Вы находитесь на странице: 1из 12

Page 1 of 12

dev mahtmyam durg saptaati


prathamodhyya

|| dev mhtmyam ||
|| rdurgyai nama ||
|| atha rdurgsaptaat ||
|| madhukaiabhavadho nma prathamodhyya ||

asya r pradhama caritrasya brahm i | mahk devat | gyatr


chanda | nand akti | rakta dantik bjam | agnistatvam | gveda
svarpam | r mahk prtyardhe pradhama caritra jape viniyoga |


dhyna
khaga cakra gadeucpa parigh la bhuu ira
akha sandadhat karaistrinayan sarvgabhvtm |
y hantu madhukaibhau jalajabhstuva supte harau
nlmadyuti msyapdadaak seve mahkik||

o namacaikyai
o ai mrkaeya uvca ||1||

svari sryatanayo yomanu kathyateama|


nimaya tadutpatti vistardgadato mama ||2||

Vaidika Vignanam (http://www.vignanam.org)


Page 2 of 12

mahmynubhvena yath manvantardhipa


sa babhva mahbhga svaristanayo rave ||3||

svrocientare prva caitravaasamudbhava|


suratho nma rjbht samaste kitimaale ||4||

tasya playata samyak praj putrnivaurasn|


babhvu atravo bhp kolvidhvasinastad ||5||

tasya tairabhavadyuddham atiprabaladaina|


nynairapi sa tairyuddhe kolvidhvasibhirjita ||6||

tata svapuramyto nijadedhipobhavat|


krnta sa mahbhgastaistad prabalribhi ||7||

amtyairbalibhirduai rdurbalasya durtmabhi|


koo bala cpahta tatrpi svapure tata ||8||

tato mgayvyjena htasvmya sa bhpati|


ekk hayamruhya jagma gahana vanam ||9||

satatrramamadrk ddvijavaryasya medhasa|


prantavpadkra muniiyopaobhitam ||10||

tasthau kacitsa kla ca munin tena satkta|

Vaidika Vignanam (http://www.vignanam.org)


Page 3 of 12

itacetaca vicarastasmin munivarrame ||11||

socintayattad tatra mamatvkacetana| ||12||

matprvai plita prva mayhna pura hi tat


madbhtyaistairasadvttai rdharmata plyate na v ||13||

na jne sa pradhno me ra hastsadmada


mama vairivaa yta knbhognupalapsyate ||14||

ye mamnugat nitya prasdadhanabhojanai


anuvtti dhruva tedya kurvantyanyamahbht ||15||

asamyagvyayalaistai kurvadbhi satata vyaya


sacita sotidukhena kaya koo gamiyati ||16||

etaccnyacca satata cintaymsa prthiva


tatra viprrambhye vaiyameka dadara sa ||17||

sa pastena kastva bho hetuca gamanetra ka


saoka iva kasmtva durman iva lakyase| ||18||

itykarya vacastasya bhpate prayoditam


pratyuvca sa ta vaiya prarayvanato npam ||19||

Vaidika Vignanam (http://www.vignanam.org)


Page 4 of 12

vaiya uvca ||20||

samdhirnma vaiyohamutpanno dhanin kule


putradrairnirastaca dhanalobhd asdhubhi ||21||

vihnaca dhanaidrai putrairdya me dhanam|


vanamabhygato dukh nirastacptabandhubhi ||22||

soha na vedmi putr kualkualtmikm|


pravtti svajann ca dr ctra sasthita ||23||

ki nu te ghe kemam akema kinu smprata


katha tekinusadvtt durvtt kinumesut ||24||

rjovca ||25||

yairnirasto bhavllubdhai putradrdibhirdhanai ||26||

teu ki bhavata sneha manubadhnti mnasam ||27||

vaiya uvca ||28||

evametadyath prha bhavnasmadgata vaca


ki karomi na badhnti mama niurat mana ||29||

Vaidika Vignanam (http://www.vignanam.org)


Page 5 of 12

ai santyajya pitsneha dhana lubdhairnirkta


patisvajanahrda ca hrditeveva me mana| ||30||

kimetannbhijnmi jnannapi mahmate


yatprema pravaa citta viguevapi bandhuu ||31||

te kte me nivso daurmanasya cajyate ||32||

aromi ki yanna manastevaprtiu nihuram ||33||

mkaeya uvca ||34||

tatastau sahitau vipra tamuni samupasthitau ||35||

samdhirnma vaiyosau sa ca prdhiva sattama ||36||

ktv tu tau yathnyyya yathrha tena savidam|


upaviau kath kcitccakraturvaiyaprdhivau ||37||

rjouvca ||38||

bhagavstvmaha praumicchmyeka vadasvatat ||39||

dukhya yanme manasa svacittyattat vin ||40||

Vaidika Vignanam (http://www.vignanam.org)


Page 6 of 12

manatopi yathasya kimetanmunisattama ||41||

aya ca ikta putrai drairbhtyaistathojghita


svajanena ca santyakta steu hrd tathpyati ||42||

eva mea tathha ca dvvaptyantadukhitau|


dadoepi viaye mamatvkamnasau ||43||

tatkenaitanmahbhga yanmoho ninorapi


mamsya ca bhavatye vivekndhasya mhat ||44||

iruvca ||45||

na masti samastasya jantorvaya gocare|


viayaca mahbhga ynti caiva pthakpthak ||46||

keciddiv tath rtrau prina stulyadaya ||47||

nino manuj satya ki tu te na hi kevalam|


yato hi nina sarve paupakimgdaya ||48||

na ca tanmanuy yatte mgapaki


manuy ca yatte tulyamanyattathobhayo ||49||

nepi sati payaitn patagchbacacuu|

Vaidika Vignanam (http://www.vignanam.org)


