Вы находитесь на странице: 1из 34

Abhinavagupta: Tantrasara Based on the edition Bombay : Nirnaya Sagara Press, 1918 (Kashmir Series of Texts and Studies

; 17) Input by Oliver Hellwig -----------------------------------------------------------------------THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.) description: multibyte sequence: long a long A long i long I long u long U vocalic r vocalic R long vocalic r vocalic l long vocalic l velar n velar N palatal n palatal N retroflex t retroflex T retroflex d retroflex D retroflex n retroflex N palatal s palatal S retroflex s retroflex S anusvara visarga long e long o l underbar r underbar n underbar k underbar t underbar Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf

and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ------------------------------------------------------------------------

Tantrasra, Prathamam hnikam vimalakalraybhinavasimah janan bharitatanu ca pacamukhaguptarucir janaka / tadubhayaymalasphuritabhvavisargamaya hdayam anuttarmtakula mama sasphuratt // AbhTs_1.1 vitatas tantrloko vighitu naiva akyate sarvai / juvacanaviracitam ida tu tantrasra tata uta // AbhTs_1.2 rambhunthabhskaracaraaniptaprabhpagatasakocam / abhinavaguptahdambujam etad vicinuta maheapjanaheto // AbhTs_1.3 iha jna mokakraa bandhanimittasya ajnasya virodhakatvt dvividha ca ajna buddhigata paurua ca tatra buddhigatam anicayasvabhva vipartanicaytmaka ca / paurua tu vikalpasvabhva sakucitaprathtmaka tad eva ca mlakraa sasrasya iti vakymo malaniraye / tatra pauruam ajna dkdin nivartetpi ki tu dkpi buddhigate anadhyavasytmake ajne sati na sambhavati heyopdeyanicayaprvakatvt tattvauddhiivayojanrpy dky iti / tatra adhyavasytmaka buddhiniham eva jna pradhnam tad eva ca abhyasyamna pauruam api ajna nihanti vikalpasavidabhysasya avikalpntatparyavasnt / vikalpsakucitasavitprakarpo hy tm ivasvabhva iti sarvath samastavastuniha samyanicaytmaka jnam updeyam / tac ca straprvakam / stra ca paramevarabhitam eva pramam / aparastroktnm arthn tatra vaiviktyena abhyupagamt tadarthtiriktayuktisiddhanirpac ca tena apargamokta jna tvata eva bandht vimocakam na sarvasmt sarvasmt tu vimocaka paramevarastra pacasrotomaya dadaavasvaabhedabhinnam / tato 'pi sarvasmt sra aardhastri / tebhyo 'pi mlinvijayam / tadantargata crtha sakalayyakyo nirpayitum / na ca anirpitavastutattvasya muktatva mocakatva v uddhasya jnasyaiva tathrpatvt iti / svabhyastajnamlatvt parapururthasya tatsiddhaye idam rabhyate / ajna kila bandhahetur udita stre mala tat smta prajnakalodaye tad akhila nirmlat gacchati / dhvasteamaltmasavidudaye moka ca tenmun strea prakakaromi nikhila yaj jeyatattva bhavet // AbhTs_1.4 tatra iha svabhva eva paramopdeya sa ca sarvabhvn prakarpa eva aprakasya svabhvatnupapatte sa ca nneka prakasya taditarasvabhvnupraveyoge svabhvabhedbhvt deaklv api ca asya na bhedakau tayor api tatprakasvabhvatvt iti eka eva praka sa eva ca savit arthaprakarp hi savit iti sarvem atra avivda eva / sa ca prako na paratantra prakyataiva hi pratantryam prakyat ca prakntarpekitaiva na ca prakntara kicit asti iti svatantra eka praka svtantryd eva ca deaklkrvacchedaviraht vypako nitya sarvkranirkrasvabhva tasya ca svtantryam nandaakti taccamatkra icchakti prakarpat cicchakti martmakat jnaakti sarvkrayogitva kriyakti ity eva mukhybhi aktibhi yukto 'pi vastuta icchjnakriyaktiyukta anavacchinna prako

nijnandavirnta ivarpa sa eva svtantryt tmna sakucitam avabhsayan aur iti ucyate / punar api ca svtmna svatantratay prakayati yena anavacchinnaprakaivarpatayaiva prakate / tatrpi svtantryavat anupyam eva svtmna prakayati sopya v sopyatve 'pi icch v jna v kriy v abhyupya iti traividhya mbhavaktavabhedena samveasya tatra caturvidham api etad rpa kramea atra upadiyate / tm prakavapur ea iva svatantra svtantryanarmarabhasena nija svarpam / sachdya yat punar api prathayeta pra tac ca kramkramavad athav tribhedt // AbhTs_1.5 Tantrasra, Dvityam hnikam atha anupyam eva tvat vykhysyma // AbhTs_2.1 yad khalu dhaaktiptviddha svayam eva ittha vivecayati sakd eva guruvacanam avadhrya tad punar upyavirahito nityodita asya samvea // AbhTs_2.2 atra ca tarka eva yoggam iti katha vivecayati iti cet ucyate yo 'ya paramevara svaprakarpa svtm tatra kim upyena kriyate na svarpalbho nityatvt na japti svayaprakamnatvt nvaraavigama varaasya kasyacid api asabhavt na tadanupravea anupraveu vyatiriktasya abhvt // AbhTs_2.3 ka ctra upya tasypi vyatiriktasya anupapatte tasmt samastam idam eka cinmtratattva klena akalita deena aparicchinnam updhibhir amlnam ktibhir aniyantrita abdair asadia pramair aprapacita klde pramaparyantasya svecchayaiva svarpalbhanimitta ca svatantram nandaghana tattva tad eva ca aham tatraiva antar mayi viva pratibimbitam eva dha vivicnasya avad eva pramevara samveo nirupyaka eva tasya ca na mantrapjdhynacarydiniyantra kcit // AbhTs_2.4 Tantrasra, Ttyam hnikam yad etat prakarpa ivatattvam uktam tatra akhaamaale yad praveu na aknoti tad svtantryaaktim eva adhik payan nirvikalpam eva bhairavasamveam anubhavati aya ca asya upadea sarvam ida bhvajta bodhagagane pratibimbamtra pratibimbalakaopetatvt ida hi pratibimbasya lakaa yat bhedena bhsitam aaktam anyavymiratvenaiva bhti tat pratibimbam mukharpam iva darpae rasa iva dantodake gandha iva ghra mithunaspara iva nandendriye lakuntdisparo v antasparanendriye pratirutkeva vyomni // AbhTs_3.1 na hi sa raso mukhya tatkryavydhiamandyade // AbhTs_3.2 npi gandhasparau mukhyau guina tatra abhve tayor ayogt kryaparamparnrambht ca // AbhTs_3.3 na ca tau na sta dehoddhlanavisargdidarant // AbhTs_3.4 abdo 'pi na mukhya ko 'pi vakti iti gacchanty iva pratirutky ravat // AbhTs_3.5 eva yath etat pratibimbita bhti tathaiva viva paramevaraprake // AbhTs_3.6 nanu atra bimba ki syt mbht kicit // AbhTs_3.7 nanu kim akraaka tat hanta tarhi hetuprana tat ki bimbavcoyukty hetu ca paramevaraaktir eva svtantryparaparyy bhaviyati vivapratibimbadhritvc ca vivtmakatva bhagavata savinmaya hi viva caitanyasya vyaktisthnam iti tad eva hi vivam atra pratpam iti pratibimbadhritvam asya tac ca tvat vivtmakatva paramevarasya svarpa na anma bhavati citsvabhvasya svarpnmarannupapatte // AbhTs_3.8

svarpnmarane hi vastuto jaataiva syt mara ca aya na sketika api tu citsvabhvatmtranntaryaka parandagarbha ukta sa ca yvn vivavyavasthpaka paramevarasya aktikalpa tvantam mati // AbhTs_3.9 tatra mukhys tvat tisra paramevarasya aktaya anuttarecchonmea iti tad eva parmaratrayam a i u iti etasmd eva tritayt sarva aktiprapaca caryate anuttara eva hi virntir nanda icchym eva virnti anam unmea eva hi virntir rmi ya kriyakte prrambha tad eva parmaratrayam iti // AbhTs_3.10 atra ca prcya parmaratraya prakabhgasratvt srytmaka carama parmaratraya virntisvabhvhldaprdhnyt somtmakam iyati yvat karmasya anupraveo nsti // AbhTs_3.11 yad tu icchym ane ca karma anupraviati yat tat iyamam yamam iti ca ucyate tad asya dvau bhedau prakamtrea raruti virnty laruti ralayo prakastambhasvabhvatvt iyama ca na bhyavat sphuam sphuarpatve tad eva nirma syt na icch ana v ata asphuatvt eva rutimtra ralayo na vyajanavat sthiti // AbhTs_3.12 tad etad varacatuayam ubhayacchydhritvt napusakam iti // AbhTs_3.13 anuttarnandayo icchdiu yad prasara tad varadvayam e o iti // AbhTs_3.14 tatrpi punar anuttarnandasaghat varadvayam ai au iti // AbhTs_3.15 s iya kriyakti tad eva ca varacatuayam e ai o au iti // AbhTs_3.16 tata puna kriyaktyante sarva kryabhta yvat anuttare pravekyati tvad eva prva savedanasratay prakamtratvena bindutay ste am iti // AbhTs_3.17 tatas tatraiva anuttarasya visargo jyate a iti // AbhTs_3.18 eva oaaka parmarn bjasvarpam ucyate // AbhTs_3.19 taduttha vyajantmaka yonirpam // AbhTs_3.20 tatra anuttart kavarga raddhy icchy cavarga sakarmiky icchy dvau avargas tavarga ca unmet pavarga aktipacakayogt pacakatvam // AbhTs_3.21 icchy eva trividhy ya ra l unmet vakra icchy eva trividhy a a s visargt hakra yonisayogaja kakra // AbhTs_3.22 ity eva ea bhagavn anuttara eva kulevararpa // AbhTs_3.23 tasya ca ekaiva kaulik visargaakti yay nandarpt prabhti iyat bahisiparyantena praspandata vargdiparmar eva bahis tattvarpat prpt // AbhTs_3.24 sa ca ea visargas tridh ava cittavirntirpa kta cittasabodhalakaa bhava cittapralayarpa iti // AbhTs_3.25 eva visarga eva vivajanane bhagavata akti // AbhTs_3.26 ity evam iyato yad nirvibhgatay eva parmara tad eka eva bhagavn bjayonitay bhgaa parmare aktimn akti ca // AbhTs_3.27 pthak aakaparmare cakrevarashityena navavarga ekaikaparmaraprdhnye pacadtmakat // AbhTs_3.28 tatrpi sambhavadbhgabhedaparmarane ektirpatvam // AbhTs_3.29 vastutas tu a eva parmar prasaraapratisacaraayogena dvdaa bhavanta paramevarasya vivaaktipratva puanti // AbhTs_3.30 t eva et parmararpatvt aktayo bhagavatya rklik iti nirukt // AbhTs_3.31 ete ca aktirp eva uddh parmar uddhavidyy parpararpatvena myonmeamtrasakoct vidyvidyevararpat bhajante // AbhTs_3.32 myy puna sphabhtabhedavibhg myyavarat bhajante ye payantmadhyamvaikharu vyvahrikatvam sdya bahrpatattvasvabhvatpattiparyant te ca myy api arrakalpatvena yad dyante yad ca tem uktanayair etai jvitasthnyai uddhai parmarai pratyujjvana kriyate tad te savry bhavanti te ca td bhogamokaprad ity eva sakalaparmaravirntimtrarpa pratibimbitasamastatattvabhtabhuvanabhedam tmna payato nirvikalpatay bhavena samveena jvanmuktat // AbhTs_3.33

atrpi prvavat na mantrdiyantra kcid iti // AbhTs_3.34 Tantrasra, Caturtham hnikam tatra yad vikalpa kramea saskurute samanantaroktasvarpapraveya tad bhvankramasya sattarkasadgamasadgurpadeaprvakasya asti upayoga // AbhTs_4.1 tath hi vikalpabalt eva jantavo baddham tmnam abhimanyante sa abhimna sasrapratibandhahetu ata pratidvandvirpo vikalpa udita sasrahetu vikalpa dalayati iti abhyudayahetu // AbhTs_4.2 sa ca evarpa samastebhya paricchinnasvabhvebhya ivntebhya tattvebhyo yat uttram aparicchinnasavinmtrarpa tad eva ca paramrtha tat vastuvyavasthsthna tat vivasya oja tena priti vivam tad eva ca aham ato vivottro vivtm ca aham iti // AbhTs_4.3 sa ca aya myndhn na utpadyate sattarkdnm abhvt // AbhTs_4.4 vaiavdy hi tvanmtra eva game rgatattvena niyamit iti na rdhvadarane 'pi tadunmukhat bhajante tata sattarkasadgamasadgurpadeadveia eva // AbhTs_4.5 yathokta pramevare vaiavdy samasts te vidyrgea rajit // AbhTs_4.6 na vindanti para tattva sarvajajnavarjit iti // AbhTs_4.7 tasmt bhavadaaktiptviddh eva sadgamdikramea vikalpa sasktya para svarpa pravianti // AbhTs_4.8 nanu ittha para tattva vikalpyarpa syt maivam vikalpasya dvaitdhivsabhagamtre caritrthatvt para tattva tu sarvatra sarvarpatay svaprakam eva iti na tatra vikalpa kasyaicit upakriyyai khaanyai v // AbhTs_4.9 tatra atidhaaktiptviddhasya svayam eva ssiddhikatay sattarka udeti yo 'sau devbhi dkita iti ucyate // AbhTs_4.10 anyasya gamakramea itydi savistara aktiptaprakane vakyma // AbhTs_4.11 ki tu guror gamanirpae vypra gamasya ca niakasajtyatatprabandhaprasavanibandhanasamucitavikalpodaye vypra tathvidhavikalpaprabandha eva sattarka iti ukta sa eva ca bhvan bhayate asphuatvt bhtam api artham abhtam iva sphuatvpdanena bhvyate yay iti // AbhTs_4.12 na ca atra sattarkt uddhavidyprakarpt te anyat yogga skt upya tapaprabhte niyamavargasya ahisde ca yamaprakrasya prakde prymavargasya vedyamtranihatvena ka iva savidi vypra // AbhTs_4.13 pratyhro 'pi karaabhmim eva stiay kuryt dhynadhrasamdhayo 'pi yathottaram abhysakramea nirvartyamn dhyeyavastutdtmya dhytu vitareyu // AbhTs_4.14 abhysa ca pare tattve ivtmani svasvabhve na sabhavaty eva // AbhTs_4.15 savidrhasya prabuddhidehanihkaraarpo hi abhysa bhrodvahanastrrthabodhanttbhysavat savidrpe tu na kicit dtavya na apasarayam iti katham abhysa // AbhTs_4.16 ki tarkepi iti cet uktam atra dvaitdhivsanirsaprakra eva aya na tu anyat kicid iti // AbhTs_4.17 laukike 'pi v abhyse cidtmatvena sarvarpasya tasya tasya dehde abhimatarpatprakakaraa taditararpanyagbhvana ca iti ea eva abhysrtha // AbhTs_4.18 paratattve tu na kicit apsyam iti uktam // AbhTs_4.19 dvaitdhivso 'pi nma na kacana pthak vastubhta api tu svarpkhytimtra tat ato dvaitpsana vikalpena kriyata ity ukte // AbhTs_4.20 aya paramrtha svarpa prakamnam akhytirpatva svaya svtantryt ghta kramea projjhya viksonmukham atha vikasat atha vikasitam ity anena kramea prakate tath prakanam api

