Вы находитесь на странице: 1из 8

Shri Rudra Namakam

Namakam:One
OM Namo bhagavate rudraya.
Namaste rudra manyava utota ishave namah
Namaste astu dhanvane bahubhyam uta te namah svaha |1|
Ya ta ishu shivatama shivam babhuva te dhanuh
Shiva sharavya ya tava taya no rudra mrudaya svaha | 2 |
Ya te rudra shiva tanura ghora'papakashini
Taya nastanuva shantamaya girisamtabhichakashihi svaha |3|
Yamishum girishanta haste bibharsyastave
Shivam giritra tam kuru ma hisi-h purusham jagata svaha |4|
Shivena vachasa tva giri shacchavadamasi
Yatha nah sarvamijjagadayakshmgm sumana asata svaha | 5|
Adhyavochadadhivakta prathamo da-ivyo bhishaka
Ahigmsh cha sarvan jambhyayant sarvasha cha yatu dhanyah svaha |6|
Asau yastamro aruna uta babhru sumangalah |
Ye cema.gm rudra abhito dikshu shritaha
Sahasrasho'vaishagm heda imahe svaha | 7|
Asau yo'vasarpati nilagrivo vilohitah
Utainam gopa adrushannadrushannu daharyah,
Utainam vishva bhutani sa drushto mrudayati nah svaha |8 |
Namo astu nlagr-vaya sahasrakshaya mdhushe|
Atho you asya sattvano'ham tebhyo'karan namah svaha |9 |
Pramucha dhanvanastvamubhayorartni yorjyam |
Ysch cha te hasta isavah para ta bhagavo vapa svaha | 10 |
Avatatya dhanustvagm sahasraksha shatesudhe|
Nishrya shalyanam mukha shivo nah sumana bhava svaha |11|
Vijyam dhanuh kapardino vishalyo banavagm uta |
Aneshannasyeshava abhurasya nisagathih svaha |12 |
Ya te hetir midhushtama haste babhuva te dhanuh |
Tayu'sman vis hvatas tvam ayakshmaya paribbhuja svaha |13|
Namaste astvayudhayanatataya dhrusnave |
Ubhabhyam uta te namo bahubhyam tava dhanvane svaha |14|
Pari te dhanvano hetir asman vrunaktu visvatah |
Atho ya ishudhis tavare asmanni dhehi tam svaha |15|
Namakam:Two
Namo Hiranya bahave senanye disham cha pataye namo svaha |1|
Namo vrukshebhyo harikeshebhyah pashunam pataye namo svaha |2|
Namah sa spijaraya tvishimate pathnam patayou namo svaha |3|
Namo babhlushaya vivyadhine'nnanam pataye na mo svaha |4|
Namo harikeshayopavitine pushtanam pataye namo svaha |5|
Namo bhavasya hetyai jagatam pataye namo svaha |6|
Namo Rudraya'ta ta vine kshetranam pataye namo svaha |7|
Namah Sutayahantyaya vananam pataye namo svaha |8|
www.agnihotrausa.net - With questions and comments contact Yogini@agnihotrausa.net

