Вы находитесь на странице: 1из 25

SAMA UPAKARMA

Hints
Achamanam:FacingEastdoAchamanam
twiceActionsameforthefirst3manthras
takelittlewater,saymanthram,takein

4to15Touchtheshownplacewiththe
shownfinger(s)asshown.

Kjy; 3 ke;jpuj;jpw;Fk; rpwpJ


jPh;j;jk; cs;sq;ifapy;
vLj;Jf;nfhz;L ke;jpuj;ijr;
nrhy;yp gpd; mUe;jTk;.
4 Kjy; 15 tiu fhl;lg;gl;Ls;s
,lj;ij ke;jpuj;Jld; njhlTk;.
1. mr;Rjha ek:
2. mde;jha ek:
3. Nfhtpe;jha ek:
4. Nfrtha ek:
5. ehuhazha ek:
6. khjtha ek:
7. Nfhtpe;jha ek:
8. tp\;zNt ek:
9. kJ#jeha ek:
10. j;hptpf;ukha ek:
11. thkeha ek:
12. =juha ek:
13. U\PNfrha ek:
14. gj;kehgha ek:
15. jhNkhjuha ek:

Pranayamam:Sit well towards east,


take two short dharbhams, put them
under your legs. (Fig. 1) . Wear the
pavithram in the ring finger (fig-2).
Shut the right nose with right thumb.
(fig-3). Fold the index and middle
fingers towards inside, put the mouth
closed air tightly, Take in the free air
through the left nose as much as you
can and shut the left nose with ring
finger and little finger as shown in
fig.4. say the given manthram by heart
thrice, leave air towards the right nose
slowly and touch the right ear with
right little finger.

Manthram
1.OmAchudhayanamaha
2.OmAnanthayanamaha
3.OmGovindhayanamaha

4.OmKeshavayanamaha

5.OmNaaraayanaayanamaha

6.OmMaadhavaayanamaha

7.OmGovindhaayanamaha

8.OmVishnavenamaha

9.OmMadhusoodhanayanamaha

10.OmThrivikramaayanamaha

11.OmVaamanaayanamaha

12.OmSridharaayanamaha

13.OmRusheekeshaayanamaha

14.OmPadhmanaabhaayanamaha

15.OmDhaamodharaayanamaha

Oum bhoohu; Oum bhuvaha;


O(g)um suvaha; Oum mahaha;
Oum janaha; Oum thapaha;
O(g)um sathyam; Oum
thathsavidhurvaraenyam bhargo
devasya dheemahi dhiyoyonah
prachodhayaadh; Oum aapaha;
jyothirasaha; amrudham brahma;
bhoorbhuvasuvaroum.

A c t i o n

10

11

13

12

14

15

Xk; G+:> Xk;Gt:> XFk;]{t:> Xk;


k`:> Xk; [e:> Xk; jg:> XFk;
]j;ak;> Xk; jj;] tpJh;tNuz;;ak;
gh;Nfh Njt];ajPk`p jpNahNahe:
g;uNrhjahJ XkhNgh
[;NahjPuN]hk;Ujk; g;u`;kh
G+HGt];]{tNuhk; (3)

AaoM Asmata\ gaur]Byaao nama: |


Ea`Imaanvao\kxTnaaqaaya_:
kivataaikx_kxkosarI vaodantaacaaya_
vayaa_o mao saiaQa$aaM sada=id|
gaur]Bya: tad\gaur]ByaSca
namaaovaakma\ AQaImaho\ vaRNaaImaho ca
ta~aaaO dmpataI jagataaMpataI||
svaSaoYa BaUtaona mayaa svaIyaO:
sava_paircCdO: ivaQaatauM
pa`ItamaatmaanaM dova: pa`k`xmatao
svayama\||
SauWlaaMbarQarM ivaYNauM SaiSavaNa_M
catauBa_jama\| pa`saavadnaM Qyaayaota\
sava_ivaGnaaopa Saantayao||
yasyaird vaW~aaa: paairYaa:
parSSatama\| ivaGnaM inaGnainta
satataM ivaYvaWsaonaM tamaaEa`yao|
hir: AaoM tata\|
Ea`I gaaoivand gaaoivand gaaoivand |
Asya Ea`I Bagavata: mahapaur]Yasya
ivaYNaao: Aa&ayaa pa`vata_maanasya
A ba`+Na: itaIya paraQa_o
Ea`ISvaota varah kxlpao vaOvaSvata
manvantaro kxilayaugao pa`qamao paado
jambaUIpao Baarta vaYao_ Barta:
KaNTo Sakxabdo maorao: diXaNao
paaSvao_ Aismana\ tata_maanao
vyavahairko pa`Bavaaid YaiYT
saMvatsaraaNaaM maQyao ivaraoiQa
naama saMvatsaro diXaNaayanao vaYa_

Required things:
A pot of water
Thiruman box,
Plate, Sombu,
Kulapaatram (tumbler
like), Poonals, Sesam
seeds, Akshathai,
Erukku leaves
Njitahdit:
1. Flj;jpy; [yk;
2. jpUkz; ngl;b
3.jhk;ghsk;
4. nrhk;G
5.Fsghj;jpuk;
6. G+zy;(fs;)
7. gtpj;uk;> jh;gq;fs;
8.vs;> m~ij
9. vUf;F ,iyfs;

Oum asmath gurubhyo namaha.


Sreemaan venkata natharyaha Kavithrkika
kesari Vedanthacharya varyome; Sannidhattham
sadhahrudhi.Gurubhyaha - thath gurubhyascha
namovakam
atheemahe
Vruneemahecha
thathraadhyau
dhampathi
jagadhampathi
Swasesha bhuuthena maya sveeyai:(hi) sarva
parichathai:(hi) Vidhathum preetam aatmaanam
deva:(ha) prakramadhe swayam.
Thenkali Begin & Vadakalai continue
Suklambharadharam
vishnum
sasivarnam
chathur bhujam Prasanna vadhanam dhyayedh
sarva vigna upasaanthaye. Yasyadhvradha
vakrathyaha paarishathyaaha parassadham
Vignam nignandhi sadhadham vishvaksenam
tham aashraye.
Hari:(hi) Oum Thath(u).
Sri Govindha Govindhagovindha asya sri
bhagavadha:(ha)
maha
purushasya
Sri
vishno:(ho) agnaya pravarthamanasya adhya
brahmana:(ha)
dvidhiya
parardhe
sri
swedhavaraha kalpe vaivasvadha manvanthare
kaliyuge prathame pathe *Jambhudweepe
Bharadha varshe bharadhakhande Sakaapthe
Changes
for 2011:
meroho dhakshine
paarswe
asmin varthamane
Naama
vyavaharike 1. Kara
Prabhavaadhi
shasti
samvathsaraanaam
madhye ...
2. Dhakshinayane
Virodhi Naama
- dhakshinayane 3. samvathsare
Varsha
Varsha ruthow - Simha mase - sukla pakshe
4. Simha
Thruthiyayam/Chaturtyam
(after 10.45 am)
subha thithau5.- Sukla
vaasaraha - Bhaanu vasara
yukthayam - Hastha
nakshathra yukthayam - sri
6. Thrudeeyayam
na - subha yoga vishnu yoga - 7.
sriSowmya
vishnu kara
vasara

8. Uthrapalguni
(after10.15) Hastha

Xk; m];kj; FUg;Nah ek:


