Вы находитесь на странице: 1из 73

Sri Gurubhyo Namah

Sri Chakra Puja


Index
I. Sri Kramam
Nature of Lalita - Purpose
1. Morning Meditation - Guru Mantra
2. Morning Meditation - Devis form
3. Offering Arghyam to Surya
4. Snana Sandhya - Sarira Prokshna
5. Ganapati Dhyanam
6. Flowers to Gurus Light
7. Samkalpam
8. Preparing Pancha Patram
9. Meditation on the Sri Chakra - Sri Nagara Puja
10. Worship Bindu and Trikona
11. Viraja Homam and Pranayama
12. Dealing with Obstacles to Puja - Vighnotsaranam
13. Identification of your Body, Sri Chakra and Devi through the
Mantras of the Nine Enclosures - Vajra Panjara Nyasam
1. Feet - Square Enclosure 1st avarana
2. Kara Nyasah
3. Hips - 16 Petal Lotus 2nd avarana
4. Muladhara - 8 Petal Lotus 3rd avarana - Earth
5. Svadhisthana - 14 Triangles 4th avarana - Ocean
6. Manipura - Outer 10 Triangles 5th avarana - Fire
7. Anahata - Inner 10 Triangles 6th avarana - Air
8. Visuddhi - 8 Triangles 7th avarana - Space
14. Amga Nyasah
15. Vagdevata Nyasah
16. Mula Mantra Nyasah
9. ajna - Trikona -- 8th avarana - Mind
10. Bindu 9th avarana - Sahasrara
17. Samanyarghyam
18. Amgadevata Nyasah
19. Visesarghyam
20. Invocation of Agni Mandalam
21. Invocation of 10 Kalas of Fire - Agni Kala avahanam

22. Invocation of Surya Mandalam


23. Invocation of 12 Kalas of Sun Surya Kala avahanam
24. Invocation of Chandra Mandalam
25. Invocation of 16 Kalas of Moon Chandra Kala avahanam
26. Hamsa, Amga Devata Puja of Sri Sudha Devi
27. Invocation of 99 Kalas of the Celestial Lights r Five Brahmas
28. Invocation of Devi Kalas
29. Invocation of siva, sakti and siva sakti Kalas Amrta Kalas
30. Invocation of Iccha, Jnana, Kriya sakti Kalas
31. Taking Visesarghya with Mahavakya
32. End of Sri Kramam

II. Lalita Kramam


1. Meditating on the Form of Devi Lalita
2. Breathing this Form into the Flowers
3. Invocation of Devi
4. Prana Pratistha Mantra
5. 64 Upacaras of Devi - Catus Sasti Upacara Puja
6. Requests for Various Kinds of Pujas through the 10 Dasa Maha
Mudras
7. Bindu Tarpanam
8. Anga Devata Puja
9. Nitya Puja
10. Guru Mandala Puja
11. Caturayatana Puja

III. Navavarana Puja


1. Square Enclosure - Prathamavaranam - am am sauh
2. 16 Petal Enclosure - Dvitiyavaranam - aim klim sauh
3. 8 Petal Enclosure - Trtiyavaranam hrim klim sauh
4. 14 Triangles - Turiyavaranam - haim hklim hsauh
5. Outer 10 Triangles - Pancamavaranam - hsaim hsklim hssauh
6. Inner 10 Triangles - Sasthavaranam hrim klim blem
7. 8 Triangles - Saptamavaranam hrim Srim sauh
8. Weapons of Devi and Trikonam - Astamavaranam
hsraim hsklrim hsrsauh
9. Bindu - Navamavaranam

kaeilahrim hasakahalahrim sakalahrim


10. Panca Upacara Puja for Devi/sakti
11. Meditation on the Kama Kala
12. Bali Danam
13. Samarpana

I.

Sri Kramam

Nature of Lalita: Purpose


Lalita is a Goddess who is transcendental and immanent (existing beyond the
known and also in the known). Her main rasa is Sringara or the erotic sentiment.
Dharma, artha and kama are all obtained Herea moksa is obtained Here and There by the
upasana (regular worship) of Sri Lalita, whose mla mantra is Panchadasaksari (15lettered mantra beginning with the letter ka). Upasana of this Brahma Vidya is given
fully here without any omissions.
The tradition followed here is that given by Guru Dattatreya to Parasurama, who
has codified it in his Kalpa Sutras. Dattatreya is a combination of the determination of
Brahma (iccha sakti), the knowledge of Visnu (jnana sakti) and the action of siva (kriya
sakti).
The other tradition comes from Daksinamurti. It follows an identical procedure to
this except that there are no external props required for puja, such as a Sri Yantra or a
suvasini, etc. It is fully meditative in character. It demands a study of the vedas for 18
years under a proper Guru before this sadhana is taken up. As such, it cannot be
prescribed for all people in the present age of Kali. The Dattatreya tradition does not
require such austerities. It can be performed by all people irrespective of caste, colour,
creed or religion. Although it is an external worship, it combines in it all the benefits of
internal worship too. Because of the external nature of the worship, it can help others also
in getting liberated.

1. Guru Mantra
Recite the guru mantra twice with the Mrgha (deer) mudra on top of the head.

Aim Hrim Srim Aim Klim Souh

Hamsah sivah Soham Hasakhaphrem


Hasaksa malavarayum Hasaum
Sahaksa malavarayim Sahauh
Svarupa Nirupana Hetave Svagurave
Sri Annapurnamba Sahita
Sri Amritananda Natha
Sri Guru Sri Padukam Pujayami Tarpayami Namah

In the above, insert the names of the Guru Patni and the Guru who have given you diksa.
The meaning of the mantra is roughly as follows:
Knowledge about the nature of illusion and the nature of grace, of creation, protection
and absorption, life-breath siva, sakti. I am all that I see. Eliminate the names and the
forms in my mind for space travel. Move the Kundalini from ajna to Muladhara and up
toVisuddhi and vice versa. That such is my nature is proved to me by my Sri Gurus
Power and Sri Guru. I worship the two feet of Dev as the feet of my Guru with flowers
and with water.

2. Morning Meditation Devis Form


From Muladhara to Brahmarandhra, flashing like a crore of lightning: throwing out red
streams of corona from the red fire ball of sun in the early morning. Such is the
appearance of the fundamental knowledge that is Dev. (By this meditation, all sins are
eliminated). Recite 15 times the Panchadasi Mantra of Devi given below:

Ka e i la hrim ha sa ka ha la hrim sa ka la hrim


3. Offering Arghyam to Surya
Join your open palms with chin mudra. Take a handful of water and drop it on a plate
three times chanting the following mantra:

Hram Hrim Hrum Sah


Martamda Bhairavaya prakasa sakti sahitaya svaha
Aim hrim Srim

(3

times)

4. Snana Sandhya - Sarira Prokshna


Sprinkle a handful of water on:
Your eyebrow center chanting
Aim hrim Srim
Ka e i la hrim
At your heart center chanting
Aim hrim Srim
Ha sa ka ha la hrim
At the yoni center chanting
Aim hrim Srim
Sa ka la hrim

tripura Sundari Vidmahe


pitha kamini dhimahi
tannah klinne pracodayat

Finish the bath and if possible, recite Sri Suktam or Panchadasi Mantra.

5. Ganapati Dhyanam
Chant any Ganapati mantra or just recite the following:

Om Gam Gam Gam Gam Gam Gam Gam


Ganapataye namaha

6. Flowers to Gurus Light


Light two lamps. The lamp with oil has a red wick. It is to your right and Devs left. The
lamp with a white wick dipped in ghee and camphor is towards your left and Devs right.
Offer a white flower to the ghee lamp and a red flower to the oil lamp saying:
Aim hrim Srim

Rakta dvadasa sakti yuktaya dvipa nathaya namah

This means: to the Guru who is in the form of this light here, accompanied by the 12
saktis always attached to him, I request him to illuminate me as to the nature of
immanence and transcendence.

7. Samkalpam
acamanam: Sip water three times with the following mantras:

1) Aim atma tatvaya svaha


2) Klim vidya tatvaya svaha
3) Souh siva tatvaya svaha
Aim Klim Souh sarva tatvaya svaha
Pour water on the plate with water flowing between middle and ring finger.
Touch the water with ring finger and recite:

Om bhur bhuva suvaha tat savitur varenyam


Bhargo Devasya Dhimahi Dhiyo yo nah pracho dayat
Adya brahmane, dvitiya parardhe, sveta varaha kalpe,
vaivasvata manvantare, kali yuge, prathame pade, Jumbhu dvipe
Bharat Varshe, Bharata khande, Mero, Isanya Digbhage,
Asmin khande, asmin dese, asmin vartamanena, vyavaharike,
Chandramanena, Prabhavadi sasti, Samvatsaranam madhye,
Lalita nama samvatsare, Lalita nama ayane, Lalita nama mase,
Lalita nama pakse, Lalita nama tithau, Lalita nama nakstrau,
Yevam guna Visesana visistayam subha tithau
Sri Sri Sri Sahasrakshi Rajarajeswari brahma vidya Lalita
Maha Tripurasundari, Para Bhattarika Amba Prithyartham

Sadguru para devata prithyartham loka kalyanartham


Sri siddha Laksmi sametasya Sri Vallabha Sri Maha Ganadhipata
prithyarthyam Sri Lalita Navavarana Pujayam karisye
8. Preparing Pancha Patram
In a pancha patram (cup) filled with water, take one spoon of water and chant Panchadasi
Mantra and offer the spoon of water back into the same cup. Repeat 15 times.

Ka e i la hrim ha sa ka ha la hrim sa ka la hrim


9. Meditation on Sri Chakra: Sri Nagara Puja
Place a dot of sandalwood paste in the central portion of the Sri Chakra consisting of 44
triangles, starting with the 4th avarana and proceeding to the bindu.
14 triangles - 4th avarana, 10 triangles - 5th avarana, 10 triangles - 6th avarana, 8 triangles 7th avarana, 1 - central trikonam - 8th avarana, 1 bindu - 9th avarana.
Number triangle in Sri Nagara) avarana number triangle in avarana
1) 4-1 Aim hrim Srim amrtambho nidhaye namah
2) 4-2 Aim hrim Srim

ratnadvipaya namah

3) 4-3 Aim hrim Srim

nana vrksa mahodyanaya namah

(ocean of nectar)
(island of jewels)

(great garden of

trees)
4) 4-4 Aim hrim Srim

kalpa vatikayai namah

(grove of wish-

fulfilling trees)
5) 4-5 Aim hrim Srim

santana vatikayai namah

(grove for obtaining

children)
6) 4-6 Aim hrim Srim

haricandana vatikayai namah

(grove of sandalwood

trees)
7) 4-7 Aim hrim Srim

mandara vatikayai namah

8) 4-8 Aim hrim Srim

parijata vatikayai namah

9) 4-9 Aim hrim Srim

kadamba vatikayai namah

(grove of hibiscus)
(grove of fragrant
white flower with a red stem)
(various flowering trees)

10) 4-10 Aim hrim Srim

puspa raga ratna prakaraya namah(red

jewel

enclosure)
11) 4-11 Aim hrim Srim

padma raga ratna prakaraya namah

(red jewel

gomedhaka ratna prakaraya namah

(lt. green

enclosure)

12) 4-12 Aim hrim Srim


diamond)
13) 4-13 Aim hrim Srim

vajra ratna prakaraya namah

(white diamond

enclosure)
14) 4-14 Aim hrim Srim

vaidurya ratna prakaraya namah(yellow diamond

enclosure)

15) 5-1 Aim hrim Srim

indranila ratna prakaraya namah (blue jewel enclosure)

16) 5-2 Aim hrim Srim

mukta ratna prakaraya namah

17) 5-3 Aim hrim Srim

marakata ratna prakaraya namah

(pearl enclosure)
(emerald

enclosure)
18) 5-4 Aim hrim Srim

vidruma ratna prakaraya namah

(coral

enclosure)
19) 5-5 Aim hrim Srim

manikya mantapaya namah

(altar of

rubies)
20) 5-6 Aim hrim Srim

sahasra stambha mantapaya namah

(1000-pillared

hall)
21) 5-7 Aim hrim Srim

amrta vapikayai namah

22) 5-8 Aim hrim Srim

ananda vapikayai namah

23) 5-9 Aim hrim Srim

vimarsa vapikayai namah

24) 5-10 Aim hrim Srim

bala tapod garaya namah

(well of nectar)
(well of happiness)
(well of mantras)
(glowing hall of morning

sunlight)

