha-ru karoti gatim pratimuca vilambam || GG_11.5-3 mugdhe madhumathanam anugatam anusara rdhike || GG_11.6-1 sphuritam anaga-taraga-vat iva scita-hari-parirambham | GG_11.6-2 pccha manohara-hra-vimala-jala-dhram amum kuca-kumbham || GG_11.6-3 mugdhe madhumathanam anugatam anusara rdhike || GG_11.7-1 adhigatam akhila-sakhbhi idam tava vapu api rati-raa-sajjam | GG_11.7-2 cai rasita-raan-rava-iimam abhisara sarasam alajjam || GG_11.7-3 mugdhe madhumathanam anugatam anusara rdhike || GG_11.8-1 smara-ara-subhaga-nakhena karea sakhm avalambya sallam | GG_11.8-2 cala valaya-kvaitai avabodhaya harim api nijagati-lam || GG_11.8-3 mugdhe madhumathanam anugatam anusara rdhike || GG_11.9-1 rjayadeva-bhaitam adharkta-hram udsita-vmam | GG_11.9-2 hari-vinihita-manasm adhitihatu kaha-tam avirmam || GG_11.9-3 mugdhe madhumathanam anugatam anusara rdhike || GG_11.10-1 s mm drakyati vakyati smara-kathm prati-agam liganai GG_11.10-2 prtim ysyati rasyate sakhi samgatya iti cint-kula | GG_11.10-3 sa tvm payati vepate pulakayati nandati svidyati GG_11.10-4 pratyudgacchati mrcchati sthira-tama-puje nikuje priya || GG_11.11-1 ako nikipat-ajanam ravaayo tpiccha-guccha-valm GG_11.11-2 mrdhni yma-saroja-dma kucayo kastrik-patrakam | GG_11.11-3 dhrtnm abhisra-satvara-hdm vivak-nikuje sakhi GG_11.11-4 dhvntam nla-nicola-cru sudm prati-agam ligati ||

GG_11.12-1 kmra-gaura-vapum abhisrikm GG_11.12-2 baddha-rekham abhita ruci-majarbhi | GG_11.12-3 etat tamla-dala-nla-tamam tamisram GG_11.12-4 tat-prema-hema-nikaa-upalatm tanoti || GG_11.13-1 hra-val-tarala-kci-dmaGG_11.13-2 keyra-kakaa-mai-dyuti-dpitasya | GG_11.13-3 dvre nikuja-nilayasya harim nirkya GG_11.13-4 vrvatm atha sakh nijagda rdhm || GG_11.14-1 majutara-kuja-tala-keli-sadane | GG_11.14-2 vilasa rati-rabhasa-hasita-vadane || GG_11.14-3 pravia rdhe mdhava-sampam iha || GG_11.15-1 nava-bhavat-aoka-dala-ayana-sre | GG_11.15-2 vilasa kuca-kalaa-tarala-hre || GG_11.15-3 pravia rdhe mdhava-sampam iha || GG_11.16-1 kusuma-caya-racita-uci-vsa-gehe | GG_11.16-2 vilasa kusuma-sukumra-dehe || GG_11.16-3 pravia rdhe mdhava-sampam iha || GG_11.17-1 cala-malaya-vana-pavana-surabhi-te | GG_11.17-2 vilasa rasa-valita-lalita-gte || GG_11.17-3 pravia rdhe mdhava-sampam iha || GG_11.18-1 madhu-mudita-madhupa-kula-kalita-rve | GG_11.18-2 vilasa madana-rasa-sarasa-bhve || GG_11.18-3 pravia rdhe mdhava-sampam iha || GG_11.19-1 madhuratara-pika-nikara-ninada-mukhare | GG_11.19-2 vilasa daana-ruci-rucira-ikhare || GG_11.19-3 pravia rdhe mdhava-sampam iha || GG_11.20-1 vitata-bahu-valli-nava-pallava-ghane | GG_11.20-2 vilasa ciram alasa-pna-jaghane || GG_11.20-3 pravia rdhe mdhava-sampam iha || GG_11.21-1 vihita-padmvat-sukha-samje | GG_11.21-2 kuru murre magala-atni GG_11.21-3 bhaati jayadeva-kavi-rje || GG_11.21-4 pravia rdhe mdhava-sampam iha || GG_11.22-1 tvm cittena ciram vahan ayam atirnta bham tpita GG_11.22-2 kandarpea tu ptum icchati sudh-sabdha-bimba-adharam | GG_11.22-3 asya agam tat alakuru kaam iha bhr-kepa-lakm-lavaGG_11.22-4 krte dse iva upasevita-pada-ambhoje kuta sambhrama || GG_11.23-1 s sasdhvasa-snandam govinde lola-locan | GG_11.23-2 sijna-maju-majram pravivea niveanam || GG_11.24-1 rdh-vadana-vilokana-vikasita-vividha-vikra-vibhagam | GG_11.24-2 jalanidhim iva