=khd; Ntq;fl ehjhh;a:
ftpjhh;fpf
Nfrhp
Ntjhe;jhrhh;a th;Nah Nk
]jh`;Ujp
]e;epjj;jhk;
FUg;a:
jj;
FUg;a];r;r
eNkhthfk;
mjPkN`
t;UzPkN` r jj;uhj;nas
jk;gjp [fjhk;gjp ];tNr\
G+Njekah ];tPia: ]h;t
ghpr;rij: tpjhJk; g;hPjk;
Mj;khek; Njt: g;uf;ukNj
];tak;.
njd;fiyahh; Muk;gpf;fTk;
tlfiyahUk;
njhlh;e;J
nfhy;yTk;.
Rf;yhk;gujuk;
tp\;Zk;
rrpth;zk;
rJh;G[k;
g;u]d;dtjdk;
j;ahNaJ
]h;ttpf;Ndhgrhe;jNa a];a
tf;j;uhj;ah:
j;tpuj
ghhp\j;ah: gu];rjk; tpf;dk;
epf;de;jp
rjjk;
tp\;tf;N]dk; jkhr;uNa
`hpNuhk; jJ
= Nfhtpe;jh Nfhtpe;j
Nfhtpe;jh m];a= gftj:
k`hGU\;];a
tp\;Nzhuhf;Qah
g;uth;j;jkhd];a Mj;a
g;u`;kz: j;tpjPaguhh;j;Nj
= ];Ntjtuh` fy;Ng
itt];tj kd;te;jNu
fypANf g;ujNk ghNj
[k;G+j;tPNg ghujth;N\
gujf;fz;Nl rfhg;Nj NkNuh:
jf;\pNz ghh;r;Nt m];kpd;
th;jkhNd t;at`hhpNf
g;ugthjp \\;b
]k;tj;]uhzhk; kj;Na
(1)tpNuhjp. . . .ehk
]k;tj;]Nu (2)
j~pzhaNd.. (3) th;\
Unjs (4).]pk;` .khN]
(5).Rf;y .gf;N\

PtaaO isaMh maasao sauWla paXao


taRtaIyaayaaM / catautyaa_M SauBa itaqaaO
vaasar: Baanau vaasar yauWtaayaaM
hsta naXa~a yauWtaayaaM Ea`IivaYNau
yaaoga Ea`IivaYNau kxrNa SauBa yaaoga
SauBa kxrNa evaMgauNa ivaSaoYaNa
ivaiSaYTayaaM AsyaaM taRtaIyaayaaM /
catautyaa_M SauBa itaqaaO
Ea`IBagavada&ayaa Ea`Imana\ naarayaNa
pa`Ityaqa_M / Ea`I Bagavata\ kO\kxya_
r}pama\ AQyaaya {tsaja_na kxma_iNa
dovaPiYa ipataR pa`Ityaqa_M dovaPiYa
ipataR tapa_NaM kxirYyao||

subha karana - yeavanguna - viseshena visishtayam - asyam - Thruthiyayam - subha


thithow .... V K : Sri bhagavadhagnaya Sriman
Narayana preethyartham
T K : Sri
bhagavadhagnaya bhagavath kainkarya roopam

adhyya utsarjana karmai devai pit


prtyartha devai pit tarpaa kariye|
devn yath prva tarpayiyma||
Keep ready with the leaves, water, akshathai
everything and start the tharpNam as given
below:

Fwpg;G:- ntsp ehLfspy; trpg;gth;fs;


ghuj tUN\ vd;gij tp\;Z tUN\
vd;Wk;> gujf; fz;Nl vd;gij tp\;Z
fz;Nl vd;Wk; [k;G+j;tPNg NkNuh:
j~pNz
ghh;];Nt
vd;gij
tpl;Ltpl;Lk; nrhy;yTk; ve;jj; jfty;
njhpahjtplj;Jk;
tp\;Z
vd;W
Nrh;j;Jf;nfhs;syhk;.

(6).jpUjPahahk; Rg jpnjs
th]u: (7) .ghD. th]u
Af;jhahk; .(8) `];j..
e~j;u Af;jhahk; =tp\;Z
Nahf = tp\;Z fuz Rg
Nahf Rg fuz Vtq;Fz
tpNr\z tprp\;lhahk;
m];ahk; (6).j;UjPahahk;
(10.45 kzpf;Fg; gpwF
rJh;j;jpahk;) . Rg jpnjs
=gftjh[;Qah . .(9).t.fiy
=gftjh[;Qah
=ke;ehuhaz g;hPj;ah;j;jk; /
nj.fiy - =gftjh[;Qah
gftj; ifq;fh;a&gk; mj;aha
cj;]h;[d fh;kzp NjtU\p
gpj;U g;hPj;ah;j;jk; NjtU\p
gpj;U jh;gzk; fhp\;Na!
,Lf;Fg; gpy;iy ,lJ
gf;fk; tlf;Nf
vhpe;JtplTk;.

Diacriticnotationsusedforperfectpronunciation: =aa;=ee;ca=cha;=sh;=sh;=oo;=ru;=Na
(stress);ta=tha;tha=THa(stress);da=dha;a=da;dha=DHa(stress);k=ksh;=:(visarga);

Sanskrit

English

jkpo;

devatarpaam upavti|

Njt jh;gzk; cgtPjp vg;NghJk;


Nghy;.

agni tpyatu

mf;ep: j;Ug;aJ

brahm tpyatu

g;u`;kh j;Ug;aJ

soma tpyatu

N]hk: j;Ug;aJ

iva tpyatu

rpt: j;Ug;aJ

prajpati tpyatu

g;u[hgjp: j;Ug;aJ

savit tpyatu

]tpjh j;Ug;aJ

indra tpyatu

,e;j;u: j;Ug;aJ

brhaspati tpyatu

g;U`];gjp: j;Ug;aJ

tva tpyatu

j;t\;lh j;Ug;aJ

viu tpyatu

tp\;Z: j;Ug;aJ

yama tpyatu

ak: j;Ug;aJ

vyu tpyatu

thA: j;Ug;aJ

ditya tpyatu

Mjpj;a: j;Ug;aJ

candram tpyatu

re;j;ukh: j;Ug;aJ

nakatri tpyatu

e~j;uhzp j;Ug;ae;J

sahadevatbhi vasava
tpyantu

]`Njtjhgp: t]t: j;Ug;ae;J

rudr tpyatu

Uj;uh: j;Ug;ae;J

dity tpyatu

Mjpj;ah: j;Ug;ae;J

bhgava tpyatu

g;Uft: j;Ug;ae;J

agirasa tpyatu

mq;fpu]: j;Ug;ae;J

sdhy tpyatu

]hj;ah: j;Ug;ae;J

maruta tpyatu

kUj: j;Ug;ae;J

vivedev tpyatu

tpr;NtNjth: j;Ug;ae;J

sarvedev tpyatu

]h;Nt Njth: j;Ug;ae;J

vk ca tpyatu

thf; r j;Ug;aJ

manaca tpyatu

ke];r j;Ug;aJ

paca tpyatu

Mg];r j;Ug;ae;J

oadhayaca tpyatu

X\ja];r j;Ug;ae;J

indrgn tpyatm

,e;j;uhzP j;Ug;Najhk;

dht tpyatu

jhjh j;Ug;aJ

aryam tpyatu

mh;akh j;Ug;aJ

srdhamsartava tpyatu

]hh;j;jkh]Ujt: j;Ug;ae;J

diti tpyatu

jpjp: j;Ug;aJ

aditi tpyatu

mjpjp: j;Ug;aJ

indri tpyatu

,e;j;uhzP j;Ug;aJ

um tpyatu

ckh j;Ug;aJ

rca tpyatu

=r;r j;Ug;aJ

sarvca devapatnya

]h;th];r Njtgj;e;a: j;Ug;ae;J

rudra tpyatu

Uj;u: j;Ug;aJ

skandavikhau

];fe;jtprhnfs j;Ug;ajhk;

