Вы находитесь на странице: 1из 18

Ayurvedastram

By Anonymous

A SARIT edition of chapters 15

Creation of machine-readable version: Zoe Slatoff


Editing and conversion to TEI-conformant markup: Dominik Wujastyk

Publication Statement
Published by SARIT: Search and Retrieval of Indic Texts, 6th of December, 2010.
Availability: restricted
Copyright Notice
Machine-readable version copyright (C) Zoe Slatoff, 2010.
Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0 Unported License.
Under this licence, you are free
to Share to copy, distribute and transmit the work
to Remix to adapt the work
Under the following conditions:
Attribution You must attribute the work in the manner specified by the author or licensor (but
not in any way that suggests that they endorse you or your use of the work).
Share Alike If you alter, transform, or build upon this work, you may distribute the resulting
work only under the same or similar license to this one.
More information and fuller details of this license are given on the Creative Commons website.
SARIT assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.
Identifier
2013-03-05

Notes Statement
E-text prepared by Zoe Slatoff from Shamasastry 1922. TEI encoding by D. Wujastyk and Patrick Mc
Allister.

Source Description
Title:
Editor:
Publisher:
Place of Publication:
Date:
Note:

Ayurvedasutram Yoganandanathakrtabhasyasametam = The


Ayurvedasutram ; with the commentary of Yoganandanatha
Rudrapatnam Shamasastry (18681944)
University of Mysore
Mysore
1922
Copyright (C) 1922-2004 Rudrapatnam Shamasastry (18681944. (See
URL: http://copyright.gov.in/Documents/handbook.html)

Language Usage
sa 95%
en-GB 5%

Revision Description
2010-11:
2011-01:
2013-03-15:

Conversion to TEI by Dominik Wujastyk.


Addition of revisionDesc element by Patrick Mc Allister
Updated and simplified the TEI header, to bring it in line with current SARIT
practice, by Dominik Wujastyk.

Chapter 1

Chapter 1
1.1
1.2
1.3
1.4
1.5
1.6
1.7
1.8
1.9
1.10
1.11
1.12
1.13
1.14
1.15
1.16
1.17
1.18
1.19
1.20
1.21
1.22
1.23
1.24
1.25
1.26
1.27
1.28
1.29
1.30
1.31
1.32
1.33
1.35
1.36
1.37
1.38
1.39

athto dhtusthadoagatyavikrahetubhtrthavrdhakadravyyadyt
ciryuricchpravttiryurvedrthapururthopapdik
taddhetubhtrtha raket
nendriytillantipanau
doavddhikayopapdakau
lakanyapi tath
yogyaistacca nivartayet
anmaplana kuryt
ma hi sarvarogm
dibhtamha brahm
tannivttiranmayam
anmay tmna sammanyate
ahampratyaya karmakart
sthnavnahakr
yvadarog abhimanyate
sa eva bhukte
ajo hyadhiht
bhukte viayabhogn
anya karma bhukta
ya kart karmabhog
kart arr
aarr nnnamatti
na kevala arra bhogayogyamtmano yogt
ajau hyadhihitau
anyo nnamatti
anattyevamanya
sati arre bhogya
ag arr
yvatktividhdhe kya
majmayakryahetukacittakobhabhayanigrahavigraho graha
majmayakryahetuknyahetukmayanivartak aprvgahetuk
doasacrbhvajsthikaransdisandhijarujaastreaike nivartak
prakamnaprathamapraydhigatanisstmtapratiprayhtayogavibhgadhtupoak
asurasdandarogavnajara
ya eva veda
sa ciryurbhavati
tadeva bheajam
saiva cikits
tvad dravyvalokana kuryt

1.40
1.41
1.42
1.43
1.44
1.45
1.46
1.47
1.48
1.49
1.50
1.51
1.52
1.53
1.54
1.55
1.56
1.57
1.58
1.59
1.60
1.61
1.62
1.63
1.64
1.65
1.66
1.67
1.68
1.69
1.71
1.72
1.73
1.74
1.75
1.76
1.77