Namo rohitaya stha pataye vrukshanam pataye namo svaha |9|


Namo mantrine vanijaya kakshanam pataye namo svaha |10|
Namo bhuvantaye varivaskrdhayau shadhinam pataye namo svaha |11|
Nama ucchair ghoshaya krandayate pattinam pataye namo svaha |12|
Namah krutsnavitaya dhavate satvanam pataye namah svaha |13|
Namakam:Three
Namah sahamanaya nivyadhina avyadhininam pataye namah svaha |1|
Namah kakubhaya nishagine stenanam pataye namo svaha |2|
Namo nisagina ishudhimate taskaranam pataye namo svaha |3|
Namo vachante pari vachate staynam pataye namo svaha |4|
Namo nicherave paricharayaranyanam pataye namo svaha |5|
Namah shrukavibhyo jighagm sadbhyo mushnatam pataye namo svaha |6|
Namo 'simadbhyo naktam charadbhyah prakruntanam pataye namo svaha |7|
Nama ushnishine giricharaya kuluchanam pataye namo svaha |8|
Nama ishumadbhyo dhanvavibhyash cha vo namo svaha |9|
Nama atanvanebhyah pratidaane bhyash cha vo namo svaha |10|
Nama a yacchadbhya visrujad bhyash cha vo namo svaha |11|
Namo 'syadbhyo vidhyad bhyash cha vo namo svaha |12|
Nama ashinebhyash shayane bhyash cha vo namo svaha |13|
Namah svapadbhyo jagrad bhyash cha vo namo svaha |14|
Namasti shthadbhyo dhavad bhyash cha vo namo sva ha |15| Namah sabhabhya
sabhapati bhyash cha vo namo svaha |16| Namo ashvebhyo'svapati bhyash cha vo
namah svaha |17|
Namakam:Four
Nama avyadhinibhyo vividhyanti bhyash cha vo namo svaha |1|
Nama uganabhya strugmhati bhyash cha vo namo svaha |2|
Namo grutsebhyo gratsapati bhyash cha vo namo svaha |3|
Namo vratebhyo vratapati bhyash cha vo namo svaha |4|
Namo ganebhyo ganapati bhyash cha vo namo svaha |5|
Namo virupebhyo vishvarupe bhyash cha vo namo svaha |6|
Namo mahadbhyah kshullake bhyash cha vo namo svaha |7|
Namo rathibhyo'rathe bhyash cha vo nama svaha |8|
Namah senabhya senani bhyash cha vo namah svaha |9|
Namah kshattrubhya sangrahtru bhyash cha vo namah svaha |10|
Nama stakshabhyo rathakar bhyash cha vo namah svaha |11|
Namah kulalebhyah karmare bhyash cha vo namah svaha |12|
Namah pujishtebhyo nishade bhyash cha vo namah svaha |13|
Nama ishukrudbhyo dhanva krud bhyash cha vo namah svaha |14|
Namo mrugayubhyah sva ni bhyash cha vo namo svaha |15|
Namah svabhyah svapati bhyash cha vo namah svaha |16|
Namakam:Five
Namo bhavaya cha Rudraya cha svaha |1|
Namah sharvya cha pashupataye cha svaha |2|

www.agnihotrausa.net - With questions and comments contact Yogini@agnihotrausa.net

Namo nlagrivaya cha shiti kanthaya cha svaha |3|


Namah kapardine cha vyuptakeshaya cha svaha |4|
Namah sahasrakshaya cha shatadhanvane cha svaha |5|
Namo girishaya cha shipivishtaya cha svaha |6|
Namo maddhushta maya ceshumate cha svaha |7|
Namo hrasvaya cha vamanaya cha svaha |8|
Namo bruhate cha varshyase cha svaha |9|
Namo vruddhaya cha samvrudhvane cha svaha |10|
Namo Agriyaya cha prathamaya cha svaha |11|
Nama ashave ca jiraya cha svaha |12|
Namah shrighriyaya cha shibhyaya cha svaha |13|
Nama urmyaya ca- vas-van-ya-ya cha svaha |14|
Namah srotasyaya cha dvpyaya cha svaha |15|
Namakam:Six
Namo jyeshthaya cha kanishthaya cha svaha |1|
Namah purvajaya caparajaya cha svaha |2|
Namo madhyamaya capagalbhaya cha svaha |3|
Namo jaghanyaya cha, budhniyaya cha svaha |4|
Namah shobhyaya cha, prati saryaya cha svaha |5|
Namo yamyaya cha kshemyaya cha svaha |6|
Nama urvaryaya cha khalyaya cha svaha |7|
Nama shlokyaya cavasanyaya cha svaha |8|
Namo vanyaya cha, kakshyaya cha svaha |9|
Namah shravaya cha pratisravaya cha svaha |10|
Nama asusheaaya ca'shurathaya cha svaha |11|
Namah shuaya cavabhindate cha svaha |12|
Namo varmine cha varuthine cha svaha |13|
Namo bilmine cha kavacine cha svaha |14|
Namah shrutaya cha shrutasen svaha ya cha svaha |15|
Namakam:Seven
Namo dundubhyaya ca'hananyaya cha svaha |1|
Namo dhrusnave cha pramrushaya cha svaha |2|
Namo dutaya cha, prahitaya cha svaha |3|
Namo nisangine cheshudhi mate cha svaha |4|
Nama stkshneshave ca'yudhine cha svaha |5|
Namah svayudhaya cha sudhanvane cha svaha |6|
Namah srutyaya cha pathyaya cha svaha |7|
Namah katyaya cha npyaya cha svaha |8|
Namah sudyaya cha, sarasyaya cha svaha |9|
Namo nadyaya cha vaishantaya cha svaha |10|
Namah kupyaya cavatyaya cha svaha |11|
Namo varshyaya cha cavarshyaya cha svaha |12|
Namo meghyaya cha vidyutyaya cha svaha |13|
Nama dhriyaya ca'tapy'ya cha svaha |14|

www.agnihotrausa.net - With questions and comments contact Yogini@agnihotrausa.net

