Вы находитесь на странице: 1из 46

SANSKRIT REFERENCE MANUAL

WITH TRANSLITERATION
THE SANSKRIT BLACK BOOK

A Handy Sanskrit Grammar Guide


plus a Vast Reference Book

Ratnakar Narale

1
Books-india.com

SANSKRIT HINDI RESEARCH INSTITUTE

INDEX
anukraman<ika@ AnaumaiNaka_

INTRODUCTION

paRitaP#apanama`

xii

The anus>tu> bh metre

AnauP@uBa`-Cnd:

xvii

varn>ama@la@ vaNa|maaLaa

CHAPTER 1

The Sanskrit Alphabet

CHAPTER 2

Euphonic Combination sandhih< sainZa:

28

CHAPTER 3

The Sanskrit Numerals san[khya@h< sa>Syaa:

41

CHAPTER 4

The Tenses and Moods of the Verbs laka@ra@h< Lakara:

50

CHAPTER 5

The Six Tenses

68

1. The Present tense : lat> laka@rah< La@` Lakar:

68

2. The (past) Imperfect tense : lan[ laka@rah< LaG` Lakar:

68

3. The (past) Perfect tense : lit> laka@rah< iLa@` Lakar:

70

4. The Aorist (indefinite) tense :

CHAPTER 6

lun[ laka@rah< LauG` Lakar:

71

5. Indefinite Future tense : lr<t> laka@rah< La\@` Lakar:

72

6. The Definite Future tense : lut> laka@raah< Lau@` Lakar:

73

Flowchart for - Which tense to use?

74

Forms of the Verbs

75

1. Parasmaipad& and tmanepad&

75

2. The Desiderative sannantam santama`

76

2
Books-india.com

CHAPTER 7

3. The Frequentative yan[anta-yan[lugantam yaGnta-yaG`Laugantama`

77

4. The Causative nijayantm iNajantama`

79

The Eleven Classes of Verbs gan<a@h< gaNaa:

80

1. The First Class bhva@dih< gan<ah< Bvaaid: gaNa:

83

2. The Second Class ada@dih< gan<ah< Adaid: gaNa:

89

3. The Third Class juhotya@dih< jauhaetyaaid: gaNa:

94

4. The Fourth Class diva@di gan<ah< idvaaid: gaNa:

98

5. The Fifth Class sva@dih< gan<ah< svaaid: gaNa:

102

6. The Sixth Class tuda@dih< gan<ah< taudaid: gaNa:

105

7. The Seventh Class rudha@dih< gan<ah< wZaaid: gaNa:

110

8. The Eightth Class tana@dih< gan<ah< tanaaid: gaNa:

113

9. The Nineth Class krya@dih< gan<ah yaaid: gaNa:

120

10. The Tenth Class c{ura@dih< gan<ah cauraid: gaNa:

123

11. The Eleventh Class kan<d<va@dih< gan<ah kNDaid: gaNa:

127

CHAPTER 8

The Cases vibhaktayah< ivaBaFya:

131

CHAPTER 9

The Voices prayoga@h< : paRyaaegaa:

144

CHAPTER 10 The Four Moods artha@h< AYaa|:

151

1. The Imperative Mood lot> laka@raah< Laae@` Lakar:

151

2. The Potential Mood vidhi-lin[ ivaiZaiLaG`

152

3. Precative or Benedictive Mood a@s{&rlin[ AaoaIiLa|G`

152

4. The Conditional Mood lr>n[-laka@raah< La\G` Lakar:

153

CHAPTER 11 The Participles kr<danta@ni dntaaina

154

1. Past Passive Participle (ppp\) kta F

154

2. Past Active Participle (Past-AP) ktavatu Fvatau

155

3. Present Active Participles s{atr<-s{a@nac{ oata\-oaanaca`

156

3
Books-india.com

4. tmanepad& Present Passive Participles (PPP) s{a@nac{ oaanaca`

159

5. Potential Participles (pp\) vidyarthi ivaZyaiYa|

160

6. Potential Participles tavyat tavyata`, an&yar AnaIyar` and tavya tavya

161

7. Indeclinable Past Participle ktva@ ktva@ Ktvaa suffix

162

8. Indeclinable Past Participle lyp Lyapa`

163

9. The Infinitive tumun taumauna`

163

10. Creating Existence of a Non-existent : c{vi icva

167

11. Sati -saptami

168

saita-saptamaI

CHAPTER 12 Adverbs kriya@vis{es<an<a@ni iyaaivaoaePaNaaina

169

Dictionary of Adverbs kriya@vis{es<an<a-kos{ah< iyaaivaoaePaNakaeoa:

171

CHAPTER 13 The Prepositions aupasargika-s{abda@h< AaEpasaiga|koabda:

178

CHAPTER 14 Compound Words sa@ma@sa@h< samaasaa:

181

CHAPTER 15 Conversations va@rta@la@pa@h< vaataa|Laapaa:

188

CHAPTER 16

Analysis vis{les<an<am ivaoLaePaNama` Patan~jalyogah< paatajaLayaaegadoa|nama`

CHAPTER 17 General Knowledge sa@ma@nya-jn~a@nam saamaanyaXaanama`


CHAPTER 18 Words with Affixes

196
215
223

CHAPTER 19

The Charts of Conjugations, the root |bhu@ |BaU

233

CHAPTER 20

Charts of Cases

252

CHAPTER 21

The dictionary of the 2000 Sanskrit verbs

Zaataupaa#:

291

CHAPTER 22

Tenses and Moods of 80 Common verbs

itaGntapaRkrNama`

380

4
Books-india.com

Pronounciation of Sanskrit Characters

(1) Guttural

kN#

(kan<t<hya)

= with throat

(2) Palatal

taaLavya

(ta@lavya)

= with palate

(3) Cerebral

maUZa|nya

(mu@rdhanya) = with cerebrum

(4) Dental

dntya

(dantya)

= with teeth

(5) Labial

AaeP#

(os<t>hya)

= with lips

(6) Nasal

Anaunaaisak

(anuna@sik)

= with nose

(1) THE VOWELS :


Vowel

Stands for

Sounds like

As in

Pronunciation

(A)

American

Guttural

a@

(Aa)

car

Guttural

(})

India

Palatal

&

(}|)

ee

peel

Palatal

(q)

pull

Labial

u@

(Q)

oo

pool

Labial

r<

(/)

ri, ru

ring, crucial

Cerebral

r<{

()

r&, ru@

Cerebral
5
Books-india.com

THE SOUND-FORMULAS FROM SHIVA

ma@hes{vara@n<i su@tra@n<i maaheovaraiNa saU%aaiNa_


Following 14 character strings, in the form of sounds chords,
were first produced by Lord S}iva from his damru drum :

1. A}qNa` 2. /La\k 3. ]AaeG` 4. ]eAaEca` 5. hyavar@` 6. LaNa`


7. amaGNanama` 8. JaBaja` 9. za$ZaPa` 10. jabagaDdoa` 11.
SafC#Yaca@tava` 12. kpaya` 13, oaPasar` 14. hLa`_ The last
character of each equation string is always a consonant.
These characters are grouped into several strings (paRtyaahara:) according to their assigned
attributes (saaGitaknaamaaina). eg\ ANa` paRtyaahar: means the characters A, }, q of the first saU%ama`
A}qNa`, i.e. all characters except the last character of that su@tra.

6
Books-india.com

paRtyaahara:_
1. Ak - A } q / La\ (the vowels a, i, u, r<, lr<)
2. Aca` - svara: all the vowels (A - AaE)
3. A@` - svara: (A - AaE) + ya, r, va h_ all vowels + consonants y, r, v, h
4. ANa` - svara: + ya, r La va h_

all vowels + semi-vowels y, r, l, v + the aspirate h

5. ALa` - vaNaa|: all characters (A - h`)


6. Aoa` - all vowels and soft consonants (A-AaE, ga`-G`, ja`-a`, D`-Na`, d`-na`, ba`-ma`, ya`-va`, h`)
7. ]G` - vewels e and o (], Aae)
8. ]ca` - vewels e, ai, o, au (], ]e, Aae, AaE)
9. ]eca` - vewels ai and au (]e, AaE)
10. Sar`

- hard consonants (k` Sa` ca` C` @` #` ta` Ya` pa` f` oa` Pa` sa`)

11 jaoa` - the third consonant from each class : g, j, d<, d, b (ga`, ja`, D`, d`, ba`)
12. Jaja` - the consonants jh, and bh (Ja`, Ba`)
13. Jar` - sibilants + class consonants - nasals (k-za`, ca`-Ja`, @`-$`, ta`-Za` pa`-Ba` + oa`, Pa`, sa`)
14. JaLa` - consonants other than semi-vowels and nasals k`-za`, ca`-Ja`, @`-$`, ta`-Za`- pa`-Ba`, ya`-h`
15. Jaoa` - the third and fourth class consonants (ga`, za`, ja`, Ja`, D`, $`, d`, Za`, ba`, Ba`)
16. JaPa` - the fourth consonant from each calss gh, jh, d<h, dh, bh` (za, Ja, $, Za, Ba)
17. yaNa`

- AntasYavaNaa|: (ya` r` La` va` consonants y r l and v)

18. yaya`

- all consonants other than s{ s< s h (oa` Pa` sa` h` = qPmaaxaraiNa)

19. yar`

- all consonants other than h h` (k` - sa`)

20. oaLa` - the u@sm


< a consonants s{, s<, s, and h (oa, Pa, sa, h = QPmana` QPma, QPmaaiNa)
21. hLa`

- vyajanaaina (all consonants k` - h`)

22. hoa`

- ma\dvu yajanaaina (soft consonants ga`-G`, ja`-a`, D`-Na`, d`-na`, ba`-ma`, ya`-va`, h`)

}tyaadya: paRtyaahara:_
7
Books-india.com

CHAPTER 2
SANDHI
RATNAKARS CHART FOR VOWEL SANDHI RULES
When two vowels come together, they are mathematically added into a single long vowel.
First vowel + Second vowel

= Result, a long vowel

1 A, Aa + A, Aa

= Aa

+ }, }|

= ]

+ q, Q

= Aae

+ /,

= Ar`

+ ], ]e

= ]e

+ Aae

= AaE

+ A, Aa, q, Q, ], ]e, Aae, AaE

= ya, yaa, yau, yaU, yae, yaE, yaae. yaaE

+ }, }|

= }|, }|

3 q, Q

+ A, Aa, }, }|, ], ]e, Aae, AaE

= va, vaa, iva, vaI, vae, vaE, vaae, vaaE

4/

+ A, Aa, }, }|, ], ]e, Aae, AaE

= Ar` + A, Aa, }, }|, ], ]e, Aae, AaE

2 }, }|

5]

+ A, Aa, }, }|, q, Q, ], ]e, Aae, AaE

= Aya` + A, Aa, }, }|, q, Q, ], ]e, Aae, AaE

]e

+ A, Aa, }, }|, q, Q, ], ]e, Aae, AaE = Aaya` + A, Aa, }, }|, q, Q, ], ]e, Aae, Aa

6 Aae

+ A, Aa, }, }|, q, Q, ], ]e, Aae, AaE = Ava` + A, Aa, }, }|, q, Q, ], ]e, Aae, AaE

AaE + A, Aa, }, }|, q, Q, ], ]e, Aae, AaE


EXAMPLES :
A + A
=
A + Aa =
A + }
=
A + }|
=

Aa
Aa
]
]

vaata
ihma
deva
parma

(A)
(A)
(A)
(A)

+
+
+
+

= Aava` + A, Aa, }, }|, q, Q, ], ]e, Aae, AaE

(A)
(Aa)
(})
(}|)

Ayanama`
AaLaya:
}ndR:
}|ovar:

8
Books-india.com

=
=
=
=

vaataayanama`
ihmaaLaya:
devaendR:
parmaeovar:

A
A
A
A
A
A
A
A

+
+
+
+
+
+
+
+

q
Q
/

]
]e
Aae
AaE

=
=
=
=
=
=
=
=

Aae
Aae
Ar`
ALa`
]e
]e
AaE
AaE

candR
paRR
qTama
tava
]k
deva
jaLa
jana

(A)
(A)
(A)
(A)
(A)
(A)
(A)
(A)

+
+
+
+
+
+
+
+

(q)
(Q)
(/)
()
(])
(]e)
(Aae)
(AaE)

qdya:
Q$:
/tau:
La\kar:
]kma`
]eovaya|ma`
Aaeza:
AaEdaya|ma`

=
=
=
=
=
=
=
=

candRaedya:
paRaE$:
qTamatau|:
tavaLkar:
]kkma`
devaEovaya|ma`
jaLaaEza:
janaaEdaya|ma`

Aa
Aa
Aa
Aa
Aa
Aa
Aa
Aa
Aa
Aa
Aa

+
+
+
+
+
+
+
+
+
+
+

A
Aa
}
}|
q
Q
/
]
]e
Aae
AaE

=
=
=
=
=
=
=
=
=
=
=

Aa
Aa
]
]
Aae
Aae
Ar`
]e
]e
AaE
AaE

iva^a
iva^a
yaYaa
rmaa
maha
maha
maha
sada
paRjaa
ga>gaa
iva^a

(Aa)
(Aa)
(Aa)
(Aa)
(Aa)
(Aa)
(Aa)
(Aa)
(Aa)
(Aa)
(Aa)

+
+
+
+
+
+
+
+
+
+
+

(A)
(Aa)
(})
(}|)
(q)
(Q)
(/)
(])
(]e)
(Aae)
(AaE)

AYaI|
AaLayama`
}cCa
}|oa:
qtsava:
Qw:
/iPa:
]va
]eKyama`
Aaeza:
AaEtsauKyama`

=
=
=
=
=
=
=
=
=
=
=

iva^aYaI|
iva^aLayama`
yaYaecCa
rmaeoa:
mahaetsava:
mahaew:
mahiPa|:
sadEva
paRjaEKyama`
ga>gaaEza:
iva^aEtsauKyama`

}
}
}
}
}
}
}
}
}
}

+
+
+
+
+
+
+
+
+
+

A
Aa
}
}|
q
Q
/
]
]e
Aae

=
=
=
=
=
=
=
=
=
=

ya
yaa
}|
}|
yau
yaU
yaur`
yae
yaE
yaae

yaid
}ita
riva
kiva
Aita
paRita
Aita
paRita
paRita
diZa

(})
(})
(})
(})
(})
(})
(})
(})
(})
(})

+
+
+
+
+
+
+
+
+
+

(A)
(Aa)
(})
(}|)
(q)
(Q)
(/)
(])
(]e)
(Aae)

Aipa
Aaid
}ndR:
}|ovar:
qTamama`
Qh:
/i&:
]kma`
]eravatama`
Aaednama`

=
=
=
=
=
=
=
=
=
=

ya^ipa
}tyaaid
rvaIndR:
kivaovar:
AtyauTamama`
paRtyaUh:
Atyaui&|:
paRtyaekma`
paRtyaEravatama`
dZyaaednama`

9
Books-india.com

+ AaE

= yaaE

diZa

(})

+ (AaE) AaEPaZama`

}|
}|
}|
}|
}|
}|
}|
}|
}|
}|
}|

+
+
+
+
+
+
+
+
+
+
+

A
Aa
}
}|
q
Q
/
]
]e
Aae
AaE

=
=
=
=
=
=
=
=
=
=
=

ya
yaa
}|
}|
yau
yaU
yaur`
yae
yaE
yaae
yaaE

nadI
devaI
jananaI
kaLaI
sauZaI
AvaI
mahtaI
gaaepaI
gaaErI
naarI
vaaNaI

(}|)
(}|)
(}|)
(}|)
(}|)
(}|)
(}|)
(}|)
(}|)
(}|)
(}|)

+
+
+
+
+
+
+
+
+
+
+

(A)
(Aa)
(})
(}|)
(q)
(Q)
(/)
(])
(]e)
(Aae)
(AaE)

