Вы находитесь на странице: 1из 2

This Divine Hymn written by Sage Agastya about the Goddess of learning is considered to be powerful and beneficial to those

who recite or listen. It bestows the power to understand and progress in studies and development of artistic talents. It helps the mind to blossom with the great qualities of concentration, creativity, discrimination and attention. It will inspire one to initiate service projects that serve humanity, and become spiritually mature with humility, sincerity, gentleness, and truthfulness. Saraswati is considered to be the divine consort of Lord Brahma, the Creator of the universe which means that the learning power is fundamental in all beings. Saraswati literally means the flowing one.

Ya kundendu tusharaharadhavala ya shubhravastravrita Ya vinavaradandamanditakara ya shvetapadmasana | Ya brahmachyutashankaraprabhritibhir devaissada pujita Sa mam patu sarasvati bhagavati nishsheshajadyapaha || 1||

Dorbhiryukta chaturbhim sphatikamaninibhai akshamalandadhana Hastenaikena padmam sitamapicha shukam pustakam chaparena | Bhasa kundendushankhasphatikamaninibha bhasamana.asamana Sa me vagdevateyam nivasatu vadane sarvada suprasanna || 2|| Surasurasevitapadapankaja kare virajatkamaniyapustaka | Virinchipatni kamalasanasthita sarasvati nrityatu vachi me sada || 3|| Sarasvati sarasijakesaraprabha tapasvini sitakamalasanapriya | Ghanastani kamalavilolalochana manasvini bhavatu varaprasadini || 4|| Sarasvati namastubhyam varade kamarupini | Vidyarambham karishyami siddhirbhavatu me sada || 5|| Sarasvati namastubhyam sarvadevi namo namah | Shantarupe shashidhare sarvayoge namo namah || 6|| Nityanande niradhare nishkalayai namo namah | Vidyadhare vishalakshi shuddhajnane namo namah || 7|| Shuddhasphatikarupayai sukshmarupe namo namah | Shabdabrahmi chaturhaste sarvasiddhayai namo namah || 8||

Muktalankrita sarvangyai muladhare namo namah | Mulamantrasvarupayai mulashaktyai namo namah || 9|| Mano mayimahayoge vagishvari namo namah | Vagbhyai varadahastayai varadayai namo namah || 10|| Vedayai vedarupayai vedantayai namo namah | Gunadoshavivarjinyai gunadiptyai namo namah || 11||

Sarvajnane sadanande sarvarupe namo namah | Sarvajnane sadanande Sampannayai namo namah || 12|| Yoganrupaye umadevyai yoganande namo namah | Divyajnana trinetrayai divyamurtyai namo namah || 13|| Ardhachandrajatadhari chandrarupe namo namah | Chandradityasamedevi chandrarupe namo namah || 14|| Anurupe maharupe vishvarupe namo namah | Animadyashtasiddhayai anandayai namo namah || 15|| Jnana vijnana rupayai jnanamurte namo namah | Nanashastra svarupayai jnanarupe namo namah || 16|| Padmada padmavamsha padmarupe namo namah | Parameshthyai paramurtyai namaste papanashini || 17|| Mahadevyai mahakalyai mahalakshmyai namo namah | Brahmavishnushivachai brahmanaryai namo namah || 18|| Kamalakarapushpa kamarupe namo namah | Kapali pranatayai karmadayai namo namah || 19|| Sayam pratah pathennityam shanmasatsiddhiruchyate | Choravyaghrabhayam nasti pathatam shrrinvatamapi || 20|| Ittham sarasvatistotram Agastyamunivachakam | Sarvasiddhikaram nrinam sarvapapapranashanam || 21||

Вам также может понравиться