paramevarasya svarpam eva tasmt na atra yoggni skt upya // AbhTs_4.21 tarka tu anughyur api sattarka eva skt tatra upya sa eva ca uddhavidy sa ca bahuprakratay saskto bhavati tadyath ygo homo japo vrata yoga iti tatra bhvn sarve paramevara eva sthiti nnyat vyatiriktam asti iti vikalparhisiddhaye paramevara eva sarvabhvrpaa yga sa ca hdyatvt ye savidanupravea svayam eva bhajante te suaka paramevare arpaam ity abhipryea hdyn kusumatarpaagandhdn bahir upayoga ukta // AbhTs_4.22 sarve bhv paramevaratejomay iti rhavikalpaprptyai parameasavidanalatejasi samastabhvagrsarasikatbhimate tattejomtrvaeatvasahasamastabhvavilpana homa // AbhTs_4.23 tath ubhaytmakaparmarodayrtha bhybhyantardiprameyarpabhinnabhvnapekayaiva evavidha tat para tattva svasvabhvabhtam iti anta parmarana japa // AbhTs_4.24 sarvatra sarvad nirupyaparamevarbhimnalbhya paramevarasamatbhimnena dehasypi ghader api avalokana vratam // AbhTs_4.25 yathokta rnandiikhym sarvasmya para vratam iti // AbhTs_4.26 ittha vicitrai uddhavidyarpai vikalpai yat anapekitavikalpa svbhvika paramrthatattva prakate tasyaiva santanatathvidhaprakamtratrhaye tatsvarpnusadhntm vikalpavieo yoga // AbhTs_4.27 tatra paramevara prasavitsvabhva prataiva asya akti kula smarthyam rmi hdaya sra spanda vibhti trik kl kara ca v bhogo dk nity itydibhi gamabhbhi tattadanvarthapravttbhi abhidhyate tena tena rpea dhyyin hdi stm iti // AbhTs_4.28 s ca samagraaktitdaranena pratsavit prakate // AbhTs_4.29 aktaya ca asya asakhyey // AbhTs_4.30 ki bahun yat viva t asya aktaya t katham upadeu aky iti // AbhTs_4.31 tisu tvat viva sampyate yay ida ivdidharayantam avikalpyasavinmtrarpatay bibharti ca payati ca bhsayati ca paramevara s asya rparaakti // AbhTs_4.32 yay ca darpaahastydivat bhedbhedbhy s asya rparparaakti // AbhTs_4.33 yay parasparavivikttman bhedenaiva s asya rmadaparaakti // AbhTs_4.34 etat trividha yay dhraam tmany eva krokrea anusandhntman grasate s asya bhagavat rparaiva rmanmtsadbhvaklakariydiabdntaranirukt // AbhTs_4.35 t et catasra aktaya svtantryt pratyeka tridhaiva vartante // AbhTs_4.36 sau sthitau sahre ca iti dvdaa bhavanti // AbhTs_4.37 tath hi savit prvam antar eva bhva kalayati tato bahir api sphuatay kalayati tatraiva raktimayat ghtv tata tam eva bhvam antar upasajihray kalayati tata ca tadupasahravighnabht ak nirmioti ca grasate ca grastaaka bhvabhgam tmani upasahrea kalayati tata upasaharttva mameda rpam ity api svabhvam eva kalayati tata upasahartsvabhvakalane kasyacid bhvasya vsantman avasthiti kasyacit tu savinmtrvaeat kalayati tata svarpakalannntaryakatvenaiva karaacakra kalayati tata karaevaram api kalayati tata kalpita myya pramtrpam api kalayati sakocatygonmukhaviksagrahaarasikam api pramtra kalayati ato vikasitam api rpa kalayati iti et dvdaa bhagavatya savida pramtn eka vpi uddiya yugapat kramea dvia tria itydisthitypi udayabhginya cakravad vartamn bahir api msakalrydikramea antato v ghaapadikramepi bhsamn cakrevarasya svtantrya puatya rklabdavcy // AbhTs_4.38

kalana ca gati kepo jna gaana bhogkaraa abdana svtmalaykaraa ca // AbhTs_4.39 yad hu rbhtirjagurava kepj jnc ca kl kalanavaataytha iti // AbhTs_4.40 ea ca artha tatra tatra madviracite vivarae prakaraastotrdau vitatya vkya // AbhTs_4.41 na atirahasyam ekatra khypya na ca sarvath gopyam iti hi asmadgurava // AbhTs_4.42 tad evam yad ukta ygahomdi tat evavidhe mahevara eva mantavyam // AbhTs_4.43 sarve hi heyam eva updeyabhmirpa viuta prabhti ivnta paramaivatay payanti tac ca mithydaranam avayatyjyam anuttarayogibhir iti tadartham eva vidydhipate anubhavastotre mahn sarambha evavidhe ygdau yognte ca pacake pratyeka bahuprakra nirhi yath yath bhavati tathaiva caret na tu bhakybhakyauddhyauddhydivivecanay vastudharmojjhitay kalpanmtrasray svtm khedanya iti ukta rprvdau na hi uddhi vastuno rpa nlatvavat anyatra tasyaiva auddhicodant dnasyeva dkitatve codanta tasya tat tatra auddham iti cet codanntare 'pi tulya codanntaram asat tadbdhitatvt iti cet na ivacodany eva bdhakatva yuktisiddha sarvajnottardyanantgamasiddha ca iti vakyma // AbhTs_4.44 tasmt vaidikt prabhti pramevarasiddhntatantrakulocchumdistrokto 'pi yo niyamo vidhi v niedho v so 'tra yvad akicitkara eva iti siddham // AbhTs_4.45 tathaiva ca ukta rprvdau vitatya tantrlokt anveyam // AbhTs_4.46 Tantrasra, Pacamam hnikam tatra yad vikalpa svayam eva saskram tmani upyntaranirapekatayaiva kartu prabhavati tad asau pavavyprt pracyuta uddhavidynugrahea parameaaktirpatm panna upyatay avalambyamna kta jnam virbhvayati // AbhTs_5.1 tad etac ca nirtam anantara eva hnike // AbhTs_5.2 yad tu upyntaram asau svasaskrrtha vikalpo 'pekate tad buddhipradehaghadikn parimitarpn upyatvena ghan autva prpta ava jnam virbhvayati tatra buddhi dhyntmik pra sthla skma ca dya uccratm uccraa ca nma paca prdy vttaya skmas tu varaabdavcyo vakyate deha saniveavietm karaaabdavcya ghadayo bhy kumbhasthailaligapjdyupyatay krtayiyam // AbhTs_5.3 tatra dhyna tvat iha ucitam upadekyma yat etat svapraka sarvatattvntarbhta para tattvam ukta tad eva nijahdayabodhe dhytv tatra pramtpramaprameyarpasya vahnyarkasomatritayasya saghaa dhyyet yvat asau mahbhairavgni dhynavtasamiddhkra sampadyate tasya prktanaaktijvldvdaakaparivtasya cakrtmana cakurdnm anyatamasuiradvrea nistasya bhye grhytmani virnta cintayet tena ca virntena prathama tadbhya somarpatay sikramea praprita tata arkarpatay sthity avabhsita tato 'pi sahravahnirpatay vilpita tata anuttartmatm pdita dhyyet // AbhTs_5.4 eva tac cakra samastabhyavastvabhedaparipra sampadyate // AbhTs_5.5 tato vsanen api bhvn tena cakrea ittha ktn dhyyet // AbhTs_5.6 evam asya anavarata dhyyina svasavinmtraparamrthn sisthitisahraprabandhn sydisvtantryaparamrthatva ca svasavido nicinvata sadya eva bhairavbhva // AbhTs_5.7 abhyst tu sarvepsitasiddhydayo 'pi // AbhTs_5.8 svapraka samasttmatattva mtrdika trayam // AbhTs_5.9 antaktya sthita dhyyed dhdaynandadhmani // AbhTs_5.10 tad dvdaamahaktiramicakrevara vibhum // AbhTs_5.11

vyomabhir nisarad bhye dhyyet sydibhvakam // AbhTs_5.12 tad grastasarvabhyntarbhvamaalam tmani // AbhTs_5.13 virmyan bhvayed yog syd evam tmana prath // AbhTs_5.14 iti sagrahalok // AbhTs_5.15 iti dhynam // AbhTs_5.16 tatra pram uccicrayiu prva hdaya eva nye virmyati tato bhye prodayt tato 'pi bhya prati apnacandrpraena sarvtmat payati tata anyanirkko bhavati tata samnodayt saghaavirntim anubhavati tata udnavahnyudaye mtmeydikalan grasate // AbhTs_5.17 tadgrsakavahnipraame vynodaye sarvvacchedavandhya sphurati // AbhTs_5.18 eva nyt prabhti vynnta y et virntaya t eva nijnando nirnanda parnando brahmnando mahnanda cidnanda iti a nandabhmaya upadi ysm eka anusadht udaystamayavihna antarvirntiparamrtharpo jagadnanda // AbhTs_5.19 tat etsu uccrabhmiu pratyeka dvydia sarvao v virmya anyat taddehaprdivyatirikta virntitattvam sdayati // AbhTs_5.20 tad eva sisahrabjoccraarahasyam anusadadhat vikalpa saskuryt su ca virntiu pratyeka paca avasth bhavanti praveatratamyt // AbhTs_5.21 tatra prg nanda prataspart tata udbhava kaa niarraty rhe tata kampa svabalkrntau dehatdtmyaaithilyt tato nidr bahirmukhatvavilayt // AbhTs_5.22 ittham antmani tmabhve lne svtmana sarvamayatvt tmani antmabhvo vilyate iti ato ghri mahvyptyudayt // AbhTs_5.23 t et jgraddibhmaya turyttnt // AbhTs_5.24 et ca bhmaya trikoakandahttlrdhvakualincakrapravee bhavanti // AbhTs_5.25 evam uccravirntau yat para spandana galiteavedya yac ca unmiad vedya yac ca unmiitavedya tad eva ligatrayam iti vakyma svvasare // AbhTs_5.26 para ctra liga yoginhdayam // AbhTs_5.27 tatra mukhy spandanarpat sakocavikstmatay ymalarpatodayena visargakalvirntilbht ity alam // AbhTs_5.28 apraka atra anupravea // AbhTs_5.29 prva svabodhe tadanu prameye viramya meya pariprayeta // AbhTs_5.30 pre 'tra virmyati mtmeyavibhgam v eva sa sahareta // AbhTs_5.31 vyptytha virmyati t im syu nyena ska aupyabhmya // AbhTs_5.32 prdayo vynanapacims tallna ca jgrat prabhti prapaca // AbhTs_5.33 abhysaniho 'tra tu sisahdvimaradhmany acirea rohet // AbhTs_5.34 iti ntaralok // AbhTs_5.35 iti uccraam // AbhTs_5.36 asmin eva uccre sphuran avyaktnuktipryo dhvani vara tasya sisahrabje mukhya rpa tadabhyst parasavittilbha tathhi kdau mnte scke anacke v antaruccrite smte v samaviia savitspandaspara samaynapekitvt paripra samayopekio 'pi abd tadarthabhvak manorjydivat anuttarasavitspart ekktahtkahoho dvdantadvaya hdaya ca ekkuryt iti vararahasyam // AbhTs_5.37 antasparadvimarnantarasamudbhta sitaptdyntara varam udbhvyamna savidam anubhvayati iti kecit // AbhTs_5.38 vcyavirahea savitspandd indvarkagatinirodhbhym // AbhTs_5.39 yasya tu samasapravet pr cidbjapiavaravidhau // AbhTs_5.40 iti ntaraloka // AbhTs_5.41 iti varavidhi // AbhTs_5.42 karaa tu mudrprakane vakyma // AbhTs_5.43

Tantrasra, aham hnikam sa eva sthnaprakalpanaabdena ukta tatra tridh sthna pravyu arra bhya ca tatra pre tvat vidhi sarva asau vakyama adhv prastha kalyate tasya kramkramakalanaiva kla sa ca paramevara eva antarbhti tadbhsana ca devasya kl nma akti bhedena tu tadbhsana kramkramayo pravtti // AbhTs_6.1 savid eva hi prameyebhyo vibhakta rpa ghti ata eva ca avacchedayogt vedyat ynt nabha tata svtantryt meye svkrautsukyena nipatant kriyaktipradhn pranrp jvasvabhv pacabh rpai deha yata prayati tato 'sau cetana iva bhti // AbhTs_6.2 tatra kriy aktau kldhv prcyabhge uttare tu mrtivaicitryarpo dedhv tatra varamantrapaddhvana kldhvani sthiti paraskmasthlarpatvt // AbhTs_6.3 dedhvasthitis tu tattvapurakaltman iti bhaviyati svvasare // AbhTs_6.4 tatra yady api dehe sabhybhyantaram otaprotarpa pra tathpi prasphuasavedyaprayatna asau hdayt prabhti iti tata eva aya nirpaya // AbhTs_6.5 tatra prabhuakti tmaakti yatna iti tritaya prerae hetu guamukhyabhvt // AbhTs_6.6 tatra hdayt dvdantnta svgulai sarvasya atriadagula pracra nirgame pravee ca svocitabalayatnadehatvt sarvasya // AbhTs_6.7 tatra ghaik tithi mso vara ca varasamhtm iti samasta kla parisampyate / tatra sapace agule caaka iti sthity ghaikodaya ghaik hi ay caakai tasmt dvsaptatyagul bhavati // AbhTs_6.8 atha tithyudaya // AbhTs_6.9 sapdam aguladvaya tui ucyate tsu catasu prahara tuyardha tuyardha tatra sadhy eva nirgame dina pravee rtri iti tithyudaya // AbhTs_6.10 atha msodaya // AbhTs_6.11 tatra dina kapaka rtri ukla tatra prva tuyardham antya ca tuyardha virnti aklakalit madhys tu pacadaa tuaya eva tithaya tatra prako virnti ca iti ete eva dinanie // AbhTs_6.12 tatra vedyamayatprako dina vedyasya vicrayitari layo rtri te ca prakavirnt circiravaicitryt anantabhede tatsmye tu viuvat // AbhTs_6.13 tatra kapake prrke apnacandra pyyikm ekm ek kalm arpayati yvat pacaday tuau dvdantasampe kapthagbhtakalprasara candram prrka eva lyate // AbhTs_6.14 tadanantara yat tuyardha sa pakasadhi // AbhTs_6.15 tasya ca tuyardhasya prcyam ardham mvasya dvitya prtipadam // AbhTs_6.16 tatra prtipade tasmin bhge sa mvasyo bhgo yad ksaprayatnvadhndiktt tithicchedt viati tad tatra grahaam tatra ca vedyarpasomasahabhto mypramtrhu svabhvatay vilpanakta kevalam cchdanamtrasamartha sryagata cndram amta pibati iti // AbhTs_6.17 pramtpramaprameyatritayvibhgakritvt sa puya kla pralaukikaphalaprada // AbhTs_6.18 tata praviati pre cidarka ekaikay kalay apnacandram prayati yvat pacada tui prim tadanantara pakasadhi grahaa ca iti prgvat etat tu aihikaphalapradam iti msodaya // AbhTs_6.19 atha varodaya // AbhTs_6.20 tatra kapaka eva uttaryaa asu asu aguleu sakrnti makart mithunntm // AbhTs_6.21 tatra pratyagula paca tithaya tatrpi dinartrivibhga eva pravee dakiyana garbhatvam udbhavecch udbubhut udbhaviyatvam udbhavrambha udbhavatt janmdivikraaka ca iti kramt makardiu iti // AbhTs_6.22 tathaiva ups atra phala samucita karoti // AbhTs_6.23