Ambau
= na^mbau
AaXaa
= devyaaXaa
}cCa
= jananaIcCa
}|ovarI
= kaLaIovarI
qpaasya:
= sauZyaupaasya:
QNaa|
= AvyaUNaa|
/xaI
= mahtyaU|xaI
]Paa
= gaaepyaePaa
]eovaya|ma`
= gaaEyaE|ovaya|ma`
AaEtkPa|ma` = naayaae|tkPa|ma`
AaEicatyama` = vaaNyaaEicatyama`

q
q
q
q
q
q
q
q
q
q
q

+
+
+
+
+
+
+
+
+
+
+

A
Aa
}
}|
q
Q
/
]
]e
Aae
AaE

=
=
=
=
=
=
=
=
=
=
=

va
va
iva
vaI
Q
Q
va\
vae
vaE
vaae
vaaE

manau
gauw
tau
/tau
gauw
camaU
maZau
Anau
saaZau
gauw
maZau

(q)
(q)
(q)
(q)
(q)
(q)
(q)
(q)
(q)
(q)
(q)

+
+
+
+
+
+
+
+
+
+
+

(A)
(Aa)
(})
(}|)
(q)
(Q)
(/)
(])
(]e)
(Aae)
(AaE)

Antarma`
Aadeoa:
}danaIma`
}|ovar:
qpadeoa:
QihnaI
/tae
]PaNama`
]eKyama`
Aaeja:
AaEPaiZa:

Q
Q
Q
Q
Q

+
+
+
+
+

A
Aa
}
}|
q

=
=
=
=
=

va
va
iva
vaI
Q

oaryaU
AmaU
banZaU
vaZaU
vaZaU

(Q)
(Q)
(Q)
(Q)
(Q)

+
+
+
+
+

(A)
(Aa)
(})
(}|)
(q)

Abmau
Aasatae
}maaE
}|xaNama`
qtsava:

10
Books-india.com

= dZyaaEPaZama`

= manvantarma`
= gauvaa|deoa:
= itvadanaIma`
= /tvaIovar:
= gauWpadeoa:
= camaUihnaI
= maZva\tae
= AnvaePaNama`
= saaZvaEKyama`
= gauvaae|ja:
= maZvaaEPaiZa:
=
=
=
=
=

oaryvambau
Amvaasatae
bainZvamaaE
vaZvaIxaNama`
vaZaUtsava:

Q
Q
Q
Q
Q
Q

+
+
+
+
+
+

Q
/
]
]e
Aae
AaE

=
=
=
=
=
=

Q
va\
vae
vaE
vaae
vaaE

vaZaU
vaZaU
KNDU
vaZaU
vaZaU
yavaagaU

(Q)
(Q)
(Q)
(Q)
(Q)
(Q)

+
+
+
+
+
+

(Q)
(/)
(])
(]e)
(Aae)
(AaE)

Qha
/KYama`
]PaNaa
]eovaya|ma`
Aaek:
AaEPNyama`

/
/
/
/
/
/
/
/
/
/
/
La\
La\

+
+
+
+
+
+
+
+
+
+
+
+
+

A
Aa
}
}|
q
Q
/
]
]e
Aae
AaE
A
Aa

=
=
=
=
=
=
=
=
=
=
=
=
=

r
ra
ir
rI
w
W

re
rE
rae
raE
La
Laa

maata\
ipata\
BaRata\
saivata\
kta\|
napta\
Zaata\
ganta\
naeta\
vaKta\
Bata\|
La\
La\

(/)
(/)
(/)
(/)
(/)
(/)
(/)
(/)
(/)
(/)
(/)
(La\)
(La\)

+
+
+
+
+
+
+
+
+
+
+
+
+

(A)
(Aa)
(})
(}|)
(q)
(Q)
(/)
(])
(]e)
(Aae)
(AaE)
(A)
(Aa)

A>oa:
= maa%a>oa:
Aadeoa: = ipa%aadeeoa:
}cCa
= BaRai%acCa
}|o:
= saiva%aIoa:
qTama:
= k%au|Tama:
Q$a
= nap%aU$a
/Nama`
= ZaataNama`
]Za:
= gan%aeZa:
]eovaya|ma`
= nae%aEovaya|ma`
Aaeja:
= vaK%aaeja:
AaEdaya|ma`
= Ba%aaE|daya|ma`
AnaubanZa: = LanaubanZa:
Aaita:
= Laaita:

]
]
]
]
]
]
]
]
]
]

+
+
+
+
+
+
+
+
+
+

A
Aa
}
}|
q
Q
/
]
]e
Aae

=
=
=
=
=
=
=
=
=
=

Aya
Ayaa
Aiya
AyaI
Ayau
AyaU
Ayaur`
Ayae
AyaE
Ayaae

nae
tae
oae
tae
mae
yae
k
tae
tae
ga\he

(])
(])
(])
(])
(])
(])
(])
(])
(])
(])

+
+
+
+
+
+
+
+
+
+

(A)
(Aa)
(})
(}|)
(q)
(Q)
(/)
(])
(]e)
(Aae)

Anama`
Aagataa:
}ta:
}|Paa|
qpadeoa:
Qhntae
/cCinta
]tae
]eovaya|ma`
AaekNa:

11
Books-india.com

=
=
=
=
=
=

=
=
=
=
=
=
=
=
=
=

vaZaUha
vaZva\KYama`
kNDePaNaa
vaZvaEovaya|ma`
vaZvaaek:
yavaagvaaEPNyama`

nayanama`
tayaagataa:
oaiyata:
tayaIPaa|
mayaupadeoa:
yayaUhntae
kyauC|inta
tayaetae
tayaEovaya|ma`
ga\hyaaekNa:

] + AaE

= AyaaE

tae

(])

+ (AaE) AaEPaiZa:

]e
]e
]e
]e
]e
]e
]e
]e
]e
]e
]e

+
+
+
+
+
+
+
+
+
+
+

A
Aa
}
}|
q
Q
/
]
]e
Aae
AaE

=
=
=
=
=
=
=
=
=
=
=

Aaya
Aayaa
Aaiya
AayaI
Aayau
AayaU
Aayaur`
Aayae
AayaE
Aayaae
AayaaE

gaE
tasmaE
]tasmaE
is%ayaE
iOaRyaE
ksmaE
yasmaE
]tasmaE
ksmaE
ksyaE
AsyaE

(]e)
(]e)
(]e)
(]e)
(]e)
(]e)
(]e)
(]e)
(]e)
(]e)
(]e)

+
+
+
+
+
+
+
+
+
+
+

(A)
(Aa)
(})
(}|)
(q)
(Q)
(/)
(])
(]e)
(Aae)
(AaE)

Anama`
= gaayanama`
Aadeoa: = tasmaayaadeoa:
}maaina
= ]tasmaaiyamaaina
}|Da
= is%ayaayaIDa
q^ta:
= iOaRyaayau^ta:
Qja|:
= ksmaayaUja|:
/Nama`
= yasmaayauNa|ma`
]vama`
= ]tasmaayaevama`
]eovaya|ma`
= ksmaayaEovaya|ma`
Aaeja:
= ksyaayaaeja:
AaEicatyama` = AsyaayaaEicatyama`

Aae
Aae
Aae
Aae
Aae
Aae
Aae
Aae
Aae
Aae
Aae

+
+
+
+
+
+
+
+
+
+
+

A
Aa
}
}|
q
Q
/
]
]e
Aae
AaE

=
=
=
=
=
=
=
=
=
=
=

Ava
Avaa
Aiva
AvaI
Avau
AvaU
Avaur`
Avae
AvaE
Avaae
AvaaE

yaae
saaZaae
ivaPNaae
gaae
naae
gaurae
ivaPNaae
gaae
Baanaae
gaae
maZaae

(Aae)
(Aae)
(Aae)
(Aae)
(Aae)
(Aae)
(Aae)
(Aae)
(Aae)
(Aae)
(Aae)

+
+
+
+
+
+
+
+
+
+
+

(A)
(Aa)
(})
(}|)
(q)
(Q)
(/)
(])
(]e)
(Aae)
(AaE)

Ayanama`
AagacC
}ita
}|ovar:
q^aega:
Qnayatau
/cCtau
]PaNaa
]eoaanaIma`
Aaeksa`
AaESatau

=
=
=
=
=
=
=
=
=
=
=

yavanama`
saaZavaagacC
ivaPNaivaita
gavaIeovar:
navau^aega:
gaurvaunayatau
ivaPNavaucC|tau
gavaePaNaa
BaanavaEoaanaIma`
gavaaeksa`
maZavaaESatau

AaE
AaE
AaE
AaE
AaE

+
+
+
+
+

A
Aa
}
}|
q

=
=
=
=
=

Aava
Aavaa
Aaiva
AavaI
Aavau

paaE
ra%aaE
pau%aaE
taaE
gauraE

(AaE)
(AaE)
(AaE)
(AaE)
(AaE)

+
+
+
+
+

(A)
(Aa)
(})
(}|)
(q)

Ana:
Aagata:
}maaE
}|ovaraE
qF:

=
=
=
=
=

paavana:
ra%aavaagata:
pau%aaivamaaE
taavaIovaraE
gauravauF:

12
Books-india.com

= tayaaEPaiZa:

AaE
AaE
AaE
AaE
AaE
AaE

+
+
+
+
+
+

Q
/
]
]e
Aae
AaE

=
=
=
=
=
=

AavaU
Aavaur`
Aavae
AavaE
Aavaae
AavaaE

wgNaaE
taaE
kaE
VaE
]taaE
naaE

(AaE)
(AaE)
(AaE)
(AaE)
(AaE)
(AaE)

+
+
+
+
+
+

(Q)
(/)
(])
(]e)
(Aae)
(AaE)

Qja|yatau
/PaI
]taaE
]eitahaisakaE
AaeksaI
AaE

=
=
=
=
=
=

wgNaavaUja|yatau
taavauPaI|
kavaetaaE
VavaEitahaisakaE
]taavaaeksaI
naavaaE

ADVANCED VOWEL-SANDHI RULES


(1) If the dipthong ] or Aae (e or o) at the end of a word is followed by a word starting
with A (a), the ] or Aae remains unchanged, but vowel A is elided (A = ~). gaNapatayae
Ahma` namaaima # gaNapatayae~h> namaaima Gan<apataye aham[ nama@mi # gan<apataye]ham[ nama@mi
(2) Aya` and Ava` of the sandhi (rules 5 and 6 given above), when followed by any vowel
other than A, they may optionally drop the ya` and va` in them.
Ahma` gaNapatayae }cCaima # Ah> gaNapataiyacCaima_ Ah> gaNapata }cCaima_

aham[ gan<apataye ic{c{ha@mi # aham[ gan<apatayic{c{ha@mi, aham[ gan<apata ic{c{ha@mi.


he paRBaae }ita vad # he paRBaivaita vad_ he paRBa }ita vad_

he prabho iti vada # he prabhaviti vada, he prabha iti vada.


(3) ]e and AaE at the end of a word, when followed by any vowel, are changed to Aaya` and
Aava`, but they may optionally drop the ya` and va` in them. tasmaE }dma` yacC # tasmaaiyad>
yacC_ tasmaa }d> yacC_ tasmai idam yac{c{ha # tasma@yidam[ yac{c{ha, tasma@ idam[ yac{c{ha.
(4) }|, Q, ] at the end of the dual substantives do not change when followed by a word
starting with any vowel. AnaadI qBaaE # AnaadI qBaaE (G&ta@ 13.20)
(5) The interjections such as he, Ahae, Air, Baae:, Aa do not form sandhi with its following
word. he Ajau|na! # he Ajau|na! Baae: }ndR Baae: }ndR
(6) The }| of AmaI (the m\ pl\ nom\ of pronoun Adsa`) does not form sandhi with its
following vowel. AmaI }xantae saura: # AmaI }xantae saura:_
13
Books-india.com

DECLENSIONS OF THE NOMINATIVE (1st) CASE


Word ending

Gender

Word

Singular

Dual

Plural

(1)

m\

rama

rama:

ramaaE

ramaa:

(2)

n\

vana

vanama`

vanae

vanaaina

(3)

Aa

f\

maaLaa

maaLaa

maaLae

maaLaa:

(4)

m\

kiva

kiva:

kvaI

kvaya:

(5)

n\

vaair

vaair

vaairNaI

vaarIiNa

(6)

f\

maita

maita:

mataI

mataya:

(7)

}|

f\

nadI

nadI

na^aE

na^:

(8)

m\

gauw

gauw:

gauW

gaurva:

(9)

n\

maZau

maZau

maZaunaI

maZaUina

(10)

f\

Zaenau

Zaenau:

ZaenaU

Zaenava:

(11)

f\

vaZaU

vaZaU

vaZvaaE

vaZva:

(12)

m\

ipata\

ipataa

ipataraE

ipatar:

(13)

n\

Zaata\

Zaata\

Zaata\NaI

ZaataiNa

(14)

f\

maata\

maataa

maataraE

maatar:

(15)

ca`

f\

vaaca`

vaak

vaacaaE

vaaca:

(16)

ja`

m\

raja`

ra@`

rajaaE

raja:

(17)

ta`

m\

mawta`

mawta`

mawtaaE

mawta:

(18)

ta`

n\

jagata`

jagata`

jagataI

jagainta

(19)

d`

m\

saud`

saud`

saudaE

saud:

(20)

}na`

m\

oaioana`

oaoaI

oaioanaaE

oaioana:

(21)

na`

m\

Aatmana`

Aatmaa

AatmaanaaE

Aatmaana:

(22)

na`

n\

kma|na`

kma|

kma|NaI

kmaa|iNa

(23)

oa`

f\

idoa`

idk

idoaaE

idoa:

(24)

sa`

m\

candRmasa`

candRmaa:

candRmasaaE

candRmasa:

(25)

sa`

n\

payasa`

paya:

payasaI

payaa>isa

14
Books-india.com

DECLENSIONS OF THE ACCUSATIVE (2nd) CASE


Word ending

Gender

Word

Singular

Dual

Plural

(1)

m\

rama

ramama`

ramaaE

ramaana`

(2)

Aa

n\

vana

vanama`

vanae

vanaaina

(3)

Aa

f\

maaLaa

maaLaama`

maaLae

maaLaa:

(4)

m\

kiva

kivama`

kvaI

kvaIna`

(5)

n\

vaair

vaair

vaairNaI

vaarIiNa

(6)

f\

maita

maitama`

mataI

mataI:

(7)

}|

f\

nadI

nadIma`

na^aE

nadI:

(8)

m\

gauw

gauwma`

gauW

gauWna`

(9)

n\

maZau

maZau

maZaunaI

maZaUina

(10)

f\

Zaenau

Zaenauma`

ZaenaU

ZaenaU:

(11)

f\

vaZaU

vaZaUma`

vaZvaaE

vaZaU:

(12)

m\

ipata\

ipatarma`

ipataraE

ipatana`

(13)

n\

Zaata\

Zaata\

Zaata\NaI

ZaataiNa

(14)

f\

maata\

maatarma`

maataraE

maata:

(15)

ca`

f\

vaaca`

vaacama`

vaacaaE

vaaca:

(16)

ja`

m\

raja`

rajama`

rajaaE

raja:

(17)

ta`

m\

mawta`

mawtama`

mawtaaE

mawta:

(18)

ta`

n\

jagata`

jagata`

jagataI

jagainta

(19)

d`

m\

saud`

saudma`

saudaE

saud:

(20)

}na`

m\

oaioana`

oaioanama`

oaioanaaE

oaioana:

(21)

na`

m\

Aatmana`

Aatmaanama`

AatmaanaaE

Aatmana:

(22)

na`

n\

kma|na`

kma|

kma|NaI

kmaa|iNa

(23)

oa`

f\

idoa`

idoama`

idoaaE

idoa:

(24)

sa`

m\

candRmasa`

candRmasama`

candRmasaaE

candRmasa:

(25)

sa`

n\

payasa`

paya:

payasaI

payaa>isa

15
Books-india.com

DECLENSIONS OF THE INSTRUMENTAL CASE


Word ending

Gender

Word

Singular

Dual

Plural

(1)

m\

rama

ramaeNa

ramaaByaama`

ramaE:

