Вы находитесь на странице: 1из 3

Aditya Hridayam

Namah savitr e jagadeka chakshushe


jagatprasooti sthiti naasha hetave
Trayee mayaaya trigunaatma dhaarine
vir inchi naar aayana shankar aatmane
1. Tat o yuddha parishraant am samare chint ayaa st hit am
Raavanam chaagrat o drisht vaa yuddhaaya samupast hit am
2. Daivat aishcha samaagamya drasht u mabhyaagat o ranam
Upaagamyaabraveed ramam agast yo bhagavaan rishih
3. Rama Rama mahaa baaho shrunu guhyam sanaat anam
Yena sarvaanareen vat sa samare vij ayishyasi
4. Aadit ya Hridayam punyam sarva shat ru vinaashanam
J ayaavaham j apennit yam akshayyam paramam shivam
5. Sarva mangala maangalyam sarva paapa pranaashanam
Chint aa shoka prashamanam ayur vardhanamut t amam
6. Rashmi mant am samudyant am devaasura namaskrit am
Pooj ayasva vivasvant am bhaaskaram bhuvaneshvaram
7. Sarva devaat mako hyesha t ej asvee rashmi bhaavanah
Esha devaasura ganaan lokaan paat i gabhast ibhih
8. Esha brahmaa cha vishnuscha shivah skandah praj aapat ih
Mahendro dhanadah kaalo yamassomo hyappam pat ih
9. Pit aro vasavassaadhyaa hyashvinou marut o manuh
Vaayur vahnih praj aah praana rit ukart aa prabhaakarah
10. Aadit yassavit aa sooryah khagah pooshaa gabhast imaan
Suvarna sadrisho bhaanur hiranyaret aa divaakarah
11. Haridashwah sahasraarchih sapt a sapt ir mareechimaan
Timironmat hanah shambhuh st vasht aa maart anda amshumaan
12. Hiranya garbhah shishirah t apano bhaaskaro ravih
Agni garbhodit eh put rah shankhah shishira naashanah
13. Vyoma naat hah st amo bhedee rig yaj ussaama paaragah
Ghana vrisht i rapaam mit ro vindhya veet hee plavagamah
14. Aat apee mandalee mrit yuh pingalah sarva t aapanah
Kavir vishwo mahaa t ej aa rakt assarva bhavod bhavah
15. Nakshat ra graha t aaraanaam adhipo vishva bhaavanah
Tej asaamapi t ej asvee dvaadashaat man namost ut e
16. Namah poorvaaya giraye paschimaayaadraye namah
J yot irganaanaam pat aye dinaadhipat aye namah
17. J ayaaya j aya bhadraaya haryashvaaya namo namah
Namo namah sahasraamsho aadit yaaya namo namah
18. Nama ugraaya veeraaya saarangaaya namo namah
Namah padma prabodhaaya maart aandaaya namo namah
19. Brahmeshaanaachyut eshaaya sooryaayaadit ya varchase
Bhaasvat e sarva bhakshaaya roudraaya vapushe namah
20. Tamoghnaaya himaghnaaya shat rughnaaya mit aat mane
Krit aghaghnaaya devaaya j yot ishaam pat aye namah
21. Tapt a chaameekaraabhaaya vahnaye vishwa karmane
Namast amobhi nighnaaya ruchaye loka saakshine
22. Naashayat yesha vai bhoot am t adeva srij at i prabhuh
Paayat yesha t apat yesha varshat yesha gabhast ibhih
23. Esha supt eshu j aagart i bhoot eshu pari nisht hit ah
Esha chaivaagni hot rancha phalam chivaagni hot rinaam
24. Vedaashcha krat avashchaiva krat oonaam phalameva cha
Yaani krit yaani lokeshu sarva esha ravih prabhuh
25. Enam aapat su krichchreshu kaant aareshu bhayeshu cha
Keert ayan purushah kashchin naavaseedat i raaghava
26. Pooj ayasvaina mekaagro deva devam j agat pat im
Et at t rigunit am j apt vaa yuddheshu vij ayishyasi
27. Asmin kshane mahaa baaho raavanam t vam vadhishyasi
Evamukt vaa t adaagast yo j agaama cha yat haagat am
28. Et achchrut vaa mahaa t ej aa nasht a shoko bhavat t adaa
Dhaarayaamaasa supreet o raghavah prayat aat mavaan
29. Aadit yam prekshya j apt vaa t u param harshamavaapt avaan
Triraachamya shuchir bhoot vaa dhanu raadaaya veeryavaan
30. Raavanam prekshya hirsht aat maa yuddhaaya samupaagamat
Sarva yat nena mahat aa vadhe t asya dhrit o bhavat
At ha ravi ravadannirikshya raamam
mudit a manaah paramam prahrishyamaanah
Nishi chara pat i samkshayam vidit vaa
suragana madhyagat o vachast varet i
(Iti Aarshe Srimad Ramaayane yuddha kaande Aaditya Hridaya Stotram naama
saptottara shata tamah sargah samaaptah)
Dhyeyassadaa savit r mandala madhya vart ee
Naaraayanah sarasij aasana sannivisht ah
Keyooravaan makara kundalavaan kireet ee
Haaree hiranmaya vapur dhrit a shankha chakrah
Mit ra ravi soorya bhaanu khaga poosha
Hiranyagarbha mareechi aadit ya
savit rarka bhaaskarebhyo namah.
***********************

Вам также может понравиться