Вы находитесь на странице: 1из 4

Mu¸·akopaniÀad

Inv Om bhadraÆ kar¸ebhiÅ ¿¤¸uy¡ma dev¡Å bhadraÆ pa¿yem¡kÀabhiryajatr¡Å


sthiraira´gaistuÀ¶uv¡Æsastan£bhirvya¿ema devahitaÆ yad¡yuÅ
svasti na Indro v¤ddha¿rav¡Å svasti naÅ P£À¡ vi¿vaved¡Å
svasti nast¡rkÀyo ariÀ¶anemiÅ svasti no B¤haspatirdadh¡tu
Om ¿¡ntiÅ ¿¡ntiÅ ¿¡ntiÅ
1.I.1 Om Brahm¡ dev¡n¡Æ prathamaÅ sambabh£va vi¿vasya kart¡ bhuvanasya gopt¡
sa Brahmavidy¡Æ sarvavidy¡pratiÀ¶h¡matharv¡ya jyeÀ¶haputr¡ya pr¡ha
1.I.2 Atharva¸e y¡Æ pravadeta Brahm¡tharv¡ t¡Æ purov¡c¡´gire Brahmavidy¡m
sa Bh¡radv¡j¡ya Satyav¡h¡ya pr¡ha Bh¡radv¡jo’´girase par¡var¡m
1.I.3 áaunako ha vai mah¡¿¡lo’´girasaÆ vidhivadupasannaÅ papraccha
kasminnu Bhagavo vijµ¡te sarvamidaÆ vijµ¡taÆ bhavat¢ti
1.I.4 Tasmai sa hov¡ca dve vidye veditavye iti ha sma yad Brahmavido vadanti par¡ caiv¡par¡ ca
1.I.5 Tatr¡par¡ Îgvedo YajurvedaÅ S¡mavedo’tharvavedaÅ áikÀ¡ Kalpo Vy¡kara¸aÆ NiruktaÆ Chando
JyotiÀamiti
atha par¡ yay¡ tadakÀaramadhigamyate
1.I.6 Yat tadadre¿yamagr¡hyamagotramavar¸amacakÀuÅ ¿rotraÆ tadap¡¸ip¡dam
nityaÆ vibhuÆ sarvagataÆ sus£kÀmaÆ tadavyayaÆ yad bh£tayoniÆ paripa¿yanti dh¢r¡Å
1.I.7 Yathor¸an¡bhiÅ s¤jate g¤h¸ate ca yath¡ p¤thivy¡moÀadhayaÅ sambhavanti
yath¡ sataÅ puruÀ¡t ke¿alom¡ni tath¡’kÀar¡t sambhavat¢ha vi¿vam
1.I.8 Tapas¡ c¢yate Brahma tato’nnamabhij¡yate
ann¡t pr¡¸o manaÅ satyaÆ lok¡Å karmasu c¡m¤tam
1.I.9 YaÅ sarvajµaÅ sarvavid yasya jµ¡namayaÆ tapaÅ
tasm¡detad Brahma n¡ma r£pamannaÆ ca j¡yate
1.II.1 Tadetat satyaÆ mantreÀu karm¡¸i kavayo y¡nyapa¿yaÆst¡ni tret¡y¡Æ bahudh¡ saÆtat¡ni
t¡ny¡caratha niyataÆ satyak¡m¡ eÀa vaÅ panth¡Å suk¤tasya loke
1.II.2 Yad¡ lel¡yate hyarciÅ samiddhe havyav¡hane
tad¡jyabh¡g¡vantare¸¡hut¢Å pratip¡dayet ¿raddhay¡ hutham
1.II.3 Yasy¡gnihotramadar¿amapaur¸am¡samac¡turm¡syaman¡graya¸amatithivarjitaÆ ca
ahutamavai¿vadevamavidhin¡ hutam¡saptam¡Æstasya lok¡n hinasti
1.II.4 K¡l¢ kar¡l¢ ca manojav¡ ca sulohit¡ y¡ ca sudh£mravar¸¡
sphuli´gin¢ vi¿varuc¢ ca dev¢ lel¡yam¡n¡ iti sapta jihv¡Å
1.II.5 EteÀu ya¿carate bhr¡jam¡neÀu yath¡k¡laÆ c¡hutayo hy¡dad¡yan
taÆ nayantyet¡Å s£ryasya ra¿mayo yatra dev¡n¡Æ patireko’dhiv¡saÅ
1.II.6 Ehyeh¢ti tam¡hutayaÅ suvarcasaÅ s£ryasya ra¿mibhiryajam¡naÆ vahanti
priy¡Æ v¡camabhivadantyo’rcayantya eÀaÅ vaÅ pu¸yaÅ suk¤to BrahmalokaÅ