(2)

n\

vana

vanaena

vanaaByaama`

vanaE:

(3)

Aa

f\

maaLaa

maaLayaa

maaLaaByaama`

maaLaaiBa:

(4)

m\

kiva

kivanaa

kivaByaama`

kivaiBa:

(5)

n\

vaair

vaairNaa

vaairByaama`

vaairiBa:

(6)

f\

maita

matyaa

maitaByaama`

maitaiBa:

(7)

}|

f\

nadI

na^a

nadIByaama`

nadIiBa:

(8)

m\

gauw

gauwNaa

gauwByaama`

gauwiBa:

(9)

n\

maZau

maZaunaa

maZauByaama`

maZauiBa:

(10)

f\

Zaenau

Zaenvaa

ZaenauByaama`

ZaenauiBa:

(11)

f\

vaZaU

vaZvaa

vaZaUByaama`

vaZaUiBa:

(12)

m\

ipata\

ipa%aa

ipata\Byaama`

ipata\iBa:

(13)

n\

Zaata\

Zaa%aa

Zaata\Byaama`

Zaata\iBa:

(14)

f\

maata\

maa%aa

maata\Byaama`

maata\iBa:

(15)

ca`

f\

vaaca`

vaacaa

vaagByaama`

vaaigBa:

(16)

ja`

m\

raja`

rajaa

raD`Byaama`

raD`iBa:

(17)

ta`

m\

mawta`

mawtaa

mawama`

mawi:

(18)

ta`

n\

jagata`

jagataa

jagaama`

(19)

d`

m\

saud`

sauda

sauama`

saui:

(20)

}na`

m\

oaioana`

oaioanaa

oaioaByaama`

oaioaiBa:

(21)

na`

m\

Aatmana`

Aatmanaa

AatmaByaama`

AatmaiBa:

(22)

na`

n\

kma|na`

kma|Naa

kma|Byaama`

kma|iBa:

(23)

oa`

f\

idoa`

idoaa

idgByaama`

idigBa:

(24)

sa`

m\

candRmasa`

candRmasaa

candRmaaeByaama`

candRmaaeiBa:

(25)

sa`

n\

payasa`

payasaa

payaaeByaama`

payaaeiBa:

16
Books-india.com

jagai:

DECLENSIONS OF THE DATIVE (4th) CASE


Word ending

Gender

Word

Singular

Dual

Plural

(1)

m\

rama

ramaaya

ramaaByaama`

ramaeBya:

(2)

n\

vana

vanaaya

vanaaByaama`

vanaeBya:

(3)

Aa

f\

maaLaa

maaLaayaE

maaLaaByaama`

maaLaaBya:

(4)

m\

kiva

kvayae

kivaByaama`

kivaBya:

(5)

n\

vaair

vaairNae

vaairByaama`

vaairBya:

(6)

f\

maita

matyaE

maitaByaama`

maitaBya:

(7)

}|

f\

nadI

na^E

nadIByaama`

nadIBya:

(8)

m\

gauw

gaurvae

gauwByaama`

gauwBya:

(9)

n\

maZau

maZaunae

maZauByaama`

maZauBya:

(10)

f\

Zaenau

ZaenvaE

ZaenauByaama`

ZaenauBya:

(11)

f\

vaZaU

vaZvaE

vaZaUByaama`

vaZaUBya:

(12)

m\

ipata\

ipa%ae

ipata\Byaama`

ipata\Bya:

(13)

n\

Zaata\

Zaa%ae

Zaata\Byaama`

Zaata\Bya:

(14)

f\

maata\

maa%ae

maata\Byaama`

maata\Bya:

(15)

ca`

f\

vaaca`

vaacae

vaagByaama`

vaagBya:

(16)

ja`

m\

raja`

rajae

raD`Byaama`

raD`Bya:

(17)

ta`

m\

mawta`

mawtae

mawama`

maw:

(18)

ta`

n\

jagata`

jagatae

jagaama`

(19)

d`

m\

saud`

saude

sauama`

sau:

(20)

}na`

m\

oaioana`

oaioanae

oaioaByaama`

oaioaBya:

(21)

na`

m\

Aatmana`

Aatmanae

AatmaByaama`

AatmaBya:

(22)

na`

n\

kma|na`

kma|Nae

kma|Byaama`

kma|Bya:

(23)

oa`

f\

idoa`

idoae

idgByaama`

idgBya:

(24)

sa`

m\

candRmasa`

candRmasae

candRmaaeByaama`

candRmaaeBya:

(25)

sa`

n\

payasa`

payasae

payaaeByaama`

payaaeBya:

17
Books-india.com

jaga:

DECLENSIONS OF THE ABLATIVE (5th) CASE


Word ending

Gender

Word

Singular

Dual

Plural

(1)

m\

rama

ramaata`

ramaaByaama`

ramaeBya:

(2)

n\

vana

vanaata`

vanaaByaama`

vanaeBya:

(3)

Aa

f\

maaLaa

maaLaayaa:

maaLaaByaama`

maaLaaBya:

(4)

m\

kiva

kvae:

kivaByaama`

kivaBya:

(5)

n\

vaair

vaairNa:

vaairByaama`

vaairBya:

(6)

f\

maita

matyaa:

maitaByaama`

maitaBya:

(7)

}|

f\

nadI

na^a:

(8)

m\

gauw

gaurae:

gauwByaama`

gauwBya:

(9)

n\

maZau

maZauna:

maZauByaama`

maZauBya:

(10)

f\

Zaenau

Zaenaae:

ZaenauByaama`

ZaenauBya:

(11)

f\

vaZaU

vaZvaa:

vaZaUByaama`

vaZaUBya:

(12)

m\

ipata\

ipatau:

ipata\Byaama`

ipata\Bya:

(13)

n\

Zaata\

Zaatau:

Zaata\Byaama`

Zaata\Bya:

(14)

f\

maata\

maatau:

maata\Byaama`

maata\Bya:

(15)

ca`

f\

vaaca`

vaaca:

vaagByaama`

vaagBya:

(16)

ja`

m\

raja`

raja:

raD`Byaama`

raD`Bya:

(17)

ta`

m\

mawta`

mawta:

mawama`

maw:

(18)

ta`

n\

jagata`

jagata:

jagaama`

jaga:

(19)

d`

m\

saud`

saud:

sauama`

sau:

(20)

}na`

m\

oaioana`

oaioana:

oaioaByaama`

oaioaBya:

(21)

na`

m\

Aatmana`

Aatmana:

AatmaByaama`

AatmaBya:

(22)

na`

n\

kma|na`

kma|Na:

kma|Byaama`

kma|Bya:

(23)

oa`

f\

idoa`

idoa:

idgByaama`

idgBya:

(24)

sa`

m\

candRmasa`

candRmasa:

candRmaaeByaama`

candRmaaeBya:

(25)

sa`

n\

payasa`

payasa:

payaaeByaama`

payaaeBya:

18
Books-india.com

nadIByaama`

nadIBya:

DECLENSIONS OF THE POSSESSIVE (6th) CASE


Word ending

Gender

Word

Singular

Dual

Plural

(1)

m\

rama

ramasya

ramayaae:

ramaaNaama`

(2)

n\

vana

vanasya

vanayaae:

vanaanaama`

(3)

Aa

f\

maaLaa

maaLaayaa:

maaLayaae:

maaLaanaama`

(4)

m\

kiva

kvae:

kvyaae:

kvaInaama`

(5)

n\

vaair

vaairNa:

vaairNaae:

vaarINaama`

(6)

f\

maita

matyaa:

matyaae:

mataInaama`

(7)

}|

f\

nadI

na^a:

na^ae:

nadInaama`

(8)

m\

gauw

gaurae:

gauvaae|:

gauWNaama`

(9)

n\

maZau

maZauna:

maZaunaae:

maZaUnaama`

(10)

f\

Zaenau

Zaenaae:

Zaenvaae:

ZaenaUnaama`

(11)

f\

vaZaU

vaZvaa:

vaZvaae:

vaZaUnaama`

(12)

m\

ipata\

ipatau:

ipa%aae:

ipataNaama`

(13)

n\

Zaata\

Zaatau:

Zaa%aae:

ZaataNaama`

(14)

f\

maata\

maatau:

maa%aae:

maataNaama`

(15)

ca`

f\

vaaca`

vaaca:

vaacaae:

vaacaama`

(16)

ja`

m\

raja`

raja:

rajaae:

rajaama`

(17)

ta`

m\

mawta`

mawta:

mawtaae:

mawtaama`

(18)

ta`

n\

jagata`

jagata:

jagataae:

jagataama`

(19)

d`

m\

saud`

saud:

saudae:

saudama`

(20)

}na`

m\

oaioana`

oaioana:

oaioanaae:

oaioanaama`

(21)

na`

m\

Aatmana`

Aatmana:

Aatmanaae:

Aatmanaama`

(22)

na`

n\

kma|na`

kma|Na:

kma|Naae:

kma|Naama`

(23)

oa`

f\

idoa`

idoa:

idoaae:

idoaama`

(24)

sa`

m\

candRmasa`

candRmasa:

candRmasaae:

candRmasaama`

(25)

sa`

n\

payasa`

payasa:

payasaae:

payasaama`

19
Books-india.com

DECLENSIONS OF THE LOCATIVE (7th) CASE


Word ending

Gender

Word

Singular

Dual

Plural

(1)

m\

rama

ramae

ramayaae:

ramaePau

(2)

n\

vana

vanae

vanayaae:

vanaePau

(3)

Aa

f\

maaLaa

maaLaayaama`

maaLayaae:

maaLaasau

(4)

m\

kiva

kvaaE

kvyaae:

kivaPau

(5)

n\

vaair

vaairiNa

vaairNaae:

vaairPau

(6)

f\

maita

matyaama`

matyaae:

maitaPau

(7)

}|

f\

nadI

na^ama`

na^ae:

nadIPau

(8)

m\

gauw

gauraE

gauvaae|:

gauwPau

(9)

n\

maZau

maZauina

maZaunaae:

maZauPau

(10)

f\

Zaenau

Zaenvaama`

Zaenvaae:

ZaenauPau

(11)

f\

vaZaU

vaZvaama`

vaZvaae:

vaZaUPau

(12)

m\

ipata\

ipatair

ipa%aae:

ipata\Pau

(13)

n\

Zaata\

Zaatair

Zaa%aae:

Zaata\Pau

(14)

f\

maata\

maatair

maa%aae:

maata\Pau

(15)

ca`

f\

vaaca`

vaaica

vaacaae:

vaaxau

(16)

ja`

m\

raja`

raija

rajaae:

ra@`sau

(17)

ta`

m\

mawta`

mawita

mawtaae:

mawtsau

(18)

ta`

n\

jagata`

jagaita

jagataae:

jagatsau

(19)

d`

m\

saud`

sauid

saudae:

sautsau

(20)

}na`

m\

oaioana`

oaioaina

oaioanaae:

oaioaPau

(21)

na`

m\

Aatmana`

Aatmaina

Aatmanaae:

Aatmasau

(22)

na`

n\

kma|na`

kma|iNa

kma|Naae:

kma|sau

(23)

oa`

f\

idoa`

idioa

idoaae:

idxau

(24)

sa`

m\

candRmasa`

candRmaisa

candRmasaae:

candRma:sau

(25)

sa`

n\

payasa`

payaisa

payasaae:

paya:sau

20
Books-india.com

DECLENSIONS OF THE VOCATIVE CASE


Word ending

Gender

Word

Singular

Dual

Plural

(1)

m\

rama

rama

ramaaE

ramaa:

(2)

n\

vana

vana

vanae

vanaaina

(3)

Aa

f\

maaLaa

maaLae

maaLae

maaLaa:

(4)

m\

kiva

kvae

kvaI

kvaya:

(5)

n\

vaair

vaair

vaairNaI

vaarIiNa

(6)

f\

maita

matae

mataI

mataya:

(7)

}|

f\

nadI

naid

na^aE

na^:

(8)

m\

gauw

gaurae

gauW

gaurva:

(9)

n\

maZau

maZau

maZaunaI

maZaUina

(10)

f\

Zaenau

Zaenaae

ZaenaU

Zaenava:

(11)

f\

vaZaU

vaZau

vaZvaaE

vaZva:

(12)

m\

ipata\

ipata:

ipataraE

ipatar:

(13)

n\

Zaata\

Zaata:

Zaata\NaI

ZaataiNa

(14)

f\

maata\

maata:

maataraE

maatar:

(15)

ca`

f\

vaaca`

vaak

vaacaaE

vaaca:

(16)

ja`

m\

raja`

ra@`

rajaaE

raja:

(17)

ta`

m\

mawta`

mawta`

mawtaaE

mawta:

(18)

ta`

n\

jagata`

jagata`

jagataI

jagainta

(19)

d`

m\

saud`

saud`

saudaE

saud:

(20)

}na`

m\

oaioana`

oaioana`

oaioanaaE

oaioana:

(21)

na`

m\

Aatmana`

Aatmana`

AatmaanaaE

Aatmaana:

(22)

na`

n\

kma|na`

kma|

kma|NaI

kmaa|iNa

(23)

oa`

f\

idoa`

idk

idoaaE

idoa:

(24)

sa`

m\

candRmasa`

candRmaa:

candRmasaaE

candRmasa:

(25)

sa`

n\

payasa`

paya:

payasaI

payaa>isa

21
Books-india.com

Kr<t Suffixes and their Substitutes


ta`-paRtyayaa: taePaa> ca Aadeoaa:_
iKvana`, iKvapa`, iNva, ivaca`
= the whole suffix disappears
Aca`, ANa`, Apa`, k, Saca`, Saa`, SaLa`, Saoa`, @, @k, D, Na, oa
= A
Kvauna`, Nvauca`, NvauLa`, vaua`, vauna`, Pvauna`
= Ak
yauca`, Lyau, Lyau@`
= Ana
Jaca`, iJaca`
= Anta`
NamauLa`
= Ama`
@apa`, Dapa`, caapa`
= Aa
Paanak
= Aak
iFa`, fk, Pf
= Aayana`
iNaca`, iNaG`
= }
#k, #a`, #na`
= }k
}ina, iNaina, iZanauNa`
= }na`
za
= }ya`
}PNauca`, iSaPNauca`
= }PNau
GIpa`, GIPa`, GIna`
= }|
Sa
= }|na`
C
= }|ya`
qNa`, Du
= q
qka`
= qk
QG`
= Q
$k, $a`
= ]ya`
kna`, kpa`
= k
F
= ta
Fvatau
= tavata`
iFca`, iFna` = ita
Ktvaa
= tvaa
naG`, nana` = na
Kvainapa`
= vana`
Kvarpa`
= var
Kyapa`, yak, yaa`, yata`, Nya, Nyata`, Lyapa`, Pyaa`
= ya

22
Books-india.com

CHAPTER 19
THE CHARTS OF CONJUGATIONS
eg\ the verb root |bhu@ (|BaU to become, to be)
(A) REGULAR (saaZaarNa) ACTIONS
(1) Present Tense : La@` (saamaanya-vata|maanae) Parasmaipad& - eg\ I become
Singular

Dual

Plural

1p\ Bavaaima bhava@mi

Bavaava: bhava@vah<

Bavaama: bhava@mah<

2p\ Bavaisa bhvasi

BavaYa: bhavathah<

BavaYa bhavatha

3p\ Bavaita bhavati

Bavata: bhavatah<

Bavainta bhavanti

(2) Past Imperfect Tense : LaG` (Ana^tana-BaUtae) Parasmaipad& - eg\ I became


1p\ ABavama` abhavam

ABavaava abhava@va

ABavaama abhava@ma

2p\ ABava: abhavah<

ABavatama` abhavatam

ABavata abhavata

3p\ ABavata` abhavat

ABavataama` abhavata@m

ABavana`abhavan

(3) Perfect Past Tense : iLa@` (paraexa-BaUtae) Parasmaipad& - eg\ I had become
1p\ baBaUva babhu@va

baBaUivava babhu@viva

baBaUivama babhu@vima

2p\ baBaUivaYa babhu@vitha

baBaUvaYau: babhu@vathuh<

baBaUva babhu@va

3p\ baBaUva babhu@va

baBaUvatau: babhu@vatuh<

baBaUvau: babhu@vuh<

(4) Indefinite Past Tense : LauG` (dUrvaita|-BaUtae) Parasmaipad& - eg\ I had become
1p\ ABaUvama` abhu@vam