vidhu-maala-darana-taralita-tuga-taragam || GG_11.24-3 harim eka-rasam ciram abhilaita-vilsam GG_11.24-4 s dadara guru-hara-vaavada-vadanam anaga-nivsam || GG_11.25-1 hram amalatara-tram urasi dadhatam parirabhya vidram | GG_11.25-2 sphuatara-phena-kadamba-karambitam iva yamun-jala-pram || GG_11.25-3 harim eka-rasam ciram abhilaita-vilsam GG_11.25-4 s dadara guru-hara-vaavada-vadanam anaga-nivsam || GG_11.26-1 ymala-mdula-kalevara-maalam adhigata-gaura-duklam | GG_11.26-2 nla-nalinam iva pta-parga-paala-bhara-valayita-mlam || GG_11.26-3 harim eka-rasam ciram abhilaita-vilsam GG_11.26-4 s dadara guru-hara-vaavada-vadanam anaga-nivsam || GG_11.27-1 tarala-dk-acala-calana-manohara-vadana-janita-rati-rgam | GG_11.27-2 sphua-kamala-udara-khelita-khajana-yugam iva aradi tagam || GG_11.27-3 harim eka-rasam ciram abhilaita-vilsam GG_11.27-4 s dadara guru-hara-vaavada-vadanam anaga-nivsam || GG_11.28-1 vadana-kamala-parilana-milita-mihira-sama-kuala-obham | GG_11.28-2 smita-ruci-rucira-samullasita-adhara-pallava-kta-rati-lobham || GG_11.28-3 harim eka-rasam ciram abhilaita-vilsam GG_11.28-4 s dadara guru-hara-vaavada-vadanam anaga-nivsam || GG_11.29-1 ai-kiraa-churita-udara-jaladhara-sundara-sakusuma-koam | GG_11.29-2 timira-udita-vidhu-maala-nirmala-malayaja-tilaka-niveam || GG_11.29-3 harim eka-rasam ciram abhilaita-vilsam GG_11.29-4 s dadara guru-hara-vaavada-vadanam anaga-nivsam || GG_11.30-1 vipula-pulaka-bhara-danturitam rati-keli-kalbhi adhram | GG_11.30-2 mai-gaa-kiraa-samha-samujjvala-bhaa-subhaga-arram ||

GG_11.30-3 harim eka-rasam ciram abhilaita-vilsam GG_11.30-4 s dadara guru-hara-vaavada-vadanam anaga-nivsam || GG_11.31-1 rjayadeva-bhaita-vibhava-dvigukta-bhaa-bhram | GG_11.31-2 praamata hdi suciram vinidhya harim sukta-udaya-sram || GG_11.31-3 harim eka-rasam ciram abhilaita-vilsam GG_11.31-4 s dadara guru-hara-vaavada-vadanam anaga-nivsam || GG_11.32-1 atikramya apgam ravaa-patha-paryanta-gamanaGG_11.32-2 praysena iva ako taralatara-tram patitayo | GG_11.32-3 idnm rdhy priyatama-samloka-samaye GG_11.32-4 papta sveda-ambu-prasara iva hara-aru-nikara || GG_11.33-1 bhajanty talpa-antam kta-kapaa-kati-pihitaGG_11.33-2 smitam yte geht bahi avahita-l-parijane | GG_11.33-3 priya-syam payanty smara-ara-samkta-subhagam GG_11.33-4 salajj lajj api vyagamat iva dram mga-da || GG_12.1-1 gatavati sakh-vnde amanda-trap-bhara-nirbharaGG_12.1-2 smara-para-vaa-kta-sphta-smita-snapita-adharm | GG_12.1-3 sarasa-manasam dv rdhm muhu nava-pallavaGG_12.1-4 prasava-ayane nikipta-akm uvca hari priym || GG_12.2-1 kisalaya-ayana-tale kuru kmini caraa-nalina-viniveam | GG_12.2-2 tava pada-pallava-vairi-parbhavam idam anubhavatu suveam || GG_12.2-3 kaam adhun nryaam anugatam anusara rdhike || GG_12.3-1 kara-kamalena karomi caraamaham gamit asi vidram | GG_12.3-2 kaam upakuru ayana-upari mm iva npuram anugata-ram || GG_12.3-3 kaam adhun nryaam anugatam anusara rdhike || GG_12.4-1 vadana-sudh-nidhi-galitam amtamiva racaya vacanam anuklam | GG_12.4-2 viraham iva apanaymi payodhara-rodhakam urasi duklam || GG_12.4-3 kaam adhun nryaam anugatam anusara rdhike || GG_12.5-1 priya-parirambhaa-rabhasa-valitam iva pulakitam atiduravpam | GG_12.5-2 mat-urasi kuca-kalaam viniveaya oaya manasija-tpam || GG_12.5-3 kaam adhun