Namo vatyaya cha, reshmiyaya cha svaha |15|


Namo vastavyaya cha vastupaya cha svaha |16|
Namakam:Eight
Namah somaya cha Rudraya cha svaha |1|
Namastamraya carunaya cha svaha |2|
Nama shangaya cha pashupatayou cha svaha |3|
Nama ugraya cha bhmaya cha svaha |4|
Namo Agrevadhaya cha dure vadhaya cha svaha |5|
Namo hantre cha hanyase cha svaha |6|
Namo vrukshebhyo harikeshebhyo svaha |7|
Namastaraya namah svaha |8|
Namash-hambhave cha mayo bhave cha svaha |9|
Namah shankaraya cha mayaskaraya cha svaha |10|
Namah Shivaya cha shivataraya cha svaha |11|
Nama strthyaya cha kulyaya cha svaha |12|
Namah paryaya cavaryaya cha svaha |13|
Namah prataranaya cottaranaya cha svaha |14|
Nama ataryaya ca'ladyaya cha svaha |15|
Namah shashpyaya cha phenyaya cha svaha |16|
Namah sikatya ya cha pravahyaya cha svaha |17|
Namakam:Nine
Nama irinyaya cha prapathyaya cha svaha |1|
Namah kigm shilaya cha kshayanaya cha svaha |2|
Namah kapardine cha pulastayou cha svaha |3|
Namo goshthyaya cha gruhyaya cha svaha |4|
Nama stalpyaya cha gehyaya cha svaha |5|
Namah katyaya cha, gahvareshthaya cha svaha |6|
Namo hradayyaya cha niveshpya ya cha svaha |7|
Namah pagm savyaya cha rajasyaya cha svaha |8|
Nama shushkyaya cha Harityaya cha svaha |9|
Namo lopyaya colapya ya cha svaha |10|
Nama oorvyaya cha soormyaaya cha svaha |11|
Namah parnyaya cha parnashadyaya cha svaha |12|
Namo 'paguramanaya chabhighnate cha svaha |13|
Nama akkhyidate cha prakkhidate cha svaha |14|
Namo vah kirikebhyo devanagm hruday bhyo svaha |15|
Namo vikshna kebhyo svaha |16|
Namo vicinvakte bhyo svaha |17|
Nama anir hatebhyo svaha |18|
Nama amvaktebhyaha svaha |19|
Namakam:Ten
Drape andhasaspate daridran nilalohita esham purushanam esham pashunam ma
bhermaro mo esham kim chana'mamat svaha |1|

www.agnihotrausa.net - With questions and comments contact Yogini@agnihotrausa.net