ABaUva abhu@va

ABaUma abhu@ma

2p\ ABaU: abhu@h<

ABaUtama` abhu@tam

ABaUta abhu@ta

3p\ ABaUta` abhu@t

ABaUtaama` abhu@ta@m

ABaUvana`abhu@van

(5) Definite Future : Lau@` (saamaanya-BaivaPyaita) Parasmaipad& - eg\ I will become


Singular

Dual

Plural

1p\ Baivataaisma bhavita@smi

Baivataasva: bhavita@svah<

Baivataasma: bhavita@smah<

2p\ Baivataaisa bhavita@si

BaivataasYa: bhavita@sthah<

BaivataasYa bhavita@stha

23
Books-india.com

3p\ Baivataa bhavita@

BaivataaraE bhavita@rau

Baivataar: bhavita@rah<

(6) Indefinite Future : La\@` (ApaUNa|-BaivaPyaita) Parasmaipad& - eg\ I shall become


1p\ BaivaPyaaima bhavis<ya@mi

BaivaPyaava: bhavis<ya@vah<

BaivaPyaama: bhavis<ya@mah<

2p\ BaivaPyaisa bhavis<yasi

BaivaPyaYa: bhavis<yathah<

BaivaPyaYa

3p\ BaivaPyaita bhavis<yati

BaivaPyata: bhavis<yatah<

BaivaPyainta bhavis<yanti

bhavis<yatha

(7) Conditional Mood : La\G` (BaivaPyaita iyaaitapaTaaE) Parasmaipad& - eg\ If I become


1p\ ABaivaPyama` abhavis<yam

ABaivaPyaava abhavis<ya@va

ABaivaPyaama abhavis<ya@ma

2p\ ABaivaPya: abhavis<yah<

ABaivaPyatama` abhavis<yatam

ABaivaPyata abhavis<yata

3p\ ABaivaPyata` abhavis<yat

ABaivaPyataama` abhavis<yata@m

ABaivaPyana` abhavis<yan

(8) Imperative Mood : Laae@` (AaXaaYae|; paRonaaYa|e; ivaZyaadaE) Parasmai\ - eg\ May I become?
1p\ Bavaaina bhava@ni

Bavaava bhava@va

Bavaama bhava@ma

2p\ Bava bhava

Bavatama` bhavatam

Bavata bhavata

3p\ Bavatau bhavatu

Bavataama` bhavata@m

Bavantau bhavantu

(9) Potential or Subjunctive Mood : ivaiZaiLaG` (ivaZyaadaE) Parasmaipad& - eg\ I may become
1p\ Bavaeyama bhaveyama

Bavaeva bhaveva

Bavaema bhavema

2p\ Bavae: bhaveh<

Bavaetama` bhavetam

Bavaeta bhaveta

3p\ Bavaeta` bhavet

Bavaetaama` bhaveta@m

Bavaeyau: bhaveyuh<

(10) Benedictive or Optative Mood : AaoaIiLa|G` (AaioaiPa) Parasmaipad& - eg\ May I become!
1p\ BaUyaasama bhu@ya@sama

BaUyaasva bhu@ya@sva

BaUyaasma bhu@ya@sma

2p\ BaUyaa: bhu@ya@h<

BaUyaastama` bhu@ya@stam

BaUyaasta bhu@ya@sta

3p\ BaUyaata` bhu@ya@t

BaUyaastaama` bhu@ya@sta@m

BaUyaasau: bhu@ya@suh<

(B) THE CAUSATIVE (Nyanta) ACTIONS


ACTIVE VOICE - PARASMAIPADI
(1) Present Tense : La@` (saamaanya-vata|maanae) Parasmaipad&, Causative - eg\ I am made
Singular

Dual

Plural

1p\ Baavayaaima bha@vaya@mi

Baavayaava: bha@vaya@vah<

Baavayaama: bha@vaya@mah<

2p\ Baavayaisa bha@vayasi

BaavayaYa: bha@vayathah<

BaavayaYa bha@vayatha

24
Books-india.com

3p\ Baavayaita bha@vayati

Baavayata: bha@vayatah<

Baavayainta bha@vayanti

(2) Past Imperfect : LaG` (Ana^tana-BaUtae) Parasmaipad&, Causative - eg\ I was made
1p\ ABaavayama` abha@vayam

ABaavayaava abha@vaya@va

ABaavayaama abha@vaya@ma

2p\ ABaavaya: abha@vayah<

ABaavayatama` abha@vayatam

ABaavayata abha@vayata

3p\ ABaavayata` abha@vayat

ABaavayataama` abha@vayata@m

ABaavayana` abha@vayan

(3) Perfect Past : iLa@` (paraexa-BaUtae) Parasmaipad&, Causative - eg\ I was made
1p\ Baavayaacakar

Baavayaacava

Baavayaacama

bha@vaya@n~c{aka@ra
BaavayaambaBaUvama`

bha@vaya@n~c{akr<va
BaavayaambaBaUva

bha@vaya@n~c{akr<ma
BaavayaambaBaUma

bha@vaya@mbabhu@vam
Baavayaamaasa

bha@vaya@mbabhu@va
Baavayaamaaisava

bha@vaya@mbabhu@ma
Baavayaamaaisama

bha@vaya@ma@sa

bha@vaya@ma@siva

bha@vaya@ma@sima

BaavayaacaYau:

Baavayaaca

bha@vaya@n~c{akartha
BaavayaambaBaUYa

bha@vaya@n~c{akrathuh<
BaavayaambaBaUvaYau:

bha@vaya@n~c{akra
BaavayaambaBaUva

bha@vaya@mbabhu@tha
BaavayaamaaisaYa

bha@vaya@mbabhu@vathuh<
BaavayaamaasaYau:

bha@vaya@mbabhu@va
Baavayaamaasa

bha@vaya@ma@sitha

bha@vaya@ma@sathuh<

bha@vaya@ma@sa

2p\ BaavayaacakYa|

3p\ Baavayaacakar

Baavayaacatau:

Baavayaaca:

bha@vaya@n~c{aka@ra
BaavayaambaBaUva

bha@vaya@n~c{akratuh<
BaavayaambaBaUvatau:

bha@vaya@n~c{akruh<
BaavayaambaBaUvau:

bha@vaya@mbabhu@va
Baavayaamaasa

bha@vaya@mbabhu@vatuh<
Baavayaamaasatau:

bha@vaya@mbabhu@vuh<
Baavayaamaasau:

bha@vaya@ma@sa

bha@vaya@ma@satuh<

bha@vaya@ma@suh<

(4) Indefinite Past : LauG` (dUrvaita|-BaUtae) Parasmaipad&, Causative - eg\ I had been made
Singular

Dual

Plural

1p\ ABaavaiyaPyama` abha@vayis<yam

ABaavaiyaPyaava abha@vayis<ya@va

ABaavaiyaPyaama abha@vayis<ya@ma

2p\ ABaavaiyaPya: abha@vayis<yah<

ABaavaiyaPyatama` abha@vayis<yatam

ABaavaiyaPyata abha@vayis<yata

3p\ ABaavaiyaPyata` abha@vayis<yat

ABaavaiyaPyataama` abha@vayis<yata@m ABaavaiyaPyana` abha@vayis<yan

(5) Definite Future : Lau@` (saamaanya-BaivaPyaita) Parasmaipad&, Causative - eg\ I will be made

25
Books-india.com

1p\ Baavaiyataaisma bha@vayita@smi

Baavaiyataasva: bha@vayita@svah<

Baavaiyataasma: bha@vayita@smah<

2p\ Baavaiyataaisa bha@vayita@si

BaavaiyataasYa: bha@vayita@sthah<

BaavaiyataasYa bha@vayita@stha

3p\ Baavaiyataa bha@vayita@

BaavaiyataaraE bha@vayita@rau

Baavaiyataar: bha@vayita@rah<

(6) Indefinite Future : La\@` (ApaUNa|-BaivaPyaita) Parasmaipad&, Causative - eg\ I shall be made
1p\ BaavaiyaPyaaima bha@vayis<ya@mi

BaavaiyaPyaava: bha@vayis<ya@vah<

BaavaiyaPyaama: bha@vayis<ya@mah<

2p\ BaavaiyaPyaisa bha@vayis<yasi

BaavaiyaPyaYa: bha@vayis<yathah<

BaavaiyaPyaYa bha@vayis<yatha

3p\ BaavaiyaPyaita bha@vayis<yati

BaavaiyaPyata: bha@vayis<yatah<

BaavaiyaPyainta bha@vayis<yanti

(7) Conditional Mood : La\G` (BaivaPyaita iyaaitapaTaaE) Parasmaipad&, Causative - eg\ If I am made
1p\ ABaavaiyaPyama` abha@vayis<yam

ABaavaiyaPyaava abha@vayis<ya@va

ABaavaiyaPyaama abha@vayis<ya@ma

2p\ ABaavaiyaPya: abha@vayis<yah<

ABaavaiyaPyatama` abha@vayis<yatam ABaavaiyaPyata abha@vayis<yata

3p\ ABaavaiyaPyata` abha@vayis<yat

ABaavaiyaPyataama` abha@vayis<yata@m ABaavaiyaPyana` abha@vayis<yan

(8) Imperative Mood : Laae@` (AaXaaYae|; paRonaaYa|e; ivaZyaadaE) Parasmaipad&, Causative - May I be made?
1p\ Baavayaaina bha@vaya@ni

Baavayaava bha@vaya@va

Baavayaama bha@vaya@ma

2p\ Baavaya bha@vaya

Baavayatama` bha@vayatam

Baavayata bha@vayata

3p\ Baavayatau bha@vayatu

Baavayataama` bha@vayata@m

Baavayantau bha@vayantu

(9) Potential or Subjunctive Mood ivaiZaiLaG` (ivaZyaadaE) Parasmaipad& Causative - I may be made
1p\ Baavayaeyama` bha@vayeyam

Baavayaeva bha@vayeva

Baavayaema bha@vayema

2p\ Baavayae: bha@vayeh<

Baavayaetama` bha@vayetam

Baavayaeta bha@vayeta

3p\ Baavayaeta` bha@vayet

Baavayaetaama` bha@vayeta@m

Baavayaeyau: bha@vayeyuh<

(10) Benedictive or Optative Mood AaoaIiLa|G` (AaioaiPa) Parasmai\ Causative May I be made!
Singular

Dual

Plural

1p\ Baavyaasama` bha@vya@sam

Baavyaasva bha@vya@sva

Baavyaasma bha@vya@sma

2p\ Baavyaa: bha@vya@h<

Baavyaastama` bha@vya@stam

Baavyaasta bha@vya@sta

3p\ Baavyaata` bha@vya@t

Baavyaastaama` bha@vya@sta@m

Baavyaasau: bha@vya@suh<

26
Books-india.com

(C) THE DESIDERATIVE (santa) ACTIONS


ACTIVE VOICE - PARASMAIPADI
(1) Present Tense : La@` (saamaanya-vata|maanae) Parasmaipad&,
Singular

Desiderative - eg\ I want to become

Dual

Plural

1p\ bauBaUPaaima bubhu@s<a@mi

bauBaUPaava: bubhu@s<a@vah<

bauBaUPaama: bubhu@s<a@mah<

2p\ bauBaUPaisa bubhu@s<asi

bauBaUPaYa: bubhu@s<athah<

bauBaUPaYa bubhu@s<atha

3p\ bauBaUPaita bubhu@s<ati

bauBaUPata: bubhu@s<atah<

bauBaUPainta bubhu@s<anti

(2) Past Imperfect : LaG` (Ana^tana-BaUtae) Parasmai\ Desiderative - eg\ I wanted to became
1p\ AbauBaUPama` abubhu@s<am

AbauBaUPaava abubhu@s<a@va

AbauBaUPaama abubhu@s<a@ma

2p\ AbauBaUPa: abubhu@s<ah<

AbauBaUPatama` abubhu@s<atam

AbauBaUPata abubhu@s<ata

3p\ AbauBaUPata` abubhu@s<at

AbauBaUPataama` abubhu@s<ata@m

AbauBaUPana` abubhu@s<an

(3) Perfect Past : iLa@` (paraexa-BaUtae) Parasmaipad&, Desiderative - eg\ I had wanted to become
1p\ bauBaUPaacakar

bauBaUPaacava

bauBaUPaacama

bubhu@s<a@n~c{aka@ra
bauBaUPaambaBaUvama`

bubhu@s<a@n~c{akr<va
bauBaUPaambaBaUva

bubhu@s<a@n~c{akr<ma
bauBaUPaambaBaUma

bubhu@s<a@mbabhu@vam
bauBaUPaamaasa

bubhu@s<a@mbabhu@va
bauBaUPaamaaisava

bubhu@s<a@mbabhu@ma
bauBaUPaamaaisama

bubhu@s<a@ma@sa

bubhu@s<a@ma@siva

bubhu@s<a@ma@sima

bauBaUPaacaYau:

bauBaUPaaca

bubhu@s<a@n~c{akartha
bauBaUPaambaBaUYa

bubhu@s<a@n~c{akrathuh<
bauBaUPaambaBaUvaYau:

bubhu@s<a@n~c{akra
bauBaUPaambaBaUva

bubhu@s<a@mbabhu@th
bauBaUPaamaaisaYa

bubhu@s<a@mbabhu@vathuh<
bauBaUPaamaasaYau:

bubhu@s<a@mbabhu@va
bauBaUPaamaasa

bubhu@s<a@ma@sitha

bubhu@s<a@ma@sathuh<

bubhu@s<a@ma@sa

bauBaUPaacatau:

bauBaUPaaca:

bubhu@s<a@n~c{aka@ra
bauBaUPaambaBaUva

bubhu@s<a@n~c{akratuh<
bauBaUPaambaBaUvatau:

bubhu@s<a@n~c{akruh<
bauBaUPaambaBaUvau:

bubhu@s<a@mbabhu@va
bauBaUPaamaasa

bubhu@s<a@mbabhu@vatuh<
bauBaUPaamaasatau:

bubhu@s<a@mbabhu@vuh<
bauBaUPaamaasau:

bubhu@s<a@ma@sa

bubhu@s<a@ma@satuh<

bubhu@s<a@ma@suh<

2p\ bauBaUPaacakYa|

3p\ bauBaUPaacakar

27
Books-india.com

(4) Indefinite Past : LauG` (dUrvaita|-BaUtae) Parasmai\ Desiderative - eg\ I had wanted to become
Singular

Dual

Plural

1p\ AbauBaUiPaPama` abubhu@s<is<am

AbauBaUiPaPva abubhu@s<is<va

AbauBaUiPaPma abubhu@s>is<ma

2p\ AbauBaUPaI: abubhu@s<&h<

AbauBaUiPaP@ma` abubhu@s<is<t>am

AbauBaUiPaP@ abubhu@s<is<t>a

3p\ AbauBaUPaIta` abubhu@s<&t

AbauBaUiPaP@ama` abubhu@s<is<t>a@m

AbauBaUiPaPau: abubhu@s<is<uh<

5. Definite Future Lau@` (saamaanya-BaivaPyaita) Parasmai\ Desiderative eg. I would want to become
1p\ bauBaUiPataaisma bubhu@s<ita@smi

bauBaUiPataasva: bubhu@s<ita@svah<

bauBaUiPataasma: bubhu@s<ita@smah<

2p\ bauBaUiPataaisa bubhu@s<ita@si

bauBaUiPataasYa: bubhu@s<ita@sthah<

bauBaUiPataasYa bubhu@s<ita@stha

3p\ bauBaUiPataa bubhu@s<ita@

bauBaUiPataaraE bubhu@s<ita@rau

bauBauiPataar: bubhu@s<ita@rah<

6. Indefinite Future La\@` (ApaUNa|-BaivaPyaita) Parasmai\ Desiderative - eg\ I shall want to become
1p\ bauBaUiPaPyaaima bubhu@s<is<ya@mi

bauBaUiPaPyaava: bubhu@s<is<ya@vah<

bauBaUiPaPyaama: bubhu@s<is<ya@mah<

2p\ bauBaUiPaPyaisa bubhu@s<is<yasi

bauBaUiPaPyaYa: bubhu@s<is<yathah<

bauBaUiPaPyaYa bubhu@s<is<yatha

3p\ bauBaUiPaPyaita bubhu@s<is<yati

bauBaUiPaPyata: bubhu@s<is<yatah<

bauBaUiPaPyainta bubhu@s<is<yanti

(7) Conditional Mood La\G` (BaivaPyaita iyaaitapaTaaE) Parasmaipad& Desiderative If I want to become
1p\ AbauBaUiPaPyama` abubhu@s<is<yam AbauBaUiPaPyaava abubhu@s<is<ya@va