atra ca dakdy pitmahnt rudr aktaya ca dvdadhipataya iti varodaya // AbhTs_6.24 pratyagula ai tithaya iti kramea sakrntau varam ity anena kramea praveanirgamayo dvdabdodaya pratyagula tithn atatraya sapace 'gule vara yatra prk caakam uktam iti gaanay sakrntau paca vari iti anay paripy ekasmin pranirgamapraveakle ayabdodaya atra ekaviatisahasri a atni iti tithn sakhy // AbhTs_6.25 tvat eva ahortre prasakhy iti na ayabdodayt adhika parkyate nantyt // AbhTs_6.26 tatra mnua vara devn tithi anena kramea divyni dvdaavarasahasri caturyugam // AbhTs_6.27 catvri tri dve ekam iti ktt prabhti tvadbhi atai aau sadhy // AbhTs_6.28 caturyugnm ekasaptaty manvantaram manvantarai caturdaabhi brhma dina brahmadinnte klgnidagdhe lokatraye anyatra ca lokatraye dhmaprasvpite sarve jan vegavad agniprerit janaloke pralaykalbhya tihanti // AbhTs_6.29 prabuddhs tu kmahakedy maholoke kranti // AbhTs_6.30 tato nisamptau brhm si // AbhTs_6.31 anena mnena varaata brahmyu // AbhTs_6.32 tat vio dina tvat ca rtri tasypi atam yu // AbhTs_6.33 tat dina tadrdhve rudralokaprabho rudrasya tvat rtri prgvat vara tacchatam api ca avadhi // AbhTs_6.34 tatra rudrasya tadavasitau ivatvagati rudrasya uktdhikrvadhi brahmadhrak tat dina atarudr ni tvat tem api ca atam yu // AbhTs_6.35 atarudrakaye brahmavina // AbhTs_6.36 eva jalatattvt avyaktntam etad eva kramea rudrm yu // AbhTs_6.37 prvasyyur uttarasya dinam iti // AbhTs_6.38 tata ca brahm rudr ca abdyadhikria avyakte tihanti iti // AbhTs_6.39 rkahantha ca tad sahart // AbhTs_6.40 eo 'vntarapralaya tatkaye si // AbhTs_6.41 tatra strntaram ukt api sjyante // AbhTs_6.42 yat tu rkahanthasya svam yu tat kacukavsin rudr dina tvat rajan te yad yu tat gahaneadina tvat eva kap tasy ca samastam eva myy vilyate // AbhTs_6.43 puna gahanea sjati // AbhTs_6.44 eva ya avyaktakla ta daabhi parrdhai guayitv mydina kathayet tvat rtri // AbhTs_6.45 sa eva pralaya // AbhTs_6.46 mykla parrdhaatena guita aivaratattve dinam // AbhTs_6.47 atra pro jagat sjati tvat rtri yatra prapraama pre ca brahmabiladhmni nte 'pi y savit tatrpy asti krama // AbhTs_6.48 aivare kle parrdhaataguite y sakhy tat sdiva dina tvat ni sa eva mahpralaya // AbhTs_6.49 sadiva svaklaparikaye bindvardhacandranirodhik kramya nde lyate nda aktitattve tat vypiny s ca anrite // AbhTs_6.50 aktiklena parrdhakoiguitena anritadinam // AbhTs_6.51 anrita smanase pade yat tat smanasya smya tat brahma // AbhTs_6.52 asmt smanasyt akalyt klt nimeonmeamtratay prokteaklaprasarapravilayacakrabhramodaya // AbhTs_6.53 eka daa ata sahasram ayuta laka niyuta koi arbuda vnda kharva nikharva padma aku samudram antya madhyam parrdham iti kramea daaguitni adaa iti gaitavidhi // AbhTs_6.54 evam asakhy sipralay ekasmin mahsirpe pre so 'pi savidi s updhau sa cinmtre cinmtrasyaiva aya spando yad aya klodayo nma // AbhTs_6.55 tata eva svapnasakalpdau vaicitryam asya na virodhvaham // AbhTs_6.56

eva yath pre klodaya tath apne 'pi hdayt mlaphaparyantam // AbhTs_6.57 yath ca htkahatlulalarandhradvdanteu brahmaviurudreasadivnritkhya kraaakam tathaiva apne 'pi htkandnandasakocaviksadvdanteu blyayauvanavrddhakanidhanapunarbhavamuktyadhipataya ete // AbhTs_6.58 atha samne klodaya // AbhTs_6.59 samno hrdu dasu nu sacaran samaste dehe smyena rasdn vhayati / tatra digaake sacaran taddikpaticem iva pramtu anukrayati // AbhTs_6.60 rdhvdhas tu sacaran tisu nu gatgata karoti // AbhTs_6.61 tatra viuvaddine bhye prabhtakle sapd ghaik madhyamrge vahati // AbhTs_6.62 tato navaatni pravikepm iti gaanay bahi srdhaghaikdvaya vme dakie vme dakie vme iti paca sakrntaya // AbhTs_6.63 tata sakrntipacake vtte pdonsu caturdaasu ghaiksu atikrntsu dakia rada viuvanmadhyhne nava praatni // AbhTs_6.64 tato 'pi dakie vme dakie vme dakie iti sakrntipacaka pratyeka navaatni ity eva rtrv api iti // AbhTs_6.65 eva viuvaddivase tadrtrau ca dvdaa dvdaa sakrntaya // AbhTs_6.66 tato dinavddhikayeu sakrntivddhikaya // AbhTs_6.67 evam ekasmin samnamaruti varadvaya vsapravsayogbhvt // AbhTs_6.68 atrpi dvdabdodaydi prvavat // AbhTs_6.69 udne tu dvdantvadhi cra spandamtrtmana klasya // AbhTs_6.70 atrpi prvavat vidhi // AbhTs_6.71 vyne tu vypakatvt akrame 'pi skmocchalattyogena klodaya // AbhTs_6.72 atha varodaya // AbhTs_6.73 tatra ardhaprahare ardhaprahare vargodayo viuvati sama varasya varasya dve ate oadhike prnm bahi atriat caaki iti udaya ayam ayatnajo varodaya // AbhTs_6.74 yatnajas tu mantrodaya araghaaghayantravhanavat eknusadhibalt citra mantrodaya divniam anusadadhat mantradevatay saha tdtmyam eti // AbhTs_6.75 tatra sadodite pracrasakhyayaiva udayasakhy vykhyt taddviguite tadardham itydi kramea aottaraate cakre dviata udaya iti kramea sthlaskme crasvarpe virntasya pracre ke klagrse vtte samprm ekam eveda savedana citraaktinirbhara bhsate // AbhTs_6.76 klabheda eva savedanabhedaka na vedyabheda ikharasthajnavat jnasya yvn avasthitikla sa eva kaa prodaye ca ekasmin ekam eva jnam avaya caitat anyath vikalpajnam eka na kicit syt kramikaabdritatvt mtry api kramikatvt // AbhTs_6.77 yad ha tasydita udttam ardhahrasvam iti // AbhTs_6.78 tasmt spandntara yvat na udita tvat ekam eva jnam // AbhTs_6.79 ata eva ekti padasmaraasamaye vividhadharmnupraveamukhena eka eva asau paramevaraviayo vikalpa klagrse na avikalptm eva sampadyate iti // AbhTs_6.80 evam akhila kldhvna prodaya eva payan sisahr ca vicitrn nisakhyn tatraiva kalayan tmana eva pramevarya pratyabhijnan mukta eva bhavati iti // AbhTs_6.81 savidrpasytmana praakti payan rpa tatraga ctiklam / ska sisthemasahracakrair nityodyukto bhairavbhvam eti // AbhTs_6.82 Tantrasra, Saptamam hnikam tatra samasta eva aya mrtivaicitrybhsanaaktijo dedhv savidi virnta taddvrea nye buddhau pre ncakrnucakreu bahi arre yval ligasthailapratimdau samasto 'dhv parinihita ta samastam adhvna dehe vilpya deha ca pre ta dhiyi t nye tatsavedane

nirbharapariprasavit sampadyate atriattattvasvarpaja taduttr savida paramaivarp payan vivamaym api savedayeta aparath vedyabhgam eva kacit paratvena ghyn mygarbhdhikria viubrahmdika v tasmd avaya prakriyjnaparea bhavitavyam // AbhTs_7.1 tad ukta na prakriypara jnam iti // AbhTs_7.2 tatra pthivtattva atakoipravistra brahmagolakarpam // AbhTs_7.3 tasya anta klgnir narak ptlni pthiv svargo yvad brahmaloka iti // AbhTs_7.4 brahmabhye rudr atam // AbhTs_7.5 na ca brahmn sakhy vidyate // AbhTs_7.6 tato dhartattvd daagua jalatattvam // AbhTs_7.7 tata uttarottara daaguam ahakrntam // AbhTs_7.8 tad yath jala tejo vyur nabha tanmtrapacakkaikdaagarbho 'hakra ceti // AbhTs_7.9 ahakrt atagua buddhitattvam // AbhTs_7.10 tata sahasradh praktitattvam etvat praktyaam // AbhTs_7.11 tac ca brahmavad asakhyam // AbhTs_7.12 praktitattvt puruatattva ca daasahasradh // AbhTs_7.13 purun niyati lakadh // AbhTs_7.14 niyater uttarottara daalakadh kaltattvntam // AbhTs_7.15 tad yath niyati rgo 'uddhavidy kla kal ceti // AbhTs_7.16 kaltattvt koidh my etvat myam // AbhTs_7.17 mytattvt uddhavidy daakoiguit // AbhTs_7.18 vidytattvd varatattva atakoidh // AbhTs_7.19 varatattvt sdkhya sahasrakoidh // AbhTs_7.20 sdkhyt vndaguita aktitattvam iti aktyaam // AbhTs_7.21 s aktir vypya yato vivam adhvnam antarbahir ste tasmd vypin // AbhTs_7.22 evam etni uttarottaram varaatay vartamnni tattvny uttara vypaka prva vypyam iti sthity vartante // AbhTs_7.23 yvad aeaaktitattvnto 'dhv ivatattvena vypta // AbhTs_7.24 ivatattva punar aparimeya sarvdhvottra sarvdhvavypaka ca // AbhTs_7.25 etat tattvntarlavartni yni bhuvanni tatpataya eva atra pthivy sthit iti // AbhTs_7.26 tev yataneu ye mriyante te tatra tatra gati te vitaranti // AbhTs_7.27 kramc ca rdhvordhva prerayanti dkkramea // AbhTs_7.28 Tantrasra, Aamam hnikam yad ida vibhavtmaka bhuvanajtam ukta garbhktnantavicitrabhoktbhogya tatra yad anugata mahprakarpa tat mahsmnyakalpa paramaivarpam // AbhTs_8.1 yat tu katipayakatipayabhednugata rpa tat tattva yath pthiv nma dyutikhinyasthaulydirp klgniprabhtivrabhadrntabhuvanedhihitasamastabrahmnugat // AbhTs_8.2 tatra e tattvn kryakraabhvo daryate sa ca dvividha // AbhTs_8.3 pramrthika se ca // AbhTs_8.4 tatra pramrthika etvn kryakraabhvo yad uta kartsvabhvasya svatantrasya bhagavata evavidhena ivdidharntena vapu svarpabhinnena svarpavirntena ca prathanam // AbhTs_8.5 kalpitas tu kryakraabhva parameecchay niyatipray nirmita sa ca yvati yad niyatapaurvparyvabhsana saty api adhike svarpnugatam etvaty eva tena yogcchto 'pi akuro bjd api svapndau ghader apti // AbhTs_8.6 tatrpi ca paramevarasya karttvnapya iti akalpito 'pi asau pramrthika sthita eva // AbhTs_8.7

pramrthike hi bhittisthnye sthite rpe sarvam idam ullikhyamna ghaate na anyath ata eva smagry eva kruatva yuktam // AbhTs_8.8 s hi samastabhvasadarbhamay svatantrasavedanamahimn tath niyatanijanijadeaklabhvarisvabhv pratyeka vastusvarpanipattisamaye tathbht tathbhty hi anyathbhvo yath yath adhikbhavati tath tath kryasypi vijtyatva tratamyena puyati // AbhTs_8.9 ity eva savedanasvtantryasvabhva paramevara eva vivabhvaarro ghader nirmt kumbhakrasavidas tato 'nadhikatvt kumbhakraarrasya ca bhvarimadhye nikept katha kumbhakraarrasya karttvbhimna iti cet paramevarakta evsau ghadivat bhaviyati // AbhTs_8.10 tasmt smagrvdo 'pi vivaarrasya savedanasyaiva karttym upodbalaka // AbhTs_8.11 merau hi tatrasthe na bhavet tathvidho ghaa // AbhTs_8.12 eva kalpite 'smin kryatve streu tattvn kryakraabhva prati yat bahuprakratva tad api sagata gomayt kt yogcchto mantrd auadht vcikodayavat // AbhTs_8.13 tatra nijatantrad ta kalpita darayma // AbhTs_8.14 tatra paramevara pacabhi aktibhi nirbhara ity uktam sa svtantryt akti t t mukhyatay prakaayan pacadh tihati // AbhTs_8.15 citprdhnye ivatattvam nandaprdhnye aktitattvam icchprdhnye sadivatattvam icchy hi jnakriyayo smyarpbhyupagamtmakatvt jnaaktiprdhnye varatattvam kriyaktiprdhnye vidytattvam iti // AbhTs_8.16 atra ca tattvevar ivaaktisadivevarnant brahmeva nivttau e smnyarp vie anugativiay paca tadyath mbhav kt mantramahevar mantrevar mantr iti uddhdhv // AbhTs_8.17 iyati skt iva kart auddha punar adhvnam anantparanmghorea sjati varecchvaena prakubdhabhogaloliknm an bhogasiddhyartham // AbhTs_8.18 tatra loliko 'pram anyatrpa parispanda akarmakam abhilamtram eva bhaviyad avacchedayogyateti na mala pusas tattvntaram // AbhTs_8.19 rgatattva tu karmvacchinno 'bhila // AbhTs_8.20 karma tu tatra karmamtra buddhidharmas tu rga karmabhedacitra iti vibhgo vakyate // AbhTs_8.21 so 'ya mala paramevarasya svtmapracchdanecchta nnyat kicit vastv api ca tatparamevarecchtmanaiva dharder api vastutvt // AbhTs_8.22 sa ca malo vijnakevale vidyamno dhvasonmukha iti na svakrya karma pyyati // AbhTs_8.23 pralayakevalasya tu jmbhama eva sta iti malopodbalita karma sasravaicitryabhoge nimittam iti tadbhogavsannuviddhnm an bhogasiddhaye rmn aghorea sjati iti yuktam ukta malasya ca prakobha varecchbald eva jaasya svata kutracid api asmarthyt // AbhTs_8.24 aur nma kila cidacidrpvabhsa eva tasya cidrpam aivaryam eva acidrpataiva mala tasya ca sjata paramevarecchmaya tata eva ca nitya srakyamavastugatasya rpasya jaataybhsayiyamatvt jaa sakalakryavypandirpatvc ca vypaka mykhya tattvam updnakraa tadavabhsakri ca paramevarasya my nma aktis tato 'nyaiva // AbhTs_8.25 eva kalditattvn dharntnm api dvairpya nirpyam // AbhTs_8.26 atra ca dvairpye pramam api hur abhinavaguptagurava // AbhTs_8.27 yat sakalpe bhti tat pthagbhta bahir api asti sphuena vapu ghaa iva // AbhTs_8.28 tath ca mykaldikhapupder api eaiva vartan iti kevalnvay hetu // AbhTs_8.29 anena ca mykalpraktibuddhydiviaya sktkrarpa jna ye bhajante te 'pi siddh siddh eva // AbhTs_8.30 eva sthite mytattvt vivaprasava // AbhTs_8.31