vivakarm tpyatu

tpr;tfh;kh j;Ug;aJ

daraca tpyatu

jh;r];r j;Ug;aJ

pauramsaca tpyatu

ngsh;zkh]];r j;Ug;aJ

cturvedya tpyatu

rhJh;Ntj;ak; j;Ug;aJ

cturhautra tpyatu

rhJh;n`sj;uk; j;Ug;aJ

vaihrik tpyatu

it`hhpfh: j;Ug;ae;J

pkayaj tpyatu

ghfa[;Qh: j;Ug;ae;J

sthvarajagame

];jhtu[q;fNk j;Ug;ajhk;

parvatia tpyatu

gh;tjhrp\: j;Ug;ae;J

bhavya tpyatu

gt;a: j;Ug;aJ

nadya tpyatu

ej;a: j;Ug;aJ

samudra tpyatu

]Kj;u: j;Ug;aJ

appati tpyatu

yajamn ye dev
ekdaak trayaca tri ca
at trayaca tri ca sahasr
tpyantu|

a[kheh: Na Njth: Vfhjrfh:


j;iuar;r j;hPzP r rjh:
j;iua];r j;hPzP r ]`];uh:
j;Ug;ae;J

dvipavitry dev tpyantm

jptpgtpj;h;ah Njth: j;Ug;ae;J

mghk;gjp: j;Ug;aJ

eka pavitry dev manuya


prabhtaya tpyatu

Vf gtpj;hpah Njth: kE\;a


g;ug;Uja: j;Ug;ae;J

sakaraa vsudevau
tpyetm

]q;fh;\z th]{Njnts
j;Ug;ajhk;

dhanvantari tpyatu

je;te;jhp: j;Ug;aJ

sdhukra tpyatu

]hJfhu: j;Ug;aJ

udara vairavaa prabhadra


mibhadr tpyantu

cjuitr;utz G+h;zgj;u
khzpgj;uh: j;Ug;ae;J

ytudhn tpyantu

ahJjheh: j;Ug;ae;J

yak tpyantu

a~h: j;Ug;ae;J

raksi tpyantu

u~hk;]p j;Ug;ae;J

itara ga tpyantu

,ju fzh: j;Ug;ae;J

traiguya tpyatu

j;iuFz;ak; j;Ug;aJ

nma khyta upasarga nipt


tpyantu

ehkhf;ahj cg]h;f epghjh:


j;Ug;ae;J

devaraya tpyantu

Njth;\a: j;Ug;ae;J

mahvygdaya tpyantu

k`ht;ah`;Uja: j;Ug;ae;J

svitr tpyatu

]htpj;hP j;Ug;aJ

ca tpyantu

Ur: j;Ug;ae;J

yaji tpyantu

a[_k;\p j;Ug;ae;J

smni tpyantu

]hkhep j;Ug;ae;J

kni tpyantu

fhz;lhdp j;Ug;ae;J

e daivatni tpyantu

V\hk; ijtjhep j;Ug;ae;J

pryacittni tpyantu

g;uha];rpj;jhdp j;Ug;ae;J

ukriyopaniada tpyantu

Rf;hpNahgep\j: j;Ug;ae;J

ok tpyatu

NrhfP j;Ug;aJ

uka tpyatu

Rf: j;Ug;aJ

kalya tpyatu

rhfy;a: j;Ug;aJ

pcla tpyatu

ghQ;rhy: j;Ug;aJ

cbhi tpyatu

Urhgp: j;Ug;aJ

- itarpaamnivti

G+ziy khiyahfg; Nghl;Lf;


nfhz;L ,iy Edpfis
tlf;Fg; ghh;f;f Rz;Ltpuy; fPo;
Nuiffs; topahf [yk; tpOkhW
jpUg;gpf; nfhs;sTk;.

vysa tpyatu

t;ah]: j;Ug;aJ

prarya tpyatu

guhrh;a: j;Ug;aJ

t tpyatu

jhz;B j;Ug;aJ

kuk tpyatu

FfP j;Ug;aJ

kauik tpyatu

nfsrpfP j;Ug;aJ

baab tpyatu

glgh j;Ug;aJ

prtithey tpyatu

g;uhjpNjaP j;Ug;aJ

maitrya tpyatu

ikj;uhazP j;Ug;aJ

dkya tpyatu

jh~hazP j;Ug;aJ

sarvcry tpyantu

]h;thrhh;ah: j;Ug;ae;J

kulcry tpyantu

Fyhrhh;ah: j;Ug;ae;J

gurukulavsina tpyantu

FUFyth]pe: j;Ug;ae;J

kany tpyatu

fe;ah j;Ug;aJ

brahmacr tpyatu

g;u`;krhhp j;Ug;aJ

tmrth tpyatu

Mj;khh;j;jP j;Ug;aJ

yjavalkya tpyatu

ah[;Qty;fa
; : j;Ug;aJ

ryan tpyatu

uhzhaeP j;Ug;aJ

styamugr tpyatu

]hj;aKf;hP j;Ug;aJ

durvs tpyatu

Jh;th]h: j;Ug;aJ

bhgur tpyatu

ghFhP j;Ug;aJ

gauru tpyatu

nfsUz;B j;Ug;aJ

gaulgulav tpyatu

nfsy;FytP j;Ug;aJ

bhagavn aupamanyava
tpyatu

gfthe; xsgke;at: j;Ug;aJ

drla tpyatu

jhuhs: j;Ug;aJ

grgisvar tpyatu

fhh;fp]hth;zP j;Ug;aJ

varagayaca tpyatu

th;\fz;ar;r j;Ug;aJ

kuthumica tpyatu

FJkpr;r j;Ug;aJ

lihotraca tpyatu

rhypN`hj;u];r j;Ug;aJ

jaiminica tpyatu

i[kpep];r j;Ug;aJ

ai tpyatu

rb: j;Ug;aJ

bhllabavi tpyatu

ghy;ygtp: j;Ug;aJ

klabavi tpyatu

fhygtp: j;Ug;aJ

tya tpyantu

jhz;l;a: j;Ug;aJ

vca tpyatu

t;Ur;r j;Ug;aJ

vakaca tpyatu

t;U\hzf];r j;Ug;aJ

rurukica tpyatu

UUfp];r j;Ug;aJ

agastya tpyatu

mf];j;a: j;Ug;aJ

bakair tpyatu

gl;frpuh: j;Ug;aJ

kuhca tpyatu

FJkp];r j;Ug;aJ

devatarpaamupavti|

Njt jh;gzk; -- G+zy;


vg;NghJk; Nghy; cgtPjkhff;
Nghl;Lf;nfhs;sTk;.