AbauBaUiPaPyaama abubhu@s<is<ya@ma

2p\ AbauBaUiPaPya: abubhu@s<is<yah<

AbauBaUiPaPyatama` abubhu@s<is<yatam AbauBaUiPaPyata abubhu@s<is<yata

3p\ AbauBaUiPaPyata` abubhu@s<is<yat

AbauBaUiPaPyataama` abubhu@s<is<yata@m

AbauBaUiPaPyana` abubhu@s<is<yan

(8) Imperative Mood Laae@` (AaXaaYae|; paRonaaYa|e; ivaZyaadaE) Parasmaipad& Desi\ I should want to become!
1p\ bauBaUPaaiNa baubhu@s<a@n<i

bauBaUPaava bubhu@s<a@va

bauBaUPaama bubhu@s<a@ma

2p\ bauBaUPa bubhu@s<a

bauBaUPatama` bubhu@s<atam

bauBaUPata bubhu@s<ata

3p\ bauBaUPatau bubhu@s<atu

bauBaUPataama` bubhu@s<ata@m

bauBaUPantau bubhu@s<antu

(9) Potential or Subjunctive Mood ivaiZaiLaG` (ivaZyaadaE) Parasmaipad& Desi\ I may want to become!
Singular

Dual

Plural

1p\ bauBaUPaeyama` bubhu@s<eyam

bauBaUPaeva bubhu@s<eva

bauBaUPaema bubhu@s<ema

2p\ bauBaUPae: bubhu@s<eh<

bauBaUPaetama` bubhu@s<etam

bauBaUPaeta bubhu@s<eta

3p\ bauBaUPaeta` bubhu@s<et

bauBaUPaetaama` bubhu@s<eta@m

bauBaUPaeyau: bubhu@s<eyuh<

(10) Benedictive or Optative Mood AaoaIiLa|G` (AaioaiPa) Parasmaipad& Desiderative May I become!
1p\ bauBaUPyaasama` bubhu@s<ya@sam

bauBaUPyaasva bubhu@s<ya@sva

28
Books-india.com

bauBaUPyaasma bubhu@s<ya@sma

2p\ bauBaUPyaa: bubhu@s<ya@h<

bauBaUPyaastama` bubhu@s<ya@stam

bauBaUPyaasta bubhu@s<ya@sta

3p\ bauBaUPyaata` bubhu@s<ya@t

bauBaUPyaastaama` bubhu@s<ya@sta@m

bauBaUPyaasau: bubhu@s<ya@suh<

(D) THE REPEATETIVE or FREQUENTATIVE


(yaG`Lauganta) ACTIONS
ACTIVE VOICE - PARASMAIPADI
(1) Present Tense : La@` (saamaanya-vata|maanae) Parasmaipad&,
Singular
1p\ baaeBavaIima-baaeBaaeima

bobhav&mi-bobhomi
2p\ baaeBavaIiPa-baaeBaaeiPa

bobhav&s<i-bobhos<i
3p\ baaeBavaIita-baaeBaaeita

bobhav&ti-bobhoti

Frequentative - eg\ I become more

Dual

Plural

baaeBaUva:

baaeBaUma:

bobhu@vah<

bobhu@mah<

baaeBaUYa:

baaeBaUYa

bobhu@thah<

bobhu@tha

baaeBaUta:

baaeBauvaita

bobhu@tah<

bobhuvati

(2) Past Imperfect : LaG` (Ana^tana-BaUtae) Parasmaipad&, Frequentative - eg\ I became more
1p\ AbaaeBavama` abobhavam

AbaaeBaUva abobhu@va

AbaaeBaUma abobhu@ma

2p\ AbaaeBavaI: abobhav&h

AbaaeBaUtama` abobhu@tam

AbaaeBaUta abobhu@ta

3p\ AbaaeBavaIta` abobhav&t

AbaaeBaUtaama` abobhu@ta@m

AbaaeBaUvau: abobhu@vuh<

(3) Perfect Past : iLa@` (paraexa-BaUtae) Parasmaipad&, Frequentative - eg\ I had become more
Singular
1p\ baaeBavaacakar

Dual

Plural

baaeBavaacava

baaeBavaacama

bobhava@n~c{aka@ra
baaeBavaambaBaUvama`

bobhava@n~c{akr<va
baaeBavaambaBaUva

bobhava@n~c{akr<ma
baaeBavaambaBaUma

bobhava@mbabhu@vam
baaeBavaamaasa

bobhava@mbabhu@va
baaeBavaamaaisava

bobhava@mbabhu@ma
baaeBavaamaaisama

bobhava@ma@sa

bobhava@ma@siva

bobhava@ma@sima

baaeBauvaacaYau:

baaeBauvaaca

bobhu@va@n~c{akr<thuh<
baaeBauvaambaBaUvaYau:

bobhu@va@n~c{akra
baaeBauvaambaBaUva

2p\ baaeBauvaacakYa|

bobhu@va@n~c{akartha
baaeBauvaambaBaUYa

29
Books-india.com

bobhuva@mbabhu@tha
baaeBauvaamaaisaYa

bobhuva@mbabhu@vathuh<
baaeBauvaamaasaYau:

bobhuva@mbabhu@va
baaeBauvaamaasa

bobhuva@ma@sitha

bobhuva@ma@sathuh<

bobhuva@ma@sa

baaeBauvaacatau:

baaeBauvaaca:

bobhuva@n~c{aka@ra
baaeBauvaambaBaUva

bobhuva@n~c{akratuh<
baaeBauvaambaBaUvatau:

bobhuva@n~c{akruh<
baaeBauvaambaBaUvau:

bobhuva@mbabhu@va
baaeBauvaamaasa

bobhuva@mbabhu@vatuh<
baaeBauvaamaasatau:

bobhuva@mbabhu@vuh<
baaeBauvaamaasau:

bobhuva@ma@sa

bobhuva@ma@satuh<

bobhuva@ma@suh<

3p\ baaeBauvaacakar

(4) Indefinite Past : LauG` (dUrvaita|-BaUtae) Parasmaipad&, Frequentative - eg\ I had become more
1p\ AbaaeBaUvama` abobhu@vam

AbaaeBaUva abobhu@va

AbaaeBaUma abobhu@ma

2p\ AbaaeBaUvaI: abobhu@v<&h<

AbaaeBaUtama` abobhu@tam

AbaaeBaUta abobhu@ta

3p\ AbaaeBaUvaIta` abobhu@v&t

AbaaeBaUtaama` abobhu@ta@m

AbaaeBavau: abobhavuh<

(5) Definite Future : Lau@` (saamaanya-BaivaPyaita) Parasmaipad&, Frequentative - I will become more
1p\ baaeBaivataaisma bobhavita@smi

baaeBaivataasva: bobhavita@svah<

baaeBaivataasma: bobhavita@smah<

2p\ baaeBaivataaisa bobhavita@si

baaeBaivataasYa: bobhavita@sthah<

baaeBaivataasYa bobhavita@stha

3p\ baaeBaivataa bobhavita@

baaeBaivataaraE bobhavita@rau

baaeBaivataar: bobhavita@rah<

(6) Indefinite Future : La\@` (ApaUNa|-BaivaPyaita) Parasmaipad&, Frequentative - I will become more
Singular

Dual

Plural

1p\ baaeBaivaPyaaima bobhavis<ya@mi

baaeBaivaPyaava: bobhavis<ya@vah<

baaeBaivaPyaama: bobhavis<ya@mah<

2p\ baaeBaivaPyaisa bobhavis<yasi

baaeBaivaPyaYa: bobhavis<yathah<

baaeBaivaPyaYa bobhavis<yatha

3p\ baaeBaivaPyaita bobhavis<yati

baaeBaivaPyata: bobhavis<yatah<

baaeBaivaPyainta bobhavis<yanti

(7) Conditional Mood La\G` (BaivaPyaita iyaaitapaTaaE) Parasmaipad& Frequentative If I become more
1p\ AbaaeBaivaPyama` abobhavis<yam

AbaaeBaivaPyaava abobhavis<ya@va

AbaaeBaivaPyaama abobhavis<ya@ma

2p\ AbaaeBaivaPya: abobhavis<yah<

AbaaeBauivaPyatama` abobhavis<yatam AbaaeBaivaPyata abobhavis<yata

3p\ AbaaeBaivaPyata` abobhavis<yat

AbaaeBaivaPyataama` abobhavis<yata@m AbaaeBaivaPyana` abobhavis<yan

(8) Imperative Mood Laae@` (AaXaaYae|; paRonaaYa|e; ivaZyaadaE) Parasmai\ Frequ\ I should become more!
1p\ baaeBavaaina bobhava@ni

baaeBavaava bobhava@va

baaeBavaama bobhava@ma

2p\ baaeBaaeih bobhohi

baaeBaUtama` bobhu@tam

baaeBaUta bobhu@ta

30
Books-india.com

3p\ baaeBavaItau bobhv&tu

baaeBaUtaama` bobhu@ta@m

baaeBauvatau bobhuvatu

(9) Potential or Subjunctive Mood ivaiZaiLaG` (ivaZyaadaE) Parasmaipad& Frequ\ I may become more
1p\ baaeBaUyaama` bobhu@ya@m

baaeBaUyaava bobhu@ya@va

baaeBaUyaama bobhu@ya@ma

2p\ baaeBaUyaa: bobhu@ya@h<

baaeBaUyaatama` bobhu@ya@tam

baaeBaUyaata bobhu@ya@ta

3p\ baaeBaUyaata` bobhu@ya@t

baaeBaUyaataama` bobhu@ya@ta@m

baaeBaUyau: bobhu@yuh<

(10) Benedictive or Optative Mood AaoaIiLa|G` (AaioaiPa) Parasmaipad& Freq\ May I become more!
1p\ baaeBaUyaasama` bobhu@ya@sam

baaeBaUyaasva bobhu@ya@sva

baaeBaUyaasma bobhu@ya@sma

2p\ baaeBaUyaa: bobhu@ya@h<

baaeBaUyaastama` bobhu@ya@stam

baaeBaUyaasta bobhu@ya@sta

3p\ baaeBaUyaata` bobhu@ya@t

baaeBaUyaastaama` bobhu@ya@sta@m

baaeBaUyaasau: bobhu@ya@suh<

(2)

ACTIVE VOICE ATMANEPADI


(1B) THE 360 TMANEPADI SINGLE-WORD ACTIONS
eg\ from the verb |bhu@ (BaU)
(E) REGULAR (saaZaarNa) ACTIONS
(1) Present Tense : La@` (saamaanya-vata|maanae) tmanepad& - eg\ I become
Singular

Dual

Plural

1p\ Bavae bhave

Bavaavahe bhava@vahe

Bavaamahe bhava@mahe

2p\ Bavasae bhavase

BavaeYae bhavethe

BavaZvae bhavadhve

3p\ Bavatae bhavate

Bavaetae bhavete

Bavantae bhavante

(2) Past Imperfect Tense : LaG` (Ana^tana-BaUtae) tmanepad& - eg\ I became


1p\ ABavae abhave

ABavaavaih abhava@vahi

ABavaamaih abhava@mahi

2p\ ABavaYaa: abhavatha@h<

ABavaeYaama` abhavetha@m

ABavaZvama` abhavadhvam

3p\ ABavata abhavata

ABavaetaama` abhaveta@m

ABavanta abhavanta

(3) Perfect Past Tense : iLa@` (paraexa-BaUtae) tmanepad& - eg\ I had become
1p\ baBaUvae babhu@ve

baBaUivavahe babhu@vivahe

baBaUivamahe babhu@vimahe

2p\ baBaUivaPae babhu@vis<e

baBaUvaaYae babhu@va@the

baBaUivaZvae babhu@vidhve

31
Books-india.com

3p\ baBaUvae babhu@ve

baBaUvaatae babhu@va@te

baBaUivare babhu@vire

(4) Indefinite Past Tense : LauG` (dUrvaita|-BaUtae) tmanepad& - eg\ I had become
1p\ ABaivaiPa abhavis<i

ABaivaPvaih abhavis<vahi

ABaivaPmaih abhavis<mahi

2p\ ABaivaP#a: abhavis<t>a@h<

ABaivaPaaYaama` abhavis<a@tha@m

ABaivaZvama` abhavidhvam

3p\ ABaaivaP@ abha@vis<t>a

ABaivaPaataama` abhavis<a@ta@m

ABaivaPata abhavis<ata

(5) Definite Future : Lau@` (saamaanya-BaivaPyaita) tmanepad& - eg\ I will become


1p\ Baivataahe bhavita@he

Baivataasvahe bhavita@svahe

Baivataasmahe bhavita@smahe

2p\ Baivataasae bhavita@se

BaivataasaaYae bhavita@sa@the

BaivataaZvae bhavita@dhve

3p\ Baivataa bhavita@

BaivataaraE bhavita@rau

Baivataar: bhavita@rah<

(6) Indefinite Future : La\@` (ApaUNa|-BaivaPyaita) tmanepad& - eg\ I shall become


1p\ BaivaPyae bhavis<ye

BaivaPyaavahe bhavis<ya@vahe

BaivaPyaamahe bhavis<ya@mahe

2p\ BaivaPyasae bhavis<yase

BaivaPyaeYae bhavis<yethe

BaivaPyaZvae bhavis<yadhve

3p\ BaivaPyatae bhavis<yate

BaivaPyaetae bhavis<yete

BaivaPyantae bhavis<yante

(7) Conditional Mood : La\G` (BaivaPyaita iyaaitapaTaaE) tmanepad& - eg\ If I become


Singular

Dual

Plural

1p\ ABaivaPyae abhavis<ye

ABaivaPyaavaih abhavis<ya@vahi

ABaivaPyaamaih abhavis<ya@mahi

2p\ ABaivaPyaYaa: abhavis<yatha@h<

ABaivaPyaeYaama` abhavis<yetha@m

ABaivaPyaZvama` abhavis<yadhvam

3p\ ABaivaPyata abhavis<yata

ABaivaPyaetaama` abhavis<yeta@m

(8) Imperative Mood : Laae@` (AaXaaYae|; paRonaaYa|e; ivaZyaadaE)

ABaivaPyanta abhavis<yanta

tmanepad& - eg\ May I become?

