Вы находитесь на странице: 1из 3

NrviSaundar

www.kamakotimandali.com

Home

Categories

Archives

Log in

Blog Search

anahsraknaM
saha
By admin on Apr 12, 2013 | In Bhakti

Posted on:

All

All

In category:

All
|| bhairavo.aha ivo.aham ||

Archives
September 2015 (2)
August 2015 (2)
July 2015 (1)
June 2015 (3)
May 2015 (2)
April 2015 (2)
March 2015 (5)
February 2015 (9)
January 2015 (2)
November 2014 (2)
October 2014 (9)
September 2014 (8)
More...

Categories
All
Arts
Bhakti
Darshana
Oriental/New Age
Society
Srividya
Yoga

XML Feeds


|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|

RSS 2.0: Posts


Atom: Posts
What is RSS?

All Words
Some Word
Entire phrase
Search
Recently
Archives
Categories

Recent Posts
The profound Journey of Compassion
GaNAdhinAthaM sharaNaM prapadye
Vedanta and Agama
Kashmira, Kerala and Gauda Sampradaya
Brovavamma
Mukambika
Mishra Shaiva origins of Panchayatana Worship
Shurangama Mantra
The Tale of an 'Upasaka'
Annapoorani
Nrsimha and Kali
Prabho Shambho
Shivakamasundari Ashtakam
Understanding Death
Tutelary Avaranas worshiped in Srichakra
Manidvipa Sandarshanam
Navapashanam and Rasamani
Navarna
Advaita Vedanta and Kashmir Shaivism
Purnadiksha
Mahakala
Yochana Kamalalochana
Ardhanarishvara Stotram
The System of Indian Classical Music
Trika Yoga
Rajarajeshvari Kali
'Secular-Liberals' of India!
Sharade Karunanidhe
Panchamari Yoga - The Elixir of Immortality
Nannu Brovu Lalita
Sharabheshvara
Bhavani
Akhanda Mahayoga of Mahamahopadhyaya
Gopinath Kaviraja
Throat Singing
Raga Durga
Women and Sannyasa: Two Anecdotes
Dzogchen: Attainments of Fruition at Death
Khagendramanidarpana
Thiruppugazh
Shubha Navaratri
Sufism - The Real and Violent History
Rasaleela
Examining the Guru
The Tantras of Guhyakali
Kadi - Hadi - Sadi Amnaya Krama
Kundalini Yoga of the Tantra
Gananayakam

||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||
|
||

|

||
OM namo bhagavate nrasihya
sarge brahm sthitau viu sahre ca tath hara |
varuo vyurko jyotica pthiv tath ||
diaca vidiac.api tath ye ca digvar |
dity vasavo rudr bhgavogirasastath ||
sdhyca maruto dev vivedevstathaiva ca |
avinau puruhtaca gandharvpsaras ga ||
parvatodadhiptl lok dvpca bhrgava |
tiryagrdhvamadhacaiva tvigita yaca sattama ||
sacc.asacca mahbhga praktirviktica ya |
krimikapatagn vayas yonayastath ||
vidydharstath yak ng sarp sakinnar |
rkasca picca pitara klasandhaya ||
dharmrthakmamokca dharmadvri yni ca |
yajgni ca sarvi bhtagrma caturvidham ||
jaryujajcaiva sasvedajamathodbhijam |
ekajyoti sa marut vasn sa ca pvaka ||
ahirbudhnyaca rudr nsatyvinayostath |

Shirdi Sai Baba - The 'Hinduization' of a Moslem


Fakir
Nilataradhipataye Namah
Shadanvaya Shambhava Krama of
Pashchimamnaya
abhinavagupta advaita agama aghora akashabhairav a
kalpa akshobhya andolika anga annapurna appay y a
dikshita atman av arana bagalamukhi bauddha
bhagav atpada bhairava bhairav i bhakti bhaskararaya
bimbambika brahma brahmasutra brindav ana saranga
buddha buddhism buddhist buddhist tantra chinnamasta
dakshinamurti darshana dhumav ati dhyana durga
guhy akali homa japa jayanti jiva kalasankarshini kali
kamakala kamakshi karma kaula krishna lalita lalita
sahasranama linga lingayat lopamudra m s
subbulakshmi madhusudana sarasv ati mahakala
mahavidya mantra matangi may a moksha narayana
nyaya panchadashi panchakshari pancharatra
pandit jasraj para pashupata pramana prasada
rudray amala sadhanamala samhita sangeetakalanidhi
smt m s subbulakshmi saubhagy a bhaskara shaiva
shakti shankara shankarachary a shiva shiv a purana
shodashi shrividya siddhanta siddhi sri
muttuswami dikshitar sri thyagaraja
srividya sthala stotra tantra tara trika
tripurasundari ugratara upasana v aikhanasa vajrayana
v ijnanav ada virashaiva y antra yoga