agni tpyatu

mf;ep: j;Ug;aJ

brahma tpyatu

g;u`;kh j;Ug;aJ

dev tpyantu

Njth: j;Ug;ae;J

ved tpyantu

Ntjh: j;Ug;ae;J

okra tpyatu

Xq;fhu: j;Ug;aJ

svitri tpyatu

]htpj;hp j;Ug;aJ

yaj tpyatu

a[;Qh: j;Ug;ae;J

dyvpthivi tpyatm

j;ahthg;Ujptp j;Ug;ajhk;

ahortri tpyantu

mN`huhj;uhzp j;Ug;ae;J

skhy tpyantu

]hq;f;ah: j;Ug;ae;J

samudr tpyantu

]Kj;uh: j;Ug;ae;J

ketrauadhi vanaspataya
tpyantu

N~j;nus\jp te];gja:
j;Ug;ae;J

gandharv tpyantu

fe;jh;th: j;Ug;ae;J

apsarasa tpyantu

mg;]u]: j;Ug;ae;J

ng tpyantu

ehfh: j;Ug;ae;J

yak tpyantu

a~h: j;Ug;ae;J

raksi tpyantu
bhtcaiva anumanyantm

u~hk;]p j;Ug;ae;J G+jhk;];r


mEke;ae;jhk;

jaimini tpyatu

i[kpep: j;Ug;aJ

vivmitra tpyatu

tpr;thkpj;u: j;Ug;aJ

vasiha tpyatu

th]p\;l: j;Ug;aJ

parara tpyatu

guhru: j;Ug;aJ

jnantu tpyatu

[hee;J: j;Ug;aJ

bhava tpyatu

gh`t: j;Ug;aJ

gautama tpyatu

nfsjk: j;Ug;aJ

kalya tpyatu

rhfy;a: j;Ug;aJ

bbhravya tpyatu

ghg;ut;a: j;Ug;aJ

mavya tpyatu

khz;lt;a: j;Ug;aJ

baab tpyatu

glgh j;Ug;aJ

g;uhjpNjaP j;Ug;aJ

Prtithey tpyatu

- itarpaamnivti
U\p jh;gzk; G+zy; khiy

namo brahmae tptirastu

eNkh g;u`;kNz j;Ug;jpu];J

namo brhmaebhya
tptirastu

eNkh g;uh`;kNzg;a:
j;Ug;jpu];J

nama cryebhya tptirastu

ek Mrhhh;Nag;a: j;Ug;jpu];J

nama ibhya tptirastu

ek U\pg;a: j;Ug;jpu];J

namo devebhya tptirastu

ek NjNtg;a: j;Ug;jpu];J

namo vedebhya tptirastu

eNkh NtNjg;a: j;Ug;jpu];J

namo vyaveca tptirastu

eNkh thaNt];r j;Ug;jpu];J

mtyaveca tptirastu

k;Uj;aNtr;r j;Ug;jpu];J

viaveca tptirastu

tp\;zNtr;r j;Ug;jpu];J

namo vairavaya ca
tptirastu

eNkh it\;ztha r
j;Ug;jpu];J

arvadattt grgyt upajyata


tasmainama tptirastu

rh;tjj;jhj; fhh;f;ahj; cg[haj


j];ik ek: j;Ug;jpu];J
gpd; tUk; ke;jpuq;fs;
xt;nthd;wpd; Kbtpy;
cg[haj j];ikek:
j;Ug;jpu];J vd;W Nrh;j;Jf;
nfhs;sTk;.

arvadatta grgya
rudrabhte drhyyae
upajyata tasmainama
tptirastu

]h;tjj;j: fhh;f;a:
Uj;uG+Nj: j;uh`;ahaNz:


rudrabhti drhyyai trtt

aiumatt upajyata
tasmainama tptirastu

Uj;uG+jp: j;uh`;ahazp:
j;uhjhJ I\{khjJ

trta aiumata nigat


pravalke upajyata
tasmainama tptirastu

j;uhj: I\{kj: epflhJ


ghh;zty;Nf:

nigaa pravalki
giriarmaa ke viddhe
upajyata tasmainama
tptirastu

epfl: ghh;zty;fp:
fphprh;kz: fhz;Nltpj;Nj:

giriarm keviddhi
brahmavddhe
chandogamhake upajyata
tasmainama tptirastu

fphprh;kh
fhz;Nltpj;jp:
g;uk;kt;Uj;Nj:
re;Njhf kh`Nf:

brahmavddhi
chandogamhaki mitra
varcasa sthairakyant
upajyata tasmainama
tptirastu

g;uk;kt;Uj;jp:
re;Njhfkh`fp:
kpj;uth;r:
];ijufhaehJ

mitravarc sthairakyana
suprattt aulundyt upajyata
tasmainama tptirastu

kpj;uth;r;rh:
];ijufhae:
Rg;ujPjhJ
xsYe;j;ahJ

supratta aulundya bhaspati


guptt yasthe upajyata
tasmainama tptirastu

]{g;ujPj: xsYe;j;a:
g;U`];gjp Fg;jhJ
rha];Nj:

g;U`];gjpFg;j:
bhaspatigupta yasthi
bhavatrtt yasthe upajyata rha];jp: gtj;uhjhJ
rha];Nj:
tasmainama tptirastu
bhavatrta ysthi kustukt
rkarkt upajyata
tasmainama tptirastu

gtj;uhj: rha];jp:
F];JfhJ
rhh;f;fuh~hJ

kustuka rkarka
ravaadattt kauhalt
upajyata tasmainama
tptirastu

F];Jf: rhh;f;fuh~:
r;uztjj;jhJ
nfs`yhJ

ravaadatta kauhala
suradt lakyant
tptirastu

r;utzjj;j:
nfs`y: RrhujhJ
rhyq;fhaehJ

surada lakyana
rjayata aupamanyavt
tptirastu

Rrhuj: rhyq;fhae:
Ch;[aj:
xsgke;athJ

rjayan aupamanyava
bhnumata aupamanyavt
upajyata tasmainama
tptirastu
bhnumn aupamanyava


nandajt cndhanyant
upajyata tasmainama

tptirastu

Ch;[aE xsgke;at:
ghEkj: xsge;athJ
ghEkhE xsgke;at:
Mde;j[hJ rhe;jehaehJ

nandaja cndhanyana
mbt rkarkt kmbojcca
aupamanyavt upajyata
tasmainama tptirastu

Mde;j[: rhe;jehad:
rhk;ghJ rhh;f;fuh~hJ
fhk;Ngh[hr;r
xsgke;athJ

mba rkarka
kmbojaca aupamanyava
madragrt augyane
upajyata tasmainama
tptirastu

rhk;g: rhh;f;fuh~:
fhk;Ngh[];r;r xsgke;at:
kj;ufhuhJ nrsq;fhaNe:

madragra augyani
steraurke upajyata
tasmainama tptirastu

kj;ufhu: nrsq;fhaep:
];thNj: xs\;l;uhN~:

stiraurki suravasa
vragayt upajyata
tasmainama tptirastu

];thjp: xs\;l;uh\;b:
]{];ut]:
thh;\fz;ahJ

surav vragaya
prranht kauhalt upajyata
tasmainama tptirastu

R];uth: thh;\fz;a:
g;uhjue;ehJ nfs`yhJ

prtarahna kauhala
ketorvjyt upajyata
tasmainama tptirastu

g;uhju`;e: nfs`y:
NfNjh: th[;ahJ

keturvjya mitravindt
kauhalt upajyata
tasmainama tptirastu

NfJh;th[;a:
kpj;utpe;j;ahJ
nfs`yhJ

mitravinda kauhala suntht


kpaavt upajyata
tasmainama tptirastu

kpe;j;utpe;j: nfs`y:
]{ePjhJ fhglthJ

suntha kpaava
sutemanasa ilyyant
upajyata tasmainama
tptirastu
suteman ilyyana
ao dhnajayyt upajyata
tasmainama tptirastu