1.II.7 Plav¡ hyete ad¤·h¡ yajµar£p¡ aÀ¶¡da¿oktamavaraÆ yeÀu karma
etacchreyo ye’bhinandanti m£·h¡ jar¡m¤tyuÆ te punarev¡pi yanti
1.II.8 Avidy¡y¡mantare vartam¡n¡Å svayaÆ dh¢r¡Å pa¸·itaÆ manyam¡n¡Å
ja´ghanyam¡n¡Å pariyanti m£·¡Å andhenaiva n¢yam¡n¡ yath¡ndh¡Å
1.II.9 Avidy¡y¡Æ bahudh¡ vartam¡n¡ vayaÆ k¤t¡rth¡ ityabhimanyanti b¡l¡Å
yat karmi¸o na pravedayanti r¡g¡t ten¡tur¡Å kÀ¢¸alok¡¿cyavante
1.II.10 IÀ¶¡p£rtaÆ manyam¡n¡ variÀ¶haÆ n¡nyacchreyo vedayante pram£·h¡Å
n¡kasya p¤À¶he te suk¤te’nubh£tvemaÆ lokaÆ h¢nataraÆ v¡ vi¿anti
1.II.11 TapaÅ¿raddhe ye hyupavasantyara¸ye ¿¡nt¡ vidv¡Æso bhaikÀyacary¡Æ carantaÅ
s£ryadv¡re¸a te viraj¡Å pray¡nti yatr¡m¤taÅ sa puruÀo hyavyay¡tm¡
1.II.12 Par¢kÀya lok¡n karmacit¡n br¡hma¸o nirvedam¡y¡nn¡styak¤taÅ k¤tena
tadvijµ¡n¡rthaÆ sa gurumev¡bhigacchet samitp¡¸iÅ ¿rotriyaÆ BrahmaniÀ¶ham
1.II.13 Tasmai sa vidv¡nupasann¡ya samyak pra¿¡ntacitt¡ya ¿am¡nvit¡ya
yen¡kÀaraÆ puruÀaÆ veda satyaÆ prov¡ca t¡Æ tattvato Brahmavidy¡m
2.I.1 Tadetat satyaÆ yath¡ sud¢pt¡t p¡vak¡d visphuli´g¡Å sahasra¿aÅ prabhavante sar£p¡Å
tath¡kÀar¡d vividh¡Å somya bh¡v¡Å praj¡yante tatra caiv¡pi yanti
2.I.2 Divyo hyam£rtaÅ PuruÀaÅ sab¡hy¡bhyantaro hyajaÅ
apr¡¸o hyaman¡Å ¿ubhro hyakÀar¡t parataÅ paraÅ
2.I.3 Etasm¡jj¡yate pr¡¸o manaÅ sarvendriy¡¸i ca
khaÆ v¡yurjyotir¡paÅ p¤thiv¢ vi¿vasya dh¡ri¸¢
2.I.4 Agnirm£rdh¡ cakÀuÀ¢ candras£ryau di¿aÅ ¿rotre v¡g viv¤t¡¿ca ved¡Å
v¡yuÅ pr¡¸o h¤dayaÆ vi¿vamasya padbhy¡Æ p¤thiv¢ hyeÀa sarvabh£t¡ntar¡tm¡
2.I.5 Tasm¡dagniÅ samidho yasya s£ryaÅ som¡t parjanya oÀadhayaÅ p¤thivy¡m
pum¡n retaÅ siµcati yoÀit¡y¡Æ bahv¢Å praj¡Å PuruÀ¡t sampras£t¡Å
2.I.6 Tasm¡d¤caÅ S¡ma Yaj£ÆÀi d¢kÀ¡ yajµ¡¿ca sarve kratavo dakÀi¸¡¿ca
saÆvatsara¿ca yajam¡na¿ca lok¡Å somo yatra pavate yatra s£ryaÅ
2.I.7 Tasm¡cca dev¡ bahudh¡ sampras£t¡Å s¡dhy¡ manuÀy¡Å pa¿avo vay¡Æsi
pr¡¸¡p¡nau vr¢hiyavau tapa¿ca ¿raddh¡ satyaÆ brahmacaryaÆ vidhi¿ca
2.I.8 Sapta pr¡¸¡Å prabhavanti tasm¡t sapt¡rciÀaÅ samidhaÅ sapta hom¡Å
sapta ime lok¡ yeÀu caranti pr¡¸¡ guh¡¿ay¡ nihit¡Å sapta sapta
2.I.9 AtaÅ samudr¡ giraya¿ca sarve’sm¡t syandante sindhavaÅ sarvar£p¡Å
ata¿ca sarv¡ o¿adhayo rasa¿ca yenaiÀa bh£taistiÀ¶hate hyantar¡tm¡
2.I.10 PuruÀa evedaÆ vi¿vaÆ karma tapo Brahma par¡m¤tam