1p\ BavaE bhavai

BavaavahE bhava@vahai

BavaamahE bhava@mahai

2p\ Bavasva bhavasva

BavaeYaama` bhavetha@m

BavaZvama` bhavadhvam

3p\ Bavataama` bhavata@m

Bavaetaama` bhaveta@m

Bavantaama` bhavanta@m

(9) Potential or Subjunctive Mood : ivaiZaiLaG` (ivaZyaadaE) tmanepad& - eg\ I may become
1p\ Bavaeya bhaveya

Bavaevaih bhavevahi

Bavaemaih bhavemahi

2p\ BavaeYaa: bhavetha@h<

BavaeyaaYaama` bhaveya@tha@m

BavaeZvama` bhavedhvam

3p\ Bavaeta bhaveta

Bavaetaama` bhaveta@m

Bavaerna` bhaveran

(10) Benedictive or Optative Mood : AaoaIiLa|G` (AaioaiPa) tmanepad& - eg\ May I become!
1p\ BaivaPaIya bhavis<&ya

BaivaPaIvaih bhavis<&vahi

32
Books-india.com

BaivaPaImaih bhavis<&mahi

2p\ BaivaPaIP#a: bhavis<&s<t>ha@h<

BaivaPaIyaasYaama` bhavis<&ya@stha@m

BaivaPaIZvama` bhavis<&dhvam

3p\ BaivaPaIP@ bhavis<&s<t>a

BaivaPaIyaastaama` bhavis<&ya@sta@m

BaivaPaIrna` bhavis<&ran

(F) THE CAUSATIVE (Nyanta) ACTIONS


ACTIVE VOICE - TMANEPADI
(1) Present Tense : La@` (saamaanya-vata|maanae) tmanepad&, Causative - eg\ I am made
Singular

Dual

Plural

1p\ Baavayae bha@vaye

Baavayaavahe bha@vaya@vahe

Baavayaamahe bha@vaya@mahe

2p\ Baavayasae bha@vayase

BaavayaeYae bha@vayethe

BaavayaZvae bha@vayadhve

3p\ Baavayatae bha@vayate

Baavayaetae bha@vayete

Baavayantae bha@vayante

(2) Past imperfect Tense : LaG` (Ana^tana-BaUtae) tmanepad&, Causative - eg\ I was made
Singular

Dual

Plural

1p\ ABaavayae abha@vaye

ABaavayaavaih abha@vaya@vahi

ABaavayaamaih abha@vaya@mahi

2p\ ABaavayaYaa: abha@vayatha@h<

ABaavayaetaama` abha@vayeta@m

ABaavayaZvama` abha@vayadhvam

3p\ ABaavayata abha@vayata

ABaavayaetaama` abha@vayeta@m

ABaavayanta abha@vayanta

(3) Perfect Past Tense : iLa@` (paraexa-BaUtae) tmanepad&, Causative - eg\ I was made
1p\ Baavayaaca

bha@vaya@n~c{akre
2p\ BaavayaacaPae

bha@vaya@n~c{akr<s<e
3p\ Baavayaaca

bha@vaya@n~c{akre

Baavayaacavahe

Baavayaacamahe

bha@vaya@n~c{akr<vahe

bha@vaya@n~c{akr<mahe

BaavayaacaaYae

Baavayaaca$e

bha@vaya@n~c{akra@the

bha@vaya@n~c{akr<d<hve

Baavayaacaatae

Baavayaacaire

bha@vaya@n~c{akra@te

bha@vaya@n~c{akrire

(4) Indefinite Past Tense : LauG` (dUrvaita|-BaUtae) tmanepad&, Causative - eg\ I had been made
1p\ AbaIBavae ab&bhave

AbaIBavaavaih ab&bhava@vahi

AbaIBavaamaih ab&bhava@mahi

2p\ AbaIBavaYaa: ab&bhavatha@h<

AbaIBavaeYaama` ab&bhavetha@m

AbaIBavaZvama` ab&bhavadhvam

3p\ AbaIBavata abibhavata

AibaBavaetaama` abibhaveta@m

AibaBanta abibhavanta

(5) Definite Future : Lau@` (saamaanya-BaivaPyaita) tmanepad&, Causative - eg\ I will be made
1p\ Baavaiyataahe bha@vayita@he

Baavaiyataasvahe bha@vayiita@svahe

33
Books-india.com

Baavaiyataasmahe bha@vayiita@smahe

2p\ Baavaiyataasae bha@vayita@se

BaavaiyataasaaYae bha@vayita@sa@the

BaavaiyataaZvae bha@vayita@dhve

3p\ Baavaiyataa bha@vayita@

BaavaiyataaraE bha@vayita@rau

Baavaiyataar: bha@vayita@rah<

(6) Indefinite Future : La\@` (ApaUNa|-BaivaPyaita) tmanepad&, Causative - eg\ I shall be made
1p\ BaavaiyaPyae bha@vayis<ye

BaavaiyaPyaavahe bha@vayis<ya@vahe

BaavaiyaPyaamahe bha@vayis<ya@mahe

2p\ BaavaiyaPyasae bha@vayis<yase

BaavaiyaPyaeYae bha@vayis<yethe

BaavaiyaPyaZvae bha@vayis<yadhve

3p\ BaavaiyaPyatae bha@vayis<yate

BaavaiyaPyaetae bha@vayis<yete

BaavaiyaPyantae bha@vayis<yante

(7) Conditional Mood : La\G` (BaivaPyaita iyaaitapaTaaE) tmanepad&, Causative, eg\ I had been made
1p\ ABaavaiyaPyae

abha@vayis<ye
2p\ ABaavaiyaPyaYaa:

abha@vayis<yatha@h<
3p\ ABaavaiyaPyata

abha@vayis<yata

ABaavaiyaPyaavaih

ABaavaiyaPyaamaih

abha@vayis<ya@vahi

abha@vayis<ya@mahi

ABaavaiyaPyaeYaama`

ABaavaiyaPyaZvama`

abha@vayis<yetha@m

abha@vayis<yadhvam

ABaavaiyaPyaetaama`

ABaavaiyaPyanta

abha@vayis<yeta@m

abha@vayis<yanta

(8) Imperative Mood : Laae@` (AaXaaYae|; paRonaaYa|e; ivaZyaadaE) tmanepad&, Causative - May I be made?
Singular

Dual

Plural

1p\ BaavayaE bha@vayai

BaavayaavahE bha@vaya@vahai

BaavayaamahE bha@vaya@mahai

2p\ Baavayasva bha@vayasva

BaavayaeyaaYaama` bha@vayeya@tha@m

BaavayaZvama` bha@vayadhvam

3p\ Baavayataama` bha@vayata@m

Baavayaetaama` bha@vayeta@m

Baavayantaama` bha@vayanta@m

(9) Potential or Subjunctive Mood ivaiZaiLaG` (ivaZyaadaE) tmanepad&, Causative, I may be made
1p\ Baavayaeya bha@vayeya

Baavayaevaih bha@vayevahi

Baavayaemaih bha@vayemahi

2p\ BaavayaeYaa: bha@vayetha@h<

BaavayaeYaama` bha@vayetha@m

BaavayaeZvama` bha@vayedhvam

3p\ Baavayaeta bha@vayeta

Baavayaeyaataama` bha@vayeya@ta@m

Baavayaerna` bha@vayeran

(10) Benedictive or Optative Mood AaoaIiLa|G` (AaioaiPa) tmanepad&, Causative, May I be made!
1p\ BaavaiyaPaIya bha@vayis<&ya

BaavaiyaPaIvaih bha@vayis<&vahi

BaavaiyaPaImaih bha@vayis<&mahi

2p\ BaavaiyaPaIP#a:

BaavaiyaPaIyaasYaama`

BaavaiyaPaIZvama`

bha@vayis<&s<t>ha@h<
3p\ BaavaiyaPaIP@

bha@vayis<&s<t>a

bha@vayis<&ya@stha@m

bha@vayis<&dhvam

BaavaiyaPaIyaastaama`

BaavaiyaPaIrna`

bha@vayis<&ya@sta@m

bha@vayis<&ran

34
Books-india.com

(G) THE DESIDERATIVE (santa) ACTIONS


ACTIVE VOICE - TMANEPADI
(1) Present Tense : La@` (saamaanya-vata|maanae) tmanepad&, Desiderative - eg\ I want to become
Singular

Dual

Plural

1p\ bauBaUPae bubhu@s<e

bauBaUPaavahe bubhu@s<a@vahe

bauBaUPaamahe bubhu@s<a@mahe

2p\ bauBaUPasae bubhu@s<ase

bauBaUPaeYae bubhu@s<ethe

bauBaUPaZvae bubhu@s<adhve

3p\ bauBaUPatae bubhu@s<ate

bauBaUPaetae bubhu@s<ete

bauBaUPantae bubhu@s<ante

(2) Past Imperfect : LaG` (Ana^tana-BaUtae) tmanepad&, Desiderative - eg\ I wanted to became
Singular

Dual

Plural

1p\ AbauBaUPae abubhu@s<e

AbauBaUPaavaih abubhu@s<a@vahi

AbauBaUPaamaih abubhu@s<a@mahi

2p\ AbauBaUPaYaa: abubhu@s<atha@h

AbauBaUPaeYaama` abubhu@s<etha@m

AbauBaUPaZvama` abubhu@s<adhvam

3p\ AbauBaUPata abubhu@s<ata

AbauBaUPaetaama` abubhu@s<eta@m

AbauBaUPanta abubhu@s<anta

(3) Perfect Past Tense : iLa@` (paraexa-BaUtae) tmanepad&, Desiderative - I had wanted to become
1p\ bauBaUPaaca

bubhu@s<a@n~c{akre
2p\ bauBaUPaacaPae

bubhu@s<a@n~c{akr<s<e
3p\ bauBaUPaaca

bubhu@s<a@n~c{akre

bauBaUPaacavahe

bauBaUPaacamahe

bubhu@s<a@n~c{akr<vahe

bubhu@s<a@n~c{akr<mahe

bauBaUPaacaaYae

bauBaUPaaca$e

bubhu@s<a@n~c{akra@the

bubhu@s<a@n~c{akr<d<hve

bauBaUPaacaatae

bauBaUPaacaire

bubhu@s<a@n~c{akra@te

bubhu@s<a@n~c{akrire

(4) Indefinite Past Tense LauG` (dUrvaita|-BaUtae) tmanepad&, Desiderative - I had wanted to become
1p\ AbauBaUiPaiPa abubhu@s<is<i

AbauBaUiPaPvaih abubhu@s<is<vahi

AbauBaUiPaPmaih abubhu@s>is<mahi

2p\ AbauBaUiPaP#a: abubhu@s<is<t<ha@h<

AbauBaUiPaPaaYaama` abubhu@s<is<a@tha@m

AbauBaUiPa$ma` abubhu@s<id<hvam

3p\ AbauBaUiPaP# abubhu@s<is<t<ha

AbauBaUiPaPaataama` abubhu@s<is<a@ta@m

AbauBaUiPaPata abubhu@s<is<ata

(5) Definite Future : Lau@` (saamaanya-BaivaPyaita) tmanepad&, Desiderative, I will want to become
1p\ bauBaUiPataahe bubhu@s<ita@he

bauBaUiPataasvahe bubhu@s<ita@svahe

bauBaUiPataasmahe bubhu@s<ita@smahe

2p\ bauBaUiPataasae bubhu@s<ita@se

bauBaUiPataasaaYae bubhu@s<ita@sa@the

bauBaUiPataaZvae bubhu@s<ita@dhve

3p\ bauBaUiPataa bubhu@s<ita@

bauBaUiPataaraE bubhu@s<ita@rau

bauBaUiPataar: bubhu@s<ita@rah<

35
Books-india.com

(6) Indefinite Future : La\@` (ApaUNa|-BaivaPyaita) tmanepad&, Desiderative, I shall want to become
1p\ bauBaUiPaPyae bubhu@s<is<ye

bauBaUiPaPyaavahe bubhu@s<is<ya@vahe

bauBaUiPaPyaamahe bubhu@s<is<ya@mahe

2p\ bauBaUiPaPyasae bubhu@s<is<yase

bauBaUiPaPyaeYae bubhu@s<is<yethe

bauBaUiPaPyaZvae bubhu@s<is<yadhve

3p\ bauBaUiPaPyatae bubhu@s<is<yate

bauBaUiPaPyaetae bubhu@s<is<yete

bauBaUiPaPyantae bubhu@s<is<yante

(7) Conditional Mood La\G` (BaivaPyaita iyaaitapaTaaE) tmanepad&, Desiderative, If I want to become
1p\ AbauBaUiPaPyae

abubhu@s<is<ye
2p\ AbauBaUiPaPyaYaa:

abubhu@s<is<yatha@h<
3p\ AbauBaUiPaPyata

abubhu@s<is<yata

AbauBaUiPaPyaavaih

AbauBaUiPaPyaamaih

abubhu@s<is<ya@vahi

abubhu@s<is<ya@mahi

AbauBaUiPaPyaeYaama`

AbauBaUiPaPyaZvama`

abubhu@s<is<yetha@m

abubhu@s<is<yadhvam

AbauBaUiPaPyaetaama`

AbauBaUiPaPyanta

abubhu@s<is<yeta@m

abubhu@s<is<yanta

(8) Imperative Mood Laae@` (AaXaaYae|; paRonaaYa|e; ivaZyaadaE) tmanepad& Desi\ I should want to become
Singular

Dual

Plural

1p\ bauBaUPaE baubhu@s<ai

bauBaUPaavahE bubhu@s<a@vahai

bauBaUPaamahE bubhu@s<a@mahai

2p\ bauBaUPasva bubhu@s<asva

bauBaUPaeYaama` bubhu@s<etha@m

bauBaUPaZvama` bubhu@s<adhvam

3p\ bauBaUPataama` bubhu@s<ata@m

bauBaUPaetaama` bubhu@s<eta@m

bauBaUPantaama` bubhu@s<anta@m

(9) Potential or Subjunctive Mood ivaiZaiLaG` (ivaZyaadaE) tmanepad& Desi\ I may want to become
1p\ bauBaUPaeya bubhu@s<eya

bauBaUPaevaih bubhu@s<evahi

bauBaUPaemaih bubhu@s<emahi

2p\ bauBaUPaeYaa: bubhu@s<etha@h>

bauBaUPaeyaaYaama` bubhu@s<eya@tha@m

bauBaUPaeZvama` bubhu@s<edhvam

3p\ bauBaUPaeta bubhu@s<eta

bauBaUPaeyaataama` bubhu@s<eya@ta@m

bauBaUPaerna` bubhu@s<eran

(10) Benedictive or Optative Mood : AaoaIiLa|G` (AaioaiPa) tmanepad&, Desi\ May I become!
1p\ bauBaUiPaPaIya bubhu@s<is<&ya

bauBaUiPaPaIvaih bubhu@s<is<&vahi

2p\ bauBaUiPaPaIP#a: bubhu@s<is<&s<t>ha@h<

bauBaUiPaPaIyaasYaama` bubhu@s<is<&ya@stha@m bauBaUiPaPaIZvama` bubhu@s<is<&dhvam

3p\ bauBaUiPaPaIP@ bubhu@s<is<&s<t>a

bauBaUiPaPaIyaastaama` bubhu@s<is<&ya@sta@m bauBaUiPaPaIrna` bubhu@s<is<&ran

(H) THE REPEATETIVE or FREQUENTATIVE

bauBaUiPaPaImaih bubhu@s<is<&mahi

(yaGnta) ACTIONS

ACTIVE VOICE - TMANEPADI


(1) Present Tense : La@` (saamaanya-vata|maanae) tmanepad&, Frequentative - eg\ I become more

36
Books-india.com

Singular

Dual

Plural

1p\ baaeBaUya bobhu@ye

baaeBaUyaavahe bobhu@ya@vahe

baaeBaUyaamahe bobhu@ya@mahe

2p\ baaeBaUyasae bobhu@yase

baaeBaUyaeYae bobhu@yethe

baaeBaUyaZvae bobhu@yadhve

3p\ baaeBaUyatae bobhu@yate

baaeBaUyaetae bobhu@yete

baaeBaUyantae bobhu@yante

(2) Past imperfect Tense : LaG` (Ana^tana-BaUtae) tmanepad&, Frequentative - eg\ I became more
1p\ AbaaeBaUyae abobhu@ye