25) 6-1 Aim hrim Srim

candrikod garaya namah

(hall of soft moonlight)

26) 6-2 Aim hrim Srim

maha srmgara parighayai namah

27) 6-3 Aim hrim Srim

maha padmatavyai namah

28) 6-4 Aim hrim Srim

cintamani maya grha rajaya namah

29) 6-5 Aim hrim Srim

purva amnaya maya purva dvaraya namah

(fanning enclosure
of erotic sentiment)
(great forest of lotus)
(the house of
cintamani
mantras)

(East entrance - Sgveda)


30) 6-6 Aim hrim Srim

daksina amnaya maya daksina dvaraya namah


(South entrance - Yajurveda)

31) 6-7 Aim hrim Srim

pascima amnaya maya pascima dvaraya namah


(West entrance - Samaveda)

32) 6-8 Aim hrim Srim

uttara amnaya maya uttara dvaraya namah


(North entrance Atharvanaveda)

33) 6-9 Aim hrim Srim

ratna pradipa valayaya namah

(circular enclosure of
jewels)

34) 6-10 Aim hrim Srim


35) 7-1 Aim hrim Srim

manimaya maha simhasanaya namah

(jewel throne)

Brahma mayaika manca padaya namah


(Brahma-1st foot)

36) 7-2 Aim hrim Srim

Visnu mayaika manca padaya namah

(Visnu-2nd

Rudra mayaika manca padaya namah

(Rudra-3rd

foot)
37) 7-3 Aim hrim Srim
foot)
38) 7-4 Aim hrim Srim

Asvara mayaika manca padaya namah(Asvara-4th

foot)
39) 7-5 Aim hrim Srim

Sadasiva mayaika manca phalakaya namah


(Sadasiva is lying flat as the seat of the

throne)
40) 7-6 Aim hrim Srim

hamsatulika talpaya namah

(featherbed of swan

down)
41) 7-7 Aim hrim Srim

hamsatulika mahopadhanaya namah

(great pillow of swan


down)
42) 7-8 Aim hrim Srim

kausumbhastaranaya namah

(red-colored satin

bedsheet)
43) 8-1 Aim hrim Srim

maha vitanakaya namah

(the great

fan)
44) 9-1 Aim hrim Srim

maha maya yavanikayai namah

(the veil called

mahamaya)

10. Worship Bindu (the central point) and Trikona (central


triangle)
Keep sandal paste, flowers and aksatas near your hand and other materials needed for
worship also to your right. Naivedyam is to be kept to your left. Offer a dot of sandal
paste (1) at the center of the Sri Chakra, (2) at the corner towards you, (3) at the corner
towards your right and (4) at the corner to your left respectively with the following
mantras:
1. Aim hrim Srim

Ka e i la hrim Hasa ka ha la hrim Sa ka la hrim

namah
Place a dot of sandal paste in the center.
2. Aim hrim Srim

Ka e i la hrim namah

Place a dot of sandal paste at the corner facing you.

3. Aim hrim Srim


Ha sa ka ha la hrim namah
Place a dot of sandal paste at the corner towards your right.
4. Aim hrim Srim
Sa ka la hrim namah
Place a dot of sandal paste at the corner towards your left.

11. Viraja Homam and Pranayama


Take a deep breath.
Keep saying yam.
Visualize that your body placed on the funeral pyre is being dried up by a great wind
blowing on it. Yam is the wind. Release your breath.
Take a deep breath again.
Keep saying ram.
Set your body on fire. The fire is burning furiously. Ram is the fire. At the end of the
fire, your body is reduced to ashes called vibhuti. Release your breath.
Take a deep breath.
Keep saying vam.
Great clouds gather, a thunder and lightning occurs and an incessant rain falls. Vam is
the rain. The ashes are wetted by nectar vam. The divine body of Dev is born out of
these ashes. This divine body is your body of Lalita.

Pranayama
Do three rounds of pranayama with Panchadasi as described below.
Inhale
Hold breath In
Exhale
Hold breath Out

(Puraka)
(Kumbhaka)
(Rechaka)
(Bahee Kumbhaka)

Chant
Chant
Chant
Chant

Panchadasi once
Panchadasi twice
Panchadasi once
Panchadasi once

This whole process involving five recitations of Panchadasi is called a Pranayama.


Repeat this pranayama twice more.

12. Dealing with Obstacles to Puja


All such elements which want to create obstacles to our worship and those which exist
here may they be destroyed by the command of iva.
Clap hands 3 times and snap your fingers 3 times to your left to the bottom, middle and
above.

Om apasarpantu te bhuta ye bhuta bhuvi samsthitah


ye bhuta vighna kartaraste nasyantu sivajnaya
Aim hrim Srim

13. Vajra Panjara Nyasam - Identification of your Body, Sri


Chakra and Devi through the Mantras of the Nine Enclosures
Each of the enclosure mantras has 3 seed syllables. The first is placed in your body, the
second in the r Chakram and the third, in the body of Dev. Vajra Panjaram means a
diamond cage. Nyasam means to become aware of a particular region.

1. Feet - Square Enclosure 1st avarana

Aim
hrim
Srim
am
am
sauh
namah

(at your feet)


(square enclosure in the r Chakram)
(at Devis feet)
(at Devis feet)
(square enclosure in the r Chakram)
(at your feet)

2. Kara Nyasah
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim

am madhyamabhyam namah
(middle fingers)
am anamikabhyam namah
(ring fingers)
sauh kanisthikabhyam namah
(little fingers)
am amgustabhyam namah
(thumbs)
am tarjanibhyam namah
(index fingers)
sauh karatala karaprsthabhyam namah (palms/hands)

3. Hips - 16 Petal Lotus 2nd avarana

Aim
(at your hips)
hrim
(16 petal lotus in the r Chakram)
Srim
(at Devis hips)
aim
(at Devis hips)
klim
(16 petal lotus in the r Chakram)
sauh
(at your hips)
maha tripura sundari atmanam raksa raksa
4. Muladhara - 8 Petal Lotus 3rd avarana - Earth

Aim
(at your Muladhara)
hrim
(8 petal lotus in the r Chakram)
Srim
(at Devis Muladhara - earth)
hrim
(at Devis Muladhara - earth)
klim
(8 petal lotus in the r Chakram)
sauh
(at your Muladhara)
Devi, atma, asanaya namah
5. Svadhisthana - 14 Triangles - 4th avarana - Ocean

Aim
(at your Svadhisthana)
hrim
(14 triangles in the r Chakram)
Srim
(at Devis Svadhisthana - ocean)
haim
(at Devis Svadhisthana - ocean)
hklim
(14 triangles in the r Chakram)
hsauh
(at your Svadhisthana)
Sri cakrasanaya namah

6. Manipura - Outer 10 Triangles 5th avarana - Fire

Aim
(at your Manipura)
hrim
(Outer 10 triangles in the r Chakram)
Srim
(at Devis Manipura - fire)
hsaim
(at Devis Manipura - fire)
hsklim
(Outer 10 triangles in the r Chakram)
hssauh
(at your Manipura)
sarva mantrasanaya namah
7. Anahata - Inner 10 Triangles 6th avarana - Air

Aim
hrim
Srim
hrim
klim
blem

(at your Anahata)


(Inner 10 triangles in the r Chakram)
(at Devis Anahata - air envelope)
(at Devis Anahata - air envelope)
(Inner 10 triangles in the r Chakram)
(at your Anahata)

sadhya siddhasanaya namah


8. Visuddhi - 8 Triangles - 7th avarana - Space

Aim
hrim
Srim
hrim
Srim
sauh

(at your Visuddhi)


(8 triangles in the r Chakram)
(at Devis Visuddhi - space)
(at Devis Visuddhi - space)
(8 triangles in the r Chakram)
(at your Visuddhi)

14. Amga Nyasah


Touch the places mentioned by reciting the following mantras.
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim

aim hrdayaya namah


(heart)
klim sirase svaha
(on top of head)
sauh sikhayai vasat
(crown of head)
sauh kavacaya hum
(arms)
klim netratrayaya vausat (3 eyes)
aim astraya phat
(around the head, snap 4x)
Bhuh Bhuvaha Suvaha Om Iti Dig Bandaha

15. Vagdevata Nyasah


Aim hrim Srim

Aim hrim Srim


Aim hrim Srim
Aim hrim Srim
Aim hrim Srim

am am im im um um arum arum alum alum em


aim om aum ah ahm
arblum Vasini vagdevatayai namah
(top of head)
kam kham gam gham mam
klhrim Kamesvari vagdevatayai namah (forehead)
cam cham jam jham nam
nblim Modini vagdevatayai namah
(3 rd eye)
tam tham dam dham nam
ylum Vimala vagdevatayai namah
(neck)
tam tham dam dham nam
jmrim Aruna vagdevatayai namah
(heart)

Aim hrim Srim


Aim hrim Srim
Aim hrim Srim

pam pham bam bham mam


hslvyum Jayini vagdevatayai namah (navel)
yam ram lam vam
jhmryum Sarvesvari vagdevatayai namah (genital)
sam sam sam ham {am ksam
ksmrim Kaulini vagdevatayai namah (rear)

16. Mula Mantra Nyasah


Touch each part with the ring finger.
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim

kam namah
em namah
im namah
lam namah
hrim namah
ham namah
sam namah
kam namah
ham namah
lam namah
hrim namah
sam namah
kam namah
lam namah
hrim namah

sirasi
(head)
yone sthane
(genital)
sthaneyoh
(heart)
daksa netre
(right eye)
vama netre
(left eye)
tritiya netre
(3rd eye)
daksa srotre
(right ear)
vama srotre
(left ear)
mukhe
(face/mouth)
daksa bhuje
(right arm)
vama bhuje
(left arm)
prsthe
(back)
daksa januni
(right knee)
vama januni
(left knee)
nabhi sthane
(navel)

9. ajna - Trikona - 8th avarana - Mind


Iccha sakti, Jnana sakti and Kriya sakti
Aim
(at your ajna)

hrim
Srim
hsraim
hsrklim
hsrsauh
namah

(center triangle in the r Chakram)


(at Devis ajna - mind)
(at Devis ajna - mind)
(center triangle in the r Chakram)
(at your ajna)

10. Bindu - 9th avarana - Sahasrara

While you do the nyasa in your body, visualize the Devi doing the same nyasa.
Aim
(at your Sahasrara)

hrim
Srim
Ka e i la hrim
Ha sa ka ha la hrim
Sa ka la hrim
namah

(Bindu in the center of the r Chakram)


(at Devis Sahasrara - Moon)
(at Devis Sahasrara - Moon)
(Bindu in the center of the r Chakram)
(at your Sahasrara)

Touch all parts of body as you recite the following:

Ganesa graha naksatra yogini rasi rupinim


Devim mantra mayim naumi matrka pitha rupinim
17. Samanyarghyam (represents siva)
The Samanyarghya patram should be smaller than or equal to Visesarghya patram. The
plate on which the Samanyarghya and Visesarghya patram are kept should not touch the
ground, ie they must stand on 4 stable tiny legs above the ground.
The mandala represents space, the plate earth, the Conch or Samanyarghya patram
body, the water in it life and the drop of milk in it knowledge.
Make the diagram shown below to your left with pure water from the pancha patram.

Trikona

(ajna)

Satkona

(Svadhisthana)

Vrtta

(Manipura, Anahata, Visuddhi)

Caturasra

(Muladhara)

Samanyarghya mandalam nirmanam krutva


Samanyarghya patradharaya namah
Take a plate and place it over the mandalam.