Chapter 1

ras svdvamlalavaatiktoaakayak tatparitrakh


svdvamlakauk py ras
yath samado yathgnipravartak
siddhaapke traya
tiktassvdu pke
kayo mlarasa
aa lavaa pke
vyutkramaras vikrakrak
pcakapitta pacatyhram
doadhtumalomaja tath
grahakalyustejsi dadhti
bhaktdanenmaytirodhant kalbal bhavati
maytiprt kalbaldmayasthitapavanagatitirodhndanilaprakopo hi bhavati
yd dostdnilaprakopajtnalstd jvar
akikaransirorugvidhajihvsyaoakukyo jvalayan jvalati
agapanamalamrgtirodhantipanadhtumrgavigamannildanalasthalacalandinn
ilajvara
pavanapittahetukarasavirasajtjrajanymarassgdhtucardyadoa
ubhayalakaayuktaroga pavanapittaprakopajvara
pavanakaphavikrahetukarasavirasajtjrajanymayamsamedodhtucara
ubhayalakaasahita pavanakaphavikrajtajvara
kaphapittavikrahetukarasavirasajtjrajanymaysthimajjdhtucardyadoa
cobhayalakaayukto roga kaphapittavikrajtajvara
manakmabhayabhtbhightaklahettpannajvarasyntarvidhavsakhsamadabhram
amrcchacchardyatisraokakrodhabhayagustannivartakanivartak gantukajvar
pavandyaprakopdagnibala poayankriykrama
pathyddoe ke gnibale jte kuttruciakti balaklavibhgajo
vamanavirekcchvsakhsahdrogaviamajvartisrebhyo bhaytsukhbhavet
mayasthita sarvadhtubalakrakam
samnnilena tatsthn kal jvalayan pacati
duagraha rogasya krik
dravadravyairvibhajankldanna prnilena koha gata samnnilena tatsth kal
jvalayant pacati
rikte vy prakupyate
analo lpo bhavati
madhurbhtbhyavahtnna pavanaprakopahrakam
hdgatakaphaplutnnamamlbhta pittaprakopanakam
hccyuthramanalaoitammayastha kapha harati
svdvamlakauk pky ras yath samado yathyatha yogaphaladyak
ye rasstaddhetubhtstadudbhtajtnalstadudbhtadhtupoak
rasdraktam
pacabhttmaka arram
rotrntassthitaabdaguakabodhakasirbhy ryate
abdaguaka ka

Chapter 1

1.78
1.79
1.80
1.81
1.82
1.83
1.84
1.85
1.86
1.87
1.88
1.89

rassgdhtujany tvak vsocchvsvah


saptadhtutvagvtnilo viyajjta
apacatsirvtkigatnala pacarpopapannamhra pacan
anilajtnalassvagatrtha payati
llrpo rasdibhednvibhajan jihvay rasa ghti
jihvsasthitadvisirdhrasarvarasbhij
caturviatisir nsikgragatodbhav pthiv caturviatitatvabodhik
yatsirvta arram | anndbhtni jyante, jtnyannena vardhante, adyate tti ca
bhtni, tasmdanna taducyate
nsikdhikyavikrabht nsgre pratyante
mtja raktamsameda, pitja majjsthireta, satvarajastamogutmaka arram
yurrogyatejobalauddhdi vapussatvaguotpdakam
yatrasth rasstattadbhtajtste dhtupoak
athta dibhta ya kart yvatktestath tadeva bheaja
manakmahdgatakaphaukldibhirvta arra daa

Chapter 2

Chapter 2
2.1
2.2
2.3
2.4
2.5
2.6
2.7
2.8
2.9
2.10
2.11
2.12
2.13
2.14
2.15
2.16
2.17
2.19
2.20
2.21
2.22
2.23
2.24
2.25
2.26
2.27
2.28
2.29
2.30
2.31
2.32
2.33
2.34
2.35
2.36
2.37
2.38