AbaaeBaUyaavaih abobhu@ya@vahi

AbaaeBaUyaamaih abobhu@ya@mahi

2p\ AbaaeBaUyaYaa: abobhu@yatha@h<

AbaaeBaUyaeYaama` abobhu@yetha@m

AbaaeBaUyaZvama` abobhu@yadhvam

3p\ AbaaeBaUyata abobhu@yata

AbaaeBaUyaetaama` abobhu@yeta@m

AbaaeBaUyanta abobhu@yanta

(3) Perfect Past Tense : iLa@` (paraexa-BaUtae) tmanepad&, Frequentative - eg\ I had become more
Singular
1p\ baaeBaUyaaca

bobhava@n~c{akre
2p\ baaeBauvaacaPae

bobhu@va@n~c{akr<s<e
3p\ baaeBauvaaca

bobhuva@n~c{akre

Dual

Plural

baaeBavaacavahe

baaeBavaacamahe

bobhava@n~c{akr<vahe

bobhava@n~c{akr<mahe

baaeBauvaacaaYae

baaeBauvaaca$e

bobhu@va@n~c{akra@<the

bobhu@va@n~c{akr<d<hve

baaeBauvaacaatae

baaeBauvaacaire

bobhuva@n~c{akra@te

bobhuva@n~c{akrire

(4) Indefinite Past Tense : LauG` (dUrvaita|-BaUtae) tmanepad&, Frequentative eg\ I had become more
1p\ AbaaeBaUiyaiPa abobhu@yis<i

AbaaeBaUiyaPvaih abobhu@yis<vahi

AbaaeBaUiyaPmaih abobhu@yis>mahi

2p\ AbaaeBaUiyaP#a: abobhu@yis<t>ha@h<

AbaaeBaUiyaPaaYaama` abobhu@yis<a@tha@m AbaaeBaUiyaZvama` abobhu@yidhvam

3p\ AbaaeBaUiyaP@ abobhu@yis<t>a

AbaaeBaUiyaPaataama` abobhu@yis<a@ta@m

AbaaeBaUiyaPata abobhu@yis<at

(5) Definite Future : Lau@` (saamaanya-BaivaPyaita) tmanepad&, Frequentative - eg\ I will become more
1p\ baaeBaUiyataahe bobhu@yita@he

baaeBaUiyataasvahe bobhu@yita@svahe

baaeBaUiyataasmahe bobhu@yita@smahe

2p\ baaeBaUiyataasae bobhu@yita@se

baaeBaUiyataasaaYae bobhu@yita@sa@the

baaeBaUiyataaZvae bobhu@yita@dhve

3p\ baaeBaUiyataa bobuhu@yita@

baaeBaUihtaaraE bobhu@yita@rau

baaeBaUiyataar: bobhu@yita@rah<

(6) Indefinite Future : La\@` (ApaUNa|-BaivaPyaita) tmanepad&, Frequentative, eg\ I will become more
1p\ baaeBaUiyaPyae bobhu@yis<ye

baaeBaUiyaPyaavahe bobhu@yis<ya@svahe

baaeBaUiyaPyaamahe bobhu@yis<ya@smahe

2p\ baaeBaUiyaPyasae bobhu@yis<yase

baaeBaUiyaPyaeYae bobhu@yis<yethe

baaeBaUiyaPyaZvae bobhu@yis<yadhve

3p\ baaeBaUiyaPyatae bobhu@yis<yate

baaeBaUiyaPyaetae bobhu@yis<yete

baaeBaUiyaPyantae bobhu@yis<yante

37
Books-india.com

(7) Conditional Mood : La\G` (BaivaPyaita iyaaitapaTaaE) tmanepad&, Frequentative, If I become more
1p\ AbaaeBaUiyaPyae

abobhu@yis<ye
2p\ AbaaeBaUiyaPyaYaa:

abobhu@yis<yatha@h<
3p\ AbaaeBaUiyaPyata

abobhu@yis<yata

AbaaeBaUiyaPyaavaih

AbaaeBaUiyaPyaamaih

abobhu@yis<ya@vahi

abobhu@yis<ya@mahi

AbaaeBaUiyaPyaeYaama`

AbaaeBaUiyaPyaZvama`

abobhu@yis<yetha@m

abobhu@yis<yadhvam

AbaaeBaUiyaPyaetaama`

AbaaeBaUiyaPyanta

abobhu@yis<yeta@m

abobhu@yis<yant

(8) Imperative Mood Laae@` (AaXaaYae|; paRonaaYa|e; ivaZyaadaE) tmanepad&, Frequ\ I should become more!
Singular

Dual

Plural

1p\ baaeBaUyaE bobhu@yai

baaeBaUyaavahE bobhu@ya@vahai

baaeBaUyaamahE bobhu@ya@mahai

2p\ baaeBaUyasva bobhu@yasva

baaeBaUyaeYaama` bobhu@yetha@m

baaeBaUyaZvama` bobhu@yadhvam

3p\ baaeBaUyataama` bobhu@yata@m

baaeBaUyaetaama` bobhu@yeta@m

baaeBaUyantaama` bobhu@yanta@m

(9) Potential or Subjunctive Mood ivaiZaiLaG` (ivaZyaadaE) tmanepad&, Freq\ I may become more
1p\ baaeBaUyaeya bobhu@yeya

baaeBaUyaevaih bobhu@yevahi

baaeBaUyaemaih bobhu@yemahi

2p\ baaeBaUyaeYaa: bobhu@yetha@h<

baaeBaUyaeyaaYaama` bobhu@yeya@tha@m

baaeBaUyaeZvama` bobhu@yedhvam

3p\ baaeBaUyaeta bobhu@yeta

baaeBaUyaeyaataama` bobhu@yeya@ta@m

baaeBaUyaerna` bobhu@yeran

(10) Benedictive or Optative Mood AaoaIiLa|G` (AaioaiPa) tmane\ Frequ\ I should become more!
1p\ baaeBaUiyaPaIya bobhu@yis<&ya

baaeBaUiyaPaIvaih bobhu@yis<&vahi

baaeBaUiyaPaImaih bobhu@yis<&mahi

2p\ baaeBaUiyaPaIP#a:

baaeBaUiyaPaIyaasYaama`

baaeBaUiyaPaI$ma`

bobhu@yis<&ya@stha@m

bobhu@yis<&d<hvam

bobhu@yis<&s<t>ha@h<
3p\ baaeBaUiyaPaIP@ bobhu@yis<&s>t>a

baaeBaUiyaPaIyaastaama` bobhu@yis<&ya@sta@m baaeBaUiyaPaIrna` bobhu@yis<&ran


(B)
THE PASSIVE VOICE
360 TMANEPADI PASSIVE VERBS
(I) REGULAR ACTIONS
PASSIVE VOICE - TMANEPADI

(1) Present Tense : La@` (saamaanya-vata|maanae) Passive Voice - eg\ I become

38
Books-india.com

Singular

Dual

Plural

1p\ BaUyae bhu@ye

BaUyaavahe bhu@ya@vahe

BaUyaamahe bhu@ya@mahe

2p\ BaUyasae bhu@yase

BaUyaeYae bhu@yethe

BaUyaZvae bhu@yadhve

3p\ BaUyatae bhu@yate

BaUyaetae bhu@yete

BaUyantae bhu@yante

(2) Past Imperfect Tense : LaG` (Ana^tana-BaUtae) Passive Voice - eg\ I became
Singular

Dual

Plural

1p\ ABaUyae abhu@ye

ABaUyaavaih abhu@ya@vahi

ABaUyaamaih abhu@ya@mahi

2p\ ABaUyaYaa: abhu@yatha@h<

ABaUyaeYaama` abhu@yetha@m

ABaUyaZvama` abhu@yadhvam

3p\ ABaUyata abhu@yata

ABaUyaetaama` abhu@yeta@m

ABaUyanta abhu@yanta

(3) Perfect Past Tense : iLa@` (paraexa-BaUtae) Passive Voice - eg\ I had become
1p\ baBaUvae babhu@ve

baBaUivavahe babhu@vivahe

baBaUivamahe babhu@vimahe

2p\ baBaUivaPae babhu@vis<e

baBaUvaaYae babhu@va@the

baBaUivaZvae babhu@vidhve

3p\ baBaUvae babhu@ve

baBaUvaatae babhu@va@te

baBaUivare babhu@vire

(4) Indefinite Past Tense : LauG` (dUrvaita|-BaUtae) Passive Voice - eg\ I had become
1p\ ABaivaiPa abhavis<i

ABaivaPvaih abhavis<vahi

ABaivaPmaih abhavis<mahi

2p\ ABaivaP#a: abhavis<t>a@h<

ABaivaPaaYaama` abhavis<a@tha@m

ABaivaZvama` abhavidhvam

3p\ ABaaiva abha@vi

ABaivaPaataama` abhavis<a@ta@m

ABaivaPata abhavis<ata

(5) Definite Future : Lau@` (saamaanya-BaivaPyaita) Passive Voice - eg\ I will become
1p\ Baivataahe bhavita@he

Baivataasvahe bhavita@svahe

Baivataasmahe bhavita@smahe

2p\ Baivataasae bhavita@se

BaivataasaaYae bhavita@sa@the

BaivataaZvae bhavita@dhve

3p\ Baivataa bhavita@

BaivataaraE bhavita@rau

Baivataar: bhavita@rah<

(6) Indefinite Future : La\@` (ApaUNa|-BaivaPyaita) Passive Voice - eg\ I shall become
1p\ BaivaPyae bhavis<ye

BaivaPyaavahe bhavis<ya@vahe

BaivaPyaamahe bhavis<ya@mahe

2p\ BaivaPyasae bhavis<yase

BaivaPyaeYae bhavis<yethe

BaivaPyaZvae bhavis<yadhve

3p\ BaivaPyatae bhavis<yate

BaivaPyaetae bhavis<yete

BaivaPyantae bhavis<yante

(7) Conditional Mood : La\G` (BaivaPyaita iyaaitapaTaaE) Passive Voice - eg\ If I become
1p\ ABaivaPyae abhavis<ye

ABaivaPyaavaih abhavis<ya@vahi

ABaivaPyaamaih abhavis<ya@mahi

2p\ ABaivaPyaYaa: abhavis<yatha@h<

ABaivaPyaeYaama` abhavis<yetha@m

ABaivaPyaZvama` abhavis<yadhvam

39
Books-india.com

3p\ ABaivaPyata abhavis<yata

ABaivaPyaetaama` abhavis<yeta@m

ABaivaPyanta abhavis<yanta

(8) Imperative Mood : Laae@` (AaXaaYae|; paRonaaYa|e; ivaZyaadaE) Passive Voice - eg\ May I become?
Singular

Dual

Plural

1p\ BaUyaE bhu@yai

BaUyaavahE bhu@ya@vahai

BaUyaamahE bhu@ya@mahai

2p\ BaUyasva bhu@yasva

BaUyaeYaama` bhu@yetha@m

BaUyaZvama` bhu@yadhvam

3p\ BaUyataama` bhu@yata@m

BaUyaetaama` bhu@yeta@m

BaUyantaama` bhu@yanta@m

(9) Potential or Subjunctive Mood : ivaiZaiLaG` (ivaZyaadaE) Passive Voice - eg\ I may become
1p\ BaUyaeya bhu@yeya

BaUyaevaih bhu@yevahi

BaUyaemaih bhu@yemahi

2p\ BaUyaeYaa: bhu@yetha@h<

BaUyaeyaaYaama` bhu@yeya@tha@m

BaUyaeZvama` bhu@yedhvam

3p\ BaUyaeta bhu@yeta

BaUyaetaama` bhu@yeta@m

BaUyaerna` bhu@yeran

(10) Benedictive or Optative Mood : AaoaIiLa|G` (AaioaiPa) Passive Voice - eg\ May I become!
1p\ BaivaPaIya bhavis<&ya

BaivaPaIvaih bhavis<&vahi

BaivaPaImaih bhavis<&mahi

2p\ BaivaPaIP#a: bhavis<&s<t>ha@

BaivaPaIyaasYaama` bhavis<&ya@stha@m

BaivaPaIZvama` bhavis<&dhvam

3p\ BaivaPaIP@ bhavis<&s<t>a

BaivaPaIyaastaama` bhavis<&ya@sta@m

BaivaPaIrna` bhavis<&ran

Thus, the table continues for the Passive Voice, for Causative actions, desiderative
actions and frequentive actions, as shown above for the Active voice.

40
Books-india.com

CHAPTER 20
.

CASE CHARTS of 90 WORD ENDINGS


(1) MASCULINE NOUN ENDING IN (a) A (rama) Ra@ma (G&ta@ 10.31)
CASE-ivaBaiF

Singular

Dual

Plural

rama:

ramaaE

ramaa:

(2nd) Accusative (to, what?)

ramama`

ramaaE

ramaana`

(3rd) Instrumental (with, by)

ramaeNa

ramaaByaama`

ramaE:

(4th) Dative (for, to)

ramaaya

ramaaByaama`

ramaeBya:

(5th) Ablative (from. than)

ramaata`

ramaaByaama`

ramaeBya:

(6th) Possessive (of)

ramasya

ramayaae:

ramaaNaama`

(7th) Locative (in, on)

ramae

ramayaae:

ramaePau

Vocative (address)

rama

ramaaE

ramaa:

vanama`

vanae

vanaaina

(2nd) Accusative (to, what?)

vanama`

vanae

vanaaina

(3rd) Instrumental (with, by)

vanaena

vanaaByaama`

vanaE:

(4th) Dative (for, to)

vanaaya

vanaaByaama`

vanaeBya:

(5th) Ablative (from. than)

vanaata`

vanaaByaama`

vanaeBya:

(6th) Possessive (of)

vanasya

vanayaae:

vanaanaama`

(7th) Locative (in, on)

vanae

vanayaae:

vanaePau

Vocative (address)

vana

vanae

vanaaina

(1st) Nominative

(2) NEUTER NOUN ENDING IN (a) A (vana) forest


(1st) Nominative

(3) MASCULINE NOUN ENDING IN (a@) Aa (saaemapaa) Nectar drinker (G&ta@ 9.20)
(1st) Nominative

(2nd) Accusative (to, what?)

saaemapaa:

saaemapaaE

saaemapaa:

saaemapaama`
41

saaemapaaE

saaemapa:

Books-india.com

CHAPTER 21
THE DICTIONARY OF THE 2200 SANSKRIT VERBS
Zaataupaa#:_
NOTE : *

= ppp\ adjective (F ivaoaePaNama`), followed by other participles (La@` = present\, La\@` = indefinite future, LaG` =

imperfect past\ Laae@` = imperative\. ivaiZa\ = potential)