nryaaca sdhyn bhg ca tath kratu ||


dityn tath viuryuragiras tath |
viecaiva devn rocamna sa krtita ||
vsava sarvadevn jyoti ca hutana |
yama sayamaln virpka kambhtm ||
ydas varuacaiva pavana plavat tath |
dhandhyakaca yak rudro raudrastath.antara ||
ananta sarvangn sryastejasvin tath |
grah ca tath candro nakatr ca kttik ||
kla kalayat reho yugn ca kta yugam |
kalpa manvantareca manavaca caturdaa ||
sa eva deva sarvtm ye ca devevarstath |
savatsarastu var cyann tathottara ||
mrgarastu msn tn kusumkara |
uklapakastu pak tithn prim tithi ||
karan bava prokto muhrtn tath.abhijit |
ptln stalaca samudr payodadhi ||
jambdvpaca dvpn lokn satya ucyate |
meru iloccayn ca vare.avapi ca bhratam ||
himlaya sthvar jhnav sarit tath |
pukara sarvatrthn garua paki tath ||
gandharv citraratha siddhn kapilo muni |
ca bhgurdevo devar ca nrada ||
tath brahma ca agr parikrtita |
vidydhar sarve devacitrgadastath ||
tumbara kinnar ca sarpmatha vsuki |
prahlda sarvadaityn rambh cpsaras tath ||
uccairavasamavn dhenn caiva kamadhuk |
airvato gajendr mg ca mgdhipa ||
yudhn tath vajro nar ca nardhipa |
kam kamvat devo buddhirbuddhimatmapi ||
dharmviruddha kmaca tath dharmabht nm |
dharmo dharmabht devastapacaiva tapasvinm ||
yajn japayajaca satya satyavat tath |
vedn smavedaca an jyoti pati ||
gyatr sarvamantr vca pravadat tath |
akarmakraca yantr ca tath dhanu ||
adhytmavidy vidyn kavinmuan kavi |
cetan sarvabhtnmindriy manastath ||
brahm brahmavid devo jna jnavat tath |
krti rrvk ca nr smtirmedh tath kam ||
ram caturthaca varn brhmaastath |
skanda senprat sadayaca dayvatm ||
jayaca vyavasyaca tathotshavat prabhu |
avattha sarvavkmoadhn tath yava ||
mtyu sa eva mriyatmudbhavaca bhaviyatm |
jha makaracaiva dyta chalayat tath ||
mnaca sarvaguhyn ratnn kanaka tath |
dhtirbhmau rasastejastejacaiva hutane ||
vyu sparagun ca kha ca abdaguastath |
eva vibhtibhi sarva vypya tihati bhrgava ||
ekena bhgureha tasyatritaya divi |
devca ayacaiva brahm c.aha ca bhrgava ||
caku yanna payanti vin jnagati dvij |
jt jeyastath dhyt dhyeyacokto janrdana ||
yajo ya ca govinda ketra ketraja eva ca |
annamannda evokta sa eva ca guatrayam ||
gmviya ca bhtni dhrayatyojas vibhu |
puti cauadhi sarv somo bhtv rastmaka ||
prin jaharasthognirbhuktapc sa bhrgava |
cektprin brahman sa ca vyu arraga ||
yath.adityagata tejo jagadbhsayate.akhilam |
yaccandramasi yaccgnau tattejastatra krtitam ||
sarvasya c.asau hdi sannivia
tasmtsmtirjnamapohana ca |
sarvaica devaica sa eva vandyo
vedntakdvedakdeva c.asau ||

Mahaganapati Panchamnaya Krama

Agre Pashyami

Вам также может понравиться