dvirasrtharasahnrthahnarasavnanilanivraka
asahasratriatsirstriacchalyatadvayadaottarasandhayo navtisnyupeidhar
bhavanti
saptadhtudharssaptaystanmadhyagagrahakaljta svduraso nilaprakopa harati
aamo garbhaya strm
sva sva svoma sravadrastma cauja | sva sva svasya svayameva heturbhavati
irapipdaprvaphordarajaghainopasthapyvagni bhavanti
rotratvakcakurjihvghrstath
sarandhrakbhyantaradharstrayastrayassir |
pdayocatutriatsarandhrakbhyantaradhar
pdasthitapadmamavarajanaka catustriatsirvtam
jnupadmagatamivarajanaka catustriatsirvtam
uvartmakamrupradeapadma viatisirvtam
varajanaka roipradeapadma viatisirvtam
lvarajanaka roipradeapadma catustriatsirvtam
evarajanaka kaipradeagatapadma catustriatsirvtam
aivarajanaka bjagataprvagatapadma catustriatsirvtam
ovarnjanaka vakaapradeagata padma dvdaasirvtam
auvarajanaka bjapradeagata padma dvisirvtam
gaghavarajanakamehrapradeastriaisirvta
occraahetuka phadeagata padma catustriatsirvtam
occraahetuka phadeagata padma catustriatsirvtam
cachavarotpdaka tatprvapadma caturdaasirvtam
jajhavaroccraahetuka jaharnalapadma caturdaasirvtam
avarotpdaka nbhipradeapadma viatisirvtam
ahavarotpdaka nbhipradeapadma triatsirvtam
ahavarahetuka romarjiprvagata dvviatisirvtam
avardhrabhta htkamala triatsirvtam
tathavarotpdaka stanadvayapadma pacatsirvtam
dadhavarotpdaka kahadeapadma pacatsirvtam
navarotpdaka grvpadma oaasirvtam
paphavarotpdaka bhupadma oaasirvtam
babhavarajanaka prakohapradeapadma pacatsirvtam
mavaroccraahetuka sakalaabdrthajpaka hastagatapadma pacatsirvtam
yavarajpaka rasabandhanapadma dvisirvtam
rephavarotpdakamohapadma oaasirvtam
lavarajanaka vcaspatipradeastha dvisirvtam
vavarotpdaka nsikgragatapadma catustriatsirvtam
avarajpaka gandhavahapadma dvisirvtam

Chapter 2

2.39
2.40
2.41
2.42
2.43
2.44
2.45
2.46
2.47
2.48
2.49
2.50
2.51
2.52
2.53
2.54
2.55
2.56
2.57
2.58
2.59
2.61
2.62
2.63
2.64
2.65
2.66
2.67
2.68
2.69
2.70
2.71
2.72
2.73
2.74
2.75
2.76
2.77
2.78
2.79
2.80
2.81

avarotpdakatludvayapadmamekaikasiravtam
savarajpakamakipradeagatapadma catupacatsirvtam
havarotpdaka pakapradeapadma dvisirvtam
avarotpdakamapgadeapadma dvisirvtam
kavarajpaka dantapaktipradeapadma triatsirvtam
rephotpdaka kapolapadma ravaradevattmakam
sirsyadoagatijtaabda karayo prapadyate
rikttirikttiprssir na vedhy
tssir marmayag rikt
sirsgvibhgavidhi jtv vimocayet
nrujvayavddau pitarau
uddhayauddhadoauddhnalauddhendriyaguahetukaprthivadravyai praj
prajyante
ukraoitasannipto yoni
yonymvirabhdajo vidhicodita
yvadhrnuguarpavn bhavati
yvadrogyad ras nivartak
yvadabhyavahtarasebhyo mtja playet
reto dhiktpitu putro bhavati
raktdhiknmtu putrik bhavati
dvisamo yatra ano bhavati
ajo nn jyate
caturthe hni snyt
uddh pati vrajet
prajkmstvatprayatna mithuna tvaddhetukam
dvicatuahadaadvdae hani jth putr taditare hani jt putrik
prathamartau poaka nivartakam
tadrdhve tau oaka tadanantaramapi oakaras garbhbhivardhak
yvatklopayogy
prathamadvitrimseu madhuraras pavanahar nivartak
catupacaasu mseu amlaras pittahar nivartak
ahanavamsearas kaphaoakh pravartak
nivartyo vikra
mavddhivikrassarvarogahetubhta
tattaddravya tattatkle tattadviaye tattannivartyeu nivartakam
nivartaka bheajam
doatrayahetuka
sarvajantnmanmaplana nivartakam
vahnipravardhakadravya yvaccharropavhaajaharnalapravardhakadravyam
tattadarthssnehayogy pravardhak
viuddhasnehamaya nivartakam
aggasago gavilepandaggavibhajana vibhti
antarvatnjanyajtaved antarvatnghtdanajanya
khecar janayatassaha srpi pakiarre