Samanyarghya patram samkham Nikshiptwa


Place a samkha or a cup over the plate on trikona

Suddhajalam apurya

(Recite Panchadasi)

Pour water

Ksheera Bindu Nikshiptwa


Pour a drop of milk with flower into the cup of water

18. Amgadevata Nyasah


Remember that the nyasam is being done both in your and Devs bodies along with that
in the diagram. Next offer flowers and turmeric rice into the water saying:
1. Aim hrim Srim

2. Aim hrim Srim

3. Aim hrim Srim

4. Aim hrim Srim


NW)

ka e i la hrim
hrdayaya namah
hrdaya sakti Sri padukam pujayami namah

(agni-SE)

ha sa ka ha la hrim sirase svaha


sirah sakti Sri padukam pujayami namah

(isana-NE)

sa ka la hrim
sikhayai vasat
sikha sakti Sri padukam pujayami namah

(nirrti-SW)

ka e i la hrim
kavacaya hum
kavaca sakti Sri padukam pujayami namah(vayu-

5. Aim hrim Srim

ha sa ka ha la hrim netratrayaya vausat


netra sakti Sri padukam pujayami namah (bindu)

6. Aim hrim Srim

sa ka la hrim
astraya phat
astra sakti Sri padukam pujayami namah
(indra-E, yama-S, varuna-W, soma-N)

Cup of water or samkha. Visualize Devi facing East


SW

SE

NW

6c

6b

6d

6a

3
E

NE

Offer flower and akshatas into the Samanyarghya water


Pick up the flower and sprinkle water on the materials for puja, on the diety and yourself
chanting the following mantra:

Samanyarghyam puja dravyani, Devam, atmanam samproksya


19. Visesarghyam
With water from the Samanyarghya, make the diagram shown below to your right saying
the following:

Bindu, Trikona, Satkona, Vrtta,


Caturasra sahita
Visesarghya mandalam
nirmanam kritwa

Worship the Bindu of the diagram by offering sandal paste at the center with Panchadasi
1. Aim hrim Srim ka e i la hrim ha sa ka ha la hrim sa ka la hrim namah
Offer sandal paste (with a drop of Samanyarghyam) at the three corners of the central
triangle with the three parts of the Panchadasi. Refer to the diagram for the positions.
2. Aim hrim Srim
3. Aim hrim Srim
4. Aim hrim Srim

ka e i la hrim namah
ha sa ka ha la hrim namah
sa ka la hrim namah

(2-closest angle)
(3-to the right)
(4-to the left)

Offer puja to the six points in the square with the angadevata mantras
5. Aim hrim Srim
agni-SE)

ka e i la hrim

hrdayaya namah

(5-

hrdaya sakti Sri padukam pujayami namah


6. Aim hrim Srim

ha sa ka ha la hrim sirase svaha


(6-isana-NE)
sirah sakti Sri padukam pujayami namah

7. Aim hrim Srim

sa ka la hrim
sikhayai vasat
(7-nirrti-SW)
sikha sakti Sri padukam pujayami namah

8. Aim hrim Srim

ka e i la hrim
kavacaya hum (8-vayu-NW)
kavaca sakti Sri padukam pujayami namah

9. Aim hrim Srim


bindu)

ha sa ka ha la hrim

netratrayaya vausat

(9-

netra sakti Sri padukam pujayami namah


10. Aim hrim Srim

sa ka la hrim
astraya phat
astra sakti Sri padukam pujayami namah
(10-indra-E, yama-S, varuna-W, somaN)

Offer puja to the six triangles of the satkonam with the angadevata mantras.starting with
the triangle fscing you.b Touch the points on Devi first and then the mandala.
11. Aim hrim Srim

ka e i la hrim
hrdayaya namah
hrdaya sakti Sri padukam pujayami namah

12. Aim hrim Srim

ha sa ka ha la hrim sirase svaha


sirah sakti Sri padukam pujayami namah

13. Aim hrim Srim

sa ka la hrim
sikhayai vasat
sikha sakti Sri padukam pujayami namah

14. Aim hrim Srim

ka e i la hrim
kavacaya hum
kavaca sakti Sri padukam pujayami namah

15. Aim hrim Srim

ha sa ka ha la hrim netratrayaya vausat


netra sakti Sri padukam pujayami namah

16. Aim hrim Srim

sa ka la hrim
astraya phat
astra sakti Sri padukam pujayami namah

20. Invocation of Agni Mandalam


Take the base of the Visesarghya vessel (plate) show it to the lamp (agni), saying the
following mantra:

aim agni mandalaya


dharma prada dasa kalatmane
Sri maha tripurasundaryah visesarghya patradharaya namah
Aim hrim Srim

Place the base of the Visesarghya vessel (plate) on the diagram, saying the following
mantra:

agnim dutam vrni mahe hotaram visva vedasam


asya yajnasya sukratum ram rim rum raim raum rah
ramalavarayum
agni mandalaya namah
agni mandala samsthapya
Aim hrim Srim

Place plate on mandala only when chanting samsthapya

21. Invocation of 10 Kalas of Fire - Agni Kala avahanam


Invoke the 10 kalas of fire by touching the points with a flower into the base of the
Visesarghya vessel (plate) that is placed on the mandala. Each of the bijaksharas is also
enlivening a corresponding petal in your body.

1
5

6
9

10
2
8

7
3

Svadhisthana Chakra
1. Aim hrim Srim
2. Aim hrim Srim
(heat)
3. Aim hrim Srim

yam
ram

dhumrarcise namah
usmayai namah

lam

jvalinyai namah

vam
sam

jvalinyai namah
visphulinginyai namah

sam
sam

suSriyai namah
surupayai namah

(smoke)

(glow)

Muladhara Chakra
4. Aim hrim Srim
5. Aim hrim Srim
issuing)
6. Aim hrim Srim
7. Aim hrim Srim
(beautiful)

ajna Chakra

(flame)
(sparks
(blessing)

8. Aim hrim Srim


(yellow)
9. Aim hrim Srim
10. Aim hrim Srim

ham

kapilayai namah

{am
ksam

havya vahayai namah


kavya vahayai namah

(consuming ghee)
(consuming food)

22. Invocation of Surya Mandalam


Hold the vessel (cup) for Visesarghya in your hand. Show it to the east direction or
towards the Devi imagining the vessel to be the sun itself and chant the following:

klim surya mandalaya


artha prada dvadasa kalatmane
Sri maha tripurasundaryah visesarghya patraya namah
Aim hrim Srim

Chant the following as you place the cup on the plate over the Visesarghya mandalam

asatyena rajasa vartamano nivesayann amrtam


martyanca hiranyayena savita rathena devoyati bhuvana vipasyan
hram hrim hrum hraim hraum hrah hramalavarayum
surya mandalaya namah
surya mandala samsthapya
Aim hrim Srim

Place the cup on the plate only when chanting samsthapya

23. Invocation of 12 Kalas of Sun Surya Kala avahanam


Invoke the 12 rays of the sun with the 12 mantras given below into the Visesarghya
patram by placing a dot of sandal paste along the edge of the vessel in an anti-clock
direction. Each of the kalas has 2 bijaksaras which are enlivening corresponding petals in
your body. The first bijas point to the 12 petals from the Anahata Chakra and the second
bijas from the Svadhisthana Chakra (first 2 kalas) and Manipura Chakra (last 10 kalas).
8

10

11

3
12

1
Anahata and Svadhisthana
1. Aim hrim Srim
2. Aim hrim Srim
hot)

kam bham
kham bam

tapinyai namah
tapinyai namah

(hot)
(burning

Anahata and Manipura


3. Aim hrim Srim
4. Aim hrim Srim
(rays)
5. Aim hrim Srim
6. Aim hrim Srim
7. Aim hrim Srim
8. Aim hrim Srim
9. Aim hrim Srim
10. Aim hrim Srim
11. Aim hrim Srim
12. Aim hrim Srim

gam pham
gham pam

dhumrayai namah
maricyai namah

mam nam
cam dham
cham dam
jam tham
jham tam
nam nam
tam dham
tham dam

jvalinyai namah
rucyai namah
susumnayai namah
bhogadayai namah
visvayai namah
bodhinyai namah
dharinyai namah
ksamayai namah

(smoky)

(fiercely glowing)
(bright)
(lightening)
(enjoying)
(cosmic)
(awakening)
(remembering)
(forgiving)

24. Invocation of Chandra Mandalam


Take a cup of milk and show it to the moon or Devi and pour the milk into the cup while
chanting the following:

sauh soma mandalaya


kama prada sodasa kalatmane
Sri maha tripurasundaryah visesarghyamrtaya namah
Aim hrim Srim

Imagine that five nectars are flowing from the moon, the pool of nectar, into the vessel of
Visesarghya. Pour milk, curd, ghee, honey and fruit juice into the vessel with the
following mantra and the panchadasi:

apyayasva sametu te visvatah soma vrsniyam


bhava vajasya sangathe sam sim sum saim saum sah
samalavarayum
soma mandalaya namah
soma mandala samsthapya
Aim hrim Srim

The full moon is spreading over the body of the whole world with his cool moonlight.
May this milk flow over your body the same way, spreading happiness all over your body
and cooling your passion.
You may add cardamom powder, sugar, saffron and edible camphor.

25. Invocation of 16 Kalas of Moon Chandra Kala avahanam


Mix all ingredients, which give flavor to the Visesarghyam and invoke the 16 digits of
the moon into the Visesarghyam by pouring honey in a circle into it. These digits of the
moon are in the visuddhi chakra of Dev.

Visuddhi
1. Aim hrim Srim
2. Aim hrim Srim
3. Aim hrim Srim
4. Aim hrim Srim
5. Aim hrim Srim
6. Aim hrim Srim
7. Aim hrim Srim
8. Aim hrim Srim
9. Aim hrim Srim
10. Aim hrim Srim
11. Aim hrim Srim
12. Aim hrim Srim
13. Aim hrim Srim
14. Aim hrim Srim
15. Aim hrim Srim
16. Aim hrim Srim

am
am
im
im
um
um
arum
arum
alum
alum
em
aim
om
aum
am
ah

amrtayai namah
manadayai namah
pusayai namah
tustyai namah
pustyai namah
ratyai namah
dhrtyai namah
sasinyai namah
candrikayai namah
kantyai namah
jyotsnayai namah
Sriyai namah
prityai namah
amgadayai namah
purnayai namah
purnamrtayai namah

(immortality)
(pride)
(creative)
(happiness)
(fullness)
(joy)
(contentment)
(glow)
(moonlight)
(brightness)
(sheen)
(grace)
(loving)
(offering)
(full)
(unchanging fullness)

The three celestial lights of Fire, Sun and the Moon represent the three channels of
nervous currents called susumna, pingala and ida. Among them, they exhaust all the
letters of the Samskrit alphabet, except the letter ma. The letter ma means contact.
Since every act of worship involves contact, it is implied in every kala whether it be of
fire, sun or moon. Lalita Dev is fond of the letter ma because ma also means mother.

26. Hamsa, Amga Devata Puja of Sri Sudha Devi


In the Visesarghyam, draw a triangle consisting of three groups of 16 letters of the
Samskrit alphabet. The first 16 form the line slanting towards your right. The second 16
form the top horizontal line. The third 16 form the line slanting to your left. At the three
corners write the seed letters ham {am and ksam.

K^am

{am

ham

Varna Trikonam
Side of triangle to right
First set of 16 (1-16)
1. am namah

Top horizontal line


Second set of 16 (17-32)
17. kam namah

am namah
3. im namah
4. im namah
5. um namah
6. um namah
7. arum namah
8. arum namah
9. alum namah
10. alum namah
11. em namah
12. aim namah
13. om namah
14. aum namah
15. aha namah
16. aham namah

18.

2.

19.
20.
21.
22.
23.
24.
25.
26.
27.
28.
29.
30.
31.
32.

kham namah
gam namah
gham namah
mam namah
cam namah
cham namah
jam namah
jham namah
nam namah
tam namah
tham namah
dam namah
dham namah
nam namah
tam namah

Side of triangle to left


Third set of 16 (33-48)
33. tham namah
34.
35.
36.
37.
38.
39.
40.
41.
42.
43.
44.
45.
46.
47.
48.

dam namah
dham namah
nam namah
pam namah
pham namah
bam namah
bham namah
mam namah
yam namah
ram namah
lam namah
vam namah
sam namah
sam namah
sam namah

49.
50.

ham
{am
ksam

(inside front corner of triangle)


(inside right corner of triangle)

51.
(inside left corner of triangle)
Completes 51 mattrkas, the 51 letters of the samskrit alphabet.