sa ca yady api akramam eva tathpi uktad kramo 'vabhsate iti // AbhTs_8.32 so 'pi ucyate tatra pratytma kaldivargo bhinna // AbhTs_8.33 tatkryasya karttvopodbalande pratytmabhedena upalambht sa tu varga kadcit ekbhavet api varecchay smjiktmanm iva tatra sarvo 'ya kaldivarga uddha ya paramevaraviayatay tatsvarpalbhnuguanijakryakr sasrapratidvadvitvt // AbhTs_8.34 sa ca paramevaraaktiptavat tath bhavati iti vakymas tatprakane // AbhTs_8.35 auddhas tu tadviparta // AbhTs_8.36 tatra myta kal jt y suptasthnyam au kicitkarttvena yunakti s ca ucchnateva sasrabjasya myvor ubhayo sayogt utpannpi my vikaroti na avikryam aum iti mykryatvam asy // AbhTs_8.37 evam anyonyalet alakayntaratva puskalayo // AbhTs_8.38 mygarbhdhikrias tu kasyacid varasya prasdt sarvakarmakaye mypuruaviveko bhavati yena myordhve vijnkala ste na jtucit mydha kalpuviveko v yena kalordhve tihati // AbhTs_8.39 praktipuruaviveko v yena pradhndho na sasaret // AbhTs_8.40 malapuruaviveke tu ivasamnatvam // AbhTs_8.41 puruapratdau tu ivatvam eveti // AbhTs_8.42 eva kaltattvam eva kicitkarttvadyi na ca // AbhTs_8.43 karttvam ajasya iti // AbhTs_8.44 kicijjatvadyiny auddhavidy kalto jt s ca vidy buddhi payati tadgat ca sukhdn vivekena ghti // AbhTs_8.45 buddher guasakrkry vivekena grahtum asmarthyt // AbhTs_8.46 tasmt buddhipratibimbito bhvo vidyay vivicyate // AbhTs_8.47 kicitkarttva kicidbhgasiddhaye kvacid eva karttvam ity atra arthe paryavasyati kvacid eva ca ity atra bhge rgatattvasya vypra // AbhTs_8.48 na ca avairgyakta tat avairgyasypi araktidarant // AbhTs_8.49 vairgye dharmdv api raktir dyate // AbhTs_8.50 tptasya ca anndau avairgybhve 'pi antasthargnapyt // AbhTs_8.51 tena vin punar avairgynutpattiprasagt // AbhTs_8.52 kla ca krya kalayas tadavacchinna karttvam api kalayati tulye kvacittve asminn eva karttvam ity atrrthe niyater vypra // AbhTs_8.53 kryakraabhve 'pi asy eva vypra tena kalta eva etac catuka jtam idam eva kicid adhun jnan abhivakta karomi ity evarp savid dehapuryaakdigat paur ity ucyate // AbhTs_8.54 tad ida mydiaka kacukaakam ucyate // AbhTs_8.55 savido myay apahastitatvena kaldnm upariptin kacukavat avasthnt // AbhTs_8.56 eva kicitkarttva yat mykrya tatra kicit tv aviia yat karttva vieya tatra vypriyam kal vidydiprasavahetu iti nirpitam // AbhTs_8.57 idn vieaabhgo ya kicid ity ukto jeya krya ca ta yvat s kal svtmana pthak kurute tvat ea eva sukhadukhamohtmakabhogyavienusytasya smnyamtrasya tadguasmyparanmna praktitattvasya sarga iti bhoktbhogyayugalasya samam eva kaltattvyatt si // AbhTs_8.58 atra cai vstavena path kramavandhyaiva sir ity ukta kramvabhso 'pi cstty api uktam eva // AbhTs_8.59 krama ca vidyrgdn vicitro 'pi da kacid rajyan vetti ko 'pi vidan rajyate itydi // AbhTs_8.60 tena bhinnakramanirpaam api rauravdiu streu aviruddha mantavya tad eva tu bhogyasmnya prakobhagata guatattvam // AbhTs_8.61 yatra sukha bhogyarpapraka sattvam dukha prakprakndolantmakam ata eva kriyrpa raja moha prakbhvarpas tama // AbhTs_8.62 tritayam api etat bhogyarpam // AbhTs_8.63 eva kubdht pradhnt kartavyntarodaya na akubdhd iti // AbhTs_8.64

kobha avayam eva antarle abhyupagantavya iti siddha skhyparida pthagbhta guatattvam // AbhTs_8.65 sa ca kobha praktes tattvedhihnd eva anyath niyata purua prati iti na sidhyet // AbhTs_8.66 tato guatattvt buddhitattva yatra puprako viaya ca pratibimbam arpayata // AbhTs_8.67 buddhitattvt ahakro yena buddhipratibimbite vedyasamparke kalue puprake antmani tmbhimna uktau rajatbhimnavat // AbhTs_8.68 ata eva kra ity anena ktakatvam asya ukta skhyasya tu tat na yujyate sa hi na tmano 'havimaramayatm icchati vaya tu karttvam api tasya icchma // AbhTs_8.69 tac ca uddha vimara eva apratiyogi svtmacamatkrarpo 'ham iti // AbhTs_8.70 eo 'sya ahakrasya karaaskandha // AbhTs_8.71 praktiskandhas tu tasyaiva trividha sattvdibhedt // AbhTs_8.72 tatra sttviko yasmt mana ca buddhndriyapacaka ca tatra manasi janye sarvatanmtrajananasmarthyayukta sa janaka // AbhTs_8.73 rotre tu abdajananasmarthyaviia iti yvat ghre gandhajananayogyatyukta iti bhautikam api na yuktam aha omi itydyanugamc ca sphuam hakrikatvam karaatvena ca avaya kartraasparitvam anyath karantarayojanym anavasthdyptt // AbhTs_8.74 kartraa ca ahakra eva tena mukhye karae dve pusa jne vidy kriyy kal andhasya pago ca ahatrpajnakriynapagamt udriktatanmtrabhgaviit tu sttvikd eva ahakrt karmendriyapacakam aha gacchmi iti ahakraviia kryakaraakama pdendriya tasya mukhydhihna bhyam anyatrpi tad asty eva iti rugasypi na gativiccheda // AbhTs_8.75 na ca kartavyaskaryamuktd eva heto kriy karaakry mukhya ca gamandn kriytva na rpdyupalambhasya tasya kdatantre guatvt tasmt avaybhyupeya karmendriyavarga // AbhTs_8.76 sa ca pacaka anusadhes tvattvt // AbhTs_8.77 tath hi bahis tvat tygya v anusadhi dnya v dvayya v ubhayarahitatvena svarpavirntaye v tatra kramea pyu pi pda upastha iti // AbhTs_8.78 anta prrayakarmnusadhes tu vgindriyam tena indriydhihne haste yat gamana tad api pdendriyasyaiva karma iti mantavyam tena karmnantyam api na indriynantyam vahet iyati rjasasya upaleakatvam ity hu // AbhTs_8.79 anye tu rjasn mana ity hu // AbhTs_8.80 anye tu sttvikt mano rjasc ca indriyi iti // AbhTs_8.81 bhoktrac chdakt tu tamapradhnhakrt tanmtri vedyaikarpi paca // AbhTs_8.82 abdavie hi kobhtman yad ekam akobhtmaka prgbhvi smnyam avietmaka tat abdatanmtram // AbhTs_8.83 eva gandhnte 'pi vcyam // AbhTs_8.84 tatra abdatanmtrt kubhitt avakadnavypra nabha abdasya vcydhysvakasahatvt // AbhTs_8.85 abdatanmtra kubhita vyu abdas tu asya nabhas virahbhvt // AbhTs_8.86 rpa kubhita teja prvaguau tu prvavat // AbhTs_8.87 rasa kubhita pa prve traya prvavat // AbhTs_8.88 gandha kubhito dhar prve catvra prvavat // AbhTs_8.89 anye abdasparbhy vyu itydikramea pacabhyo dhara iti manyante // AbhTs_8.90 guasamudyamtra ca pthiv nnyo gu kacit // AbhTs_8.91 asmi ca tattvakalpe rdhvordhvagua vypaka nikagua tu vypyam // AbhTs_8.92 sa eva guasya utkaro yat tena vin guntara na upapadyate tena pthivtattva ivatattvt prabhti jalatattvena vyptam eva jala

tejas itydi yvac chaktitattvam // AbhTs_8.93 Tantrasra, Navamam hnikam sa ca saptadh aardhastra eva para parameena ukta // AbhTs_9.1 tatra iv mantramahe mantre mantr vijnkal pralaykal sakal iti sapta aktimanta // AbhTs_9.2 e saptaiva aktaya tadbhedt pthivydipradhnatattvnta caturdaabhir bhedai pratyeka sva rpa pacadaam // AbhTs_9.3 tatra sva rpa prameyatyogya svtmaniham aparbhariknugraht pramtu udriktaaktiu yat virntibhjana tat tasyaiva kta rpa rmatparparnugraht tac ca saptavidha aktn tvattvt // AbhTs_9.4 aktimadrpapradhne tu pramtvarge yat virnta tac chaktimac chivarpa rmatparbhariknugraht tad api saptavidham // AbhTs_9.5 pramt ivt prabhti sakalntn tvatm uktatvt // AbhTs_9.6 tatra aktibhedd eva pramt bheda sa ca sphukarartha sakaldikramea bhayate tatra sakalasya vidykale akti tadviearpatvt buddhikarmkaaktn pralaykalasya tu te eva nirviayatvt asphue // AbhTs_9.7 vijnkalasya te eva vigalatkalpe tatsaskrasaciv prabudhyamn uddhavidy mantrasya // AbhTs_9.8 tatsaskrahn saiva prabuddh mantreasya // AbhTs_9.9 saiva icchaktirpat svtantryasvabhv jighkant mantramahevarasya // AbhTs_9.10 icchtmik sphuasvtantrytmik ivasya iti aktibhed sapta mukhy // AbhTs_9.11 tadupargakta ca aktimatsu pramtu bheda karaabhedasya kartbhedaparyavasnt akter eva ca avyatirikty karakartu akyatvt na anyasya anavasthdypatte // AbhTs_9.12 vastuta punar eka eva citsvtantrynandavirnta pramt tatra pthiv svarpamtravirnt yad vedyate tad svarpam asy kevala bhti caitracakurda caitravidita jnmti tatra sakalaaktikta sakalaaktimadrpakta svarpntara bhty eva eva ivntam api vcya ivaaktiniha ivasvabhvavirnta ca viva jnmi iti pratyayasya vilakaasya bhvt // AbhTs_9.13 nanu bhvasya cet vedyat sva vapu tat sarvn prati vedyatva vedyatvam api vedyam ity anavasth tay ca jagato 'ndhasuptatva suprakam eva tay ca vedyatvvedyatve viruddhadharmayoga iti doa atra ucyate // AbhTs_9.14 na tat sva vapu svarpasya pthaguktatvt ki tarhi tat pramtaktau pramtari ca yat virntibhjana yat rpa tat khalu tat tat svaprakam eva tat prakate na tu kicid api prati iti sarvajatvam anavasthviruddhadharmayoga ca iti drpstam // AbhTs_9.15 anantapramtsavedyam api ekam eva tat tasya rpa tvati tem ekbhsarpatvt iti na pramtrantarasavedannumnavighna kacit tac ca tasya rpa satyam arthakriykritvt tathaiva paradyamn knt dv tasyai samryati ivasvabhva virntikumbha payan samviati samastnantapramtvirnta vastu payan prbhavati nartakprekaavat tasyaiva nlasya tadrpa pramtari yat virnta tathaiva svaprakasya vimarasyodayt iti pacadatmakatva pthivy prabhti pradhnatattvaparyantam // AbhTs_9.16 tvaty udriktargdikacukasya sakalasya pramttvt sakalasypi eva pcadaya tasypi tvad vedyatvt // AbhTs_9.17 vitatya caitat nirta tantrloke // AbhTs_9.18 pusa prabhti kaltattvnta trayodaadh // AbhTs_9.19 sakalasya tatra pramttyogena tacchaktiaktimadtmano bhedadvayasya pratyastamayt tath ca sakalasya svarpatvam eva kevala pralaykalasya svarpatve pacn pramttve ekdaa bhed // AbhTs_9.20 vijnkalasya svarpatve catur pramttve nava bhed // AbhTs_9.21 mantrasya svarpatve tray pramttve sapta // AbhTs_9.22

mantreasya svarpatve dvayo pramttve paca // AbhTs_9.23 mantramaheasya svarpatve bhagavata ekasyaiva pramttve aktiaktimadbhedt traya // AbhTs_9.24 ivasya tu prakaikacitsvtantryanirbharasya na ko 'pi bheda paripratvt // AbhTs_9.25 evam aya tattvabheda eva paramevarnuttaranayaikkhye nirpita bhuvanabhedavaicitrya karoti narakasvargarudrabhuvann prthivatve samne 'pi dratarasya svabhvabhedasya uktatvt // AbhTs_9.26 atra ca paraspara bhedakalanay avntarabhedajnakuthal tantrlokam eva avadhrayet // AbhTs_9.27 evam ekaikaghadyanusrepi pthivydn tattvn bhedo nirpita // AbhTs_9.28 adhun samasta pthivtattva pramtprameyarpam uddiya nirpyate yo dhartattvbhedena praka sa iva // AbhTs_9.29 yath ruti pthivy eveda brahma iti // AbhTs_9.30 dhartattvasiddhipradn prerayati sa dharmantramahevara preryo dharmantrea tasyaivbhimnikavigrahattmako vcako mantra skhydipavavidyottraivavidykramea abhyastaprthivayogo 'prptadhruvapada dharvijnkala // AbhTs_9.31 pavavidykramea abhyastaprthivayoga kalpnte marae v dharpralayakevala // AbhTs_9.32 sauupte hi tattvveavad eva citrasya svapnasya udaya syt ghtadharbhimnas tu dharsakala // AbhTs_9.33 atrpi aktyudrekanyagbhvbhy caturdaatvam iti pramttpannasya dhartattvasya bhed svarpa tu uddha prameyam iti evam aparatrpi // AbhTs_9.34 atha ekasmin pramtari prapratihitatay bhedanirpaam iha nla ghata pra tuioaaktm vedyveaparyantam udeti tatra dy tuir avibhgaikarp dvity grhakollsarp anty tu grhybhinn tanmay upnty tu sphubhtagrhakarp madhye tu yat tuidvdaaka tanmadhyt dya aka nirvikalpasvabhva vikalpc chdaka atva ca asya svarpea ek tui cchdanye ca vikalpe pacarpatvam unmimi unmiatt s ca iya sphuakriyrpatvt tuidvaytmik spandanasya ekakaarpatvbhvt unmiitat svakryakarttva ca ity evam cchdanyavikalpapcavidhyt svarpc ca a ka nirvikalpak tato 'pi nirvikalpasya dhvasamnat dhvaso vikalpasya unmimi unmiatt tuidvaytmik unmiitat ca iti a tuaya // AbhTs_9.35 svakryakartt tu grhakarpat iti ukta na s bhyo gayate ity eva vivekadhan gurpavenulina sarvatra pcadaya pravibhgena vivicate // AbhTs_9.36 vikalpanynatve tu tuinynat sukhdisavittv iva yvat avikalpataiva // AbhTs_9.37 loks tu vikalpavirnty tm ahatmaym ahatcchditedabhvavikalpaprasar nirvikalp vimarabhuvam aprakitm iva manyante dukhvasth sukhavirnt iva vikalpanirhrsena tu s prakata eva iti iyam asau sambandhe grhyagrhakayo svadhnat iti abhinavaguptagurava // AbhTs_9.38 eva ca pcadaye sthite yvat sphuedattmano bhedasya nynat tvat dvaya dvaya hrasati yvat dvituika ivvea tatra dy tui sarvata pr dvity sarvajnakaravibhyasyamn sarvajatvasarvakarttvya kalpate na tu dy // AbhTs_9.39 yad ha rkallaa tuipta iti atra ptaabda saiva bhagavat rmatkl mtsadbhvo bhairava pratibh ity ala rahasyrahasyanena // AbhTs_9.40 eva mantramaheatue prabhti tattadabhyst tattatsiddhi // AbhTs_9.41 athtraiva jgraddyavasth nirpyante tatra vedyasya tadviayy ca savido yat vaicitryam anyonypeka sat s avasth na vedyasya kevalasya na cpi kevaly savido na cpi pthak pthak dve // AbhTs_9.42 tatra yaddhiheyatay bahrpatay bhna tad jgradavasth meye mtari mne ca // AbhTs_9.43