2.82
2.83
2.84
2.85
2.86
2.87
2.88
2.89
2.90
2.91
2.92
2.93
2.94
2.95
2.96
2.97
2.98
2.99

Chapter 2

rohaa gaganavartmasu vrajatm


ghtaplutnndandvyustejoretsi dadhti
yogyadravyopayogairabhivardhate
edhante sm tava
anndbhtni jyante
jtnyannena vardhante
adyate tti ca bhtni
tasmdanna taducyata iti
ghtaplutnnamantarvatny pradpayet
tasmtsvvayavavibhava dhtuvardhana kurvatya praj prajyante
tacchoakapoakadravya tatra bheajam
evamuttarottarbhivddhirmse mse
yvadvrdhikstatra bheaj
sarpi poyapoak
na poakakle oak
arasssaptadhtupoak
raso hyask
raso vai sa

Chapter 3

Chapter 3
3.1
3.3
3.4
3.5
3.6
3.7
3.8
3.9
3.10
3.11
3.12
3.13
3.14
3.15
3.16
3.17
3.18
3.19
3.20
3.21
3.22
3.23
3.24
3.25
3.26
3.27
3.28
3.29
3.30
3.31
3.32
3.33
3.34
3.35
3.36
3.37
3.38
3.39

atha yognusanam
praktipuruntarmukhajnagocarapratyayapraktiparimo yoga
raja udrekadasthira bahirmukhtsukhadukhahetu
tama udrektktyktyjntkrodhdhibhirniyamito mha
stvikodaytsukham
madhurarasnndandanustvikaguahetukam
amlbhtnndana rjasaguakrakam
kaukstamoguahetuk
mumukormdhuryam
mlarasdantsukhamekamanubhyate
uaraso dukhnuagtsukha janayati
tad draussvarpvasthnam
sukhadukhamohtmikdhystrayaprdurbhavanti
tadrajastaddhetuguabhtajtam
yathroganivartak oakapoak
yogyayogo yoga
cittavibhramo viparyaya
atasmistaditi pratyaya
pittdhikaikajttptaakha
s pratti pittaviruddhhrajany
atinirkae doapramy saayo bhavati
atyantnimiady cakurindriyadoassambhavati
rajastamoguahetukadravyaparimakt pittdvibhramo bhavati
tadviaye ckuyanubhtrtheu
yvadgarbhayastha pia tvaddravyapariplanam
adoajtapia kvacinnivartayet
nimitte hi pathya bheajam
yvadhraparimajt kli
kli kle, akli akle
yvatprastutamaharaharbheajam
yvadudbhtaoakaguajt ruja tattadudbhtapoakadravya tatra bheajam
manissaraakrya kartavyam
yvaddhtvakurbhivardhakadravybhvajtarog tatpoakasaskrayukta-snehdayo
nivartak
mturhrarashrajanitvayavasthitaras pravartak
avikra nirkyain mtja pyayet
yogyadravyea ca tnpoayet
yvatstanyap tvadblak stanyapnam
blayogyanivartaka kuryt

10

3.40
3.41
3.42
3.43
3.44
3.45
3.46
3.47
3.48
3.49
3.50
3.51
3.52
3.53
3.54
3.55
3.56
3.57
3.58
3.59
3.60
3.61
3.62
3.63
3.64
3.65
3.66
3.67
3.68
3.69
3.70
3.71
3.72
3.73
3.74
3.75
3.76
3.77
3.78
3.79
3.80