Kama Kala
In the center of this triangle of letters, write the kama kala, consisting of a circle for the
face, two circles for the breasts and a small triangle for the yoni of Devi. This is called
kama kala because it symbolizes the word ahamsah meaning I am that. The letter a
stands for lack of any description, sunya, or circle. The letter ha stands for visarga, two
circles. The letter m respresents contact, the sound of source, the womb of Devi. So
this picture is a description of Devi Herself. Worship the parts of kama kala as follows:
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim

ka e i la hrim namah
ha sa ka ha la hrim namah
sa ka la hrim namah

(face)
(breasts)
(yoni)

Worship the Trikona


With the same mantras as above, worship the front, right and left corners of the triangle,
touching the triangle:
Aim hrim Srim
Aim hrim Srim
Aim hrim Srim

ka e i la hrim namah
ha sa ka ha la hrim namah
sa ka la hrim namah

(outside of front corner of triangle)


(outside of right corner of triangle)
(outside of left corner of triangle)

Form a Satkona around Trikona


Draw a satkonam and a circle in the Visesarghyam, saying:

satkona vilikhya
Worship the Satkona
Worship the six triangles of the satkonam, starting from the corner towards you and
going clockwise with the anga devata mantras given below:

1. Aim hrim Srim

aim ka e i la hrim
hrdayaya namah
hrdaya sakti Sri padukam pujayami namah

2. Aim hrim Srim

klim ha sa ka ha la hrim
sirase svaha
sirah sakti Sri padukam pujayami namah

3. Aim hrim Srim

sauh sa ka la hrim
sikhayai vasat
sikha sakti Sri padukam pujayami namah

4. Aim hrim Srim

aim ka e i la hrim
kavacaya hum
kavaca sakti Sri padukam pujayami namah

5. Aim hrim Srim

klim ha sa ka ha la hrim
netratrayaya vausat
netra sakti Sri padukam pujayami namah

6. Aim hrim Srim

sauh sa ka la hrim
astraya phat
astra sakti Sri padukam pujayami namah

Kamakala Dhyanam:
In the inner triangle draw a small circle representing Devis face, two circles
representing breasts and a triangle representing yoni and worship them with

ka e i la hrim ha sa ka ha la hrim sa ka la hrim namah


Sapta Mandala avahanam
Draw a bindu in the center of the triangle and worship Devi in the seven chakras seven
times with the mantras given below:

ka e i la hrim ha sa ka ha la hrim sa ka la hrim namah


samastha Bhoo mandalam avahayami (Muladhara-Earth)

1. Aim hrim Srim

ka e i la hrim ha sa ka ha la hrim sa ka la hrim namah


samastha apah mandalam avahayami (Svadhisthana-Ocean)

2. Aim hrim Srim

ka e i la hrim ha sa ka ha la hrim sa ka la hrim namah


samastha Tejah mandalam avahayami (Manipura-Fire)

3. Aim hrim Srim

ka e i la hrim ha sa ka ha la hrim sa ka la hrim namah


samastha Vayu mandalam avahayami (Anahata-Air)

4. Aim hrim Srim

ka e i la hrim ha sa ka ha la hrim sa ka la hrim namah


Samastha akasa mandalam avahayami (Visuddhi-Space)

5. Aim hrim Srim

ka e i la hrim ha sa ka ha la hrim sa ka la hrim namah


Samastha bhoota, bhavishyath, vartamana, kala
mandalam avahayami
(ajna-Mind)

6. Aim hrim Srim

ka e i la hrim ha sa ka ha la hrim sa ka la hrim namah


Sri Sudha mandalam avahayami
(Sahasrara-

7. Aim hrim Srim

Supermind)

Panca Upacara Puja to Sudha Devi


Offer gandham (scent), aksatas (tumeric rice), puspam (flowers), dhupam (incense),
dipam (lights) and naivedyam (food) to Sri Sudha Devi, the lady carrying the bowl of
nectar. This is also a name given to Lakshmi, born out of the clockwise and
anticlockwise rotation of Meru Parvatam in the ocean.
Aim hrim Srim

Sri Sudha Devi prithyartham


Gandha dharayami namah

Aim hrim Srim

Sri Sudha Devi prithyartham


Akshatan samarpayami namah

Aim hrim Srim

Sri Sudha Devi prithyartham


Puspaih pujayami namah

Aim hrim Srim

Sri Sudha Devi prithyartham

Dhupam aghrapayami namah


Aim hrim Srim

Sri Sudha Devi prithyartham


Dipam darsayami namah

Aim hrim Srim

Sri Sudha Devi prithyartham


Naivedyam nivedayami namah

Offer honey to Sri Sudha Devi chanting the following:

Om Bhur bhuvah suvah tat savitur varenyam bhargo devasya


dhimahi dhiyoyonah pracodayat deva savitah prasuva amrtamastu
amrtopastharanamasi satyam (rtam) tvartena parisincami
Om pranaya swaha
Om apanaya swaha
Om vyanaya swaha
Om udanaya swaha
Om samanaya swaha
Om brahmane swaha
Madhye madhye paniyam samarpayami
Hastau praksalayami
Padau praksalayami
Sudha achamaniyam samarpayami
Sri Sudha Devi prithyartham madhur naivedyam nivedayami
Sri Parameswari arpa namastu
Naivedyanantaram uttaraposanam kalpayami
Satyam tvartena parisincayami
Amrtamastu amrtapidha namasi
Uttaraposanam kalpayami
Proksya around self
Sprinkle the Visesarghyam on yourself, on Devi and on all the people around you and on
all the materials of the puja.
Aim hrim Srim

ka e i la hrim ha sa ka ha la hrim sa ka la hrim


sarvam sam proksya

27. Invocation of 99 Kalas of the Celestial Lights r Five Brahmas


Once again invoke the 10 kalas of fire (agni), 12 kalas of sun (surya) r 16 kalas of moon
(soma).

Punaha agni, surya, soma kala avahanam karisye


Agni Mandala

(10 kalas)

Svadhisthana
1. Aim hrim Srim
2. Aim hrim Srim
3. Aim hrim Srim

yam
ram
lam

dhumrarcise namah
usmayai namah
jvalinyai namah

(smoke)

vam
sam

jvalinyai namah
visphulimginyai namah

(flame)

sam
sam

suSriyai namah
surupayai namah

(blessing)

ham

kapilayai namah

{am
ksam

havya vahayai namah


kavya vahayai namah

(heat)
(glow)

Muladhara
4. Aim hrim Srim
5. Aim hrim Srim
issuing)
6. Aim hrim Srim
7. Aim hrim Srim
(beautiful)

(sparks

ajna
8. Aim hrim Srim
(yellow)
9. Aim hrim Srim
10. Aim hrim Srim

(consuming ghee)

(consuming food offerings)

Surya Mandala

(12 kalas)

Anahata and Svadhisthana


11. Aim hrim Srim
12. Aim hrim Srim

kam bham
kham bam

tapinyai namah
tapinyai namah

(hot)

dhumrayai namah
maricyai namah
jvalinyai namah
rucyai namah
susumnayai namah
bhogadayai namah
visvayai namah

(smoky)

(burning hot)

Anahata and Manipura


13. Aim hrim Srim
14, Aim hrim Srim
15. Aim hrim Srim
16. Aim hrim Srim
17. Aim hrim Srim
18. Aim hrim Srim
19. Aim hrim Srim

gam pham
gham pam
mam nam
cam dham
cham dam
jam tham
jham tam

(rays)
(fiercely glowing)
(bright)
(lightening)
(enjoying)
(cosmic)

22. Aim hrim Srim

nam nam
tam dham
tham dam

Soma Mandala

(16 kalas)

20. Aim hrim Srim


21. Aim hrim Srim

bodhinyai namah
dharinyai namah
ksamayai namah

(awakening)
(remembering)
(forgiving)

Visuddhi
23. Aim hrim Srim
24. Aim hrim Srim
25. Aim hrim Srim
26. Aim hrim Srim
27. Aim hrim Srim
28. Aim hrim Srim
29. Aim hrim Srim
30. Aim hrim Srim
31. Aim hrim Srim
32. Aim hrim Srim
33. Aim hrim Srim
34. Aim hrim Srim
35. Aim hrim Srim
36. Aim hrim Srim
37. Aim hrim Srim
38. Aim hrim Srim
fullness)

am
am
im
im
um
um
arum
arum
alum
alum
em
aim
om
aum
am
ah

Brahma Mandala

amrtayai namah
manadayai namah
pusayai namah
tustyai namah
pustyai namah
ratyai namah
dhrtyai namah
sasinyai namah
candrikayai namah
kantyai namah
jyotsnayai namah
Sriyai namah
prityai namah
amgadayai namah
purnayai namah
purnamrtayai namah

(immortality)
(pride)
(creative)
(happiness)
(fullness)
(joy)
(contentment)
(glow)
(moonlight)
(brightness)
(sheen)
(grace)
(loving)
(offering)
(full)
(unchanging

(10 kalas)

Anahata
39. Aim hrim Srim
40. Aim hrim Srim
41. Aim hrim Srim
42. Aim hrim Srim
43. Aim hrim Srim
44. Aim hrim Srim
(prosperity)
45. Aim hrim Srim
46. Aim hrim Srim
47. Aim hrim Srim

kam
kham
gam
gham
mam
cam

srstyai namah
rddhyai namah
smrtyai namah
medhayai namah
kantyai namah
laksmyai namah

(creation)

cham
jam
jham

dyutyai namah
sthirayai namah
sthityai namah

(sparkling)

(growth)
(memory)
(intelligence)
(glow)

(fixity)
(firm placement)

48. Aim hrim Srim

nam

siddhyai namah

(transcendent)

Visnu Mandala

(10 kalas)

tam
tham
dam
dham
nam
tam

jarayai namah
palinyai namah
santyai namah
isvaryai namah
ratyai namah
kamikayai namah

(old age)

tham

varadayai namah

dam
dham

hladinyai namah
prityai namah

(happiness)

nam

dirghayai namah

(long)

tiksnayai namah
raudrayai namah
bhayayai namah
nidrayai namah
tandriyai namah
ksudhayai namah
krodhinyai namah
kriyayai namah
udgaryai namah
mrtyave namah

(sharp)

Svadhisthana
49. Aim hrim Srim
50. Aim hrim Srim
51. Aim hrim Srim
52. Aim hrim Srim
53. Aim hrim Srim
54. Aim hrim Srim

(protective)
(peace)
(control)
(enjoyment)
(lust)

ajna
55. Aim hrim Srim
(blessing)
56. Aim hrim Srim
57. Aim hrim Srim

(loving)

Sahasrarab
58. Aim hrim Srim

Rudra Mandala

(10 kalas)

Manipura
59. Aim hrim Srim
60. Aim hrim Srim
61. Aim hrim Srim
62. Aim hrim Srim
63. Aim hrim Srim
64. Aim hrim Srim
65. Aim hrim Srim
66. Aim hrim Srim
67. Aim hrim Srim
68. Aim hrim Srim

pam
pham
bam
bham
mam
yam
ram
lam
vam
sam

Asvara Mandala

(anger)
(fear)
(sleep)
(coma)
(hunger)
(flames of anger)
(active)
(uplifting)
(death)

(4 kalas)

Anahata
69. Aim hrim Srim
70. Aim hrim Srim
71. Aim hrim Srim

sam
sam
ham

pitayai namah
svetayai namah
arunayai namah

(turmeric-yellow)
(vibhuti-white)
(kumkum-red)

72. Aim hrim Srim

ksam

asitayai namah

(samkha tirtham-blue)

You can visualize here the ardhanarisvara form of Devi. At the heart, the right half is
white with a blue dot and the left (female part) is yellow with a red dot.