Ya te rudra shiva tanu shiva vishvaha bheshaj


Shiva rudrasya bhesaj taya no mruda jvase svaha |2|
Ima gm rudraya tavase kapardane ksha yadviraya prabhara mahe matim
Yatha nah shamasadvipade chatushpade vishvam pushtam grame asminnanaturam svaha
|3|
Mruda no rudrota no mayaskrudhi kshayadvraya namasa vidhema te
yaccham cha yosh cha manurayaje pita tadshyama tava rudra prantau svaha |4|
Ma no mahanta muta ma no arbhakam ma na ukshanta muta ma na ukshitam ma no
vadhh pitaram mota matarampriya ma nastanuvo rudra rrishaha svaha |5|
Ma nastoke tanaye ma na ayushi ma no goshu ma no ashveshu rrisahah |
Viranma no rudra bhamito vadhr-havishmanto namasa vidhema te svaha |6|
Aratte goghna uta puru shaghne kshayadvraya sumna masme te astu
Raksha cha no adhi cha deva bruhyadha chanah Sharma yaccha dvivarhah svaha |7|
Stuhi shrutam garta sadam yuvanam mruganna Bhma-mupahatnumugram,
Mruda jaritre Rudra satvano anyante asmanni vapantu senaha svaha |8|
Parino Rudrasya hetir vrunaktu pari tve shasya durmati raghayoh
Ava sthira maghavad bhyas tanushva midhvastokayatanayaya mrudaya
svaha |9|
Midhushtama shivatama shivo nah sumana bhava
Parame vruksha ayudhan nidhaya kruttim vasana a chara pinakam bibhradagahi svaha
|10|
Vikirida vilohita Namaste astu bhagavaha
Yaste sahasra gm hetayonyam asmanni vapantu tah svaha |11|
Sahasrani sahasradha bahuvostava hetayah |
Tasa mishano bhagavah paracna mukha krudhi svaha |12|
Namakam:Eleven
Sahasrani sahasrasho ye Rudra adhi bhumyam
Teshagm sahasra yojane'va dhanvani tanmasi svaha |11-1|
Asmin mahatyarnave'n tarikshe bhava adhi
Teshagm sahasra yojane'va dhanvani tanmasi svaha |11-2|
Nlagrvah shitikanthah sharva adhah kshamacharah
Teshagm sahasra yojane'va dhanvani tanmasi svaha |11-3|
Nlagrvah shitikantha divagm rudra upashritah|
Teshagm sahasra yojane'va dhanvani tanmasi svaha |11-4|
Ye vrukshesu saspijara nilagriva vilohitah
Teshagm sahasra yojane'va dhanvani tanmasi svaha |11-5|
Ye bhutanamadhi patayo vishikhasah kapardinah
Teshagm sahasra yojane'va dhanvani tanmasi svaha |11-6|
Ye annesu vividhyanti patreshu pibato janan
Teshagm sahasra yojane'va dhanvani tanmasi svaha |11- 7|
Ye patham pathirakshaya ailavruda yavyudhah
Teshagm sahasra yojane'va dhanvani tanmasi svaha |11- 8|
Ye trthani pracharanti srukavanto nisanginah
Teshagm sahasra yojane'va dhanvani tanmasi svaha |11- 9|
Ya etavantash cha bhuyagmsash cha disho rudra vitasthire
Teshagm sahasra yojane'va dhanvani tanmasi svaha |11-10|

www.agnihotrausa.net - With questions and comments contact Yogini@agnihotrausa.net

Namo rudrebhyo ye pruthivyam ye'ntarikshe ye divi yesham annam vato varshamishavastebhyo dasha pracir dasha dakshina dasha praticir dasho dicir dashordhvas tebhyo
namaste no mrudayantu te yam dvishmo yash cha no dvesti tam vo jambhe dadhami.
svaha |11-11|

