Вы находитесь на странице: 1из 2

trimsikavijnaptikarika

triikvijaptikrik (30)

tmadharmopacro hi vividho ya pravartate |


vijnaparime 'sau parima sa ca tridh ||

vipko manankhyaca vijaptirviayasya ca |


tatrlaykhya vijna vipka sarvabjakam ||

asaviditakopdisthnavijaptika ca tat |
sad sparamanaskravitsajcetannvitam ||

upek vedan tatrnivttvykta ca tat |


tath spardayastacca vartate srotasaughavat ||

tasya vyvttirarhatve tadritya pravartate |


tadlamba manonma vijna manantmakam ||

kleaicaturbhi sahita nivtvyktai sad |


tmadytmamohtmamntmasnehasajitai ||

yatrajastanmayairanyai spardyaicrhato na tat |


na nirodhasampattau mrge lokottare na ca ||

dvitya parimo 'ya ttya avidhasya y |


viayasyopalabdhi s kualkualdvay ||

sarvatragairviniyatai kualaicaitasairasau |
saprayukt tath kleairupakleaistrivedan ||

10

dy spardayachanddhimokasmtaya saha |
samdhidhbhy niyat raddhtha hrrapatrap ||

11

alobhdi traya vrya prarabdhi spramdik |


ahis kual kle rgapratighamhaya ||

12

mnadgvicikitsca krodhopanahane puna |


mraka prada irytha mtsarya saha myay ||

13

hya mado 'vihis hrratrap stynamuddhava |


raddhyamatha kaudya pramdo muit smti ||

14

vikepo 'saprajanya ca kauktya middhameva ca |


vitarkaca vicracetyupakle dvaye dvidh ||

15

pacn mlavijne yathpratyayamudbhava |


vijnn saha na v tarag yath jale ||

16

manovijnasabhti sarvadsajikdte |
sampattidvaynmiddhnmrchandapyacittakt ||

17

vijnaparimo 'ya vikalpo yadvikalpyate |


tena tannsti teneda sarva vijaptimtrakam ||

Page 1

trimsikavijnaptikarika

18

sarvabja hi vijna parimastath tath |


ytyanyonyavad yena vikalpa sa sa jyate ||

19

karmao vsan grhadvayavsanay saha |


ke prvavipke 'nyadvipka janayanti tat ||

20

yena yena vikalpena yadyad vastu vikalpyate |


parikalpita evsau svabhvo na sa vidyate ||

21

paratantrasvabhvastu vikalpa pratyayodbhava |


nipannastasya prvea sad rahitat tu y ||

22

ata eva sa naivnyo nnanya paratantrata |


anityatdivad vcyo nde 'smin sa dyate ||

23

trividhasya svabhvasya trividh nisvabhvatm |


sadhya sarvadharm deit nisvabhvat ||

24

prathamo lakaenaiva nisvabhvo 'para puna |


na svaya bhva etasyetyapar nisvabhvat ||

25

dharm paramrthaca sa yatastathatpi sa |


sarvakla tathbhvt saiva vijaptimtrat ||

26

yvadvijaptimtratve vijna nvatihati |


grhadvayasynuayastvanna vinivartate ||

27

vijaptimtramevedamityapi hyupalambhata |
sthpayannagrata kicit tanmtre nvatihate ||

28

yadlambana vijna naivopalabhate tad |


sthita vijnamtratve grhybhve tadagraht ||

29

acitto 'nupalambho 'sau jna lokottara ca tat |


rayasya parvttirdvidh dauhulyahnita ||

30

sa evnasravo dhturacintya kualo dhruva |


sukho vimuktikyo 'sau dharmkhyo 'ya mahmune ||

triikvijaptikrik sampt || ||
ktiriyamcryavasubandho || ||

Page 2

Вам также может понравиться