yad tu tatraiva adhihnarpatay bhna sakalpa tad svapnvasth // AbhTs_9.44 yad tu tatraiva adhihtrpatay bjtmatayaiva bhna tad suuptvasth // AbhTs_9.45 im eva tisra prameyapramapramtravasth pratyeka jgraddibhedt caturvidh ukt // AbhTs_9.46 yad tu tasminn eva pramtvirntigate pramtu prataunmukhyt taddvrea pratonmukhatay bhna tad turyvasth s ca rpa dham ity evavidham aatrayam uttrya paymti anupyik pramtt svtantryasr naikayamadhyatvadratvai pramtpramaprameyatbhieka dadat tadavasthtraynugrhakatvt tribhed // AbhTs_9.47 etad eva avasthcatuaya piasthapadastharpastharpttaabdair yogino vyavaharanti prasakhynadhans tu sarvatobhadra vypti mahvypti pracaya iti abdai // AbhTs_9.48 anvartha ctra darita tantrloke lokavrttike ca // AbhTs_9.49 yac ca sarvntarbhta prarpa tat turytta sarvtta mahpracaya ca nirpayanti // AbhTs_9.50 ki ca yasya yad yad rpa sphua sthiram anubandhi tat jgrat tasyaiva tadviparyaya svapna ya laykalasya bhoga sarvvedana suupta yo vijnkalasya bhoga bhogybhinnkaraa turya mantrdn sa bhoga bhvn ivbhedas turytta sarvttam // AbhTs_9.51 tatra svarpasakalau 1 pralaykala 2 vijnkala 3 mantratadatanmaheavarga 4 iva 5 iti pacadaabhede paca avasth // AbhTs_9.52 svarpa pralaykala itydikramea trayodaabhede svarpa vijnkalaakti vijnkala ity ekdaabhede svarpa mantr tad mahe iva iti navabhede svarpa mantre mahea akti iva iti saptabhede svarpa maheaakti mahea akti iva iti pacabhede svarpa kriyakti jnaakti icchakti iva iti tribhede abhinne 'pi ivatattve kriyjnecchnandacidrpakpty prasakhynayogadhan pacapadatvam hu // AbhTs_9.53 Tantrasra, Daamam hnikam uktas tvat tattvdhv // AbhTs_10.1 kaldyadhv tu nirpyate tatra yath bhuvaneu anugmi kicid rpa tattvam ity uktam tath tattveu vargao yat anugmi rpa tat kal ekarpakalansahiutvt // AbhTs_10.2 tad yath pthivy nivtti nivartate yatas tattvasarga iti // AbhTs_10.3 jaldipradhnnte varge pratih kraataypyyanapraakritvt // AbhTs_10.4 pumdimynte vidy vedyatirobhve saviddhikyt // AbhTs_10.5 uddhavidydiaktyante nt kacukataragopaamt // AbhTs_10.6 etad eva aacatuaya prthivaprktamyyaktbhidham // AbhTs_10.7 pthivydiaktnm atra avasthnena aktitattve yvat parasparo vidyate sparasya ca sapratighatvam iti tvati yuktam aatvam // AbhTs_10.8 ivatattve nttt tasyopadeabhvanrcdau kalyamnatvt // AbhTs_10.9 svatantra tu para tattva tatrpi yat aprameya tat kalttam // AbhTs_10.10 eva pacaiva kal atriattattvni // AbhTs_10.11 tathhi prameyatva dvidh sthlaskmatvena iti daa // AbhTs_10.12 karaatva dvidh uddha karttspari ca iti daa // AbhTs_10.13 karaatopasarjanakartbhvasphuatvt paca uddhakartbhvt paca vigalitavibhgatay viksonmukhatve paca sarvvacchedanya ivatattva atriam // AbhTs_10.14 tad yad upadiyate bhvyate v yat tatpratihpadam tat saptatriam tasminn api bhvyamne atriam na ca anavasth tasya bhvyamnasya anavacchinnasvtantryayogino vedykarae saptatria eva paryavasnt atria tu sarvatattvottratay sabhvyvacchedam iti

pacakalvidhi // AbhTs_10.15 vijnkalaparyantam tmakal nta vidykal ia ivakal iti tritattvavidhi // AbhTs_10.16 eva navatattvdy api hayet iti // AbhTs_10.17 meyagm sthlaskmapararpatvt trividho bhuvanatattvakaltmdhvabheda mtvirnty tathaiva trividha tatra pramaty paddhv pramasyaiva kobhataragamyatty mantrdhv tatpraame prapramtty vardhv sa eva ca asau tvati virnty labdhasvarpo bhavati iti ekasyaiva avidhatva yuktam // AbhTs_10.18 Tantrasra, Ekdaam hnikam tatra yvat idam uktam tat skt kasyacit apavargptaye yathoktasagrahanty bhavati kasyacit vakyamadkym upayogagamant iti dkdika vaktavyam // AbhTs_11.1 tatra ka adhikr iti nirpartha aktipto vicryate // AbhTs_11.2 tatra kecit hu jnbhvt ajnamla sasra tadapagame jnodayt aktipta iti te samyak jnodaya eva vikta iti vcyam karmajanyatve karmaphalavat bhogatvaprasage bhogini ca aktiptbhyupagatau atiprasaga varecchnimittatve tu jnodayasya anyonyrayat vaiyarthya ca vare rgdiprasaga viruddhayo karmao samabalayo anyonyapratibandhe karmasmya tata aktipta iti cet na kramikatve virodhyogt virodhe 'pi anyasya aviruddhasya karmao bhogadnaprasagt aviruddhakarmpravttau tadaiva dehaptaprasagt jtyyuprada karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kuta tatkarmasadbhve yadi akti patet tarhi s bhogapradt ki bibhiyt // AbhTs_11.3 atha malaparipke aktipta so 'pi kisvarpa ki ca tasya nimittam iti etena vairgya dharmavieo viveka satsev satprpti devapj itydihetu pratyukta iti bhedavdin sarvam asamajasam // AbhTs_11.4 svatantraparamedvayavde tu upapadyate etat yathhi paramevara svarpcchdanakray pau pudgalo 'u sampanna na ca tasya deaklasvarpabhedavirodha tadvat svarpasthaganavinivtty svarpapratypatti jhaiti v kramea v samrayan aktiptaptram au ucyate svtantryamtrasra ca asau paramaiva akte ptayit iti nirapeka eva aktipto ya svarpaprathphala yas tu bhogotsukasya sa karmpeka lokottararpabhogotsukasya tu sa eva aktipta paramevarecchpreritamygarbhdhikryarudraviubrahmdidvrea mantrdirpatva mypuviveka puskalviveka pupraktiviveka pubuddhivivekam anyac ca phala prasnuvna tadadharatattvabhoga pratibadhnti bhogamokobhayotsukasya bhoge karmpeko moke tu tannirapeka iti spekanirapeka // AbhTs_11.5 na ca vcya kasmt kasmicid eva pusi aktipta iti sa eva paramevara tath bhti iti satattve ko 'sau pumn nma yaduddeena viayakt codan iyam // AbhTs_11.6 sa cya aktipto navadh tvramadhyamandasya utkaramdhyasthyanikarai punas traividhyt tatra utkatvrt tadaiva dehapte parameat madhyatvrt strcrynapekia svapratyayasya prtibhajnodaya yadudaye bhyasaskra vinaiva bhogpavargaprada prtibho gurur ity ucyate tasya hi na samayydikalpan kcit atrpi tratamyasadbhva icchvaicitryt iti saty api prtibhatve strdyapek savdya syd api iti nirbhittisabhittydibahubhedatvam cryasya prtibhasygameu uktam sarvath pratibho balyn tatsanidhau anyem anadhikrt // AbhTs_11.7 bhedadarana iva andiivasanidhau muktaivn silaydiktyeu mandatvrt aktiptt sadguruviay yiys bhavati asadguruviayy tu tirobhva eva asadgurutas tu sadgurugamana aktiptd eva // AbhTs_11.8 sadgurus tu samastaitacchstratattvajnapra skt bhagavadbhairavabharaka eva yogino 'pi svabhyastajnatayaiva mocakatve tatra yogyatvasya saubhgyalvaydimattvasyevnupayogt //

AbhTs_11.9 asadgurus tu anya sarva eva // AbhTs_11.10 eva yiysu guro jnalaka dk prpnoti yay sadya eva mukto bhavati jvann api atra avalokant kathant strasambodhant carydarant carudnt itydayo bhed // AbhTs_11.11 abhysavato v tadn sadya eva praviyojik dk labhate s tu maraakaa eva kry iti vakyma iti // AbhTs_11.12 tvrs tridh utkamadhyt aktiptt ktadkko 'pi svtmana ivaty na tath dhapratipatti bhavati pratipattiparipkakramea tu dehnte iva eva madhyamadhyt tu ivatotsuko 'pi bhogaprepsu bhavati iti tathaiva dky jnabhjanam sa ca yogbhysalabdham anenaiva dehena bhoga bhuktv dehnte iva eva // AbhTs_11.13 nikamadhyt tu dehntarea bhoga bhuktv ivatvam eti iti // AbhTs_11.14 madhyas tu tridh bhogotsukat yad pradhnabht tad mandatva pramevaramantrayogopyatay yatas tatra autsukyam prameamantrayogde ca yato mokaparyantatvam ata aktiptarpat // AbhTs_11.15 tatrpi tratamyt traividhyam ity ea mukhya aktipta // AbhTs_11.16 vaiavdn tu rjnugrahavat na mokntat iti na iha vivecanam // AbhTs_11.17 ivaaktyadhihna tu sarvatra iti uktam s para jyeh na bhavati api tu ghor ghoratar v sa ea aktipto vicitro 'pi tratamyavaicitryt bhidyate kacid vaiavdistha samayydikramea srotapacake ca prptaparipka sarvottrabhagavataardhastraparamdhikritm eti anyas tu ullaghanakramea anantabhedena ko 'pi akramam iti ata eva adhardharasanasth guravo 'pi iha maalamtradarane 'pi anadhikria rdhvasanasthas tu guru adhardharasana pratyuta prayati pratvt iti sarvdhikr // AbhTs_11.18 sa ca daiiko guru cryo dkaka cumbaka sa cya prajna eva sarvottama tena vin dkdyasampatte // AbhTs_11.19 yog tu phalotsukasya yukto yadi upyopadeena avyavahitam eva phala dtu akta upyopadeena tu jne eva yukto moke 'pi abhyupyt jnapratkk ca bahn api gurn kuryt // AbhTs_11.20 uttamottamdijnabhedpekay teu varteta samprajnagurutyge tu pryacittam eva // AbhTs_11.21 nanu so 'pi abruvan viparta v bruvan ki na tyjya naiva iti brma tasya hi prajnatvt eva rgdyabhva iti avacandika iyagatenaiva kenacit ayogyatvnvastatvdin nimittena syt iti tadupsane yatanya iyea na tattyge // AbhTs_11.22 evam anugrahanimitta aktipto nirapeka eva karmdiniyatyapekat // AbhTs_11.23 tirobhva iti tirobhvo hi karmdyapekaghadukhamohabhgitvaphala yathhi prakasvtantryt prabuddho 'pi mhavat ceate hdayena ca mhace nindati tath mho 'pi prabuddhace mantrrdhandik kuryt nindec ca yath ca asya mhace kriyampi prabuddhasya dhvasam eti tath asya prabuddhace s tu nindyamn niiddhcaraarpatvt svaya ca tayaiva viakamnatvt ena dukhamohapake nimajjayati na tu utpannaaktiptasya tirobhvo 'sti atrpi ca karmdyapek prvavat niedhy tatrpi ca icchvaicitryt etad dehamtropabhogyadukhaphalatva v dksamayacarygurudevgnydau sevnindanobhayaprasaktnm iva prk ivasanasthn tattyginm iva // AbhTs_11.24 tatrpi icchvaicitryt tirobhto 'pi svaya v aktiptena yujyate mto v bandhugurvdikpmukhena ity eva ktyabhgitva svtmani anusadadhat paramevara eva iti na khaitam tmna payet // AbhTs_11.25 Tantrasra, Dvdaam hnikam dkdika vaktavyam iti uktam ato dksvarpanirpartha prk

kartavya snnam upadiyate // AbhTs_12.1 snna ca uddhat ucyate uddhat ca paramevarasvarpasamvea // AbhTs_12.2 kluypagamo hi uddhi kluya ca tadekarpe 'pi atatsvabhvarpntarasavalanbhimna // AbhTs_12.3 tad iha svatantrnandacinmtrasre svtmani vivatrpi v tadanyarpasavalanbhimna auddhi s ca mahbhairavasamveena vyapohyate so 'pi kasyacit jhaiti bhavet kasypi upyntaramukhaprek // AbhTs_12.4 tatrpi ca ekadvitrydibhedena samastavyastatay kvacit kasyacit kadcit ca tath vsopalabdhe vicitro bheda // AbhTs_12.5 sa ca aadh kitijalapavanahutankasomasrytmarpsu asu mrtiu mantranysamahimn paramevararpatay bhvitsu tdtmyena ca dehe paramevarasamvie arrdivibhgavtte caitanyasypi paramevarasamveaprpti kasypi tu snnavastrdituijanakatvt parameopyatm etti ukta ca rmadnanddau dhti pyyo vrya maladho vypti sismarthya sthitismarthyam abheda ca ity etni teu mukhyaphalni teu teu uphitasya mantrasya tattadrpadhritvt // AbhTs_12.6 vroddeena tu viea tad yath raareu vrmbha mahmarut vrabhasma mananabha tadupahitau candrrkau tm nirvikalpaka // AbhTs_12.7 punar api bhybhyantaratay dvitvam bahirupsyamantratdtmyena tanmaykte tatra tatra nimajjanam ity uktam // AbhTs_12.8 vieas tu nandadravya vrdhragata nirkaena ivamayktya tatraiva mantracakrapjanam tata tenaiva dehaprobhayritadevatcakratarpaam iti mukhya snnam // AbhTs_12.9 bhyantara yath tattaddhardirpadhraay tatra tatra prthivdau cakre tanmaybhva // AbhTs_12.10 Tantrasra, Trayodaam hnikam atha prasannahdayo ygasthna yyt tac ca yatraiva hdaya prasdayukta paramevarasamveayogya bhavati tad eva na tu asya anyal lakaam uktv api dhyeyatdtmyam eva kraam tad api bhvaprasdd eva iti nnyat sthnam // AbhTs_13.1 phaparvatgram itydis tu stre sthnoddea etatpara eva boddhavya // AbhTs_13.2 teu teu phdisthneu parameaniyaty paramevarvin aktn dehagrahat ryade iva dhrmik mlecchade iva adhrmikm parvatgrde caikntatvena vikepaparihrt aikgryapadatvam iti // AbhTs_13.3 tatra ygaghgre bahir eva smnyanysa kuryt karayo prva tato dehe // AbhTs_13.4 hr na pha hr hr ka hr ity bhy aktiaktimadvcakbhy mlinabdarimantrbhym ekenaiva dau akti tata aktimn iti muktau pdgrc chiro'ntam bhuktau tu sarvo viparyaya // AbhTs_13.5 mlin hi bhagavat mukhyam kta rpa bjayonisaghaena samastakmadugham // AbhTs_13.6 anvartha caitan nma rudraaktimlbhir yukt phaleu pupit sasraiirasahrandabhramar siddhimokadhri dndnaaktiyukt iti ralayor ekatvasmte // AbhTs_13.7 ata eva hi bhraavidhir api mantra etannyst pro bhavati sjano 'pi gruavaiavdir nirajanatm etya mokaprado bhavati // AbhTs_13.8 dehanysnantaram arghaptre ayam eva nysa // AbhTs_13.9 iha hi kriykrak paramevarbhedapratipattidrhyasiddhaye pjkriy udharakt tatra ca sarvakrakm ittha paramevarbhva tatra yardhrasya sthnauddhypdnakaraayor arghaptrauddhinysbhym yaur dehanyst yjyasya sthaildinyst // AbhTs_13.10