Shri Rudra - Chamakam


Om agna- vishnu sajo-shashema vardhantu vam girah dyumnairvajebhiragatam |
Chamakam:One
Va-jash-cha me, pra-sa-vash-cha me, pra- ya-tish-cha me, pra-si-tish-cha me, dh-ti-shcha
me, kra-tu-sh-cha me, sva-rash-cha me, shlo-kash-cha me, shra-vash-cha me, shrutishcha me, jyo-tish-cha me, su-vash-cha me, pra-na-sh-cha me, 'pa-nash-cha me, vyanash- me, 'sush-cha me, ci-ttam cha ma adhi-tam cha me, vak-cha me, ma-nash-cha me,
chak-shush-cha me, shro-tam cha me, dak-shash-cha me, ba-lam cha ma o-ja-sh-cha me,
sa-hash-cha ma a-yush-cha me, ja-ra-cha ma atma cha me, ta-nush-cha me, shar-ma
cha me, var- ma cha me, 'n-ga- ni cha me, 'stha- ni cha me, paru-gm-shi cha me , sha-rrani cha me svaha |1|
Chamakam:Two
Jyeshthayam cha ma 'a-dhi-patyam cha me, manyush-cha me, bha-mash-cha me,
'mash-cha me, 'm-bhash-cha me, je-ma cha me, ma-hi-ma cha me, va-ri- ma cha me,
prathima cha me, varsma cha me , draghuya cha me, vrudham cha me, vrudhish cha
me, satyam-cha me, shraddha cha me, jagac-cha me, dhanam cha me, vashash-cha
me, tvishish cha me, krda cha me, modish-cha me, jatam cha me, janishyamaNam
cha me, suktam cha me, sukrutam cha me, vittam cha me, vedyam cha me, bhutam
cha me, bhavishyac-cha me, sugam ch me, supatham cha ma rudhan cha ma ruddhishcha
me, kluptam cha me, kluptish-cha me, matish-cha me, sumatish-cha me svaha |2|
Chamakam:Three
Sham cha me, mayash cha me, priyam cha me, 'nu-kamash-cha me, kamash-cha me,
saumana-sash-cha me, bhadram cha me, shreyash-cha me, vasyas-cha me, yashashcha
me, bhagash-cha me, dravinam cha me, yanta cha me, dharta cha me,
kshemash-cha me, dhrutish-cha me, vishvam cha me, mahash-cha me, sam- vic-cha me,
jatram cha me, sush-cha me, prasush-cha me, sram cha me, layash cha me, rutam
cha me, 'mrutam cha me, yakshmam cha me, 'nama yac-cha me, jvatush-cha me,
drghayutvam cha me, 'namitram cha me, 'bhayam cha me, sugam cha me, shayanam
cha me, susha cha me, sudinam cha me svaha |3|
Chamakam:Four
Urkcha me, sunruta cha me, payash-cha me, rasash-cha me, ghrutam cha me,
madhu cha me, sagdhish-cha me, saptish-cha me, krusish-cha me, vrishtish-cha me,
jaitram cha ma audbhidyam cha me, rayish cha me, rayash-cha me, pustam cha me,
pustish-cha me, vibhu cha me, prabhu cha me, bahu cha me, bhuyash-cha me, purnam
cha me, pur-na-taramcha me, 'kshitish-cha me, kuyavash-cha me, 'n-nam cha

www.agnihotrausa.net - With questions and comments contact Yogini@agnihotrausa.net

me, 'kshuc-cha me, vrhayash-cha me, yavash-cha me, masha-cha me, tila-sh-cha
me, mudgash-cha me, khalvash-cha me, godhumash-cha me, masurash-cha me,
priyangavash-cha me, 'navash-cha me, shyamaka sh-cha me, nvarash-cha me svaha
|4|
Chamakam:Five
Ashma cha me, mruttika cha me, girayash-cha me, parvatash-cha me, sikatash-cha
me, vanaspatayash-cha me, hiranyam cha me, 'yash-cha me, ssam cha me, trapushcha
me, shyamam cha me, loham cha me, 'gnich ma apash cha me, vrudhash-cha
ma oshadha- yash-cha me, krushtapacyam-cha me, 'krustapacyamcha me, gramyashcha
me, pashavaaranyash-cha yajena kalpantam, vittam cha me, vittish-cha me,
bhutam cha me, bhutish-cha me, vasu cha me, vasatish-cha me, karma cha me,
shaktish-cha me, 'rthash-cha ma emash-cha ma itish-cha me. gatish-cha me svaha |5|
Chamakam:Six
Agnish-cha ma indrash-cha me, somash-cha ma indrash-cha me, savita cha ma
indrash-cha me, sarasvati cha ma indrash-cha me, pu sha cha ma indrash-cha me,
bruhaspati scha ma indrash-cha me, mitra-sh-cha ma indrash-cha me, varuna scha me,
tvasta cha ma indrash-cha me, dhata cha ma indrash-cha me, visnush-cha ma indrashcha
me, 'shvi-nau cha ma indrash-cha me, marutash-cha ma indrash-cha me, vish-ve
cha me de-va indrash-cha me, pruthiv cha ma indrash-cha me, 'ntariksham cha ma
indrash-cha me, dyaush-cha ma indrash-cha me, di-shah-cha ma indrash-cha me,
murdha cha ma indrash-cha me, praja pati sh-cha ma indrash-cha me svaha |6|
Chamakam:Seven
Agm sush-cha me, rashmish-cha me, 'dabhyash-cha me 'dhipatish-cha ma upagm
sush-cha me 'ntaryama sh-cha ma aindravayavash-cha me, maitravarunash-cha ma
ashvinash-cha me, prati-prasthanash-cha me, shukrash-cha me, manthcha ma
agrayaNash-cha me, vaishvadevash-cha me, dhruvash-cha me, vaishvanarash-cha
ma rutugrahash-cha me, 'tigrahyash-cha ma aindragnash-cha me, vaishvadevash-cha
me, marutvatyash-cha me, mahendrash-cha ma adityash-cha me, savitrash-cha me,
sarasvatash-cha me, paushNash-cha me, patnvatash-cha me, hariyojanash-cha me
svaha |7|
Chamakam:Eight
Idhmash-cha me, bahirsh-cha me, vedish-cha me, dhisNiyash-cha me, sruchash-cha
me, chamasash-cha me, gravanash-cha me, svaravash-cha ma uparavash-cha me,
'dhisavane cha me, dronakalashash-cha me, vayavyani cha me, putabhruc-cha ma
'adhavanyash-cha ma agndhram cha me, havirdhanam cha me, gruhash-cha me,
sadash-cha me, puroda-shash-cha me, pachatash-cha me, 'vabhruthash-cha me,
svagakarash-cha me svaha |8|
Chamakam:Nine
Agnish-cha me, gharmash-cha me 'rkash-cha me, suryash-cha me, pranash-cha me,
'svamedhash-cha me, pruthivcha me, 'ditish-cha me, ditish-cha me, dyaush-cha me,
shakvar-rangulayo dishash-cha me yajena kalpantam, ruk-cha me, sama cha me,

