Вы находитесь на странице: 1из 2

.. gaNapati kramaH ..

SaDa~NganyAsaH
shrIM
shrIM
shrIM
shrIM
shrIM
shrIM

hrIM
hrIM
hrIM
hrIM
hrIM
hrIM

klIM
klIM
klIM
klIM
klIM
klIM

AUM gAM a~NguSThAbhyAM namaH..


gIM tarjanIbhyAM namaH..
gUM madhyamAbhyAM namaH..
gaiM anAmikAbhyAM namaH..
gauM kaniSThikAbhyAM namaH..
gaH karatalakarapR^iSThAbhyAM namaH..

shrIM
shrIM
shrIM
shrIM
shrIM
shrIM

hrIM
hrIM
hrIM
hrIM
hrIM
hrIM

klIM
klIM
klIM
klIM
klIM
klIM

AUM gAM hR^idayAya namaH..


gIM shirase svAhA..
gUM shikhAyai vaSaT..
gaiM kavacAya hum..
gauM netratrayAya vauSaT..
gaH astrAya phaT..

dhyAnam
tato hR^idabje shoNA~GaM vAmotsa~NgavibhUSayA.
siddhalakSmyA samAshliSTapArshvamardhendushekharam..
vAmAdhaHkarato dakSAdhaH karAnteSu puSkare.
pariSkR^itaM mAtulu~NgagadApuNDrekSukArmukaiH..
shUlena kha~NkhacakrAbhyAM pAshotpalayugena ca.
shAlima~njarikAsvIyadantA~calamaNIghaTaiH..
sravanmadaM ca sAnandaM shrIshrIpatyAdisaMvR^itam.
asheSavighnavidhvaMsanighnaM vighneshvaraM smaret..
arghyasaMskAraH
atha taM mAnasaiH pa~ncopacAraiH abhyarcya shrIkrame vakSyamANena krameNa sAmAny
avisheSArghye AsAdayet. tatra cobhayorarghyayorapyuktaM SaDa~NgamAdhArasthApanAd
iSu krameNa shrIM hrIM klIM aM agnimaNDalAya dashakalA.a.atmane arghyapAtrAdhArAya namaH..
shrIM hrIM klIM uM sUryamaNDalAya dvAdashakalA.a.atmane arghyapAtrAya namaH..
shrIM hrIM klIM maM somamaNDalAya SoDashakalA.a.atmane arghyAmR^itAya namaH..
ityeva mantrAH, gaNapatigAyatryoktayA ga\_NAnAM\'' tvA ga\_Napa\'tigM havAmahe
ka\_viM ka\'vI\_nAmupa\_mashra\'vastamam.
jye\_ShTha\_rAjaM\_ brahma\'NAM brahmaNaspata\_
AnaH\' shR^i\_NvannU\_dibhi\'H sIda\_ sAda\'nam..
ityanayA R^icA cAbhimantraNam, caturnavatimantrAdyabhimantraNAbhAvashceti cisheS
aH. atha sAmAnyArghyajalabindubhiH AtmAnaM pUjopakaraNAni ca saMprokSya visheSAr
ghyajalabindubhiH svashirasi gurupAdukAM tririSTvA saparyAsAmagrIM pAvayitvA..
pIThe prANapratiSThA
purato raktacandanAdibhiH nirmite pIThe kaladhautAdiviracitAM mahAgaNapati prati
mAM vA dhyAnoktarUpAM caturashrASTadaLaSaDaratrikoNAtmakaM sindUrAdinA likhitaM
vA yantraM, dhAtumayaM vA niveshya shrIgaNeshayantrasya prANA iha prANAH shrI gaNeshayantrasya jIva iha sthitaH shr
IgaNeshayantrasya sarvendriyANi shrI gaNeshayantrasya vA~NmanaHprANA iha AyAntu
svAhA..
iti mantreNa prANapratiSThAM vidadhyAt..
pIThashaktipUjA

tasya
shrIM
shrIM
shrIM
shrIM
shrIM
shrIM
shrIM
shrIM
shrIM

trikoNe svAgrAdiprAdakSiNyena parito madhye ca krameNa hrIM klIM tIvrAyai namaH - pUrve
hrIM klIM jvAlinyai namaH - Agneye
hrIM klIM nandAyai namaH - dakSiNe
hrIM klIM bhogadAyai namaH - nairR^ite
hrIM klIM kAmarUpiNyai namaH - pashcime
hrIM klIM ugrAyai namaH - vAyavye
hrIM klIM tejovatyai namaH - uttare
hrIM klIM satyAyai namaH - IshAnye
hrIM klIM vighnanAshinyai namaH - madhye

dharmAdyaSTaka pUjA
tatraiva AgneyAdividikSu prAgAdyAsu ca dikSu krameNa shrIM hrIM klIM R^i dharmAya namaH..
shrIM hrIM klIM R^I GYAnAya namaH..
shrIM hrIM klIM lR^iM vairAgyAya namaH..
shrIM hrIM klIM lR^IM aishvaryAya namaH..
shrIM hrIM klIM R^i adharmAya namaH..
shrIM hrIM klIM R^I aGYAnAya namaH..
shrIM hrIM klIM lR^iM avairAgyAya namaH..
shrIM hrIM klIM lR^IM anaishvaryAya namaH..
shrImahAgaNapati pUjA
tato manasA dhyAtaM mahAgaNapatiM bhaktAnugrahAttejorUpeNa pariNataM prApayya br
ahmarandhraM vahannAsApuTAdhvanA nirgamayya kusumagarbhite.a~njalau mUrtaM mUlam
antrAnte mahAgaNapatimAvAhayAmiti trikoNe AvAhya; AvAhito bhava ityAdikrameNa sh
rIkrame vakSyamANa tattanmudrApradarshanapUrvakaM AvAhana-saMsthApana-sannidhApa
na-sannidhApana-sannirodhana-sammukhIkaraNAvaguNThanAdi kR^itvA vandanashenuyoni
mudrAshca pradarshya sAmAnyArghyodakena prAgvat gandhAdipa~ncopacArAnAcaret..
mahAgaNapati tarpaNam

Вам также может понравиться