Chapter 3

rotrendriycchabdajnam
rasanendriyajanyabhramdmavirasadodikaikarastsaayavibhramau bhavata
ghrendriydgandhaprattistath
rotrendriycchabdajna tath
oakadravydhikyajtskpratibandhakapavannalagatijtadoaviayakaviparyayajna
prampratibandhakahetukam
srdradravya tatra bheajam
sasnehamrdra kryam
ckuapratttarajanyabhinnaviayakajnapram pramam
nirdoacakustatra janakam
cakurghtalaigikajna pramam
bhrambhvajanakamptavacanamgama
doajanyajnaviayako viparyaya
abdaprayogajanitajnaprattiviayo vikalpa
sadasatsambandhavivekavidhirahitajnaviayakam
abhvapratyayvalamban vtti nidr
s pratti tiktakaurasavaddravydandbhavati
pramennubhtrthsapramoa smti
madhurarasaparimjjtastvikodayt so yamiti vyapadea
itarendriyayogavirmo ntarniyamito bhysa
viayavirgata pravhotsht punapunarabhiniveana vairgyam
dnurvikaviayatvakaraasajstath
tbhy cittavttinirodha
yvaddhtusirdisacaratprpnavynodnasamnnilanirodhana bhramahetukam
sannaviayakajnahetukntartmntakaraayogbhysavat pavananirodhandarog
sa ciryurbhavati
tasmtprdipacakaphalbhta kryam
adenendriyetm manas sayujyate
sarvadhtava satvavaa gat
yatkle yadyoge yathvidhi phalaprad praj prajyante
tatsayogajtadhtava pravartakh (y kmayeta duhitara priy syaditi | t
nihya dadyt | priyaiva bhavati | sa na tu punargacchati)
strpusvtmabhgau bhinnamrtessiskay
praktipuruau pitarviti smtau
vttivyavahitasvarpanihamana utshtpunapunarabhiniveana yogbhysa
dartiayodbhtabhyobhyonirkyogdiu bhmi
t nihya dadyt
priyaiva bhavati
neha punargacchati
aihikmumikaviaynubhvyabhogaikanyamiti jna vairgyam
aviaynandtmakanairantaryajnnandahetuka vairgyam
tasmddhtavastadrogabhmyvaambh
bhogyatana arram
tatparamapuruakhyterguavaityam

Chapter 3

3.81
3.83
3.84
3.85
3.86
3.87
3.88
3.89
3.90
3.91
3.92
3.93
3.94
3.95
3.96
3.97
3.98
3.99

11

yvadindriyaviayajnn yadrthollekhibhvan kriyate savitarka


antakaraadharmvacchinnaviayvalambitadeaklabhvanyoga savicra
asmindeakladharmvacchinnadharmamtrvabhsana nirvicra
sukhaprakodrekccicchaktiviayakassa nanda
asmingrhyasatyasattmtraviayakatvena samdhi s smta
madhuraraso rassggatapavanviktamadhupravhotshodaya prayan aguha ca
samrita
tatra sthitakal daadalakamala viksayant pracalati
aguhamtra puruo guha ca samrita
varassarvasya jagataarra vahati
mldhramdibhta sakaladhtupoakam
sirpathagatapavanairakamalasthmtamharansicati
arrkurakhnmdibhta tath
tattadadhihnavaradevatn sirmrgagatmta poakam
tatpdapadmdhre saritpravahati
msnustasirmrgagatapavanena kal prayan amta secayet
msnustasirbhvssanti
dvisahasrasirkhvat pdapadmamlakam
saptadhtumaya arram

Chapter 4

12

Chapter 4
4.1
4.2
4.3
4.4
4.5
4.6
4.7
4.8
4.9
4.10
4.11
4.12
4.13
4.14
4.15
4.16
4.17
4.18
4.19
4.20
4.21
4.23
4.24
4.25
4.26