eva kriykramepi paramevarktasamastakraka tayaiva d sarvakriy payan vinpi pramukhajnayogbhy paramevara eva bhavati // AbhTs_13.11 evam arghaptre nyasya pupadhpdyai pjayitv tadviprubhir ygasra pupdi ca prokayet // AbhTs_13.12 tata prabhmaale bhmau khe v o bhyaparivrya nama iti pjayet // AbhTs_13.13 tato dvrasthne o dvradevatcakrya nama iti pjayet // AbhTs_13.14 agupte tu bahisthne sati praviya maalasthailgra eva bhyaparivradvradevatcakrapj prvokta ca nysdi kuryt na bahi // AbhTs_13.15 tato 'pi pha pha pha iti astrajaptapupa prakipya vighnn apasritn dhytv anta praviya paramevarakiraeddhay dy abhito ygagha payet // AbhTs_13.16 tatra mumukur uttarbhimukhas tihet yath bhagavadaghoratejas jhaity eva pruapo bhavet // AbhTs_13.17 tatra paramevarasvtantryam eva mrtybhsanay diktattvam avabhsayati // AbhTs_13.18 tatra citpraka eva madhya tata itarapravibhgapravtte prakasvkryam rdhvam atathbhtam adha prakanasammukhna prvam itarat aparam samukhbhtaprakatvt anantara tatprakadhrrohasthna dakiam nuklyt tatsammukha tu avabhsyatvt uttaram iti dikcatukam // AbhTs_13.19 tatra madhye bhagavn rdhve 'sya aina vaktram adha ptlavaktram prvdidikcatuke rtatpurughorasadyovmkhya dikcatukamadhye any catasra // AbhTs_13.20 ity eva savinmahimaiva mrtikta digbheda bhsayati iti dik na tattvntaram // AbhTs_13.21 yath yath ca svacchy laghayitum i sat pura puro bhavati tath paramevaramadhyatm eti sarvdhihttaiva mdhyasthyam ity uktam // AbhTs_13.22 eva yath bhagavn digvibhgakr tath sryo 'pi sa hi pramevary eva jnaaktir ity ukta tatra tatra tatra prva vyakte prv yatraiva ca tath tatraiva eva svtmdhnpi svasammukhnasya deasya purastttvt // AbhTs_13.23 eva svtmasryaparameatritayaikbhvanay dikcarc iti abhinavaguptagurava // AbhTs_13.24 eva sthite uttarbhimukham upaviya dehapuryaakdau ahambhvatygena dehat dahet sanidhv api paradehavat adehatvt tato nistaragadhruvadhmarhasya disvbhvyt y kila dy spandakal saiva mrti tadupari yathopadiayjyadevatcakranysa prdhnyena ca iha aktayo yjy // AbhTs_13.25 tadsanatvt bhagavannavtmdn akter eva ca pjyatvt iti gurava // AbhTs_13.26 tatra ca paca avasth jgraddy ah ca anuttar nma svabhvada anusadhey // AbhTs_13.27 iti oh nyso bhavati // AbhTs_13.28 tatra kran brahmaviurudreasadivaaktirp pratyekam adhihnt atriattattvakalpasya laukikatattvottrasya bhairavabharakbhedavtte nyse pratvt bhairavbhva tena etat anavakam // AbhTs_13.29 yad hu ataragarhau labdhy puna ki tattvasir nysdin iti // AbhTs_13.30 tvat hi tad ataraga bhairavavapu yat svtmani avabhsitasisahrvaicitryakoi // AbhTs_13.31 evam anyonyamelakayogena paramevarbhta pradehabuddhydi bhvayitv bahir anta pupadhpatarpadyair yathsambhava pjayet // AbhTs_13.32 tatra arre pre dhiyi ca tadanusrea lbjanysa kuryt tad yath dhraaktimle mla kanda mlasraka lambiknte kaltattvnto daa mytmako granthi catukiktm uddhavidypadma tatraiva

sadivabharaka sa eva mahpreta prakarea lnatvt bodht prdhnyena vedytmakadehakayt ndmartmakatvc ca iti // AbhTs_13.33 tan nbhyutthita tanmrdharandhratrayanirgata ndntarvartiaktivypinsamanrpamartraya dviaknta tadupari uddhapadmatrayam aunmanasam etasmin vivamaye bhede sankte adhihttay vypakabhvena dheyabht yathbhimat devat kalpayitv yat tatraiva samasvabhvanirbhartmani vivabhvrpaa tad eva pjana yad eva tanmaybhavana tad dhyna yat tathvidhntaparmarasadbhvandndolana sa japa yat tathvidhaparmarakramaprabuddhamahtejas tathbald eva vivtmkaraa sa homa tad eva ktv parivra tata eva vahnirer visphuligavat dhytv tathaiva pjayet // AbhTs_13.34 dvdantam ida prgra vila mlata smaran // AbhTs_13.35 devcakrgraga tyaktakrama khecarat vrajet // AbhTs_13.36 mldhrd dviakntavyomgrpratmik // AbhTs_13.37 khecarya khasacramsthitibhy khmtant // AbhTs_13.38 evam antarygamtrd eva vastuta ktaktyat // AbhTs_13.39 satyata tadviasya tathpi bahir api kryo ygo 'vacchedahnaya eva yo 'pi tath samveabhk na bhavati tasya mukhyo bahiryga tadabhyst samvealbho yatas tasypi tu pauttirodhnyntaryga tadarhv api tatsakalpabalasya uddhipradatvt // AbhTs_13.40 atha yad dk cikret taddhivsanrtha bhmiparigraha gaercana kumbhakalaayo pj sthailrcana havana ca kuryt // AbhTs_13.41 nityanaimittikayos tu sthaildyarcanahavane eva // AbhTs_13.42 tatra adhivsana iyasya sasktayogyatdhnam amblkaraam iva dantn devasya kartavyonmukhatvagrhaam guros tadgrahaam // AbhTs_13.43 upakaraadravy ygaghntarvartitay parameatejobhaena pjopakaraayogyatrpaam iti // AbhTs_13.44 tatra sarvopakaraapra ygagha vidhya bhagavat mlin mtk v smtv tadvaratejapujabharita ghta bhvayan pupjali kipet // AbhTs_13.45 tata uktstrajaptni yathsambhava siddhrthadhnykataljdni tejorpi vikrya ainy dii kramea saghaayet iti bhparigraha // AbhTs_13.46 tata uddhavidyntam sana dattv gaapate pj tata kumbham nandadravyapritam alakta pjayet tato yjyam anu pga nyasya tatra mukhya mantra sarvdhihttay vidhiprvakatvena smaran aottaraatamantrita tena ta kumbha kuryt // AbhTs_13.47 dvityakalae vighnaamanya astra yajet // AbhTs_13.48 tata svasvadiku lokapln sstrn pjayet // AbhTs_13.49 tata iyasya prk dkitasya haste astrakalaa dadyt // AbhTs_13.50 svaya ca guru kumbham dadta // AbhTs_13.51 tata iya ghaparyanteu vighnaamanya dhr ptayanta sakumbho 'nugacchet ima mantra pahan bho bho akra tvay svasy dii vighnaprantaye // AbhTs_13.52 svadhnena karmnta bhavitavya ivjay // AbhTs_13.53 tryakare nmni bho ity ekam eva // AbhTs_13.54 tata ainy dii kumbha sthpayet // AbhTs_13.55 vikiropari astrakalaam // AbhTs_13.56 tata ubhayapjanam // AbhTs_13.57 tata sthailamadhye parameapjanam // AbhTs_13.58 tata agnikua paramevaraaktirpatay bhvayitv tatra agni prajvlya hdayntarbodhgnin saha ekktya mantraparmarashityena jvalanta ivgni bhvayitv tatra nyasya abhyarcya mantrn tarpayet jyena tilai ca // AbhTs_13.59 arghaptrea ca prokaam eva tiljydn saskra // AbhTs_13.60 sruksruvayo ca paramebhedadir eva hi saskra // AbhTs_13.61 tato yathakti hutv sruksruvau rdhvdhomukhatay aktiivarpau parasparonmukhau vidhya samapdotthito

dvdantagaganoditaivapracandranistapatatparmtadhrbhvan kurvan vauaanta mantram uccrayan ca jyakaynta tihet iti prhuti mantracakrasatarpa // AbhTs_13.62 tata caru prokitam nya sthailakalaakumbhavahniu bhga bhga nivedya ekabhgam avaeya iyya bhga dadyt // AbhTs_13.63 tato dantakham // AbhTs_13.64 tatpto 'gniyamanirtidiku adha ca na ubha iti // AbhTs_13.65 tatra homo 'stramantrea krya // AbhTs_13.66 tato vikepaparihrea bhvimantradaranayogyatyai baddhanetra iya praveya jnusthita ta ktv pupjali kepayet // AbhTs_13.67 tata sahas apsitanetrabandho 'sau aktiptnughtakaraatvt sanihitamantra tatsthna sktkrea payan tanmayo bhavati anughtakaran mantrasanidhi pratyaka yatas trasyatm iva bhtnm // AbhTs_13.68 tata svadakiahaste dpyatay devatcakra pjayitv ta hasta mrdhahnnbhiu iyasya pn dahanta nikipet // AbhTs_13.69 tato vme somyatay pjayitv uddhatattvpyyina tata prama kuryt // AbhTs_13.70 tato bhtadevatdigbali madyamsajaldipra bahir dadyt cmeta // AbhTs_13.71 tata svaya carubhojana ktv iytman saha aikyam panna prabuddhavtti tihet // AbhTs_13.72 svapan api prabhte iya cet aubha svapna vadet tat asmai na vykuryt // AbhTs_13.73 aktakau hi tathsya sytm kevalam astrea tannikti kuryt // AbhTs_13.74 tatas tathaiva paramevara pjayitv tadagre iyasya prakramea praviya htkahatlulalarandhradvdanteu asu kraaakaspara kurvan pratyekam aau saskrn cintayan kacit kla iyapra tatraiva viramayya punar avarohet // AbhTs_13.75 ity evpditcatvriatsaskropariktarudrpatti samaybhavati // AbhTs_13.76 tata asmai pjya mantra pupdyai saha arpayet // AbhTs_13.77 tata samayn asmai nirpayet // AbhTs_13.78 gurau sarvtman bhakti tath stre deve tatpratidvadvini parmukhat guruvat guruputrde vidysambandhaktasya tatprvadkitde sadaranam yaunasambandhasya tadrdhanrtham na tu svata iti mantavyam // AbhTs_13.79 striyo vandhyys tajjugupshetu na kuryt // AbhTs_13.80 devatnma gurunma tath mantra pjklt te na uccrayet // AbhTs_13.81 gurpabhukta ayydi na bhujta // AbhTs_13.82 yat kicit laukika krdi tat gurusanidhau na kuryt // AbhTs_13.83 tadvyatirekea na anyatra utkarabuddhi kuryt // AbhTs_13.84 sarvatra rddhdau gurum eva pjayet // AbhTs_13.85 sarveu ca naimittikeu kintydiabdn na vadet // AbhTs_13.86 parvadinni pjayet // AbhTs_13.87 vaiavdyair adhodibhi saha sagati na kuryt // AbhTs_13.88 etacchsanasthn prvajtibuddhy na payet // AbhTs_13.89 guruvarge ghgate yathakti yga kuryt // AbhTs_13.90 adhomrgasthita kacit vaiavdya tacchstrakult gurktypi tyajet // AbhTs_13.91 tadpi na utkarabuddhy payet // AbhTs_13.92 ligibhi saha samcramelana na kuryt tn kevala yathakti pjayet // AbhTs_13.93 aks tyajet // AbhTs_13.94 cakre sthita caramgrydivibhga janmakta na sakalpayet // AbhTs_13.95 arrt te na anyat yatanatrthdika bahumnena payet // AbhTs_13.96 mantrahdayam anavarata smaret ity eva iya rutv praamya abhyupagamya guru dhanadraarraparyantay dakiay paritoya prvadkit ca dnnthdikn tarpayet // AbhTs_13.97

bhvividhin ca mrticakra tarpayet // AbhTs_13.98 ittha samaybhavati // AbhTs_13.99 mantrbhyse nityapjy ravae 'dhyayane adhikr naimittike tu sarvatra gurum eva abhyarthayet // AbhTs_13.100 iti smayiko vidhi // AbhTs_13.101 Tantrasra, Caturdaam hnikam atha putrakadkvidhi // AbhTs_14.1 sa ca vistra tantrlokt avadhrya // AbhTs_14.2 sakiptas tu ucyate // AbhTs_14.3 samayyanta vidhi ktv ttye 'hni trilbje maale smudyika yga pjayet tatra bhyaparivra dvradevatcakra ca bahi pjayet tato maalaprvabhge aiakot rabhya gneynta paktikramea gaapati guru paramaguru paramehina prvcryn yogincakra vgvar ketrapla ca pjayet // AbhTs_14.4 tata j samucitm dya lamlt prabhti sitakamalnta samastam adhvna nyasya arcayet tato madhyame trile madhyry bhagavat rparbharik bhairavanthena saha vmry tathaiva rmadapar dakiry rparpar dakie trile madhye rparpar vme trile madhye rmadapar dve tu yathsvam // AbhTs_14.5 eva sarvasthndhihttve bhagavaty sarva pra tadadhihnt bhavati iti // AbhTs_14.6 tato madhyalamadhyry samasta devatcakra lokaplstraparyantam abhinnatayaiva pjayet tadadhihnt sarvatra pjitam // AbhTs_14.7 tata kumbhe kalae maale agnau svtmani ca abhedabhvanay pacdhikaraam anusadhi kuryt tata paramevardvayarasabhitena pupdin vieapj kuryt // AbhTs_14.8 ki bahun tarpaanaivedyaparipra vittahyavirahito ygasthna kuryt // AbhTs_14.9 asati vitte tu mahmaalaygo na kartavya eva // AbhTs_14.10 pa ca jvato nivedayet // AbhTs_14.11 te 'pi hi evam anught bhavanti iti kruikatay pauvidhau na vicikitset // AbhTs_14.12 tato 'gnau paramevara tiljydibhi satarpya tadagre 'nya pau vaphomrtha kuryt devatcakra tadvapay tarpayet punar maala pjayet tata paramevara vijapya sarvbhinnasamastaaadhvaparipram tmna bhvayitv iya puro 'vasthita kuryt // AbhTs_14.13 parokadky jvanmtarpym agre ta dhyyet tady v pratikti darbhagomaydimaym agre sthpayet // AbhTs_14.14 tathvidha iyam arghaptravipruprokita pupdibhi ca pjita ktv samastam adhvna taddehe nyaset // AbhTs_14.15 tata ittha vicrayet bhogeccho ubha na odhayet // AbhTs_14.16 mumukos tu ubhubham ubhayam api // AbhTs_14.17 nirbjy tu samayapn api odhayet s ca sannamaraasya atyantamrkhasypi kartavy iti paramevarj tasypi tu gurudevatgnibhaktinihatvamtrt siddhi // AbhTs_14.18 atra ca sarvatra vsangrahaam eva bhedakam mantr vsannuguyena tattatkryakritvt // AbhTs_14.19 eva vsanbhedam anusadhya mukhyamantraparmaravieea samastam adhvna svadehagata ivdvayabhvanay odhayet // AbhTs_14.20 eva kramea pdguht prabhti dvdantaparyanta svtmadehasvtmacaitanybhinnktadehacaitanyasya iyasya sdya tatraiva anantnandasarasi svtantryaivaryasre samastecchjnakriyaktinirbharasamastadevatcakrevare samastdhvabharite cinmtrvaeavivabhvamaale tathvidharpaikkrea iytman saha ekbhto virntim sdayet ity eva paramevarbhinno 'sau bhavati // AbhTs_14.21 tato yadi bhogecchu syt tato yatraiva tattve bhogecch asya bhavati tatraiva samastavyastatay yojayet // AbhTs_14.22