]{ePj: fhglt:
]{Njke]:
rhz;by;ahaehJ
]{Njke]:
rhz;by;ahae:
mFk;Nrh:

jheQ;[a;ahJ
au dhnajyyu amvsyt
ilyyant rdhcca
gautamt upajyata
tasmainama tptirastu

mFk;R: jheQ;[a;a:
mkhth];ahJ
rhz;by;ahaehJ
uhjh];r;r nfsjkhJ

rdha gautama gtu


gautamt pitu upajyata
tasmainama tptirastu

uhj: nfsjk: fhJ:


nfsjkhJ gpJ:

gt gautama savargajita
lmakyant pitu upajyata
tasmainama tptirastu

fhjh nfsjk:
]k;th;f[pj:
yhkfhaehJ

savargajit lmakyana
kadst bhityant
upajyata tasmainama
tptirastu
kadsa bhityana
vicakat tyt pitu
upajyata tasmainama
tptirastu
vicakaa tya
gardabhmukht ilyyant
upajyata tasmainama
tptirastu
gardabhmukha
ilyyana udarailyt
upajyata tasmainama
tptirastu
udara ilya atidhanvanaca
aunakt maakcca grgyt
upajyata tasmainama
tptirastu

tpr~z: jhz;ba:
fh;jgPKfhJ
rhz;by;ahaehJ

maaka grgya sthirakt


grgyt pitu upajyata
tasmainama tptirastu

krf: fhh;f;a: ];jpufhJ


fhh;f;ahJ gpJ:

sthiraka grgya vsiht


caikitneyt upajyata
tasmainama tptirastu

];jpuf: fhh;f;a: thrp\;lhJ


irfpjhNeahJ

vsiha caikitneya
vsiht raihayt rjanyt
upajyata tasmainama
tptirastu
vsiha raihaya rjanya
sumantrt bbhravt gautamt
upajyata tasmainama
tptirastu

]k;th;f;f[pJ yhkfhae:
]hfjh]hJ ghbjhaehJ
]hfjh]: ghbjhae:
tpr~zhJ jhz;bahJ

fh;jgPKf: rhz;by;ahae:
cjurhz;by;ahJ gpJ:
cjurhz;by;a:
mjpje;te];r;r nrsefhJ
k]fh];r;r fhh;f;ahJ

thrp\;l: irfpjhNea:
thrp\;lhJ
Miu`z;ahJ uh[d;ahJ
thrp\;l: Miu`z;a:
uh[d;a: ]{ke;j;uhJ
ghg;uthJ nfsjkhJ

sumantra bbhrava
gautama t vnheyt
bhradvjt upajyata

tasmainama tptirastu
a vnheya bhradvja

arlta drteyt aunakt
upajyata tasmainama

tptirastu
arla drteya aunaka dte
aindrott aunakt pitu

upajyata tasmainama

tptirastu
dti aindrota aunaka

indrott aunakt pitureva


upajyata tasmainama


tptirastu

indrota aunaka vaut


vtvatt upajyata
tasmainama tptirastu

]{ke;j;u: ghg;ut: nfsjk:


]_\hJ the;N`ahJ
ghuj;th[hJ
]_\: the;N`a:
ghuj;th[: muhyhJ
jhh;j;NjahJ nrsefhJ
muhy: jhh;j;Nja: nrsef:
j;UNj:Ie;j;NuhjhJ
nrsefhJ gpJ:
j;Ujp: ,e;j;Nuhj: nrsef:
Ie;j;NuhjhJ nrsefhJ
gpJNut
Ie;j;Nuhj: nrsef:
t;U\R\;zhJ
thjhtjhJ

vaua vtvata
nikothakt bhyajtyt
upajyata tasmainama
tptirastu
nikothaka bhyajtya
pratithe devataratht
upajyata tasmainama
tptirastu
pratithi devataratha
devatarasa vasyant pitu
upajyata tasmainama
tptirastu

epNfhjf: gha[hj;a:
g;ujpNj: NjtjujhJ

devatar vasyana avasa


pitureva upajyata
tasmainama tptirastu

Njtjuh: rht]hae: rt]:


gpJNut

av agnibhuva kyapt
upajyata tasmainama
tptirastu

rth: mf;epGt: fhr;aghJ

indrabhuva kyapt

t;U\R\;z: thjhtj:
epNfhjfhJ gha[hj;ahJ

g;ujpjp: Njtjuj:
Njtju]: rht]haehJ
gpJ:

agnibh kyapa

upajyata tasmainama
tptirastu
indrabh kyapa
mitrabhuva kyapt
upajyata tasmainama
tptirastu
mitrabh kyapa
vibhaakt kyapt pitu
upajyata tasmainama

mf;epG+: fhr;ag: ,e;j;uGt:


fhr;aghJ
,e;j;uG+: fhr;ag: kpj;uGt:
fhr;aghJ
kpj;uG+: fhr;ag:
tpgz;lfhJ fhr;aghJ
gpJ:

tptirastu

vibhaaka kyapa
yagt kyapt pitureva
upajyata tasmainama
tptirastu


yaga kyapa kayapt

pitureva upajyata
tasmainama tptirastu

kayapa agne upajyata


tasmainama tptirastu

tpgz;lf: fhr;ag:
Ur;ar;Uq;fhJ fhr;aghJ
gpJ:
Ur;ar;Uq;f: fhr;ag:
fr;aghJ gpJNut
fr;ag: mf;Ne:

devatarpaamupavti|
Njt jh;gzk; cgtPjp

agni indrt upajyata


tasmainama tptirastu

mf;ep: ,e;j;uhJ cg[haj


j];ik ek: j;Ug;jpu];J

indra vyo upajyata


tasmainama tptirastu

,e;ju: thNah: cg[haj


j];ik ek: j;Ug;jpu];J

vyu mtyo upajyata


tasmainama tptirastu

thA: k;Uj;Nah: cg[haj


j];ik ek: j;Ug;jpu];J

mtyu prajpate upajyata


tasmainama tptirastu

k;Uj;A: g;u[hgNj: cg[haj


j];ik ek: j;Ug;jpu];J

prajpati brahmaa
upajyata tasmainama
tptirastu

g;u[hgjp: g;u`;kz:
cg[haj j];ik ek:
j;Ug;jpu];J

brahm svayabh tasmai


nama tebhyo nama

g;u`;kh ];tak;G+: j];ik


ek: j;Ug;jpu];J

crya namasktv atha


vaasya krtayet svadh
prve bhavati
net''yurdghamanute||

Mrhh;a: ek];f;Uj;th mj
tk;r];a fPh;j;jNaj; ];tjh
G+h;Nt\hk; gtjp NejhMAh;
jPh;f;fkr;ENj.

- -

||ityuktv anukrmet vaa


abrahmaa||
itarpaamnivti

U\p jh;gzk; G+zy; khiy


gpd; tUk; ke;jpuq;fs;
xt;nthd;wpd; Kbtpy;
cg[haj j];ikek:
j;Ug;jpu];J vd;W Nrh;j;Jf;
nfhs;sTk;.

nayan aryamabhte klabavt


upajyata tasmainama
tptirastu
aryamabhti klabava
bhadraarmaa kauikt
upajyata tasmainama
tptirastu
bhadraarm kauika
puyayaasa audavraje
upajyata tasmainama
tptirastu

ead; mh;akG+Nj: fhygthj;


cg[haj j];ikek: j;Ug;jpu];J

mh;akG+jp:
gj;urh;kz:

fhygt:
nfsrpfhJ

gj;urh;kh nfsrpf:
G\;aar]: xsjt;N[:

puyaya audavraji
sakart gautamt upajyata
tasmainama tptirastu

G\;aar]: xsjt;u[p:
]q;fuhJ nfsjkhJ

sakara gautama aryama


rdhcca gobhilt upajyata
tasmainama tptirastu

]q;ru: nfsjk:
mh;kuhjhr;r NfhgpyhJ
G+\kpj;uhr;r NfhgpyhJ

pamitra gobhila avamitrt


G+\kpj;u: Nfhgpy:
gobhilt upajyata
m];tkpj;uhJ NfhgpyhJ
tasmainama tptirastu
avamitra gobhila
varuamitrt gobhilt
upajyata tasmainama
tptirastu