4.27
4.28

gatgatmtavadgatasamdhikriyay yogasnnidhyam
tvrasayogkhymsanna samdhi
savega kriyheturdhatarasaskra
gatgatopyabhedavat samdhiphala csannam
mdumadhytimtratvttato viea
mdumadhytimtr ityupyabhed
mdusayogo madhyamasayogastvrasayogaca
tridh bhedanena vyornavayogino bhavanti
pacadaakamala jaghdeagata sahasrasirdhraka pacanmarmagatam
gatgatasaskropakrakapavanayogassamdhi
varapreritaceraya hithitakryoddeyaviayapravartakaceraya arram
uddharashrajanyadhtupreritasirgatapavanavaaccalantmakam
jaghpadmapoakmtapravhaparimayogavaaccalati
lavaarasajanyapavanayogarasapravartaka kleakarmavipkayparma puruaviea
vara
srotomrgasirtriatadhardaadaapadma prattigamangamana ceraya bhavati
svdvamlalavaarasajanynilasiray prayan jaghanapadmaviaya pracalati
svdurasavirasadravydandajrdmmbuvddhirudara jyate
svdurasavadvirecanadravya tatra bheajam
anaianaireva recayet
pavandyaprakopdagnerbala poayankriykrama
virasadravydanjrajanyasirmrgasthitapavanavigaty sirrastiprasravad
ajrdmmbuvddherudara jyate
pavanaprakopahetukarktitalalaghvativedanrucivivaravirassyatandrmrchdhab
hramatjvartisrgaptatva pittaprakopodarmayahetukam
vsakhsabhramavidhatimiratvakpalitatanuretodhtusirjtarasa kapha kapha karoti
pavanapittaprakopajanakadvitrirasajtnusarita uktobhayalakaagrastavtapittodarmayo jeya
kaphapittaprakopajanakadvitrirasajtnusaritatattallakaalakitakapha-pittodarmayo
jeya | kaphavtodarmaya dvitrirasajtnusaritobhayalakaajnajanyakaphavtmaya vidyt |
rassmsamedovikrajanakadvitrirasnusaritatattallakaajnagocarapavanapittakap
hodarmayo dussdhya
krimijanakaplhodarmayastath
kavamlalavaarasavaddravydanajtamalamrgvarodhant
tatsirrandhramrgagatordhvahtparipraapavanaprakopant
puophavisarparukprado bhavati

Chapter 4

4.29
4.30
4.31
4.32
4.33
4.34
4.35
4.36
4.37
4.38
4.39
4.40
4.41
4.42
4.43
4.44
4.45
4.46
4.47
4.49
4.50
4.51
4.52
4.53
4.54
4.55
4.56
4.57
4.58
4.59
4.60

13

bhramavamipipscharditmrchntarvidhgaspandanruciput
pittapnuobhalakaam | pdajnujaghrorukaiphabjaprvti vyathtisrarkattitasarvgaspandana pavanaobhapulakaam
vsakhsanskipakmakarakapoladantrtipnasairastodana
puobhavisarpmayalakaam
bhyaviagrastavaddhtudak
vtapittarasavirasadravyasasargajtavtagatirodhandrassgdhtuvidaattvakplitya purogahetukam
hdi sthitmapittaviasra pdapadmaoakam
avarabodhakacatustriatsirsasargavadamtapravharodhantpavanajanymay
pravardhante
amtapravhlavlopajvyvarodbodhaka
sarandhrakbhyantaradharaasirmapittaviasragrasana pavanaprakopahetukam
sirmrgagatapavanamsadhtvanustajnujaghorubjaprvapadmagata i, u, , e, o, ai
varodbodhakasarandhrakbhyantaradharasirmrgagatapavanagatinirodhndanilaprkopo bhavati
tatsirmrgagatapavanaprakopabheddhihnopdhibhedtpavanavikra-bhed |
mapittaviarasavirodhiddravya bheajam
prvasmddvigua pthutay bhti
trisahasrasirhetuka madhurbhta jvalayati
prajotpdakahetubhta bhavati
madhurarasdandasgdhturbhavati
mlarasdana msadhtuprada bhavati
lavaaraso medodhtuprada
dyadvidhtusra jaghpadmahetukam
tiktarasbhivardhita medodhtusthitadaadalapadma kaipradeagatam |
sahasrasirdgatmta tasya tatpoakam | tiktarasdhikakaphaprademta tatra
doajanyam | pigalmrgdgatapavananirodhana subheaja supoakam
bahi pavana recayet tameva prayet
tasmcciryurbhavati
candrakalyatamarutpracoditapadma mukulbhavati | sryakalgatapavand vikasati
akamalnmdibhta mldhrakam
tiktoaarasapradnajanyamedomajjdhrakadaadalapadma sahasrasird gatmta
tatra sicati
ipigalgatmta sicati
sarvrthn hetubhtn sarvasukhasdhakam
praktipuruayoraikya bhavati
prthivvayavdhikyopalabdhiryatra tatsraka prthivaguam
ekadoanivartaka yvattadekasrakam
abdravyvayavdhikyajanyasvdurasopalabdhiryadyattattatsrakam
ye ye arrssamadravytmak tatra tatra kiciducitasvdurasa
tatpavananivartaka subheajam
analadravyvayavdhikyajtdhikarpopalambhakayvadrasavaddravya tatsrakam
gaganadravydhikaabdaguopalambhakatva pramam