Page 7 of 12

kaamokdtn mohtpyamnnapi kudh ||50||

mnu manujavyghra sbhil sutn prati


lobht pratyupakrya nanvetn ki na payasi ||51||

tathpi mamatvarte mohagarte niptit


mahmy prabhvea sasrasthitikri ||52||

tanntra vismaya kryo yoganidr jagatpate|


mahmy harecai tay sammohyate jagat ||53||

jninmapi cetsi dev bhagavat hi s


baldkyamohya mahmy prayacchati ||54||

tay visjyate viva jagadetaccarcaram |


sai prasann varad n bhavati muktaye ||55||

s vidy param mukterhetubht santan


sasrabandhahetuca saiva sarvevarevar ||56||

rjovca ||57||

bhagavan khi s dev mmyeti y bhavn |


bravti kthamutpann s karmsyca ki dvija ||58||

Vaidika Vignanam (http://www.vignanam.org)


Page 8 of 12

yatprabhv ca s dev yatsvarp yadudbhav|


tatsarva rotumicchmi tvatto brahmavid vara ||59||

iruvca ||60||

nityaiva s jaganmrtistay sarvamida tatam ||61||

tathpi tatsamutpattirbahudh ryat mama ||62||

devn kryasiddhyartham virbhavati s yad|


utpanneti tad loke s nitypyabhidhyate ||63||

yoganidr yad viurjagatyekravkte|


strya eamabhajat kalpnte bhagavn prabhu ||64||

tad dvvasurau ghorau vikhytau madhukaiabhau|


viukaramalodbhtau hantu brahmamudyatau ||65||

sa nbhi kamale vio sthito brahm prajpati


dv tvasurau cograu prasupta ca janrdanam ||66||

tuva yoganidr tmekgrahdaya sthita


vibodhanrdhya harerharinetraktlaym ||67||

vivevar jagaddhtr sthitisahrakrim|

Vaidika Vignanam (http://www.vignanam.org)


Page 9 of 12

nidr bhagavat vioratul tejasa prabhu ||68||

brahmovca ||69||

tva svh tva svadh tvahi vaakra svartmik|


sudh tvamakare nitye tridh mtrtmik sthit ||70||

ardhamtr sthit nity ynuccryvieata


tvameva s tva svitr tva deva janan par ||71||

tvayaitaddhryate viva tvayaitat sjyate jagat|


tvayaitat plyate devi tvamatsyante ca sarvad ||72||

visau sirptva sthiti rp ca plane|


tath sahtirpnte jagatosya jaganmaye ||73||

mahvidy mahmy mahmedh mahsmti|


mahmoh ca bhavat mahdev mahsur ||74||

praktistva ca sarvasya guatraya vibhvin|


kartrirmahrtrirmohartrica dru ||75||

tva rstvamvar tva hrstva buddhirbhodhalaka|


lajjpuistath tuistva nti knti reva ca ||76||

Vaidika Vignanam (http://www.vignanam.org)


Page 10 of 12

khagin lin ghor gadin cakri tath|


akhi cpin bbhuuparighyudh ||77||

saumy saumyatareasaumyebhyastvatisundar
parpar param tvameva paramevar ||78||

yacca kicitkvacidvastu sadasadvkhiltmike|


tasya sarvasya y akti s tva ki styasemay ||79||

yay tvay jagat sra jagatpttti yo jagat|


sopi nidrvaa nta kastv stotumihevara ||80||

viu arragrahaam ahamna eva ca


kritste yatotastv ka stotu aktimn bhavet ||81||

s tvamittha prabhvai svairudrairdevi sastut|


mohayaitau durdharvasurau madhukaiabhau ||82||

prabodha ca jagatsvm nyatmacyut laghu ||83||


bodhaca kriyatmasya hantumetau mahsurau ||83||

iruvca ||84||

eva stut tad dev tmas tatra vedhas


vio prabhodhanrdhya nihantu madhukaiabhau ||85||

Vaidika Vignanam (http://www.vignanam.org)


Page 11 of 12

netrsyansikbhuhdayebhyastathorasa|
nirgamya darane tasthau brahmao avyaktajanmana ||86||

uttasthau ca jaganntha stay mukto janrdana|


ekrave ahiayanttata sa dade ca tau ||87||

madhukaiabhau durtmn vativryaparkramau


krodharaktekavattu brahma janitodyamau ||88||

samutthya tatastbhy yuyudhe bhagavn hari


pacavarasahastri bhupraharao vibhu ||89||

tvapyatibalonmattau mahmyvimohitau ||90||

uktavantau varosmatto vriyatmiti keavam ||91||

r bhagavnuvca ||92||

bhavetmadya me tuau mama vadhyvubhvapi ||93||

kimanyena varetra etvddi vta mama ||94||

iruvca ||95||

Vaidika Vignanam (http://www.vignanam.org)


Page 12 of 12

vacitbhymiti tad sarvampomaya jagat|


vilokya tbhy gadito bhagavn kamalekaa ||96||

v jahi na yatrorv salilena pariplut| ||97||

iruvca ||98||

tathetyuktv bhagavat akhacakragadbht|


ktv cakrea vai chinne jaghane iras tayo ||99||

evame samutpann brahma sastut svayam|


prabhvamasy devystu bhya u vadmi te ||100||

|| jaya jaya r svasti rmrkaeyapure svarike manvantare


devmahtmye madhukaiabhavadho nma pradhamodhyya ||

huti

o e sgyai syudhyai saaktikyai saparivryai savhanyai


e bjdhiyai mah kikyai mah ahuti samarpaymi nama
svh ||

Web Url: http://www.vignanam.org/veda/devi-mahatmyam-durga-saptasati-chapter-1-english.html

Vaidika Vignanam (http://www.vignanam.org)

Вам также может понравиться