www.agnihotrausa.net - With questions and comments contact Yogini@agnihotrausa.net

stomash-cha me, yajush-cha me, dksha cha me, tapash-cha ma \rutush-cha me,
vratam cha me, 'horatrayor-vrush-tya bruhadra-thantare cha me yajena kalpetam
svaha |9|
Chamakam:Ten
Garbhash-cha me, vatsash-cha me, tryavish-cha me, tryavi-cha me, dityavat cha me,
dityauh cha me, pac a-vish-cha me, paca-v cha me, trivatsash-cha me, trivatsa
cha me, turya-vat-cha me, turyau-hi cha me, pash-tha-vac-cha me, pash-thau- h cha
ma uksha cha me, vasha cha ma \ri-shabha-sh-cha me, vehac-cha me, 'naD-van-cha
me,(n'va|c ) dhenush-cha ma ayur- yajena kalpatam , pra-no yajena kalpatama, pano
yajena kalpatam, vya-no yajena kalpatam, chak-shur- yajena kalpatam, shro-tram
yajena kalpatam, ma-no yajena kalpatam, vag- yajena kalpatam, atma yajena
kalpatam, yajo yajena kalpatam svaha |10|
Chamakam:Eleven
Eka cha me, tisrash-cha me, pacha cha me, sapta cha me, nava cha ma eka-dasha
cha me, trayo-dasha cha me, pacha-da sh cha me, sapta-dash cha me, nava-dasha
cha ma eka-vigm-shatish-cha me, trayo vigm shati sh-cha me, pacha-vigm- sha-tishcha
me, sapta-vigm- sha-tish-cha me , nava-vigm-sha-tish-cha ma eka-trigm-shac-cha
me, trayas-trigm-shac-cha me, chata-srash-cha me 'shtau cha me, dvadasha cha me,
shodasha cha me, vigm shatish-cha me, chaturvigm shatish-cha me cha me 'stavigm
shati sh-cha me, dvatrigmshac-cha me, shatrigm shac-cha me, chatvarigm-shac-cha
me, chatush-chatvarigmshac-cha me
'shtachatvarigm-shac-cha me, Va-ja-sh-cha prasavash-ca-pija-sh-cha kratush-cha
suva-sh-cha murdha cha vyash-ni-yash-ca 'nt- ya-ya-nash-ca 'nt-yash-cha bhau-vanashcha bhu-va-nash-ca dhi-patish-cha svaha svaha |11|
Ida devahur manur yajanirbruhaspati rukthamadani shagmsishad vishvedevah
suktavachah prithiva matar ma ma higmsir madhu manishye madhu janesye madhu
vakshyami madhu vadishyami madhumatim devebhyo vachamudya sagm
shushrusebhyam manusye bhyastam ma deva avantu soubhayai pitaro'nu madantu |
|Om Shantih Shantih Shantih |

www.agnihotrausa.net - With questions and comments contact Yogini@agnihotrausa.net

Вам также может понравиться