m];tkpj;u: Nfhgpy:
tUzkpj;uhJ NfhgpyhJ

varuamitra gobhila
mlamitrt gobhilt upajyata
tasmainama tptirastu

tUzkpj;u: Nfhgpy:
%ykpj;uhJ NfhgpyhJ

mlamitra gobhila
vatsamitrt gobhilt upajyata
tasmainama tptirastu

%ykpj;u: Nfhgpy:
tj;]kpj;uhJ NfhgpyhJ

vatsamitra gobhila
gaulgulavputrt gobhilt
upajyata tasmainama
tptirastu
gaulgulavputra gobhila
bhadvaso gobhilt pitu
upajyata tasmainama
tptirastu

tj;]kpj;u: Nfhgpy:
nfhsy;FytPGj;uhJ
NfhgpyhJ
nfsy;FytPGj;u: Nfhgpy:
g;U`j;tN]h: gpJ:

bhadvasu gobhila
gobhildeva upajyata
tasmainama tptirastu

g;U`j;t]{: Nfhgpy:
NfhgpyhNjt

gobhila rdhcca gautamt


upajyata tasmainama
tptirastu

Nfhgpy: uhjhr;r
nfsjkhJ

rdha gautama savargajit


pitu upajyata tasmainama
tptirastu

uhj: nfsjk: fhJ:


nfsjkhJ gpJ:

gt gautama savargajita
lmakyant upajyata
tasmainama tptirastu

fhjh nfsjk:
]k;th;f[pj:
yhkfhaehJ

savargajit lmakyana
kadst bhityant
upajyata tasmainama
tptirastu

]k;th;f;f[pJ yhkfhae:
]hfjh]hJ ghbjhaehJ

kadsa bhityana
vicakat tyt upajyata
tasmainama tptirastu

]hfjh]: ghbjhae:
tpr~zhJ jhz;bahJ

vicakaa tya
gardabhmukht ilyyant
upajyata tasmainama
tptirastu
gardabhmukha
ilyyana udarailyt
upajyata tasmainama
tptirastu
udara ilya atidhanvanaca
aunakt maakcca grgyt
upajyata tasmainama
tptirastu

tpr~z: jhz;ba:
fh;jgPKfhJ
rhz;by;ahaehJ
fh;jgPKf: rhz;by;ahae:
cjurhz;by;ahJ gpJ:
cjurhz;by;a:
mjpje;te];r;r nrsefhJ
k]fh];r;r fhh;f;ahJ

maaka grgya sthirakt


grgyt pitu upajyata
tasmainama tptirastu

krf: fhh;f;a: ];jpufhJ


fhh;f;ahJ gpJ:

sthiraka grgya vsiht


caikitneyt upajyata
tasmainama tptirastu

];jpuf: fhh;f;a: thrp\;lhJ


irfpjhNeahJ

vsiha caikitneya
vsiht raihayt rjanyt
upajyata tasmainama
tptirastu
vsiha raihaya rjanya
sumantrt bbhravt gautamt
upajyata tasmainama
tptirastu
sumantra bbhrava
gautama t vnheyt
bhradvjt upajyata
tasmainama tptirastu

thrp\;l: irfpjhNea:
thrp\;lhJ
Miu`z;ahJ uh[d;ahJ
thrp\;l: Miu`z;a:
uh[d;a: ]{ke;j;uhJ
ghg;uthJ nfsjkhJ
]{ke;j;u: ghg;ut: nfsjk:
]_\hJ the;N`ahJ
ghuj;th[hJ

a vnheya bhradvja
arlta drteyt aunakt
upajyata tasmainama

tptirastu upajyata
tasmainama tptirastu
arla drteya aunaka dte
aindrott aunakt pitu

upajyata tasmainama

tptirastu
dti aindrota aunaka


indrott aunakt pitureva
upajyata tasmainama

tptirastu

indrota aunaka vaut


vtvatt upajyata
tasmainama tptirastu
vaua vtvata
nikothakt bhyajtyt
upajyata tasmainama
tptirastu
nikothaka bhyajtya
pratithe devataratht
upajyata tasmainama
tptirastu
pratithi devataratha
devatarasa vasyant pitu
upajyata tasmainama
tptirastu

]_\: the;N`a:
ghuj;th[: muhyhJ
jhh;j;NjahJ nrsefhJ
muhy: jhh;j;Nja: nrsef:
j;UNj:Ie;j;NuhjhJ
nrsefhJ gpJ:
j;Ujp: ,e;j;Nuhj: nrsef:
Ie;j;NuhjhJ nrsefhJ
gpJNut
Ie;j;Nuhj: nrsef:
t;U\R\;zhJ
thjhtjhJ
t;U\R\;z: thjhtj:
epNfhjfhJ gha[hj;ahJ
epNfhjf: gha[hj;a:
g;ujpNj: NjtjujhJ
g;ujpjp: Njtjuj:
Njtju]: rht]haehJ
gpJ:

devatar vasyana avasa


pitureva upajyata
tasmainama tptirastu

Njtjuh: rht]hae: rt]:


gpJNut

av agnibhuva kyapt
upajyata tasmainama
tptirastu

rth: mf;epGt: fhr;aghJ

indrabhuva kyapt

agnibh kyapa

upajyata tasmainama
tptirastu
indrabh kyapa
mitrabhuva kyapt
upajyata tasmainama
tptirastu
mitrabh kyapa
vibhaakt kyapt pitu
upajyata tasmainama
tptirastu
vibhaaka kyapa
yagt kyapt pitureva

mf;epG+: fhr;ag: ,e;j;uGt:


fhr;aghJ
,e;j;uG+: fhr;ag: kpj;uGt:
fhr;aghJ
kpj;uG+: fhr;ag:
tpgz;lfhJ fhr;aghJ
gpJ:
tpgz;lf: fhr;ag:
Ur;ar;Uq;fhJ fhr;aghJ

upajyata tasmainama
tptirastu


yaga kyapa kayapt

pitureva upajyata
tasmainama tptirastu

...

kayapa agne upajyata


tasmainama tptirastu

gpJ:

Ur;ar;Uq;f: fhr;ag:
fr;aghJ gpJNut
fr;ag: mf;Ne:

devatarpaamupavti|
Njtjh;g;gzk;
(G+zy; Neh;)

cgtPjp

agni indrt upajyata


tasmainama tptirastu

mf;ep: ,e;j;uhJ cg[haj


j];ik ek: j;Ug;jpu];J

indra vyo upajyata


tasmainama tptirastu

,e;ju: thNah: cg[haj


j];ik ek: j;Ug;jpu];J

vyu mtyo upajyata


tasmainama tptirastu

thA: k;Uj;Nah: cg[haj


j];ik ek: j;Ug;jpu];J

mtyu prajpate upajyata


tasmainama tptirastu

k;Uj;A: g;u[hgNj: cg[haj


j];ik ek: j;Ug;jpu];J

prajpati brahmaa
upajyata tasmainama
tptirastu

g;u[hgjp: g;u`;kz:
cg[haj j];ik ek:
j;Ug;jpu];J

brahm svayabh tasmai


nama tebhyo nama

g;u`;kh ];tak;G+: j];ik


ek: j;Ug;jpu];J

(jfg;gdhh; ,y;yhjth;fs; kl;Lk; gz;zNtz;baJ


gpj;U jh;g;gzk; g;uhrPdhtPjp (G+zy; tyJNjhspy;)
,uz;Lgpy; gtpj;jpuj;ij fol;b jdpahf itj;Jtpl;L 3 gpy; gtpj;jpuk; Nghl;Lf;nfhz;L 3 Gjpa vUf;F
,iyfis Edpfs; fl;iltpuy; gf;fkhf ,Uf;Fk;gb mjd;Nky; 3 jh;gq;fis Edp fl;iltpy; gf;fk;
cs;sgb itj;Jf;nfhz;L m~ijAld; rpwpJ vs; mjpfkhf Nrh;j;Jf;nfhz;L gpd;tUk; ke;jpuq;fs;
xt;nthd;iwAk; Kk;%d;W Kiw nrhy;yyp jPh;j;jk; Nrh;j;J fl;iltpuy; gf;fkhf tplNtz;Lk;.
Thebelowpitrutarpanamsareonlyforwhoarenothavingfatheralive.Keepthepavitramseparateandsafe
(madeoutoftwodharbhams(usedstillthispoint))andwearapavitrammadeoutof3dharbhamstodothe
below.