14

4.61
4.62
4.63
4.64
4.65
4.66

Chapter 4

tiktoaakayaras rassmsamedobalaprad
recakaprakadhrakebhyo vikasati
ligayonisayogcca prajay paubhi prajanana prajyate
phajaghrinopasthadeabhedtsvardaya prabhavanti
kaipradeagata kydhrakam
nbheradhassthita kualydibhta pacasahasrasirvta atadaapadma prajyate

15

Chapter 5

Chapter 5
5.1
5.2
5.3
5.4
5.5
5.6
5.7
5.8
5.9
5.10
5.11
5.12
5.13
5.14
5.15
5.16
5.17
5.19
5.20
5.21
5.22
5.23
5.24
5.25
5.26
5.27
5.28
5.29
5.30
5.31
5.32

nbheradhastdrdhva hdi sthitavtapittakaphadossamast asamast asamagr


anyonya te mayotpdak
yatrasth ye rasstattadudbhtajtste dhtupoak
dvirasrtharasahnrthahnarasavnanilanivraka
madhurtimadhura kramdvtapittaghnau kapha kuruta
mltymlau ca tath
lavaa pavana hanti | kaphapittakaraam
hndhikalavaarasa kaphapavana hanti pitta kurute
tikta kaphapitta hanti mruta kurute
kau kapha hanti | vtapittahetukam
kauktikauka kaphnila hanti | pitta kurute
kaya kaphapitta hanti | mruta kurute | hndhikakaya kaphamruta hanti |
pitta kurute
doe tridoahetvanyahetukavikraviruddhayvadrasaikabhvtmakaikarasdi
nivartaka
rasdidravyasrajssakalmayanivartak
adoadhtupoakasrakam
pakvmayag pavandy svdukayakaukaistiktmlalavaai klapkajayogyai
dhraarecaktmakadravyairvividhai dvividhmay pravardhante
bhguau gurumandau | snigdhahimvpa | lakasndratargne | mdusthit
gurumruta | sukmaviad viyata | viruddhaviayak pratikrak |
deadehakladravyakarma yathyogo yvadrogaptaka
svasthsvasthssmajmayssadoag vidoag
dehadeakladravyakarma yathyogakaraa yvadrogaghtakam
virasaviamapacanajtadvidoaikavidhadhtumrgag dvidoag
caramarasapacatarogastridoaga
yvaddoapacana nirvitarka
yvaddhtuprasddhno doapacanakla
viruddharasajtayvaddhtvadhirohadekadhtuka
rasjravirasdhikaviruddharasajadodhikaikavabhibhtassvasthnacyuto
bahirujjvalayan jvarassmajta
viamarasapacanarasavirasdiyvaddhtuprasddhno doapacanakla
ekamekaadhtugatssusdhy
dvirasadvidoapracramsamedonugatarasapradhnaikadoapacanadvidoaj
dussdhy
evamanyonyadoajtca
dvirasdhikaikajtatridoarasarpnuguarog asdhy
evamekadhtugatcsdhy
adossadossamadossaruj ruja

16

5.33
5.34
5.35
5.36
5.37
5.38
5.39
5.40
5.41
5.42
5.43
5.44
5.45
5.46
5.47
5.48
5.49
5.50
5.51
5.52
5.53
5.54
5.55
5.56
5.57
5.58
5.59
5.60
5.61
5.62
5.63
5.64
5.65
5.66
5.67
5.68
5.69
5.70
5.71
5.72
5.73