Sadasiva Mandala

(16 kalas)

Visuddhi
73. Aim hrim Srim
74. Aim hrim Srim
75. Aim hrim Srim
76. Aim hrim Srim
77. Aim hrim Srim
78. Aim hrim Srim
79. Aim hrim Srim
80. Aim hrim Srim
81. Aim hrim Srim
82. Aim hrim Srim
83. Aim hrim Srim
84. Aim hrim Srim
85. Aim hrim Srim
86. Aim hrim Srim
87. Aim hrim Srim
88. Aim hrim Srim

am
am
im
im
um
um
arum
arum
alum
alum
em
aim
om
aum
aha
aham

nivrtyai namah
pratisthayai namah
vidyayai namah
santyai namah
indhikayai namah
dipikayai namah
recikayai namah
mocikayai namah
parayai namah
suksmayai namah
suksmamrtayai namah
jnanayai namah
jnanamrtayai namah
apyayinyai namah
vyapinyai namah
vyomarupayai namah

(detachment)
(fame)
(knowledge)
(peace)
(fuel)
(light)
(exhaustive)
(liberating)
(transcendental)
(light)
(pervasive)
(enlightenment)
(transcendental)
(filling)
(expansion)
(space)

The Five (Pancha) Brahmas


Brahma mantra

(center of Muladhara Chakra-lam)

Hagm sah sucisad vasuh antariksa sad hota


vedisad atithir duronasat nrsad varasadrta sadvyoma sad abja goja
rtaja adrija rtam brhat namah
89. Aim hrim Srim

Visnu mantra

(center of Svadhisthana Chakra-vam)

Pratad visnus tavate viryaya mrgo na bhimah


kucaro giristah yasyo rusu trisu vikramanesu adhiksiyanti
bhuvanani visva namah
90. Aim hrim Srim

Rudra mantra

(center of Manipura Chakra-ram)

Tryambakam yajamahe sugandhim pusti


vardhanam urvarukamiva bandhanan mrtyor muksiya mamrtat
namah
91. Aim hrim Srim

Maha Visnu mantra (center of Anahata Chakra-yam)


92. Aim hrim Srim Tad visnoh paramam padam sada pasyanti
surayah diviva caksuratatam tadvipraso vipanyavo jagrvagm sah
samindhate visnor yat paramam padam namah
Sadasiva mantra (center of Visuddhi Chakra-ham)
93. Aim hrim Srim Visnur yonim kalpayatu tvasta rupani pigm satu
asincatu prajapatir dhata garbham dadha tu te garbham dhehi
sinivali garbham dhehi sarasvati garbhante asvinau deva vadhattam
puskarasraja namah
28. Invocation of Devi Kalas
Touch the point at ajna Chakra in the Visesarghyam with a flower or petal.

Devi kalas

(center of ajna Chakra-{am)

94. Aim hrim Srim

Kaeilahrim hasakahalahrim sakalahrim namah

29. Invocation of siva, sakti and siva sakti Kalas Amrta Kalas
The right foot of Ardhanarisvara is sivas and the left foot is saktis. If the Guru is male
Her right foot belongs to him and if the Guru is female Her left foot belongs to her. Time
is the linga of siva flowing into space, which is Devis yoni. This eternal union creates the
flow of amrta that is Jnana. The flow of the siva ganga between their feet becomes the
flow of past and future through present. These form amrta kalas. The jnana, the
knowledge of the world, comes to us through the pancha amrtas sabda, sparsa, rupa,
rasa and gandha.

1. From sivas foot - siva Kala


With flower, touch right foot of the Icon
Aim hrim Srim

Kaeilahrim hasakahalahrim sakalahrim namah

akhandaika rasananda kare parasudhatmani


svacchanda sphuranam atra nidhehi kula nayike namah
95. Aim hrim Srim

2. From saktis foot - sakti Kala


With flower, touch left foot of the Icon

akulasthamrta akare suddha jnana kare pare


amrtatvam nidhehi asmin vastuni klinna rupini namah
96. Aim hrim Srim

3. From between feet - siva sakti Kala

tadrupini ekarasya tvam krtvahi etat svarupini


bhutva paramrtakara mayi cit sphuranam kuru namah
97. Aim hrim Srim

4. Grace from Devis eyes Amrta Kala


98. Aim hrim Srim

aim blum jhraum jum sah


(with flower touch right eye of Devi)

amrte amrtodbhave amrtesvari


(with flower touch left eye of Devi)

amrta varsini amrtam sravaya sravaya svaha


namah
(with flower touch third eye of Devi)

30. Invocation of Iccha, Jnana, Kriya sakti Kalas


Invoke wisdom from Devis face, nourishment and protection from Her milk, immortality
from Her yoni, and liberation, jivan mukthi, from Guru paduka.
(Face, breast, yoni and feet, Devi Herself is Guru).
99. Aim hrim Srim

aim vada vada vagvadini aim


(with flower touch face of Devi rVisesarghyam)

klim klinne kledini kledaya kledaya


(left and right breasts rVisesarghyam)

maha ksobham kuru kuru klim


(yoni rVisesarghyam)

sauh moksam kuru kuru hsaum shauhm namah

(right and left feet, siva r sakti)

31. Taking Visesarghya with Mahavakya


Worship the feet of your Guru with the Guru mantra given in the beginning on page 3.
Sprinkle visesarghyam 3 times on top of your head saying:

Sri Gurubhyo Namah


Sri Parama Gurubhyo Namah
Sri Paramesti Gurubhyo Namah
Take a spoon of visesarghyam and say the following mantra:
Aim hrim Srim

ardram jvalati jyotir ahamasmi


jyotir jvalati brahmahamasmi
yo ahamasmi brahmahamasmi
ahamasmi brahmahamasmi
ahamevaham mam juhomi svaha

So saying, the drop of visesarghyam bindu is taken on the tongue. The drop referred
above is the smallest of the quantity to be taken.

31. End of Sri Kramam


Thus ends the purification of the body and of the r Chakram and of the suvasini. All
those present will partake of the visesarghyam without letting drops of it fall on the
ground. Neither the visesarghyam nor the samanyarghya are to be moved until after the
subsequent stages to follow are complete, namely Lalita Kramam, Navavarana Puja and
akti Puja.

II. Lalita Kramam


1. Meditating on the Form of Devi Lalita
Hrccakrastham
Residing in the heart like a rising sun, red in colour

Antah susumna padmatavi bhedana kusalam

Able to pierce the lotuses easily with flashes of light along the axis of susumna

Mohandhakara paripandhini samvidagnim


The fire of knowledge dispelling delusion

siva dipa jyotim rupinim


The light of auspicious consciousness, universal and unbounded

adi para samvidam citrupinim


The primordial intuited knowledge of the form of all life itself

Sri Lalitaye namah dhyayami


Trikhanda mudra garbhita kusumanjalau
Into the flowers held in trikhanda mudra of the colors of white, red and yellow

2. Breathing this Form into the Flowers


Puraka inhale chanting the following mantra:
Aim hrim Srim

ka e i la hrim ha sa ka ha la hrim sa ka la hrim ityadaya


Kumbhaka hold breath in
Aim hrim Srim hrim Srim sauh

Lalitayah amrta caitanya murtim kalpayami namah


Create the immortal (transcendental) conscious form of Lalita with the avarana mantra to
trikona, hrim Srim sauh, i.e., the formless Dev is being invoked into taking the form of
the flowers by breathing her life, the mantra.
Rechaka exhale into the flowers held in trikhanda mudra saying:
Aim hrim Srim
hsraim hsklrim hsrsauh
Bahee Kumbhaka hold breath out
Aim hrim Srim
Maha

padma vanantasthe karananda vigrahe


sarva bhuta hite matah ehehi paramesvari
The union of iva and aktia space, time, and their uniona or desire, knowledge and
action. The world is the mahapadma in which She resides as the blissful cause of this
entire world. The Compassionate Mother of this entire world, Please come, do come, Oh
Paramevari.

3. Invocation of Devi
Breath normal and chant the following avahanam mantra

Bindu cakre Srimat kamesvaranke


Sri Lalita para caitanyam avahayami
Sri devi pujartham Sri chakra gata
sarvavarana devatan avahayami
catur ayatana devatan avahayami
indradi loka palakan avahayami
divya siddha manavogha gurun avahayami
samasta desa kala prani gatha caitanyan avahayami
yakshini kinnera siddha sadhya gandharva apsaradi
satwa guna pradhanan avahayami
maha cathussasti koti yogini gana sevitan avahayami
srngara kama leela sangeeta natya veera gosti pradarsakan
avahayami
4. Prana Pratistha Mantra
Om aim hrim Srim
am hrim krom
yam ram lam vam am sam sam ham
Om hamsa soham soham hamsah
sivah Sri chakrasya Sri lalitayah
Mama pranah iha pranah mama
Jiva iha sthithah mama sarvendriyani
Van manas caksuh srotra
Jihva ghrana vak pani pada payupastha
Ihai vagathya asmin Sri chakre sukham chiram thisthanthu swaha
Om asunite punarasmasu
Caksuh punah prana
Mihano dhehi bhogam jyok pasyema
Surya muccaranta manumate
Mrlaya nah svasthi
Amrtam vai pranah
Amrtam apah prananeva

Yatha sthanam upahvayathe


Prana prathisthapana muhurto sumuhurto asthu
Thus saying, leave the flowers onto the r Chakra or Dev.

5. 64 Upacaras of Devi - Catus Sasti Upacara Puja


Here follow the 64 acts of worship to r Lalita Devi in the yantra or idol or the suvasini.
For every one of the upacaras (acts of propitiation) Aim hrim rim Lalitayai is said in
the beginning and kalpayami namah at the end. The bhavana is that r Lalita is doing
it Herself ringara rasa purna.

1. Aim hrim Srim Lalitayai


padyam

kalpayami namah

(washing her feet)

2. Aim hrim Srim Lalitayai


abharana avaropanam
namah

kalpayami

(removal of ornaments and clothes)

3. Aim hrim Srim Lalitayai


sugandha tailabhyamganam
namah

kalpayami

(apply perfumed oil, turmeric powder and rubbing with wet gram flour)

4. Aim hrim Srim Lalitayai


majjana sala pravesanam
namah

kalpayami

(entering the bathroom)

5. Aim hrim Srim Lalitayai


majjana mantapa manipitho pavesanam
namah

kalpayami

(seating on the jeweled chair)

6. Aim hrim Srim Lalitayai


divya snaniyodvartanam
namah

kalpayami

(preparation of perfumed water and panchamrtas: milk, curds, honey, ghee,


sugar)

7. Aim hrim Srim Lalitayai


usnodaka snanam

kalpayami namah

(bathing with warm water)

Here you may recite Sri Suktam, Purusa Suktam, Durga Suktam, Rudram, Namakam,
Camakam, etc. as time permits. The minimum set of mantras, which combine the effects
of all the Vedas is given below:

Vedic Mantras recited while doing Abhisekham (bath)


With Water

Om apohistha mayobhuvastana urje dadhatana maheranaya


caksase
Yovas sivatamorasah tasya bhajaya tehanah usatiriva matarah
Tasma aramgamamavo yasyaksayaya jinvatha apo janayathacanah
suddhodaka snanam kalpayami namah
With Milk

Om apyayasva sametute visvatah soma vrsniyam bhava vajasya


samgathe ksirena snapayami
With Curds

Om dadhikravno akarisam jisnorasvasya vajinah


Surabhino mucha karat prana ayugmsI tarisat
Dadhna snapayami
With Ghee

Om sukramasi jyotirasi tejosi devovassavitotpunat


Vacchidrena pavitrena vasoh suryasya rasmibhih
ajyena snapayami
With Honey

Om madhu vata rtayate madhu ksaranti sindhavah


Madhvir nassantvosadhih madhu naktamuto sasi
Madhu matparthivagm rajah madhu dyaurastunah pita
Madhu manno vanaspatir madhumagm astu suryah
Madhvir gavo bhavantunah madhu madhu madhu

Madhuna snapayami
With Sugar and Water

Om svaduh pavasva divvyaya janmane


Svadurindraya suhavitu namne
Svadurmitraya varunaya vayave
Brhaspataye madhumagm adabhyah
sarkaraya snapayami
With Fruit Juice

Om yah phalinir yah aphalah apuspayasca puspinih


Brhaspatih prasutas tano muncastvagm hasah
Phalodakena snapayami
With Perfumed Water

Om apohistha mayobhuvastana urje dadhatana maheranaya


caksase
Yovas sivatamorasah tasya bhajayate hanah usatiriva matarah
Tasma aramgamamavo yasyaksayaya jinvatha apo janayathacanah
Gandhodakena snapayami
Continue Abhisekham with following mantras
Laksmi - with milk preferably

Om hiranya varnam harinim suvarna rajatasrajam


Candram hiranmayim laksmim jatavedo ma mavaha
Visnu with milk
Om sahasrasirsa purusah sahasraksah sahasrapat
Sa bhumim visvato vrtva atyatisthad dasamgulam
Durga - with milk and kumkum
Tam agni varnam tapasa jvalantim vairocanim karmaphalesu
justam
Durgam devi g> sarana>aham prapadye sutarasi tarase namah
siva with coconut water preferably or any fruit juice or perfumed water
Tryambakam yajamahe sugandhim pusti vardhanam

Urvarukam iva bandhanan mrtyor muksiya mamrtat


Om mrtyave svaha mrtyave svaha
Om namo bhagavate rudraya visnave mrtyurme pahi
Prananam granthirasi rudro ma visan takah tenan nenapyayasva
Mama mrtyor nasyat vayur vardhatam
Om santih santih santih
The Four Vedas: Sg, Yajur, Sama, Atharvana
Finish Abhisekham with following mantras

Om jatavedase sunavama somam aratiyato nidahativedah


Sanah parsadati durganI visva naveva sindhu> duritatyagnih
Om bhur bhuvah suvah tat savitur varenyam bhargo devasya
dhimahi dhiyo yonah pracodayat paro rajase savadom
Om trambakam yajamahe sugandhim pustivardhanam
Urvarukamiva bandhanan mrtyor muksiya mamrtat
If possible do Abhisekham with pancamrtams over the mangala sutras on which haldi and
kumkum have been applied earlier.