tadanantara eavttaye paramevarasvabhvt jhaiti prasta uddhatattvamaya deham asmai cintayet ity e samastapaviyojik dk // AbhTs_14.23 tata iyo guru dakibhi prvavat pjayet // AbhTs_14.24 tato 'gnau iyasya vidhi kuryt rparmantra amukasymuka tattva odhaymi iti svhnta pratitattva tisra hutaya ante pr vauaant // AbhTs_14.25 eva ivntatattvauddhi tato yojanikoktakramea prhuti // AbhTs_14.26 bhogeccho bhogasthne yojanikrtham apar uddhatattvasyartham any // AbhTs_14.27 tato guro dakibhi pjanam ity e putrakadk // AbhTs_14.28 yatra vartamnam eka varjayitv bhta bhaviyac ca karma udhyati // AbhTs_14.29 Tantrasra, Pacadaam hnikam yad punar sannamaraasya svaya v bandhumukhena aktipta upajyate tad asmai sadya samutkramaadk kuryt // AbhTs_15.1 samastam adhvna iye nyasya ta ca kramea odhayitv bhagavat klartrm marmakartan nyasya tay kramt krama marmapn vibhidya brahmarandhravarti iyacaitanya kuryt // AbhTs_15.2 tata prvoktakramea yojanikrtha prhuti dadyt yath prhutyante jvo nikrnta paramaivbhinno bhavati // AbhTs_15.3 bubhukos tu dvity prhuti // AbhTs_15.4 bhogasthne yojanya tatkle ca tasya jvalaya ntra eavartanam brahmavidy v kare pahet s hi parmarasvabhv sadya prabuddhapaucaitanye prabuddhavimara karoti // AbhTs_15.5 samayyder api ca etatphe 'dhikra // AbhTs_15.6 sapratyay nirbj tu yadi dk mhya ytaaktiptya ca darayet tad hi ivahastadnakle aya vidhi trikoam gneya jvlkarla rephavisphuliga bahirvtycakradhyyamna maala dakiahaste cintayitv tatraiva haste bja kicit nikipya rdhvdhorephavibodhitaphakraparamparbhi asya t jananaakti dahet eva kurvan ta hasta iyasya mrdhani kipet iti dvayor api e dk nirbj svakryakaraasmarthyavidhvasin bhavati sthvarm api dkyatvena uktatvt vyupurntarvyavasthita dodhyamna iya laghbhta cintayet yena tulay laghu dyate iti // AbhTs_15.7 Tantrasra, odaam hnikam atha parokasya dk dvividha ca sa mto jva ca // AbhTs_16.1 tatra ktaguruseva eva mta udvsito v abhicrdihato imbhato mtyukaoditatathruci mukhntarytaaktipto v tath dkya ity j // AbhTs_16.2 atra ca mtadkym adhivsdi na upayujyate // AbhTs_16.3 maale mantravieasanidhaye yatra bahul kriy uttamam upakaraa pupdi sthna phdi maala trilbjdi kti dhyeyaviea mantra svaya dpta ca dhynaparasya yogina tadekabhaktisamvealino jnina ca sambandha ity ete sanidhnahetavo yathottaram ukt // AbhTs_16.4 samuditatve tu k kath syt iti paramevarea uktam // AbhTs_16.5 tato deva pjayitv tadkti kudimaym agre sthpayitv gurvsditajnopadeakramea t payet sa ca mldhrd udetya prastasuvitatnantanyadhvadaa vryekramya nsgaganaparigata vikipan vyptum e // AbhTs_16.6 yvad dhmbhirmapracitataraikhjlakendhvacakra sachdybhajvnayanam iti mah jlanm prayoga // AbhTs_16.7 etencchdanya vrajati paravaa samukhnatvam dau pacd nyate cet sakalam atha tato 'py adhvamadhyd yatheam // AbhTs_16.8 kv uddhatau v mtajanaviaye karaye 'tha jve yoga

rabhunthgamaparigamito jlanm mayokta // AbhTs_16.9 bahir api ittha katha na bhavati karadau vinbhyst iti cet rgadvediyogavaena tatpravttau aivaryveyogt // AbhTs_16.10 tato niyatiniyantritatvt abhysdyapek syd eva // AbhTs_16.11 iha tu anugrahtmakaparamevaratvet tathbhva // AbhTs_16.12 paramevara eva hi guruarrdhihnadvrea anugrhyn anughti // AbhTs_16.13 sa ca acintyamahim iti uktapryam // AbhTs_16.14 eva jlaprayogko jvo drbha jtphaldi v arra samvio bhavati na ca spandate manapradismagryabhvt tadanudhynabalt tu spandate 'pi tde 'pi tasmin prvavat prokadisaskra prhutiyojaniknta // AbhTs_16.15 atra para prhuty tasya drbhdykrasya paratejasi laya kartavya // AbhTs_16.16 evam uddhto 'sau prhutyaiva apavjyate yadi svarnarakapretatiryaku sthita // AbhTs_16.17 manuyas tu tadaiva jna yoga dk viveka v labhate // AbhTs_16.18 adhikriarratvt iti mtoddharaam // AbhTs_16.19 jvato 'pi parokasya utpanne aktipte 'yam eva krama drbhktikalpanajvkivarjam // AbhTs_16.20 dhynamtropasthpitasyaiva asya saskra // AbhTs_16.21 dk ca bhogabhokobhayadyin // AbhTs_16.22 svavsanbalyastvt bhogavsanvicchedasya ca asabhvyamnatvt bahubhi dkym rdhvasanasaskro balavn anyas tu tatsaskrya syt // AbhTs_16.23 paroasypi dkitasya tathaiva jndyvirbhva iti // AbhTs_16.24 Tantrasra, Saptadaam hnikam vaiavdidakiatantrnteu saneu ye sthit tadghtavrat v ye ca uttamasanasth api anadhiktdharasanagurpasevina te yad aktiptena pramevarea unmukhkriyante tad tem aya vidhi tatra ena ktopavsam anyadine sdhraamantrapjitasya tady ce rvitasya bhagavato 'gre praveayet tatrsya vrata ghtv ambhasi kipet tato 'sau snyt tata prokya carudantakhbhy sasktya baddhanetra praveya sdhraena mantrea paramevarapj krayet // AbhTs_17.1 tata sdhraamantrea ivkte agnau vratauddhi kuryt tanmantrasampua nma ktv pryacitta odhaymi iti svhnta ata juhuyt // AbhTs_17.2 tato 'pi prhuti vauaantena // AbhTs_17.3 tato vratevaram hya pjayitv tasya ivjay akicitkara tvam asya bhava iti rva ktv ta tarpayitv visjya agni visjet iti ligoddhra // AbhTs_17.4 tato 'sya adhivsdi prgvat // AbhTs_17.5 dk yatheccham // AbhTs_17.6 Tantrasra, Adaam hnikam svabhyastajnina sdhakatve gurutve v abhiicet yata sarvalakaahno 'pi jnavn eva sdhakatve anugrahakarae ca adhikta na anya abhiikto 'pi // AbhTs_18.1 svdhikrasamarpae guru dkdi akurvan api na pratyavaiti prva tu pratyavyena adhikrabandhena vidyeapadadyin bandha eva asya dkdyakaraam so 'bhiikto mantradevattdtmyasiddhaye msika pratyaha japahomavieapjcaraena vidyvrata kuryt tadanantara labdhatanmaybhvo dkdau adhikta tatra na ayogyn dketa na ca yogya pariharet dkitam api jnadne parketa chadmaghtajnam api jtv upeketa atra ca abhiekavibhavena devapjdikam // AbhTs_18.2

Tantrasra, Ekonaviam hnikam atha adharasanasthn gurvantnm api maraasamanantara mtoddhroditaaktiptayogd eva antyasaskrkhy dk kuryt rdhvasanasthnm api luptasamaynm aktapryacittnm iti paramevarj // AbhTs_19.1 tatra yo mtoddhre vidhi ukta sa sarva eva arre kartavya prhuty avaarradha mhn tu prattirhaye sapratyaym antyei kriyjnayogabalt kuryt tatra avaarre sahrakramea mantrn nyasya jlakramea kya rodhanavedhanaghaandi kuryt prasacrakramea hdi kahe lale ca ity eva avaarra kampate // AbhTs_19.2 tata paramaive yojanik ktv tat dahet prhuty antyey uddhnm anyem api v rddhadk tryaha turye dine msi msi savatsare savatsare kuryt // AbhTs_19.3 tatra homnta vidhi ktv naivedyam ekahaste ktv tady vryarp akti bhogykr paugatabhogyaaktitdtmyapratipann dhytv paramevare bhoktari arpayet ity eva bhogyabhve nivtte patir eva bhavati antyeimtoddharaarddhadkm anyatamenpi yadyapi ktrthat tathpi bubhuko kriybhyastva phalabhyastvya iti sarvam caret // AbhTs_19.4 mumukor api tanmaybhvasiddhaye ayam jvata pratyaham anuhnbhysavat // AbhTs_19.5 tattvajninas tu na ko 'py ayam antyeydirddhnto vidhi upayog tanmaraa tadvidysatnin parvadina savidaaprat tvata satnasya ekasavinmtraparamrthatvt jvato jnalbhasatnadivasavat // AbhTs_19.6 sarvatra ca atra rddhdividhau mrtiyga pradhnam iti rsiddhmatam tadvidhi ca vakyate naimittikaprakane // AbhTs_19.7 Tantrasra, Viam hnikam tatra y dk saskrasiddhyai jnayogyn prati y ca tadaaktn prati mokadk sabj tasy ktym jva eavartana guru upadiet // AbhTs_20.1 tatra nitya naimittika kmyam iti trividha eavartanam antya ca sdhakasyaiva tat na iha nicetavyam // AbhTs_20.2 tatra niyatabhava nitya tanmaybhva eva naimittika tadupayogi sadhyopsana pratyaham anuhna parvadina pavitrakam itydi // AbhTs_20.3 tad api nitya svaklanaiyatyt iti kecit // AbhTs_20.4 naimittika tu tacchsanasthnm api aniyatam tadyath gurutadvarggamana tatparvadina jnalbhadinam itydikam iti kecit // AbhTs_20.5 tatra niyatapj sadhyops gurupj parvapj pavitrakam iti avayabhvi // AbhTs_20.6 naimittikam jnalbha stralbho gurutadvargaghgamana tadyajanmasaskrapryaadinni laukikotsava stravykhy dimadhynt devatdarana melaka svapnj samayaniktilbha ity etat naimittika viercanakraam // AbhTs_20.7 tatra ktadkkasya iyasya pradhna mantra savryaka savittisphuraasram alikhita vaktrgamenaiva arpayet tata tanmaybhvasiddhyartha sa iya sadhysu tanmaybhvbhysa kuryt taddvrea sarvakla tathvidhasaskralbhasiddhyartha pratyaha ca paramevara ca sthaile v lige v abhyarcayet // AbhTs_20.8 tatra hdye sthaile vimalamakuravad dhyte svam eva rpa yjyadevatcakrbhinna mrtibimbitam iva dv hdyapupagandhsavatarpaanaivedyadhpadpopahrastutigtavdyanttdin pjayet japet stuvta tanmaybhvam aakita labdhum // AbhTs_20.9 dare hi svamukham aviratam avalokayata tatsvarpaniciti acireaiva

bhavet na ctra kacit krama pradhnam te tanmaybhvt // AbhTs_20.10 paramantratanmaybhvviasya nivttapauvsankalakasya bhaktirasnuvedhavidrutasamastapajlasya yat adhivasati hdaya tad eva paramam updeyam iti asmadgurava // AbhTs_20.11 adhiayya pramrthika bhvaprasara prakam ullasati y // AbhTs_20.12 parammtadktva tayrcayante rahasyavida // AbhTs_20.13 ktvdhradhar camatktirasaprokkaaklitm ttair mnasata svabhvakusumai svmodasadohibhi // AbhTs_20.14 nandmtanirbharasvahdaynarghrghaptrakramt tv devy saha dehadevasadane devrcaye 'harniam // AbhTs_20.15 iti lokadvayoktam artham antar bhvayan devatcakra bhvayet // AbhTs_20.16 tato mudrpradarana japa tannivedanam // AbhTs_20.17 bodhyaiktmyena visarjanam // AbhTs_20.18 mukhya naivedya svayam anyt sarva v jale kipet jalaj hi prina prvadkit carubhojanadvrea iti gamavida // AbhTs_20.19 mrjramakavdibhakae tu ak janit nirayya iti jn api loknugrahecchay na tdk kuryt loka v parityajya sta iti sthailayga // AbhTs_20.20 atha lige tatra na rahasyamantrai liga pratihpayet viet vyaktam iti prvapratihiteu vhanavisarjanakramea pj kuryt dhratay // AbhTs_20.21 tatra gurudeha svadeha aktideha rahasyastrapustaka vraptram akastra prharaa bya mauktika sauvara pupagandhadravydihdyavastukta makura v ligam arcayet // AbhTs_20.22 tatra ca dhrabald eva adhikdhikamantrasiddhi bhavati iti prva prva pradhnam dhragunuvidhyitvt ca mantr tatra tatra sdhye tattatpradhnam iti stragurava // AbhTs_20.23 sarvatra paramevarbhedbhimna eva parama saskra // AbhTs_20.24 atha parvavidhi // AbhTs_20.25 tatra smnya smnyasmnya smnyavieo vieasmnya vieo vieaviea ca iti oh parva // AbhTs_20.26 prat vidhe // AbhTs_20.27 tatra msi msi prathama pacama dina smnyam caturthamanavamacaturdaapacadani dvayor api pakayo smnyasmnyam anayor ubhayor api ryo vakyamatattattithyucitagrahanakatrayoge smnyaviea mrgarasya prathamartribhga kanavamym pauasya tu rtrimadhya kanavamym mghasya rtrimadhya uklapacadaym phlgunasya dinamadhya ukladvdaym caitrasya uklatrayodaym vaikhasya kamym jyaihasya kanavamym hasya prathame dine rvaasya divasaprvabhga kaikdaym bhdrapadasya dinamadhya uklaaym vayujasya uklanavamdinam krttikasya prathamo rtribhga uklanavamym iti vieaparva // AbhTs_20.28 citrcandrau maghjvau tiyacandrau prvaphlgunbudhau ravaabudhau atabhiakcandrau dityau rohiukrau vikhbhaspat ravaacandrau iti // AbhTs_20.29 yadi mrgardikramea yathsakhya bhavati vayuja varjayitv tad vieaviea // AbhTs_20.30 anyaviea cet anyaparvai tad tat anuparva ity hu // AbhTs_20.31 bhagrahayoge ca na vel pradhnam // AbhTs_20.32 tither eva viealbht anuygaklnuvttis tu parvadine mukhy anuygaprdhnyt parvaygnm anuygo mrtiyga cakrayga iti paryy // AbhTs_20.33 tatra guru tadvargya sasatna tattvavit kany anty vey aru tattvavedin v iti cakrayge mukhyapjy viet smastyena // AbhTs_20.34 tatra madhye guru tadvaraakramea gurvdisamayyanta vra akti iti kramea ity eva cakrasthity v paktisthity v sta tato gandhadhpapupdibhi kramea pjayet tata ptra sadivarpa dhytv aktyamtadhytena savena prayitv tatra bhoktr akti