pit tarpaam prcnvti

;.
pit tptirastu

(Below) every tarpanam to


be done thrice.
fPOs;s xt;nthd;Wk;
Kk;%d;WKiw
jh;g;gpf;fTk

gpj;&zhk; j;Ug;jpu];J

pitmahn tptirastu

prapitmahn tptirastu

mt tptirastu

mtmahn tptirastu

pramtmahn tptirastu

cry tptirastu

prcry tptirastu

sahitkra padakra strakra


]Fk;`pjhfhu gjfhu ]_j;u
brhmaakr tptirastu
fhu g;uh`;kzfhuhzhk; j;
Ug;jpu];J

brhman anapatyn
tptirastu

g;uh`;kzhehk; megj;aheh
k; j;Ug;jpu];J

brhman ekapatnn
tptirastu

g;uh`;kzPehk; Vfgj;ePehk;
megj;ahehk; j;Ug;jpu];J

sarve ca brahmacri
tptirastu

]h;Nt\hQ;r g;u`;krhhpzh
k; j;Ug;jpu];J

gpjhk`hzhk; j;Ug;jpu];J
g;ugpjhk`hzhk; j;Ug;jpu];J

khj;&zhk; j;Ug;jpu];J
gpjhk`hzhk; j;Ug;jpu];J
g;ukhjhk`hzhk; j;Ug;jpu];J

Mr;rhh;ahzhk; j;Ug;jpu];J

g;uhr;rhh;ahzhk; j;Ug;jpu];J

Afterthecompletionoftheabovepitru tarpanamremovethe3pilpavitramanduntieandthrowit.Doone
Achamanam.Wearthe2pilpavitramkeptsafepreviously.jh;g;gpj;jgpd; G+zy; rhpahf Nghl;Lf;nfhz;L
3 gpy; gtpj;jpuj;ij fow;wp Nghl;Ltpl;L Mrkdk;.

Yagnopaveetha dharana sankalpam


Praanayamam: Oum bhoohu; Oum
bhuvaha; O(g)um suvaha; Oum
mahaha; Oum janaha; Oum thapaha;
O(g)um sathyam; Oum thathsa
vidhurvaraenyam bhargo devasya
dheemahi dhiyoyonah
prachodhayaadh; Oum aapaha;
jyothirasaha; amrudham brahma;
bhoorbhuvasuvaroum.

pa`Naanaayamya|

a[;NQhgtPj jhuzk;
kPz;Lk;
2
gpy;
gtpj;jpuk;
Nghl;Lf;nfhz;L
g;uhzhahkk;:

Xk; G+:> Xk;Gt:> XFk;]{t:> Xk;


k`:> Xk; [e:> Xk; jg:> XFk;
AaoM BaU: AaoM Bauva: Aao VMsauva: AaoM mah: AaoM jana: AaoM
]j;ak;> Xk; jj;] tpJh;tNuz;;ak;
tapa: Aao VMsatyaM AaoM tatsaivatauva_roNyaM Bagaao_dovasya
gh;Nfh
Njt];ajPk`p
jpNahNahe:
g;uNrhjahJ
QaImaih
iQayaaoyaaona:pa`caaotayaata\
Aaomaapaao
XkhNgh
[;NahjPuN]hk;Ujk;
jyaaotaIrsaaomaRtaM ba`+ BaUBa_vassvaraoma\|
g;
u
`;
k
h
G+HGt];
]{tNuhk; (3)
V K : Sri bhagavadhagnaya Sriman

Ea`IBagavada&ayaa Ea`Imana\ naarayaNa


pa`Ityaqa_M/BagavatkOx\kya_r}pama\ A kRxta AQyaaya
{paakxmaa_\gama\ ya&aaopavaIta QaarNaM kxirYyao|

ya&aaopavaIta QaarNa man~asya

njhilapy; if itj;J mj;a


G+h;Nthf;j Vtq;Fz tpNr\z
tprp\;lhahk; m];ahk; j;UjPahahk;
/
rJh;j;jpahk;
Rg
jpnjs
=gftjh[;Qah
=ke;ehuhaz
g;hPj;ah;j;jk; / gftj; ifq;fh;a &gk;
mj;a f;Uj mj;aha cghfh;khq;fk;
Touch your fore head and tell :- a[;NQhgtPj
jhuzk; fhp\;Na.
'Yangnopaveetha
dhaarana (vd;W rq;fy;gpj;J)

Narayana preethyartham
T K : Sri bhagavadhagnaya bhagavath
kainkarya roopam adya kruta
adhyaaya
upakarmaangam
yagnopaveetha dharanam karishye!

manthrasya brahma rushi:(hi)'

ba`+a PiYa:

a[;NQhgtPj
jhuz
ke;j;u];a
g;Uk;kh U\p: (jiyiaj; njhlTk;)
mE\;Lg; re;j: (%f;ifj; njhlTk;)
tpj;ah
Njtjh(khh;igj;
Touch your chest and tell :- 'Thrayee j;uaP
njhlTk;)
vidhya devadha'
a[;NQhgtPj jhuNz tpepNahf:

Touch your nose tip and tell :'Anushtup chandha:(ha)'

AnauYTupa\ cand:
~ayaIivaa dovataa ya&aaopavaIta
QaarNao ivainayaaoga:|

ya&aaopavaItaM parmaM
paiva~aM pa`jaapatao: yatsahjaM paurstaata\
AayauYyama\ AiGa`yaM pa`itamauca sauba`M
ya&aaopavaItaM balamastau taoja:|
gaRhstaa: paiva~aM kxNao_ inaQaaya| Aacamya|
paiva~aM

QaRtvaa|

pa`aNaanaayamya| AaoM BaU: AaoM Bauva: Aao VMsauva: AaoM


mah: AaoM jana: AaoM tapa: Aao VMsatyaM AaoM
tatsaivatauva_roNyaM
Bagaao_dovasya
QaImaih
iQayaaoyaaona:pa`caaotayaata\ Aaomaapaao jyaaotaIrsaaomaRtaM
ba`+ BaUBa_vassvaraoma\|
Ea`IBagavada&ayaa Ea`Imana\ naarayaNa
pa`Ityaqa_M/BagavatkOx\kya_r}pama\ gaRhsta AaEa`maaqa_M
itaIya ya&aaopavaIta QaarNaM kxirYyao|

Turn both the hands towards in and


tell :- 'Yagnopaveetha dharane
viniyoga:(ha)'
Hold the 'poonal' as shown in the
picture and tell:- 'Yagnopaveetham paramam - pavithram - prajapathe:(he)
- yathsahajam - purasthath aayushyam
agryam
prathimunjasubram - yagnopaveetham
- bhalamasthu - theja:(ha).
Now brahmacharies can wait for a
while when grahasthas are wearing
the second poonal.
Grahasthas remove and put the
pavithram in the right ear and do one
achamanam, then wear pavitram and
do a praanayamam.
Oum bhoohu; Oum bhuvaha; O(g)um
suvaha; Oum mahaha; Oum janaha;
Oum thapaha; O(g)um sathyam; Oum
thathsa vidhurvaraenyam bhargo
devasya dheemahi dhiyoyonah
prachodhayaadh; Oum aapaha;
jyothirasaha; amrudham brahma;
bhoorbhuvasuvaroum.
Sri
bhagavadhagnaya
.....
m
gruhastha asramartham dvitheeya
yagnopaveetha dharanam karishye!
Touch your fore head and tell :'Yangnopaveetha
dhaarana
manthrasya brahma rushi:(hi)'