Om Amrtabhisekostu, Kanakabhisekostu, Hiranyabhisekostu,


Suvarnabhisekostu, Divyamamgalabhisekostu, Mahabhisekostu
8. Aim hrim Srim Lalitayai
kanaka kalasacyuta sakala tirtha abhisekam kalpayami
namah
(washing the Sri cakram with samanyarghya)

9. Aim hrim Srim Lalitayai


dhauta vastra parimarjanam
namah

kalpayami

(drying Her body with a white towel)

10. Aim hrim Srim Lalitayai


aruna dukula paridhanam
namah

kalpayami

(red shawl to cover)

11. Aim hrim Srim Lalitayai


aruna kucottariyam
namah

kalpayami

(red top garment - brassiere)

12. Aim hrim Srim Lalitayai


alepa mantapa pravesanam
namah

kalpayami

(entering the make-up room)

13. Aim hrim Srim Lalitayai


alepa mantapa manipitha upavesanam
namah

kalpayami

(seating Her there)

14. Aim hrim Srim Lalitayai


candana agaru kumkuma sa<khu mrgamada karpura
kasturi gorocanadi divya gandha sarvangina vilepanam
kalpayami namah
(applying different kinds of perfumes appropriate to different parts of the body)

15. Aim hrim Srim Lalitayai


kesabharasya kalagaru dhupam
namah

kalpayami

(drying Her heavy, wet hair with agaru and sambrani dhupam)

16. Aim hrim Srim Lalitayai


mallika malati jati campaka asoka satapatra puga kudali
punnaga kalhara mukhya sarvartu kusuma malam
kalpayami namah
(all kinds of fragrant flowers arranged in different garlands)

17. Aim hrim Srim Lalitayai


bhusana mantapa pravesanam
(entering the jewellery room)

18. Aim hrim Srim Lalitayai

kalpayami namah

bhusana mantapa manipitha upavesanam kalpayami


namah
(seating Her there)

19. Aim hrim Srim Lalitayai


nava mani makuta>
namah

kalpayami

(crown jewels)

20. Aim hrim Srim Lalitayai


candra sakalam
namah

kalpayami

(an ornament to represent the moon)

21. Aim hrim Srim Lalitayai


simanta sinduram
namah

kalpayami

(vermillion in the hair part)

22. Aim hrim Srim Lalitayai


tilaka ratnam
(jewels to represent the

kalpayami namah
3 rd

eye)

23. Aim hrim Srim Lalitayai


kalanjanam

kalpayami namah

(mascara and eye liner)

24. Aim hrim Srim Lalitayai


paliyugalam

kalpayami namah

(head set and ear ornaments)

25. Aim hrim Srim Lalitayai


manikundala yuga{am
namah

kalpayami

(pair of earrings)

26. Aim hrim Srim Lalitayai


nasabharanam
(diamond nose stud-Venus)

kalpayami namah

27. Aim hrim Srim Lalitayai


adharayavakam
namah

kalpayami

(lipstick and pearl pendant from the nose shining on Her red lower lip )

28. Aim hrim Srim Lalitayai


prathama bhusanam

kalpayami namah

(mamgala sutram)

29. Aim hrim Srim Lalitayai


kanaka cintakam
namah

kalpayami

(gold sovereign chain)

30. Aim hrim Srim Lalitayai


patakam

kalpayami namah

(small locket)

31. Aim hrim Srim Lalitayai


maha patakam

kalpayami namah

(big locket-Sri cakram)

32. Aim hrim Srim Lalitayai


muktavalim

kalpayami namah

(pearl necklace)

33. Aim hrim Srim Lalitayai


ekavalim

kalpayami namah

(single strand necklace)

34. Aim hrim Srim Lalitayai


channaviram

kalpayami namah

(open flower garland coming down to the feet)

35. Aim hrim Srim Lalitayai


keyurayugala catusthayam
namah
(arm bracelet pairs for the four arms)

kalpayami

36. Aim hrim Srim Lalitayai


valayavalim

kalpayami namah

(bangles)

37. Aim hrim Srim Lalitayai


urmikavalim

kalpayami namah

(20 rings)

38. Aim hrim Srim Lalitayai


kancidamam
namah

kalpayami

(gold waist belt)

39. Aim hrim Srim Lalitayai


kati sutram
namah

kalpayami

(gold girdle)

40. Aim hrim Srim Lalitayai


saubhagyabharanam
namah

kalpayami

(girdle pendant)

41. Aim hrim Srim Lalitayai


pada katakam

kalpayami namah

(anklets)

42. Aim hrim Srim Lalitayai


ratna nupuram

kalpayami namah

(small tinkling anklets)

43. Aim hrim Srim Lalitayai


padamguliyakam
namah

kalpayami

(silver rings placed on 2 nd toes)

44. Aim hrim Srim Lalitayai


eka kare pasam
(in top left hand, a noose)

kalpayami namah

45. Aim hrim Srim Lalitayai


anya kare amkusam

kalpayami namah

(in top right hand, a goad)

46. Aim hrim Srim Lalitayai


itara kare pundreksu capam
namah

kalpayami

(in bottom left hand, a sugarcane bow with a string of bees)

47. Aim hrim Srim Lalitayai


apara kare puspa banan
namah

kalpayami

(in bottom right hand, five flowery arrows)

48. Aim hrim Srim Lalitayai


Sriman manikya paduke

kalpayami namah

(washing her feet)

49. Aim hrim Srim Lalitayai


svasamana vesabhir avarana devatabhih saha maha
cakradhi rohanam
kalpayami
namah
(climbing onto the mahacakra with all Her avarana devatas who are similarly
attired and adorned)

50. Aim hrim Srim Lalitayai


kamesvara amkaparyamka upavesanam kalpayami
namah
(sitting on top of Kamesvara who is lying down flat, face up)

51. Aim hrim Srim Lalitayai


amrtasava casakam

kalpayami namah

(visesarghyam - nectar)

52. Aim hrim Srim Lalitayai


acamaniyam
(samanyarghyam - perfumed water)

kalpayami namah

53. Aim hrim Srim Lalitayai


karpura vitikam
namah

kalpayami

(sweet pan betel nuts)

54. Aim hrim Srim Lalitayai


anandollasa vilasa hasam
namah

kalpayami

(smile bubbling from joy within)

55. Aim hrim Srim Lalitayai


mamga{artikam

kalpayami namah

(ghee lamps recite sapta sloki)

56. Aim hrim Srim Lalitayai


chatram

kalpayami namah

(umbrella a sign of royalty)

57. Aim hrim Srim Lalitayai


camara yuga{am
namah

kalpayami

(horse hair fly wisk fans held by Sarasvati and Laksmi)

58. Aim hrim Srim Lalitayai


darpanam

kalpayami namah

(mirror - She as the worshipper sees Her form as the Universe reflected in the
mind, the mirror)

59. Aim hrim Srim Lalitayai


tala vrntam
namah

kalpayami

(palm leaf fan)

60. Aim hrim Srim Lalitayai


gandham

kalpayami namah

(sandal paste - perfume)

61. Aim hrim Srim Lalitayai


puspam

kalpayami namah

(floral bouquet)

62. Aim hrim Srim Lalitayai


dhupam

kalpayami namah

(incense)

63. Aim hrim Srim Lalitayai


dipam

kalpayami namah

(lights)

64. Aim hrim Srim Lalitayai


naivedyam
namah

kalpayami

(food offerings)
Those unable to procure all the ingredients above may substitute them with a drop of
water from the samanyarghyam.

6. Requests for Various Kinds of Pujas through the 10 Dasa


Maha Mudras
Show the following ten mudras, hand gestures:

1. dram
maha mudra svarupa
sarva samksobhini
2. drim
maha bandha svarupa
sarva vidravini
3. klim
maha veda svarupa
sarvakarsini
4. blum
jalandhara svarupa
sarva vasamkari
5. sah
udyana svarupa
sarvonmadini
6. krom
mula bandha svarupa
sarva mahamkusa
7. hskhphrem khecari svarupa
sarva khecari
8. hsauh
viparitakarani svarupa
sarva bija
9. aim
vajroli svarupa
sarva yoni
10. hsraim hsklrim hsrsauh sakti calana svarupa sarva trikhanda
7. Bindu Tarpanam
Aim hrim Srim

ka e i la hrim ha sa ka ha la hrim sa ka la hrim


Lalita Sri padukam pujayami

Offer flower petals and aksatas together with a drop of visesarghyam to the ri Chakram
at the centre 3 times saying the above mantra. Puspam and aksatas constitute puja and a
drop of visesarghyam constitutes tarpanam. This process is to be repeated with every
mantra hereafter.

8. Anga Devata Puja


Worship ri Chakram at the SE, NE, SW, NW (agni, isana, asura/nirrti, vayu konas)
corners, the center bindu and the four directions east, south, west and north. Please see
the diagram below.
1. Aim hrim Srim
agni-SE)

ka e i la hrim

hrdayaya namah

(1-

hrdaya sakti Sri padukam pujayami namah


2. Aim hrim Srim

ha sa ka ha la hrim sirase svaha


(2-isana-NE)
sirah sakti Sri padukam pujayami namah

3. Aim hrim Srim

sa ka la hrim
sikhayai vasat
(3-nirrti-SW)
sikha sakti Sri padukam pujayami namah

4. Aim hrim Srim

ka e i la hrim
kavacaya hum (4-vayu-NW)
kavaca sakti Sri padukam pujayami namah

5. Aim hrim Srim


bindu)

ha sa ka ha la hrim

netratrayaya vausat

(5-

netra sakti Sri padukam pujayami namah


6. Aim hrim Srim

sa ka la hrim
astraya phat
astra sakti Sri padukam pujayami namah
(6-indra-E, yama-S, varuna-W, soma-N)

NW
4

W 6c

N
6d

NE
2

E 6a

3
SW

6b
S

1
SE

9. Nitya Puja
Worship the 15 Nityas, 5 per side, on the 3 sides of the central triangle with their mantras
given below (see diagram below for their locations). The 16th one is to be worshipped in
the

center.