etad yo veda nihitaÆ guh¡y¡Æ so’vidy¡granthiÆ vikirat¢ha somya
2.II.1 ËviÅ sannihitaÆ guh¡caraÆ n¡ma mahat padamatraitat samarpitam
ejat pr¡¸annimiÀacca yadetajj¡natha sadasadvare¸yaÆ paraÆ vijµ¡n¡d yadvariÀ¶haÆ praj¡n¡m
2.II.2 Yadarcimad yada¸ubhyo’¸u ca yasmiÄllok¡ nihit¡ lokina¿ca
tadetadakÀaraÆ Brahma sa pr¡¸astadu v¡´manaÅ tadetat satyaÆ tadam¤taÆ tad veddhavyaÆ somya
viddhi
2.II.3 Dhanur g¤h¢tvaupaniÀadaÆ mah¡straÆ ¿araÆ hyup¡sani¿itaÆ sandhay¢ta
¡yamya tadbh¡vagatena cetas¡ lakÀyaÆ tadev¡kÀaraÆ somya viddhi
2.II.4 Pra¸avo dhanuÅ ¿aro hy¡tm¡ Brahma tallakÀyamucyate
apramattena veddhavyaÆ ¿aravat tanmayo bhavet
2.II.5 Yasmin dyauÅ p¤thiv¢ c¡ntarikÀamotaÆ manaÅ saha pr¡¸ai¿ca sarvaiÅ
tamevaikaÆ j¡natha Ëtm¡namany¡ v¡co vimuµcath¡m¤tasyaiÀa setuÅ
2.II.6 Ar¡ iva rathan¡bhau saÆhat¡ yatra n¡·yaÅ sa eÀo’nta¿carate bahudh¡ j¡yam¡naÅ
OmityevaÆ dhy¡yath¡tm¡naÆ svasti vaÅ p¡r¡ya tamasaÅ parast¡t
2.II.7 YaÅ sarvajµaÅ sarvavid yasyaiÀa mahim¡ bhuvi
divye Brahmapure hyeÀa vyomny¡tm¡ pratiÀ¶hitaÅ
manomayaÅ pr¡¸a¿ar¢ranet¡ pratiÀ¶hito’nne h¤dayaÆ sannidh¡ya
tad vijµ¡nena paripa¿yanti dh¢r¡ ¡nandar£pamam¤taÆ yad vibh¡ti
2.II.8 Bhidyate h¤dayagranthi¿chidyante sarvasaÆ¿ay¡Å
kÀ¢yante c¡sya karm¡¸i tasmin d¤À¶e par¡vare
2.II.9 Hira¸maye pare ko¿e virajaÆ Brahma niÀkalam
tacchubhraÆ jyotiÀ¡m jyotistad yad¡tmavido viduÅ
2.II.10 Na tatra s£ryo bh¡ti na candrat¡rakaÆ nem¡ vidyuto bh¡nti kuto’yamagniÅ
tameva bh¡ntamanubh¡ti sarvaÆ tasya bh¡s¡ sarvamidaÆ vibh¡ti
2.II.11 Brahmaivedamam¤taÆ purast¡d Brahma pa¿c¡d Brahma dakÀi¸ata¿cottare¸a
adha¿cordhvaÆ ca pras¤taÆ BrahmaivedaÆ vi¿vamidaÆ variÀ¶ham
3.I.1 Dv¡ supar¸¡ sayuj¡ sakh¡y¡ sam¡naÆ v¤kÀaÆ pariÀasvaj¡te
tayoranyaÅ pippalaÆ sv¡dvattyana¿nannanyo’bhic¡ka¿¢ti
3.I.2 Sam¡ne v¤kÀe puruÀo nimagno’n¢¿ay¡ ¿ocati muhyam¡naÅ
juÀ¶aÆ yad¡ pa¿yatyanyam¢¿amasya mahim¡namiti v¢ta¿okaÅ
3.I.3 Yad¡ pa¿yaÅ pa¿yate rukmavar¸aÆ kart¡ram¢¿aÆ PuruÀaÆ Brahmayonim
tad¡ vidv¡n pu¸yap¡pe vidh£ya niraµjanaÅ paramaÆ s¡myamupaiti
3.I.4 Pr¡¸o hyeÀa yaÅ sarvabh£tairvibh¡ti vij¡nan vidv¡n bhavate n¡tiv¡d¢
Ëtmakr¢·a ËtmaratiÅ kriy¡v¡neÀa Brahmavid¡Æ variÀ¶haÅ
3.I.5 Satyena labhyastapas¡ hyeÀa Ëtm¡ samyagjµ¡nena brahmacarye¸a nityam