(G+zypy; g;uk;k Kbr;rpd; gRKfk;


Nghd;w ,uz;L EdpfSld; $ba
ghfk;
fl;iltpuiy
ghh;j;jpUf;Fk;gb tyJ ifapy;
itj;J> ,lJ ifahy; G+zypd;
fPo;g; ghfj;jpd; cs;Ns itj;J
jsh;tpd;wp
gpbj;Jf;nfhz;L
ke;jpuk;
Kbe;jTld;
jiyapy;
khl;b tyJif cs;Ns Eioj;J
,lJ
ifia
ntspNa
vLj;JtplTk;)
a[;NQhgtPjk; gukk; gtpj;uk;
g;u[hgNj: aj;]`[k; Gu];jhJ
MA\;ak; mf;hpak; g;ujpKQ;r Rg;uk;
a[;NQhgtPjk;
gyk];J
Nj[:
(fy;ahzkhdth;fs;
kl;Lk;
gtpj;uk; fhjpy; itj;J Mrkdk;
gz;zp gpd; gtpj;uk; Nghl;L
g;uhzhakk;)

Xk; G+:> Xk;Gt:> XFk;]{t:> Xk;


k`:> Xk; [e:> Xk; jg:> XFk;
]j;ak;> Xk; jj;]tpJh;... ...
g;u`;kh G+HGt];]{tNuhk; (3)

=gftjh[;Qah
=ke;ehuhaz
g;hPj;ah;j;jk; / gftj; ifq;fh;a &gk;;
f;U`];j Mr;ukhh;j;jk; j;tpjPa
a[;NQhgtPj jhuzk; fhp\;Na.
af;NQhgtPj
jhuz
ke;j;u];a
g;Uk;kh U\p: (jiyia njhl;L)
mE\;Lg; re;j: (%f;ifj; njhl;L)

ya&aaopavaIta QaarNa man~asya


ba`+a PiYa:

AnauYTupa\ cand:

~ayaIivaa dovataa ya&aaopavaIta


QaarNao ivainayaaoga:|
ya&aaopavaItaM parmaM paiva~aM
pa`jaapatao: yatsahjaM paurstaata\ AayauYyama\ AiGa`yaM
pa`itamauca sauba`M ya&aaopavaItaM balamastau taoja:|

gaUhstaa: ba`+caarI ca paraNaM ya&aaopavaItaM


ivasaRjaota\|
{pavaItaM ibaatantauM jaaINa_M kxSmaladUiYataM
ivasaRjaaima hro ba`+na\ vaca_: dIGaa_yau: Astau
mao |
paiva~aM kxNao_ inaQaaya| Aacamya|
pa`Naanaayamya| . vaodarmbaM kxirYyao| [ita
saMkxlpaona yaqaa &aataM saama gaanaM gaItvaa|
Atavaa Ea`utvaa|
paiva~aM ivasaRjaota\| iracaamya|
doiSakx saMpa`dayaa: Bagavaanaova svaSaoYa
BaUtaimadM Aaya {paakxmaa_GyaM kxma_ svasmaO
svapa`Itayao Bagavaana\ svayamaova kxairtavaana\
savao_YaaM : kxayaona vaacaa samapa_yaaima
SaMkxcak`x gadaa paaNao [tyaaid
namaskRxtvaa| AiBavaa|
maataa,ipataa jyaoYTa: namaskRxtvaa|
[ita {paakxma_ samaaptama\|
savao_ janaa: sauiKanaao Bavantau |
samastasanma\gaLaina santau||
Ea`IBagavata\ kxTaXa isairstau|

Touch your nose tip and tell :'Anushtup chandha:(ha)'


Touch your chest and tell :- 'Thrayee
vidhya devadha'
Turn both the hands towards in and
tell :- 'Yagnopaveetha dharane
viniyoga:(ha)'
Hold the 'poonal' as shown in the
picture and tell:- 'Yagnopaveetham paramam - pavithram - prajapathe:(he)
- yathsahajam - purasthath aayushyam
agryam
prathimunjasubram - yagnopaveetham
- bhalamasthu - theja:(ha).
Now brahmacharies & grahasthas
remove the old poonal by saying :
"Upaveetham - bhinnadhanthum jeernam - kasmaladhooshitham visrujami hare brahmannu varcha:(ha) - dheerghayu:(hu) ashthume!"
Now put the pavithram in the right ear
and do one achamanam.

Pranayamam.
vedahrambam
karishye. Sing the well known samams
or hear from any audio device.
I try to attach a audio video file for
Vedharambam next year.

Remove pavithram untie & throw.


Doachamanamtwice.
V.K: bhagavaneva svashesha
bhutamitam
adhyaya
upakarmakyam
swasmai
swapreetaye
bhagavan
swayameva karitavan both V.K &
T.K : Kayena . samarpayami
Shangachakradonamaskaram
& abhivadhi. Do namaskaram to
elders.

j;uaP tpj;ah Njtjh (khh;igj;


njhl;L)
af;NQhgtPj
jhuNz
tpepNahf:
af;NQhgtPjk;
gukk;
gtpj;uk;
g;u[hgNj: aj;]`[k; Gu];jhJ
MA\;ak; mf;hpak; g;ujpKQ;r Rg;uk;
af;NQhgtPjk;
gyk];J
Nj[:
vd;W
nrhy;yp
Nghl;Lf;
nfhs;sNtz;baJ.
gpd; f;U`];jhs; g;U`;kr;rhhp
midtUk; cgtPjk; gpd;dje;Jk;
[Ph;zk; f];kyJ}\pjk; tp];U[hkp
`Nu g;u`;kz;Z th;r;r: jPh;fhA:
m];JNk vd;W nrhy;yp gioa
G+ziy
vLj;Jtpl;L
gtpj;uk;
fhjpy; itj;J Mrkdk; gz;zTk;.
g;uhzhahkk;.
....
Ntjhuk;gk;
fhp\;Na.
vd;W
]q;fy;gpj;Jf;
nfhz;L njhpe;j ]hkq;fisr;
nrhy;yTk;
my;yJ
Nlg;/rp.b
,Ue;jhy; Nghl;L Nfl;fTk;.
mLj;j
Mz;L
,j;Jld;
Ntjhuk;gj;jpw;F
xU
MbNah
tPbNah
igiy
,izj;J
ntspapl Kaw;rp nra;fpNwd;.
gtpj;uk; gphpj;Jg;Nghl;L Mrkdk;.
tlfiyahh; : gfthNet ];tNr\
G+jkpjk; mj;aha cghfh;khf;ak;
fh;k ];t];ik ];tg;hPjNa gfthe;
];taNkt fhhpjthd; vd;Wk; ,U
fiyahUk; : fhNae thrh ke]h
,e;j;hpiah;th Gj;ah Mj;kehth
g;u`;UNj:
];tghthj;
fNuhkp
aj;aj; ]fyk; gu];ik =ke;
ehuhazhNajp ]kh;g;gahkp vd;W
]e;jpahte;jdk;
Kbg;gJNghy;
rq;fr;rf;u fjhghNz.... nrhy;yp
vOe;J
N]tpj;J
mgpthjp
gz;zNtz;baJ.

Complaints&suggestionsareexpectedwithgreatrespect.

Вам также может понравиться