1. Kamesvari Nitya
Aim hrim Srim

am aim sa ka la hrim nityaklinne madadrave sauh am


Kamesvari nitya
Sri padukam pujayami tarpayami namah
2. Bhagamalini Nitya
Aim hrim Srim

am aim bhagabhuge bhagini bhagodari bhagamale bhagavahe


bhagaguhye bhagayoni bhaganipatini sarvabhagavasankari
bhagarupe nityaklinne bhagasvarupe sarvani bhagani me hyanaya
varade rete surete bhagaklinne klinna drave kledaya dravaya
amoghe bhagavicce ksubha ksobhaya sarvasatvan bhagesvari
aim blum jem blum bhem blum hem blum hem klinne sarvani
bhaganime vasamanaya strim hrblem hrim am Bhagamalini nitya
Sri padukam pujayami tarpayami namah
The word Bhaga means source. Bhagamalini represents the source of all aktis, all the
alphabets in Sanskrit.

3. Nityaklinna Nitya
Aim hrim Srim

im om hrim nityaklinne madadrave svaha im Nityaklinna nitya


Sri padukam pujayami tarpayami namah
4. Bherunda Nitya
Aim hrim Srim

im om krom bhrom kraum jhraum chraum jraum svaha im


Bherunda nitya
Sri padukam pujayami tarpayami namah
5. Vahnivasini Nitya
Aim hrim Srim

um om hrim vahnivasinyai namah um Vahnivasini nitya


Sri padukam pujayami tarpayami namah
6. Maha Vajresvari Nitya
Aim hrim Srim

um hrim klinne aim krom nitya madadrave hrim um


Maha Vajresvari nitya
Sri padukam pujayami tarpayami namah
7. sivaduti Nitya
Aim hrim Srim

arum hrim sivadutyai namah arum sivaduti nitya


Sri padukam pujayami tarpayami namah

8. Tvarita Nitya
Aim hrim Srim

arum om hrim hum khe ca che ksah strim hum ksem hrim phat
arum Tvarita nitya
Sri padukam pujayami tarpayami namah
9. Kulasundari Nitya
Aim hrim Srim

alum aim klim sauh alum Kulasundari nitya


Sri padukam pujayami tarpayami namah
10. Nitya Nitya
Aim hrim Srim

alum hsklrdaim hsklrdim hsklrdauh alum Nitya nitya


Sri padukam pujayami tarpayami namah
11. Nilapataka Nitya
Aim hrim Srim

em hrim phrem srum krom am klim aim blum nitya madadrave


hum phrem hrim em Nilapataka nitya
Sri padukam pujayami tarpayami namah
12. Vijaya Nitya
Aim hrim Srim

aim bhmryum aim Vijaya nitya


Sri padukam pujayami tarpayami namah
13. Sarvamamga{a Nitya
Aim hrim Srim

om svaum om Sarvamamga{a nitya


Sri padukam pujayami tarpayami namah

14. Jvalamalini Nitya


Aim hrim Srim

aum om namo bhagavati Jvalamalini devadevi sarva bhuta samhara


karike jatavedasi jvalanti jvalanti jvala jvala prajvala prajvala hram
hrim hrum ra ra ra ra ra ra ra Jvalamalini hum phat svaha aum
Jvalamalini nitya
Sri padukam pujayami tarpayami namah
15. Citra Nitya
Aim hrim Srim

am ckaum am Citra nitya


Sri padukam pujayami tarpayami namah
16. Maha Nitya - Sodasi - Sri Rajarajeswari
Aim hrim Srim

aham ka e i la hrim ha sa ka ha la hrim sa ka la hrim aham


Sodasi nitya
Sri padukam pujayami tarpayami namah
10. Guru Mandala Puja
Aim hrim Srim

ka e i la hrim ha sa ka ha la hrim sa ka la hrim


Divyaugha Guru
Sri padukam pujayami tarpayami namah
Aim hrim Srim

ka e i la hrim ha sa ka ha la hrim sa ka la hrim


Siddhaugha Guru
Sri padukam pujayami tarpayami namah
Aim hrim Srim

ka e i la hrim ha sa ka ha la hrim sa ka la hrim


Manavaugha Guru
Sri padukam pujayami tarpayami namah
Sanath Kumara Bala Tripurasundari Sahita divyaugha Guru
Sri padukam pujayami tarpayami namah
Vimarsamba Hladini Sahita Svaprakasananda siddhaugha Guru

Sri padukam pujayami tarpayami namah


Aim hrim Srim Aim klim souh

Hamsah sivah soham hskphrem


Hasaksamalavarayum hsaum
Sahaksamalavarayim shauh
Svarupa nirupana hetave svagurave
Sri Annapurnamba sahita Sri Amrtananda natha
Sri Guru Sri padukam pujayami tarpayami namah
Recite Om 3 times and be silent for 5 minutes

11. Caturayatana Puja


Offer flowers dipped in Visesarghyam with the following mantras:

Maha Visnu-NE

Samba Parameswara-

SE
Yellow flower

4 White flower

Devi
55

Surya -NW
Red flower

Ganapati - SW
Yellow flower

Ganesa Puja
Om Srim hrim klim glaum gam
Ganapataye vara varada sarva janam me vasamanaya svaha

Sri Sri patyadi siddha laksmi sameta


Sri vallabha Sri maha ganapati
Sri padukam pujayami tarpayami namah
Surya Puja
Hrim ghrnih surya adityom
Usha, Padmini, Chaya sahita Sri Surya Narayana
Sri padukam pujayami tarpayami namah
Maha Visnu Puja
Om namo bhagavate vasudevaya
Om Srim hrim Srim om Srim hrim Srim
Kamale kamalalaye prasida prasida
Srim hrim Srim om Maha Laksmi namah
Sri Bhuvaneswari Sri Maha Laksmi sahita Sri Maha Visnu
Sri padukam pujayami tarpayami namah
siva Puja
Om hrim haum namah sivaya
Sri Sambaparameswaraya namah Sri Guru
Sri padukam pujayami tarpayami namah

III. Navavarana Puja


1. First avaranam - Prathamavaranam - Square Enclosure
Trailokya Mohana Cakram - am am sauh

First Line - Prathama Rekhayam

Am am sauh
1. anima siddhi
2. laghima siddhi
3. mahima siddhi
4. isitva siddhi
5. vasitva siddhi
6. prakamya siddhi
7. bhukti siddhi
8. iccha siddhi
9. prapti siddhi
10. sarvakama siddhi

Sri padukam
Sri padukam
Sri padukam
Sri padukam
Sri padukam
Sri padukam
Sri padukam
Sri padukam
Sri padukam
Sri padukam

Second Line - Madhya Rekhayam

Am am sauh

pujayami
pujayami
pujayami
pujayami
pujayami
pujayami
pujayami
pujayami
pujayami
pujayami

tarpayami
tarpayami
tarpayami
tarpayami
tarpayami
tarpayami
tarpayami
tarpayami
tarpayami
tarpayami

namah
namah
namah
namah
namah
namah
namah
namah
namah
namah

brahmi matr
12. mahesvari matr
13. kaumari matr
namah
14. vaisnavi matr
namah
15. varahi matr
16. mahendri matr
17. camunda matr
18. maha laksmi matr
11.

Sri padukam pujayami tarpayami namah


Sri padukam pujayami tarpayami namah
Sri padukam pujayami tarpayami
Sri padukam pujayami tarpayami
Sri padukam
Sri padukam
Sri padukam
Sri padukam

pujayami
pujayami
pujayami
pujayami

tarpayami
tarpayami
tarpayami
tarpayami

namah
namah
namah
namah

Third Line - Antya Rekhayam

Am am sauh
19. sarvasamksobhini mudra Sri padukam pujayami tarpayami namah
20. sarvavidravini
mudra Sri padukam pujayami tarpayami
namah
21. sarvakarsini
mudra Sri padukam pujayami tarpayami
namah
22. sarvavasamkari
mudra Sri padukam pujayami tarpayami
namah
23. sarvonmadini
mudra Sri padukam pujayami tarpayami
namah
24. sarvamahamkusa mudra Sri padukam pujayami tarpayami
namah
25. sarvakhecari
mudra Sri padukam pujayami tarpayami
namah
26. sarvabija
mudra Sri padukam pujayami tarpayami
namah
27. sarvayoni
mudra Sri padukam pujayami tarpayami
namah
28. sarvatrikhanda
mudra Sri padukam pujayami tarpayami
namah

Aim hrim Srim

Am am sauh

Etah prakata yoginyah Trailokya Mohane Cakre


samudrah sasiddhayah sayudhah sasaktayah savahanah saparivarah
sarvopacaraih sampujitah santarpitah santustah santu namah
Aim hrim Srim
Am am sauh
Tripura Cakresvari Sri padukam pujayami tarpayami namah
Aim hrim Srim
dram sarvasamksobhini mudram pradarsya
2. Second avaranam - Dvitiyavaranam - 16 Petal Enclosure Sarvasa Paripuraka Cakram - aim klim sauh

Aim hrim Srim


Aim klim sauh
1. kamakarsini
2. buddhyakarsini
3. ahamkarakarsini
4. sabdakarsini
5. sparsakarsini
namah
6. rupakarsini

Sri padukam pujayami tarpayami namah


Sri padukam pujayami tarpayami namah
Sri padukam pujayami tarpayami namah
Sri padukam pujayami tarpayami namah
Sri padukam pujayami tarpayami
Sri padukam pujayami tarpayami namah

7. rasakarsini
8. gandhakarsini

namah
9. cittakarsini
10. dhairyakarsini
11. smrtyakarsini
namah
12. namakarsini
namah
13. bijakarsini
14. atmakarsini
15. amrtakarsini
namah
16. sarirakarsini
namah

Sri padukam pujayami tarpayami namah


Sri padukam pujayami tarpayami
Sri padukam pujayami tarpayami namah
Sri padukam pujayami tarpayami namah
Sri padukam pujayami tarpayami
Sri padukam pujayami tarpayami
Sri padukam pujayami tarpayami namah
Sri padukam pujayami tarpayami namah
Sri padukam pujayami tarpayami
Sri padukam pujayami tarpayami

Aim hrim Srim


Aim klim sauh
Etah gupta yoginyah Sarvasa Paripurake Cakre
samudrah sasiddhayah sayudhah sasaktayah savahanah saparivarah
sarvopacaraih sampujitah santarpitah santustah santu namah
Aim hrim Srim
Aim klim sauh
Tripuresi Cakresvari
Sri padukam pujayami tarpayami namah
Aim hrim Srim
drim
Sarvavidravini mudram pradarsya
3. Third avaranam - Trtiyavaranam - 8 Petal Enclosure
Sarva Samksobhana Cakram - hrim klim sauh

Aim hrim Srim


Hrim klim sauh
1. Anamgakusuma devi
Sri padukam pujayami tarpayami
namah
2.Anamgamekhala devi
Sri padukam pujayami tarpayami
namah
3. Anamgamadana devi
Sri padukam pujayami tarpayami
namah
4. Anamgamadanatura devi Sri padukam pujayami tarpayami
namah
5. Anamgarekha devi
Sri padukam pujayami tarpayami
namah
6. Anamgavegini devi
Sri padukam pujayami tarpayami
namah
7. Anamgamkusa devi
Sri padukam pujayami tarpayami
namah
8. Anamgamalini devi
Sri padukam pujayami tarpayami
namah
Aim hrim Srim
Hrim klim sauh
Etah guptatara yoginyah Sarvasamksobhane Cakre
samudrah sasiddhayah sayudhah sasaktayah savahanah saparivarah
sarvopacaraih sampujitah santarpitah santustah santu namah

Aim hrim Srim


Hrim klim sauh
Tripurasundari Cakresvari
Sri padukam pujayami tarpayami namah
Aim hrim Srim
klim Sarvakarsini mudram pradarsya

4. Fourth avaranam - Chathurthavaranam - 14 Triangles Sarva Saubhagyadayaka Cakram - haim hklim hsauh

Aim hrim Srim


Haim hklim hsauh
1. sarva samksobhini Sri padukam pujayami tarpayami namah
2. sarva vidravini
Sri padukam pujayami tarpayami namah
3. sarva akarsini
Sri padukam pujayami tarpayami
namah
4. sarva ahladini
Sri padukam pujayami tarpayami
namah