(A) (a)
Ak 1|ak (to walk in circular motion like a snake) Akita AikPyaita Aakta` Aktau Akta` *Aikta AknaIya
Axa` 5|aks< (to occupy, pervade; to collect) AxaNaaeita AixaPyaita AxNaaetau AaxaNaaeta` AxNauyaata` *AP@ Aixa AxaNaa
Aga` 1|ag (to walk in zigzag way like a snake, to curl, wind) Agaita AigaPyaita Aagata` Agatau Agaeta` *Aigata
Aza` 10|agh (to sin, err, act improperly) Azayaita-tae AzaiyaPyaita-tae Aazayata`-ta Azayatau-taama` Azayaeta`-ta *Aizata
AG`k 1|an[k (to aim, mark, stamp; to walk crooked) AGtae AiGPyatae AaGta AGtaama` AGeta *AiGta AGnaIya
AG`k 10|an[k (to count, mark, aim) AGyaita-tae AGiyaPyaita-tae AaGyata`-ta AGyatau-taama` AGyaeta`-ta *AiGta AG
AG`Sa` 10|an[kh (to crawl, walk on knees) AGyaita-tae AGiyaPyaita-tae AaGyata`-ta AGyatau-taama` AGyaeta`-ta *AiGta
AG`ga` 1|an[g (to wander, stamp, count) AGita AiGPyaita AaGta` AGtau AGeta` *AiGta AGnaIya AiDtvaa AiGtauma`
AG`ga` 10|an[g (to circle, to mark, count) AGyaita-tae AGiyaPyaita-tae AaGyata`-ta AGyatau-taama` AGyaeta`-ta *AiGta
AG`za` 1|an[gh (to walk, start, rush, scold, blame) AGtae AiGPyatae AaGta AGtaama` AGeta *AiGta AiGtvaa
Aca` 1|ac{ (to request, honor, move) Acatae AicaPyaita-tae Aacata`-ta Acatau-taama` Acaeta`-ta *AF Aicatvaa Aicatauma`
Aja` 1|aj (to drive, go, lead, throw, cast) Ajaita AijaPyaita Aajata` Ajatau Ajaeta` *Aijata AjanaIya Aijatavya
Aca` 1|an~c{ (to worship, beg, bend) Acaita-tae AicaPyaita-tae Aacata`-ta Acatau-taama` Acaeta`-ta *Aicata, AF
Aca` 10|an~c{ (to respect, worship) Acayaita-tae AcaiyaPyaita-tae Aacayata`-ta Aacayatau-taama` Aacayaeta` *Aicata
Aja` 7|an~j (to anoint, make, show, represent) AnaiF AG`xyaita-AijaPyaita Aanak AnaF Ajyaata` *AF-AG
Aja` 10|an~j{ (to say, speak) Ajayaita-tae AjaiyaPyaita-tae Aajayata`-ta Ajayaatau-taama` Ajayaeta` *Aijata Aijatauma`
A@` 1|at> (to roam about, wander) A@ita Ai@Pyaita Aa@ A@tau A@eta` A@tae *Ai@ta A@naIya Ai@tvaa Ai@tauma`
A@`@` 1|at> (to go beyond, transgress, diminish, lessen, kill) Atae AiPyatae Aata Ataama` Aeta *Aita
A@`@` 10|at> (to despise, dishonor, reduce) Ayaita-tae AiyaPyaita-tae Aayata`-ta Ayatau-taama` Ayaeta`-ta *Aita
A#` 1|at>h (to go) A#ita-tae Ai#Pyatae Aa#ta A#taama` A#eta *Ai#ta A#ta` A#naIya Ai#tavya Ai#tvaa Ai#tauma`
AD` 1|ad> (to work, trade, try, attempt, exert) ADita AiDPyaita ADta` ADtau ADeta` *AiDta ADnaIya AiDtavya AD`

5|ad> (to spread, pervade, attain) AD`Naaeita AiDPyaita AaD`naaeta` AD`naaetau AD`nauyaata` *AiDta ADta` AiDtauma`

42
Books-india.com

AD`D` 1|ad> (to attack, to meditate, argue, infer, discern) Aita AiPyaita AaDta` Atau Aeta` *Aita
ANa` 1|an> (to sound, breathe) ANaita AiNaPyaita AaNata` ANatau ANaeta` *AaNa ANanaIya AiNatavya AiNatvaa AiNatauma`
ANa` 4|an> (to live, breathe) ANyatae AiNaPyatae AaNyata ANyataama` ANyaeta AaNayata` *AaNa ANata` paRaNa paRaiNana`
AND` 1|an<t>h (go) ANDtae AiNDPyatae AaNDta ANDtaama` ANDeta *AiNDta ANDnaIya AiNDtavya AiNDtvaa AiNDtauma`
Ata` 1|at (to wander, walk constantly) Ataita AitaPyaita Aatata` Atatau Ataeta` *Aitata AtanaIya Aitatvaa Aitatauma`
AYa` 10|at (to be weak) AYayaita-tae AYaiyaPyaita-tae AaYayata`-ta AYayatau AYayaeta` *AiYata AYaiyatvaa AYaiyatauma`
Ad` 2|ad (to eat) AiTa Atsyaita Aadta` ATau A^ata` A^tae *jagZa-A AdnaIya ATavya Aa^ jagZvaa Avaana` ATauma`
Ana` 2|an (to breathe, live) Ainaita AinaPyaita AanaIta-Aanata` Ainatau Anyaata` *Ainata Anata` Ainatvaa Ainatauma` Aanana
Ana` 4|an (to live, to take birth, move, go about) Anyatae AinaPyatae Aanyata Anyataama` Anyaeta *Ainata Ainatavya
Anta` 1|ant (to tie, fasten, get) Antaita AintaPyaita Aantata` Antatau Antaeta` *Anta Antata` AntanaIya Aintatvaa Aintatauma`
And` 1|and (to bind, fasten) Andita AindPyaita Aandta` Andtau Andeta` *Aindta Andta` AndnaIya Avata`
AnZa` 10|andh (be become make - blind) AnZayaita-tae AnZaiyaPyaita-tae AanZayata`-ta AnZayatau-taa> AnZayaeta`-ta *AinZata
Apaasa` 4|apa@s (to cast, fling, reject, discard) Apaasyaita ApaaisaPyaita Apaasyata` Apaasyatau Apaasyaeta` * Apaasta
ABaR` 1|abhr (to go, wander about) ABaRita AiBaRPyaita AaBaRta` ABaRtau ABaReta` *AiBaRta ABaRNaIya AiBaRtavya AiBaRtvaa
Ama` 1|am (to sound, go, serve, honor, eat) Amaita AimaPyaita Aamata` Amatau Amaeta` *Aimata-Aanta AmanaIya Aimatavya
Ama` 10|am (to hurt, attack, afflict) Aamayaita-Aamayatae AamaiyaPyaita-tae Aamayata`-ta Aamayatau-taama` Aamayaeta`-ta *Aimata
Amba` 1|amb (to go; sound) Ambaita-tae AimbaPyatae Aambata Ambataama` Ambaeta *Aimbata AmbanaIya Aimbatavya Aimbatauma`
AmBa` 1|ambh (to sound) AmBatae AimBaPyatae AamBata AmBataama` AmBaeta *AbZa AbZavata` AmBanaIya AbZvaa
Aya` 1|ay (to go) Ayatae AiyaPyatae Aayata Ayataama` Ayaeta Ayyatae *Aiyata AyanaIya Aiyatavya Aiyatvaa Aiyatauma` Ayamaana
Ak 10|ark (to praise, heat, warm) Akyaita-tae AkiyaPyaita-tae Aakyata`-ta Akyatau-taama` Akyaeta`-ta *Aik|ta
Aza|` 1|argh (to be valuable, be worth, cost) Aza|ita Aiza|Pyaita Aaza|ta` Aza|tau Azae|ta` *Aiza|ta Aza|naIya Aiza|tavya
Aca|` 1|arc{ (to worship, adore, salute) Aca|ita Aica|Pyaita Aaca|ta` Aca|tau Acae|ta` *Aica|ta Aica|tvaa Aica|tauma` Acaa|
Aca|` 10|arc{ (to honor, sing praises) Aca|yaita-tae Aca|iyaPyaita-tae Aaca|yata`-ta Aca|yatau-taama` Aca|yaeta`-ta *Aica|ta
Aja|` 1|arj (to earn, gain) Aja|ita Aija|Pyaita Aaja|ta` Aja|tau Ajae|ta` *Aija|ta Aja|naIya Aija|tavya Aija|tvaa Aija|tauma`
Aja|` 10|arj (to procure, make, prepare) Aja|yaita-tae Aja|iyaPyaita-tae Aaja|yata`-ta Aja|yatau-taama` Aja|yaeta`-ta *Aija|ta
AYa|` 10|arth (to want, beg, request) AYa|yatae AYa|iyaPyatae AaYa|yata AYa|yataama` AYa|yaeta *AiYa|ta AYa|iyatvaa AYa|iyatauma`
Ad|` 1|ard (to demand, go) Ad|ita Aid|Pyaita Aad|ta` Ad|tau Ade|ta` *Aid|ta Ad|ta` Ad|naIya Aid|tvaa Aid|tauma` A^|maana
Ad|` 10|ard (to kill, afflict, torment) Ad|yaita-Ad|iyaPyatae Aad|yata`-ta Ad|yatau-taama` Ad|yaeta`-ta *Aid|ta-ANa| Ad|yata`
Aba|` 1|arb (to kill, go one side) Aba|ita Aiba|Pyaita Aaba|ta` Aba|tau Abae|ta` *Aiba|ta Aba|ta` Aba|naIya Aiba|tavya Aiba|tvaa
Ava|` 1|arv (to inflict, to go towards) Ava|ita Aiva|Pyaita Aava|ta` Ava|tau Avae|ta` *Aiva|ta Ava|NaIya Aiva|tavya Aiva|tvaa
Ah|` 1|arh (to be fit, deserve; worship) Ah|ita Aih|Pyaita Aah|ta` Ah|tau Ahe|ta` *Aih|ta Ah|naIya Aih|tavya Aih|tvaa

43
Books-india.com

WHICH VERB TO USE?


RATNAKARS ENGLISH-TO-SANSKRIT CONVERTION GUIDE FOR COMMON VERBS
(a)
abandon tyaja` rh` ha qJa` mauca` iva-sa\ja` qta`-sa\ja`
abide sYaa vasa` va\ta` sYaa; paRita-}|xa`, sah`, itaja`, paaLa`
absolve mauca` iva-mauca` qd`-Za\ xama`
abstain ina-va\ta` pair-va\ja` iva-va\ja` pair-va\ja`
abuse vyaya` Batsa|` ivaina-yauja` paR-yauja` AiZa-ixapa Aa-ixapa``
accept gaRh` va\ paRita-gaRh` paRita-pad Aa-da svaI- paRita-}Pa`
access AiBa-gama` qpa-gama` Aa-gama`
accompany vaRja` Anau-} sama`-yauja` sah-car` Anau-sa\
accomplish saaZa` isaZa` sama`-Aapa` Anau-sYaa sama`-pad`
accuse AiZa-ixapa` AiBa-yauja` AiBa-oapa` Apa-vad`
achieve LaBa` sama`-Aapa` paR-Aapa` sama`-pad` inar`-va\ta`
acknowledge gaRh` paRita-pad` A>gaI- svaI-
acquire LaBa` Aja|` Aoa` Ava`-Aapa` paRita-pad`
acquaint bauZa` Xaa AiBa-Asa` AiBa-Xaa iva-Xaa ina-ivad`
act caeP@` Aa-car` iva-Aava`- na@`
admire stau oLaaza` paR-oa>sa` iva-smaaya` oa` }|xa`
adore Aa-raZa` namasa`- sama`-Baava` paUja` Aca| saBaaja`
adorn BaUPa` maND` ALama`- paR-saaZa` sama`- pairP
advance gama` vaRja` paR-caLa` paR-sYaa AanaI paRNaI paurs
advise qpa-idoa` ina-ivad` Anau-oaasa` Anau-mana` Aa-Laaeca`
afflict iKLaoa` du vyaYa` paID` baaZa` pair-tapa` Aayasa`
agitate xauBa` paR-maYa` qd`-ivaja` iva-LauD` ZaU paR-manYa` iva-La`
agree mana` sanZaa sama`-mana` sama`-ivad`-
allow gaRh` Anau-Xaa Anau-mana` Anau-maud` sah` Anau-da
amuse rma` nand` ID` iva-naud` iva-Lasa` ID` SaeLa`
be angry sama`-tapa` kpa` Za` raePa` Aa-ma\Pa`
announce ina-ivad` Aa-Syaa paR-kaoa` iva-zauPa` iva-Xaa

44
Books-india.com

annoy baaZa` paID` vyaYa` iKLaoa` qd`-ivaja` tapa` Ad|` baaZa`


answer paRita-pad` paRita-BaaPa` paRita-vaca` sama`-Aa-Zaa qta`-ta\
apologize yaaca` paR-AYa|` vyapa`Aa-idoa` svaI- paRita-vad`
appear oa` Baa paRadur-` Aaivar`-BaU Ava-ta\ paR-kaoa` qta`-car`
apply / nyasa` ina-ivaoa` ina-Zaa sama`-yauja` nyasa` / paRaYa|
approach sama`-gama` AiBa-gama` }-yaa qpa-sYaa
arise qta`-pad` qta-} sama`-qta`-Yaa qd`-gama` sama`-BaU qd`-BaU Aaivar`-BaU paRadu:-BaU qta`-car` jana` qpa-jana` sama`-jana`
arrange rca` za@` iva-Qh` sama`-ivaZa` ivaina-Asa` ma` gaRnYa`
arrest gaRh` banZa` Za\ stamBa` ina-qZa` Aa-isaZa` stamBa` ina-va\
arrive Aa-gama` AiBa-gama` paR-pad` qpa-sYaa paR-Aapa` Aa-yaa
ask yaaca` AYa|` paRcC` iBaxa` ija-Xaa Anau-yauja`
ascertain Xaa ivad` Za\ inasa`-ica iva-Ava-saae isYarI-
aspire spa\h` Aa-AiBa-ka>xa` AiBa-LaPa` AiBa-wca` }|psa`
assemble sama`-imaLa` sama`-Aa-gama` AiBa-qd`-ica sama`-ina-pata` ]kI-BaU imaLa` sama`-Aa-va\ samaUhI-BaU sama`-ina-pata`
attack Aa-ma` Ava-sknd` Aa-pata` paRita-yauZa` Aa-sad` Aa-yauZa` AiBa-dRu qpa-dRu AiBa-Zaava` AiBa-paR-yaa
attain yaa LaBa` gama` } / Aoa` paR-Aapa` paRita-pad` AiZa-gama`
attend sma`-Aa-gama` qpa-sYaa sama`-ina-Zaa qpa-Aasa` iva-Lasa`
attract Aa-Pa` Aa-va\ja` iva-LauBa` paR-LauBa` iva-mauh`
avail qpa- Anau-gaRh` paR-yauja` Anau-LaBa`
avenge paRita- paRita-ih>sa` dND`
avert sama`- paRita- Apa-naud` ivamauSaI- Apa-va\ta`
await paRita-}|xa` qpa-}|xa` qta`-oa`
(b)
bathe sau snaa masja` Ava-gaah` Aa-pLau AiBaPaekma`-
be Asa` Aasa` BaU va\ta` ivad` jana` sYaa

45
Books-india.com

CHAPTER 22
TENSES AND MOODS OF 80 COMMON VERBS
itaGntapaRkrNama`_
1p|arc{ (|Aca|)` to worship
Present Tense (La@`)
Aca|aima
Acaa|va:
Aca|isa
Aca|Ya:
Aca|ita
Aca|ta:

Acaa|ma:
Aca|Ya
Aca|inta

Past Tense (LaG`)


Aaca|ma`
Aacaa|va
Aaca|:
Aaca|tama`
Aaca|ta`
Aaca|taama`

Aacaa|ma
Aaca|ta
Aaca|na`

Future Tense (La\@)`


Aica|Pyaaima
Aica|Pyaava:
Aica|Pyaisa
Aica|PyaYa:
Aica|Pyaita
Aica|Pyata:

Aica|Pyaama:
Aica|PyaYa
Aica|Pyainta

Imperative mood (Laae@)`


Acaa|ina
Acaa|va
Aca|
Aca|tama`
Aca|tau
Aca|taama`

Acaa|ma
Aca|ta
Aca|ntau

Potential mood (ivaiZaiLaG`)


Acae|ye ama`
Acae|va
Acae|ma
Acae|:
Acae|tama`
Acae|ta
Acae|ta`
Acae|taama`
Acae|yau:
2p|as (|Asa`)` to be
Present Tense (La@`)

Aisma
Aisa
Aista

sva:
sYa:
sta:

sma:
sYa
sainta

Past Tense (LaG`)


Aasama`
Aasva
AasaI:
Aastama`
AasaIta`
Aastaama`

Aasma
Aasta
Aasana`

Future Tense (La\@)`


BaivaPyaaima BaivaPyaava:
BaivaPyaisa BaivaPyaYa:
BaivaPyaita
BaivaPyata:

BaivaPyaama:
BaivaPyaYa
BaivaPyainta

Imperative mood (Laae@)`


Asaaina
Asaava
]iZa
stama`
Astau
staama`

Asaama
sta
santau

Potential mood (ivaiZaiLaG`)


syaama`
syaava
syaama
syaa:
syaatama`
syaata
syaata`
syaataama`
syau:
2a|a@s (|Aasa`) to sit
Present Tense (La@`)
Aasae
Aasvahe
Aassae
AasaaYae
Aastae
Aasaatae
46
Books-india.com

Aasmahe
Aa&e
Aasatae

Вам также может понравиться