nryaam anugatam anusara rdhike || GG_12.6-1 adhara-sudh-rasam upanaya bhvini jvaya mtam iva dsam | GG_12.6-2 tvayi vinihita-manasam viraha-anala-dagdha-vapuam avilsam || GG_12.6-3 kaam adhun nryaam anugatam anusara rdhike || GG_12.7-1 ai-mukhi mukharaya mai-raan-guam anugua-kaha-nindam | GG_12.7-2 ruti-yugale pika-ruta-vikale mama amaya cirt avasdam || GG_12.7-3 kaam adhun nryaam anugatam anusara rdhike || GG_12.8-1 mm ativiphala-ru vikalktam avalokitum adhun idam | GG_12.8-2 mlita-lajjitam iva nayanam tava virama visja rati-khedam || GG_12.8-3 kaam adhun nryaam anugatam anusara rdhike || GG_12.9-1 rjayadeva-bhaitam idam anupada-nigadita-madhuripu-modam | GG_12.9-2 janayatu rasika-janeu manorama-rati-sabhva-vinodam || GG_12.9-3 kaam adhun nryaam anugatam anusara rdhike || GG_12.10-1 mra-ake rati-keli-sakula-raa-rambhe tay shasaGG_12.10-2 pryam knta-jayya kicit upari prrambhi yat-sambhramt | GG_12.10-3 nipand jaghana-sthal ithil do-valli utkampitam GG_12.10-4 vaka mlitam aki paurua-rasa strm kuta sidhyati || GG_12.11-1 atha kntam rati-klntam api maana-vchay | GG_12.11-2 nijagda nirbdh rdh svdhna-bhartk || GG_12.12-1 kuru yadu-nandana candana-iiratarea karea payodhare | GG_12.12-2 mgamada-patrakam atra manobhava-magala-kalaa-sahodare || GG_12.12-3 nijagda s yadu-nandane krati hdaya-nandane || GG_12.13-1 ali-kula-gajanam ajanakam rati-nyaka-syaka-mocane | GG_12.13-2 tvat-adhara-cumbana-lambita-kajjalam ujjvalaya priya locane || GG_12.13-3 nijagda s yadu-nandane krati hdaya-nandane || GG_12.14-1 nayana-kuraga-taraga-viksa-nirsa-kare ruti-maale | GG_12.14-2 manaasija-pa-vilsa-dhare ubha-vea niveaya kuale || GG_12.14-3 nijagda s yadu-nandane krati hdaya-nandane || GG_12.15-1 bhramara-cayam racayantam upari ruciram suciram mama samukhe | GG_12.15-2 jita-kamale vimale parikarmaya narma-janakam alakam mukhe || GG_12.15-3 nijagda s yadu-nandane krati hdaya-nandane || GG_12.16-1 mgamada-rasa-valitam lalitam kuru tilakam alika-rajankare | GG_12.16-2 vihita-kalaka-kalam kamala-nana viramita-rama-kare || GG_12.16-3 nijagda s yadu-nandane krati hdaya-nandane || GG_12.17-1 mama rucire cikure kuru mnada mnasaja-dhvaja-cmare |

GG_12.17-2 rati-galite lalite kusumni ikhai-ikhaaka-mare || GG_12.17-3 nijagda s yadu-nandane krati hdaya-nandane || GG_12.18-1 sarasa-ghane jaghane mama ambara-draa-vraa-kandare | GG_12.18-2 mai-raan-vasana-bharani ubha-aya vsaya sundare || GG_12.18-3 nijagda s yadu-nandane krati hdaya-nandane || GG_12.19-1 rjayadeva-vacasi rucire hdayam sadayam kuru maane | GG_12.19-2 hari-caraa-smaraa-amta-kta-kali-kalua-bhava-jvara-khaane || GG_12.19-3 nijagda s yadu-nandane krati hdaya-nandane || GG_12.20-1 racaya kucayo patram citram kuruva kapolayo GG_12.20-2 ghaaya jaghane kcm aca sraj kabar-bharam | GG_12.20-3 kalaya valaya-rem pau pade kuru npurau GG_12.20-4 iti nigadita prta ptmbara api tath akarot || GG_12.21-1 yat gndharva-kalsu kaualam anudhynam ca yat vaiavam GG_12.21-2 yat gra-viveka-tattvam api yat kvyeu llyitam | GG_12.21-3 tat sarvam jayadeva-paita-kave ka-eka-tna-tmana GG_12.21-4 snand pariodhayantu sudhiya rgtagovindata || GG_12.22-1 rbhojadeva-prabhavasya rmdev-suta-rjayadevakasya | GG_12.22-2 parara-di-priya-varga-kahe rgtagovinda-kavitvam astu ||

Вам также может понравиться