5. sarva

sammohini Sri padukam pujayami tarpayami namah


6. sarva stambhini
Sri padukam pujayami tarpayami namah
7. sarva jrmbhini
Sri padukam pujayami tarpayami
namah
8. sarva vasamkari
Sri padukam pujayami tarpayami namah
9. sarva ranjini
Sri padukam pujayami tarpayami namah
10. sarvonmadini
Sri padukam pujayami tarpayami
namah
11. sarva arthasadhini
Sri padukam pujayami tarpayami
namah
12. sarvasampattipurani Sri padukam pujayami tarpayami namah
13. sarva mantramayi
Sri padukam pujayami tarpayami
namah
14. sarva dvandvaksayamkari
Sri padukam pujayami tarpayami namah
Aim hrim Srim
Haim hklim hsauh
Etah sampradaya yoginyah Sarva Saubhagyadayake Cakre
samudrah sasiddhayah sayudhah sasaktayah savahanah saparivarah
sarvopacaraih sampujitah santarpitah santustah santu namah
Aim hrim Srim
Haim hklim hsauh
Tripuravasini Cakresvari
Sri padukam pujayami tarpayami namah
Aim hrim Srim
blum Sarvavasamkari mudram pradarsya

5. Fifth avaranam - Pancamavaranam - Outer 10 Triangles Sarvartha Sadhaka Cakram - hsaim hsklim hssauh

Aim hrim Srim


Hsaim hsklim hssauh
1. sarva siddhiprada devi
namah
2. sarva sampatprada devi
namah
3. sarva priyamkari devi
namah

Sri padukam pujayami tarpayami


Sri padukam pujayami tarpayami
Sri padukam pujayami tarpayami

4. sarvamamga{akarini

devi

Sri padukam pujayami tarpayami

namah
5. sarva

kamaprada devi

Sri padukam pujayami tarpayami

namah
6. sarvaduhkhavimocini

devi

Sri padukam pujayami tarpayami

namah
7. sarvamrtyuprasamani

devi Sri padukam pujayami tarpayami

namah
8. sarvavighnanivarini

devi

Sri padukam pujayami tarpayami

namah
9. sarvamga

sundari devi

Sri padukam pujayami tarpayami

namah
10.

sarva saubhagyadayini devi


Sri padukam pujayami tarpayami namah

Aim hrim Srim


Hsaim hsklim hssauh
Etah kulottirna yoginyah Sarvartha Sadhake Cakre
samudrah sasiddhayah sayudhah sasaktayah savahanah saparivarah
sarvopacaraih sampujitah santarpitah santustah santu namah
Aim hrim Srim
Hsaim hsklim hssauh
TripuraSri Cakresvari
Sri padukam pujayami tarpayami namah
Aim hrim Srim
sah Sarvonmadini mudram pradarsya
6. Sixth avaranam - Sasthavaranam - Inner 10 Triangles Sarva Raksakara Cakram - hrim klim blem

Aim hrim Srim


Hrim klim blem
1. sarvajna devi
Sri padukam pujayami tarpayami namah
2. sarvasakti devi
Sri padukam pujayami tarpayami namah
3. sarvaisvaryaprada devi
Sri padukam pujayami tarpayami
namah
4. sarvajnanamayi devi
Sri padukam pujayami tarpayami
namah
5. sarvavyadhivinasini devi Sri padukam pujayami tarpayami
namah
6. sarvadharasvarupa devi Sri padukam pujayami tarpayami
namah
7. sarvapapahara devi
Sri padukam pujayami tarpayami
namah

8. sarvanandamayi

devi

Sri padukam pujayami tarpayami

namah
9. sarvaraksasvarupini devi Sri padukam pujayami tarpayami
namah
10. sarvepsita phalaprada devi Sri padukam pujayami tarpayami
namah
Aim hrim Srim
Hrim klim blem
Etah nigarbha yoginyah Sarva Raksakare Cakre
samudrah sasiddhayah sayudhah sasaktayah savahanah saparivarah
sarvopacaraih sampujitah santarpitah santustah santu namah
Aim hrim Srim
Hrim klim blem
Tripuramalini Cakresvari
Sri padukam pujayami tarpayami namah
Aim hrim Srim
krom Sarvamahamkusa mudram pradarsya
7. Seventh avaranam - Saptamavaranam - 8 Triangles - Sarva
Rogahara Cakram - hrim Srim sauh

Aim hrim Srim


Hsaim hsklim hssauh
1. am am im im um um arum arum alum alum
em aim om aum aha aham
rblum vasini vagdevata
Sri padukam pujayami tarpayami namah
2. kam

kham gam gham mam


klhrim kamesvari vagdevata
Sri padukam pujayami tarpayami namah
3. cam cham

jam jham nam


nblim modini vagdevata
Sri padukam pujayami tarpayami namah
4. tam

tham dam dham nam


ylum vimala vagdevata
Sri padukam pujayami tarpayami namah
5. tam

tham dam dham nam


jmrim aruna vagdevata
Sri padukam pujayami tarpayami namah
6. pam pham

bam bham mam


hslvyum jayini vagdevata
Sri padukam pujayami tarpayami namah
7. yam

ram lam vam


jhmryum sarvesvari vagdevata
Sri padukam pujayami tarpayami namah
8. sam sam sam

ham {am ksam


ksmrim kaulini vagdevata
Sri padukam pujayami tarpayami namah
Aim hrim Srim

Hsaim hsklim hssauh

Etah rahasya yoginyah Sarva Rogahare Cakre


samudrah sasiddhayah sayudhah sasaktayah savahanah saparivarah
sarvopacaraih sampujitah santarpitah santustah santu namah
Aim hrim Srim
Hsaim hsklim hssauh
Tripurasiddha Cakresvari
Sri padukam pujayami tarpayami namah
Aim hrim Srim
hskphrem Sarvakhecari mudram pradarsya
8. Eighth avaranam - Astamavaranam - Weapons of Devi and
Trikonam - Sarva Siddhiprada Cakram - hsraim hsklrim hsrsauh

Aim hrim Srim


Hsraim hsklrim hsrsauh
1. Aim hrim Srim
dram drim klim blum sah
sarva jrmbhanebhyo banebhyo namah
(sound - touch - form - taste - smell - flower arrows)

Sri bana sakti

Sri padukam pujayami tarpayami namah

2. Aim hrim Srim


dham tham
sarva sammohanaya dhanuse namah
(mind cosmic)
Sri dhanuh sakti
Sri padukam pujayami tarpayami
namah

3. Aim hrim Srim


am hrim
sarva vasikaranaya pasaya namah

(love

cosmic)

Sri pasa sakti

Sri padukam pujayami tarpayami namah

4. Aim hrim Srim


krom krom
sarva stambhanaya amkusaya namah
(cosmic repulsion)
Sri amkusa sakti
Sri padukam pujayami tarpayami
namah
5. Hsraim hsklrim hsrsauh
ka e i la hrim
vama rajoguna iccha sakti Kamesvaryai namah
(Saraswati)

Sri iccha sakti

Sri padukam pujayami tarpayami namah

6. Hsraim hsklrim hsrsauh


ha sa ka ha la hrim
jyestha sattva guna jnana sakti Vajresvaryai namah
(Laksmi)

Sri jnana sakti

Sri padukam pujayami tarpayami namah

7. Hsraim hsklrim hsrsauh


sa ka la hrim
raudri tamo guna kriya sakti Bhagamalinyai namah
(Kali)

Sri kriya sakti

Sri padukam pujayami tarpayami namah

8. Hsraim hsklrim hsrsauh


ka e i la hrim ha sa ka ha la hrim sa ka la hrim
iccha jnana kriya sakti
Maha Devi
Sri padukam pujayami tarpayami namah
Aim hrim Srim
Hsraim hsklrim hsrsauh
Etah rahasya yoginyah Sarva Siddhiprade Cakre
samudrah sasiddhayah sayudhah sasaktayah savahanah saparivarah
sarvopacaraih sampujitah santarpitah santustah santu namah
Aim hrim Srim
Hsraim hsklrim hsrsauh
Tripuramba Cakresvari

Sri padukam pujayami tarpayami namah


Aim hrim Srim
hssauh Sarvabija mudram pradarsya

9. Ninth avaranam - Navamavaranam - Bindu - Sarvananda


Maya Cakram ka e i la hrim ha sa ka ha la hrim sa ka la hrim
Lalita Sri padukam pujayami tarpayami namah

Aim hrim Srim


ka e i la hrim ha sa ka ha la hrim sa ka la hrim
Lalita Sri padukam pujayami tarpayami namah
Aim hrim Srim
ka e i la hrim ha sa ka ha la hrim sa ka la hrim
Esa paraparati rahasya yogini sarvanandamaye cakre samudrah
sasiddhayah sayudhah sasaktayah savahanah saparivarah
sarvopacaraih sampujitah santarpitah santustastu namah

Aim hrim Srim


ka e i la hrim ha sa ka ha la hrim sa ka la hrim
Sri Sri Sri Saharaksi Rajarajeswari Brahma vidya Lalita
Mahatripurasundari parabhattarikamba
Sri padukam pujayami tarpayami namah
Aim hrim Srim
Aim Sarva yoni mudram pradarsya

10. Panca Upacara Puja for Devi/sakti


Lalitayai satsangam gandham

kalpayami namah

(always remembering Her name in Satsangam - Offer Gandham)

Lalitayai indriya nigraham puspam

kalpayami namah

(control of senses working from direction within Offer flowers)

Lalitayai Kama Krodha Lobha Moha Mada Matsarya


Punya Papa Visarjanam Dhupam
kalpayami namah
(shedding internal enemies and bondages is dhupam Offer incense)

Lalitayai chitkala darsanam dipam

kalpayami namah

(seeing visions of Goddess is dipam Offer lights)

Lalitayai Vasudhadi sivavasanam siva sakti Samarasyam


naivedyam
kalpayami namah
(Seer is siva, seen is sakti their union, Samadhi is naivedyam the blish of intercourse
between God and Jiva is offered as naivedyam. Everything that one sees, knows,
experiences is offered to Goddess. Offer Food)

Lalitayai Manolaya swarupa


ananda karpura nirajanam

kalpayami namah

(Dissolution of mind step by step by not smelling, tasting, seeing, touching, hearing is
creating a bliss. That bliss is the meaning of Nirajanam. Offer Camphor)

Lalitayai Upanishad Vakya Surabhilam

Tambulam

kalpayami namah

(Upanishads are part of Vedas relating to knowledge or meanings of Karmas - leading


close to God. Such words bring peace and joy - like perfumed sweetness of Tambulam -Offer Tambulam)

sivoham sivaham
(I am siva, the seer. I am siva, the sakti and the seen. I am all that I see, know, and feel.
Offer yourself to Devi saying - do as you like with me. Do as She tells you to do.)

11. Meditation on the Kama Kala


Meditate on the face of Devi as Sarasvati, Her breasts as Laksmi, Her genitals as the
mother of the Universe. The Deva you see is yourself. Deva abides in everything. All
that you see is yourself. Abiding in this state, loving and opening up to everyone is kama
kala dhyanam. Especially important is the one-ness with Deva.

12. Bali Danam


This is (i) to give life to ksetrapalaka - the protector of the field and (ii) to propitiate evilmongering spirits or forces not to trouble the devotee.

Draw this diagram with samanyarghyam. Offer a flower saying:

Aim vyapaka mandalaya namah


(Place a copper vessel on it. Offer a few items from naivedyam of Devi.)

Aim glaum varahyai namah


Imam Bali Harami
(Place a portion of naivedyam into the Bali patram.)

Ksam Ksetra palakayai namah


Imam Bali Harami
(Place some more portion of naivedyam into the Bali patram.)

Mam Mantrinyai namah


Imam Bali Harami
(Place some more portion of naivedyam into the Bali patram.)

Om hrim sarva vighna krdbhyah sarva bhutebhyo hum phat svaha


(Clap 3 times, snap fingers 3 times to your left. Dispose of it outside the house in the
South West direction.)

13. Samarpana
Etat pujaphalam sarvam
Sri Para Devata arpanamastu
Parameswara arpanamastu
Guru Devata arpanamastu
Svatma arpanamastu
So saying, leave aksatas and water near meru, place the prasadam of Devi on your head.

Sri Gurubhyo Namah

Вам также может понравиться