Chapter 5

te trayo doahetubhtssaptadhtava iti


snilnanildhiknilarkalaghubhvito rassggata
pittrayttadadhnapittamsamedonusarannasthimdukraka
mandodisamadodhikkavddhiguaksthimajjmedo dhihit
adoadhturasnusrnusarsthirasapacanacaramadhtupracrak
bhtaprvapadrthajtadhtuhetubhtnalasamarasapacanaviruddhrtharasapkayogd
-viparyaya
akamalnmdibhta mldhrakam
ipigalpritnilatatsargatmta sicati
phordarajaghinopasthadedyairabhivardhate
nbheradhassthita kualydhibhta atadalapadma pacasahasrasirvta
saroruhamajyate
jaargnerlavlakatay bhti
madhurarasa praclayan ukladhtusthne svatejas bhti
mlarasa vipcayan mahhdhtusthne svatejas bhti
lavaarasa vipcayan asthidhtusthne svatejas bhti
tiktarasa vipcayan medodhtusthne svatejas bhti
aarasa vipcayan msadhtusthne svatejas bhti
kayarasa vipcayan rassgdhtusthne svatejas bhti
sakalarasdhrdibhtamaguhadala nbhipadmdhihita trikoa nma
saroruhamajyata
tasmttanurajyata | tasmcchkharre bhnti
tajjanymta tapoakam
acalo jo manoviayaka
tadjna tatpururthakam
stvikadravydana tadbodhakam
itarrthdanttanna bhti
rajastamoguau tmajnapratibandhakau
sarvrthn hetubhta arram
so jassama payati
sa sarvnnamatti
tatpoakocitarasstacchkhphalakatatpoak
prtaprvhdanai rasavikra nirkayet
visavimtrdvimalaya
arogasyayssarvaarrasdhakh
rasayassayassarvayo v arr
apacadvasumatkal hdde bhnti
nbhymudbhtajt pacatprabh pravibhnti
tadrdhvnale dvaimaykh pratibhnti
catupacatkukau pavananih prabh prapadyante
tadrdhva viyadgat dvaiprabh prakante
rotranetransikmadhyagatamanassu maykh vikasanti
tadrdhvakyntassthitasahasrre padme uklarpadvaya yatra pratibhti
kitydimano nt atava iti

17

Chapter 5

5.74
5.75
5.76
5.77
5.78
5.79
5.80
5.81
5.82
5.83
5.84
5.85
5.86
5.87
5.88
5.89
5.90
5.91
5.92
5.93
5.94
5.95
5.96
5.97
5.98
5.99
5.100
5.101
5.102
5.103
5.104
5.105
5.106
5.107
5.108
5.109
5.110
5.111
5.112
5.113
5.114

arasssamarasst kalrp kalkhy pratyaha pradyante


kitimabbhaktakal puanti
po nalapoit
anildanala
analdka
anantara mana
mano yugtmetyabhidhyate
ebhirvtta arram
apadrthajtarastmakstattaddravyde ityupadea
tattadrasnsvdya viraktamanoja anyonyamanyonyamanubhyate
svatassvayamevavit
tattalloktpretya etamnandamayamtmnamupasakrmati
eta vijnamayamtmnamuppasakrmati
eta manomayamtmnamupasakrmati
imnloknkmarpyanusacarannetatsma gyannste
rdhvdhastiryamaykhnalo bhavati
tacchkhgravirpuruassarvamanute
anmaplanamanmayahetukam
dhtupoakamnandahetukam
rasadravyavijnamnandahetukam
tadanyonyasayogajnaprvakamtmasvarpavijnamnandahetukam
vijnasmagr tmamanoviayaprvaka tattadviayavijnasyrayavn bhavati
rogappavisarjana srayasthitasthpakam
tbhymadhibhta abhayada sarvaarradhraka dhtulakaam
ivartyanivartakaviayavidhi jtv viaye napramatta
sdhysdhyavidhiniedhajnaprvik kry cikits
ekaikaarradravyabhedamekaikabheajam
pthivyudbhavaguo mlarasavannirasadravyayooakapoaka
abbhtaguo gatarasavannirasadravyayooakapoaka
tejobhtodbhavvaarasntarhitalavaoaarasau ambupavanayooakapoakau
pavanabhtodbhava sakalarasvagatasparayogyadravyaraspahtarasdikraraktarasassakaladoanivartaka
gaganabhtodbhavatacchytmabhnihatiktarasdhnnilnalomaruja
kdhnakayaras yvatsarvadoasthmaypah
yvaddhtupoakadravydanttattadroganivartak
viayaviaymtmbhidhtnmrutodrekahetukam
adanbhidhtajarujo danbhidhtahetoradanajmanivartakanivtti
dussdhy abhidhtaj
sirnivartakarranakh
antyaklavyasandabhidhtaja iti
kayrogulmanetrarukpravacanahetukam
dehaoddehapkddehasro tisarati
svdurasauklapoaka
svdurasavirasauklaoaka

18

5.115
5.116

Chapter 5

amlaraso majjpravardhaka
amlarasavi so majjhnatprada

Вам также может понравиться