ivatay pjayitv tayaiva devatcakratarpaa ktv naraaktiivtmakatritayamelaka dhytv varavataraakramea mokabhogaprdhnya bahir anta ca tarpaa kuryt puna pratisacaraakramea eva pra bhramaa cakra puti // AbhTs_20.35 tatra dhre vivamaya ptra sthpayitv devatcakra tarpayitv svtmna vanditena tena tarpayet ptrbhve bhadra vellitaukti v dakahastena ptrkra bhadra dvbhym uparigatadakibhy nisadhktbhym vellitaukti patadbhi bindubhi vetlaguhyak satuyanti dhray bhairava atra praveo na kasyacit deya pramdt praviasya vicra na kuryt ktv punar dvigua cakrayga kuryt tato 'vadan bhojandn ca agre yathea vikryeta guptaghe v saketbhidhnavarja devatabdena sarvn yojayet iti vrasakarayga // AbhTs_20.36 tato 'nte dakitmblavastrdibhi tarpayet iti pradhnatamo 'ya mrtiyga // AbhTs_20.37 adamaalo 'pi mrtiygena parvadinni pjayan vard eva putrakokta phalam eti vin sadhynuhndibhi iti vddhn bhogin str vidhir ayam aktipte sati upadeavyo guru // AbhTs_20.38 atha pavitrakavidhi // AbhTs_20.39 sa ca rratnamltriiromatarsiddhmatdau vidhiprvaka pramevarjpraka ca ukta caitat rtantrloke vin pavitrakea sarva niphalam iti // AbhTs_20.40 tatra hauklt kulaprimdinnta krya pavitrakam tatra krttikakapacada kulacakra nitycakra prayati iti rnitytantravida // AbhTs_20.41 mghauklapacada iti rbhairavakulormivida // AbhTs_20.42 dakiyanntapacada iti rtantrasadbhvavida // AbhTs_20.43 tatra vibhavena deva pjayitv huty tarpayitv pavitraka dadyt sauvaramuktratnaviracitt prabhti paastrakrpsakuagarbhntam api kuryt // AbhTs_20.44 tac ca tattvasakhyagranthika padakalbhuvanavaramantrasakhyagranthi ca jnvantam eka nbhyantam apara kahntam anyat irasi anyat iti catvri pavitraki devya gurave ca samastdhvaparipratadrpabhvanena dadyt eebhya ekam iti // AbhTs_20.45 tato mahotsava krya cturmsya saptadina tridina ca iti mukhynvpatkalp sati vibhave msi msi pavitrakam atha v caturu mseu atha v sakt tadakarae pryacitta japet jn api sambhavadvitto 'pi akarae pratyavaiti lobhopahitajnkarae jnanindpatte // AbhTs_20.46 yad prpypi vijna dita parameasana tad pryacitt // AbhTs_20.47 iti vacant // AbhTs_20.48 ity ea pavitrakavidhi // AbhTs_20.49 jnalbhdau laukikotsavnte 'pi sarvatra savidullsdhikya devatcakrasanidhi vieato bhavati iti tathvidhdhikyaparylocanay tathvidham eva vieam anuygdau kuryt // AbhTs_20.50 atha vykhyvidhi // AbhTs_20.51 sarvastrasampra guru vykhyrtham abhyarthayeta so 'pi svaiyya paraiyypi v samucitasaskrocita stra vycakta adharasanasthypi karuvat varecchvaicitryodbhvitaaktiptasambhvanbhvitahdayo vycakta marmopadeavarjam // AbhTs_20.52 tatra nimnsanasthitebhya tatparebhyo niyamitavmanakyebhyo vykhy kriyam phalavat bhavati prathama gandhdilipty bhuvi ullikhya sakalpya v padmdhra caturara padmatraya padmamadhye vg vmadakiayo gaapatigur ca pjayet dhrapadme vykhyeyakalpadevatm // AbhTs_20.53 tata smnyrghaptrayogena cakra tarpayet tato vycakta stravkyapaalagrantham prvparviruddha kurvan tantrvttiprasagasamuccayavikalpdistranyyaucityena prva paka

samyak ghaayitv samyak ca dayan sdhya sdhayan ttparyavtti pradarayan paalnta vycakta ndhikam tatrpi vastvante vastvante tarpaa pjanam iti yvad vykhysampti // AbhTs_20.54 tato 'pi pjayitv vidypha visarjya upalipya agdhe tat kepayet // AbhTs_20.55 iti vykhyvidhi // AbhTs_20.56 atha samayanikti // AbhTs_20.57 yady api tattvajnanihasya pryacittdi na kicit tathpi carymtrd eva mokabhgina tn anugrahtum cravartan darayet // AbhTs_20.58 atattvajn tu caryaikyattabhogamoka samayollaghane kte pryacittam akurvan varaata kravydo bhavatti iti pryacittavidhi vaktavya tatra strvadhe pryacitta nsti anyatra tu balbala jtv akha bhagavat mlinm ekavrt prabhti trilakntam vartayet yvat akvicyuti bhavati tadante vieapj tatrpi cakrayga sa hi sarvatra eabhta // AbhTs_20.59 iti samayaniktividhi // AbhTs_20.60 atha gurupjvidhi // AbhTs_20.61 sarvaygnteu upasahte yge aparedyu gurupj kuryt prva hi sa vidhyagatay toito na tu prdhnyena iti t prdhnyena akurvan adhikrabandhena baddho bhavati // AbhTs_20.62 iti t sarvath caret // AbhTs_20.63 tatra svstika maala ktv tatra sauvara pha dattv tatra samastam adhvna pjayitv tatpha tena adhihpya tasmai pj ktv tarpaa bhojana dakim tmnam iti nivedya naivedyocchia prrthya vanditv svaya prya cakrapj kuryt // AbhTs_20.64 ita gurupjvidhi // AbhTs_20.65 Tantrasra, Ekaviam hnikam eva samasta nitya naimittika karma nirpitam // AbhTs_21.1 adhun asyaiva gamasya prmyam ucyate // AbhTs_21.2 tatra savinmtramaye vivasmin savidi ca vimartmiky vimarasya ca abdantmakaty siddhy sakalajagannihavastuna tadgatasya ca karmaphalasambandhavaicitryasya yat vimarana tad eva stram iti paramevarasvabhvbhinna eva samasta strasadarbho vastuta ekaphalaprpaka ekdhikryuddeenaiva tatra tu paramevaraniyatiaktimahimnaiva bhge bhge rhi loknm iti // AbhTs_21.3 kecit myocitabhedaparmartmani vedgamdistre rh anye tathvidha eva mokbhimnena skhyavaiavastrdau pare tu viviktaivasvabhvmaranasre aivasiddhntdau anye sarvamayaparamevaratmaranasre matagdistre kecit tu viralaviral samastvacchedavandhyasvtantrynandaparamrthasavinmayaparamevarasvarpmarantmani rtrikastrakrame kecit tu prvaprvatygakramea laghanena v ity evam ekaphalasiddhi ekasmd eva gamt // AbhTs_21.4 bhedavde 'pi samastgamnm ekevarakryatve 'pi prmya tvat avasthitam prmyanibandhanasya ekadeasavdasya avigtaty anidatpravtte ca tulyatvt parasparabdho viayabhedt akicitkara // AbhTs_21.5 brahmahananatanniedhavat saskrabheda saskrtiaya tadabhve kvacit anadhiktatvam iti samnam ramabhedavat phalotkarc ca utkara tatraiva upaniadbhgavat bhinnakartkatve 'pi sarvasarvajaktatvam atra sabhvyate taduktatadatiriktayuktrthayogt nityatve 'pi gamn prasiddhi tvat avayopagamy anvayavyatirekdhyakdn tatprmyasya tanmlatvt satya rajata paymi iti hi sauvarikdiparaprasiddhyaiva prasiddhir eva gama s kcit daphal bubhukito bhukte iti blasya prasiddhita eva tatra tatra pravtti nnvayavyatirekbhy tad tayo abhvt yauvanvasthy tadbhvo 'pi akicitkara prasiddhi tu mlktya so

'stu kasmaicit kryya kcit adavaidehyapraktilayapuruakaivalyaphalad kcit ivasamnatvaphalad kcit aikyaparyavasyin s ca pratyekam anekavidh ity eva bahutaraprasiddhipre jagati yo ydo bhaviyan sa tdm eva prasiddhi bald eva hdayaparyavasyinm abhimanyate // AbhTs_21.6 iti riktasya janto atirikt vcoyukti ts kcana prasiddhi pramkurvat abhyupagantavyam eva gamaprmyam iti sa gama rayayo yatra utka phalam ity alam anyena // AbhTs_21.7 savitprakaparamrthatay yathaiva bhty maty api tatheti vivecayanta // AbhTs_21.8 santa samastamayacitpratibhvimarasra samrayata stram anuttartma // AbhTs_21.9 jissa dahapasiddhighaie vavahre soi asmi sako // AbhTs_21.10 taha hohi jahuttia pasiddhirhie paramasivo // AbhTs_21.11 nijadhaprasiddhighaite vyavahre loka asti niaka // AbhTs_21.12 tad bhavati janottraprasiddhirha paramaiva // AbhTs_21.13 Tantrasra, Dvviam hnikam atha samast iyam ups samunmiattdadhavsanrhn adhikria prati rmatkaulikaprakriyay nirpyate tatra ukta yogasacrdau nanda brahma taddehe tridhauyntyavyavasthitam // AbhTs_22.1 abrahmacrias tasya tygd nandavarjit // AbhTs_22.2 nandaktrimhravarja cakrasya yjak // AbhTs_22.3 dvaye 'pi narake ghore tasmd en sthiti bhajet // AbhTs_22.4 tad anay sthity kulayga sa ca oh bhye aktau svadehe ymale pre savidi ca iti // AbhTs_22.5 tatra ca uttara uttara utka prva prvas tadrucyartham // AbhTs_22.6 siddhikmasya dvityaturyapacam sarvath nirvarty ahas tu mumuko mukhya tasypi dvitydy naimittike yathsambhavam anuhey eva vidhiprartha ca // AbhTs_22.7 tatra bhya sthailam nandapra vraptram arua paa prvoktam api v ligdi // AbhTs_22.8 tatra snndikartavynapekayaiva prnandavirntyaiva labdhauddhi prathama prasaviddehaikbhva bhvayitv savida ca paramaivarpatvt saptaviativra mantram uccrya mrdhavaktrahdguhyamrtiu anulomavilombhy vivdhvapariprat paramevare aparatve parparatve paratve 'pi ca // AbhTs_22.9 tathhi mypupraktiguadhprabhti dharnta saptaviatitattvni kaldn tatraiva antarbhvt vidyaktv api parparatve brahmapacakasya sadyastvjtatvabhavodbhavatvdn dharm saptaviatirpatvam eva ukta rmallakuledipdai // AbhTs_22.10 paratve 'pi pacaakti hi paramevara pratiakti ca pacarpat eva pacaviati aktaya t ca anyonyam anudbhinnavibhg ity ek akti s cnudbhinnavibhg ity eva saptaviatirpay vypty savidagne ikh buddhiprarp sakduccramtreaiva baddh kuryt yena paramaiva eva pratibaddh tantrtirikta na kicid abhidhvati tathvidhabuddhyadhihitakaraacakrnuvedhena purovartino ygadravyaghadigdhrdn api tanmaybhtn kuryt tato 'rghaptram api ikhbandhavyptyaiva prayet pjayec ca tadviprubhi sthailny api tadrasena vmnmguhayogt dehacakreu mantracakra pjayet tarpayet ca tata prnta tata sthaile triltmaka aktitrayntam sana kalpayet mynta hi sre aukre ca aktitrayntam sana kalpayet mynta hi sre aukre ca aktitraynta tadupari yjy vimararp akti ity eva sakd uccreaiva dhrdheyanysa ktv tatraiva dheyabhtym api savidi viva payet tad api ca savinmayam ity eva vivasya savid tena ca tasy sapubhvo bhavati savida udita tatraiva paryavasita yato viva vedyc ca savit udeti tatraiva ca virmyati iti etvattva savittattva sapubhvadvayt labhyate // AbhTs_22.11

tad uktam si tu sapuktya iti // AbhTs_22.12 tato gandhadhpsavakusumdn tmaprahvbhvntn arpayitv svavirnty japtv upasahtya jale nikipet // AbhTs_22.13 iti bhyayga // AbhTs_22.14 atha aktau tatra anyonya aktitlsvrm ubhayem ubhaytmakatvena prollsaprrambhasyantaivaaktiprabodhe paraspara vyprt parameaniyaty ca uddharpatay tatra prdhnyam etena ca viiacakrasypi aktitva vykhytam tatra ikhbandhavyptyaiva pjana aktitrayntam sana koatraye madhye visargaakti iti tu vyptau viea // AbhTs_22.15 eva svadehe tatraiva cakre tato brahmarandhrdyanucakreu // AbhTs_22.16 atha ymale akter lakaam etat tadvad abhedas tato 'napekya vaya / jtyd csagt loketarayugalaja hi tdtmyam // AbhTs_22.17 kryahetusahotthatvt traidha skd athnyath / kptvato mitho 'bhyarcya tarpynandntikatvata // AbhTs_22.18 cakram arcet tadaucityd anucakra tathnugam / bahi pupdinnta ca gandhabhuktysavdibhi // AbhTs_22.19 evam nandasadohitatacceocchalatsthiti / anucakragaa cakratdtmyd abhilyate // AbhTs_22.20 nijanijabhogbhogapraviksamayasvarpaparimare / kramao 'nucakradevya saviccakra hi madhyama ynti // AbhTs_22.21 anucakradevattmakamarcigaapradhigatavryam / tacchaktitadvadtmakam anyonyasamunmukha bhavati // AbhTs_22.22 tadyugalamrdhvadhmapraveasaspandajtasakobham / kubhnty anucakry api tni tad tanmayni na pthak tu // AbhTs_22.23 ittha ymalam etad galitabhidsakatha yadaiva tad / kramatratamyayogt saiva hi savidvisargasaghaa // AbhTs_22.24 taddhruvadhmnuttaram ubhaytmakajagad udram nandam / no nta npy udita ntoditastikraa para kaulam // AbhTs_22.25 anavacchinnapadepsus t savidam tmastkuryt / ntodittmakadvayam atha yugapad udeti aktiaktimato // AbhTs_22.26 svtmnyonyvet ntnyatve dvayor dvaytmatvt / aktis tu tadvad udit si puti no tadvn // AbhTs_22.27 tasy crya kulam atha tay nu proktayogasaghan / atha se dvitaye 'smin ntoditadhmni ye 'nusadadhate // AbhTs_22.28 prcy visargasattm anavacchidite pade rh / udita ca mitho vaktrn mukhyd vaktre praghyate ca bahi // AbhTs_22.29 tpta devcakra siddhijnpavargada bhavati / ntbhyse nta ivam eti yad atra devatcakram // AbhTs_22.30 nya nirnandamaya nirvtinijadhmato 'rgha ca / raaraakarasn nijarasabharitabahirbhvacarvaarasena // AbhTs_22.31 ntaraprasamucchaladanucakra yti cakram atha tad api / ucchalati prgvad iti trividho 'nvartho visargo 'yam // AbhTs_22.32 etad visargadhmani parimaranatas tridhaiva manuvryam / tattatsavidgarbhe mantras tattatphala ste // AbhTs_22.33 koatrayntarritanityoditamagalacchade kamale / nityviyuta nla oaadalakamalasanmlam // AbhTs_22.34 madhyasthanlagumphitasarojayugaghaanakramdagnau / madhyasthaaadharasundaradinakarakaraughasaghat // AbhTs_22.35 tridalruavryakalsagn madhye 'kurasi / iti aadharavsarapaticitraguaghaamudray jhaiti // AbhTs_22.36 sydikramam anta kurvas turye sthiti labhate / etat khecaramudrvee 'nyonya svaaktiaktimato // AbhTs_22.37 pnopabhogallhsdiu yo bhaved vimaramaya / avyaktadhvanirvasphoarutindandntai // AbhTs_22.38 avyucchinnnhataparamrthair mantravrya tat / gamangamavirntiu kare nayane dvilakyasamparke // AbhTs_22.39 tatsammlanayoge dehntkhye ca ymale cakre / kucamadhyahdayaded ohnte kahaga yad avyaktam // AbhTs_22.40 tac cakradvayamadhyagam karya kobhavigamasamaye yat /

nirvnti tatra caiva yo 'avidho ndabhairava parama // AbhTs_22.41 jyotir dhvani ca yasmt s mntr vyptir ucyate param / karmai karmai vidua syj jvato mukti // AbhTs_22.42 tajja stre mukta parakulavijnabhjana garbha / nynylaya kuryd ekadae 'nalnilau // AbhTs_22.43 la samarasktya rase rasam iva sthitam / tyaktako nircro nham asmti bhvayan // AbhTs_22.44 dehasth devat payan hldodvegdi ciddhane / karkimukhansdicakrastha devatgaam // AbhTs_22.45 grahtra sad payan khecary sidhyati dhruvam // AbhTs_22.47 vabhre sudre jhaiti svadeha saptayan vsam ashasena / kucya hastadvitaya prapayan mudrm im vyomacar bhajeta // AbhTs_22.48 ity ea ymalayga // AbhTs_22.49 uktavyptike pre vivamaye proktasavidvypty tarpannagandhadhpdisamarpaena upodbalana prayga // AbhTs_22.50 virntirhis tu savidyga prg eva nirpita // AbhTs_22.51 evam etebhyo ygebhyo 'nyatama ktv yadi tathvidhanirvicikitsatpacitritahdaya iyo bhavati tad tasmai tadygadaranaprvaka tiljyhutiprvakanirapekam eva prvoktavypty anusadhnakramea avalokanay dk kuryt parokadkdike naimittiknte tu prva eva vidhi // AbhTs_22.52 kevalam etad ygapradhnatay iti // AbhTs_22.53 guruarre saptama kulayga sarvottama so 'pi prg ygashityena sakd eva kta sarva prayati iti ivam // AbhTs_22.54

Вам также может понравиться