antaÅ¿ar¢re jyotirmayo hi ¿ubhro yaÆ pa¿yanti yatayaÅ kÀ¢¸adoÀ¡Å
3.I.6 Satyameva jayate n¡n¤taÆ satyena panth¡ vitato devay¡naÅ
yen¡kramanty¤Àayo hy¡ptak¡m¡ yatra tat satyasya paramaÆ nidh¡nam
3.I.7 B¤hacca tad divyamacintyar£paÆ s£kÀm¡cca tat s£kÀmataraÆ vibh¡ti
d£r¡t sud£re tadih¡ntike ca pa¿yatsvihaiva nihitaÆ guh¡y¡m
3.I.8 Na cakÀuÀ¡ g¤hyate n¡pi v¡c¡ n¡nyairdevaistapas¡ karma¸¡ v¡
jµ¡napras¡dena vi¿uddhasattvastatastu taÆ pa¿yate niÀkalaÆ dhy¡yam¡naÅ
3.I.9 EÀo’¸ur¡tm¡ cetas¡ veditavyo yasmin Pr¡¸aÅ paµcadh¡ saÆvive¿a
pr¡¸ai¿cittaÆ sarvamotaÆ praj¡n¡Æ yasmin vi¿uddhe vibhavatyeÀa Ëtm¡
3.I.10 YaÆ yaÆ lokaÆ manas¡ saÆvibh¡ti vi¿uddhasattvaÅ k¡mayate y¡Æ¿ca k¡m¡n
taÆ taÆ lokaÆ jayate t¡Æ¿ca k¡m¡Æstasm¡d¡tmajµaÆ hyarcayed bh£tik¡maÅ
3.II.1 Sa vedaitat paramaÆ Brahma dh¡ma yatra vi¿vaÆ nihitaÆ bh¡ti ¿ubhram
up¡sate purÀaÆ ye hyak¡m¡ste ¿ukrametadativartanti dh¢r¡Å
3.II.2 K¡m¡n yaÅ k¡mayate manyam¡naÅ sa k¡mabhirj¡yate tatra tatra
pary¡ptak¡masya K¤t¡tmanastu ihaiva sarve pravil¢yanti k¡m¡Å
3.II.3 N¡yam¡tm¡ pravacanena labhyo na medhay¡ na bahun¡ ¿rutena
yamevaiÀa v¤¸ute tena labhyastasyaiÀa Ëtm¡ viv¤¸ute tanuÆ sv¡m
3.II.4 N¡yam¡tm¡ balah¢nena labhyo na ca pram¡d¡t tapaso v¡pyali´g¡t
etairup¡yairyatate yastu vidv¡ÆstasyaiÀa Ëtm¡ vi¿ate Brahmadh¡ma
3.II.5 SaÆpr¡pyainam¤Àayo jµ¡nat¤pt¡Å k¤t¡tm¡no v¢tar¡g¡Å pra¿¡nt¡Å
te sarvagaÆ sarvataÅ pr¡pya dh¢r¡ yukt¡tm¡naÅ sarvamev¡vi¿anti
3.II.6 Ved¡ntavijµ¡nasuni¿cit¡rth¡Å sanny¡sayog¡d yataÅ ¿uddhasattv¡Å
te BrahmalokeÀu par¡ntak¡le par¡m¤t¡Å parimucyanti sarve
3.II.7 Gat¡Å kal¡Å paµcada¿a pratiÀ¶h¡ dev¡¿ca sarve pratidevat¡su
karm¡¸i vijµ¡namaya¿ca ¡tm¡ pare’vyaye sarva ek¢bhavanti
3.II.8 Yath¡ nadyaÅ syandam¡n¡Å samudre’staÆ gacchanti n¡mar£pe vih¡ya
tath¡ vidv¡n n¡mar£p¡dvimuktaÅ par¡tparaÆ PuruÀamupaiti divyam
3.II.9 Sa yo ha vai tat paramaÆ Brahma veda Brahmaiva bhavati n¡sy¡brahmavit kule bhavati
tarati ¿okaÆ tarati p¡pm¡naÆ guh¡granthibhyo vimukto’m¤to bhavati
3.II.10 Tadetad¤c¡bhyuktam kriy¡vantaÅ ¿rotriy¡ BrahmaniÀ¶h¡Å svayaÆ juhvata EkarÀiÆ ¿raddhayantaÅ
teÀ¡mevait¡Æ Brahmavidy¡Æ vadeta áirovrataÆ vidhivad yaistu c¢r¸am
3.II.11 Tadetat satyam¤Àira´gir¡Å purov¡ca naitadac¢r¸avrato’dh¢te
namaÅ parama¤Àibhyo namaÅ parama¤ÀibhyaÅ

Вам также может понравиться