Вы находитесь на странице: 1из 149

##########################################################

######################
#
# MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
#
#
# ©2011 Muktabodha Indological Research Institute All Rights
Reserved.
#
# E-texts may be viewed only online or downloaded for private study.
# E-texts may not, under any circumstances, be copied, republished,
# reproduced, distributed or sold, either in original or altered form,
without
# the express permission of Muktabodha Indological Research Institute
in writing.
##########################################################
######################
##########################################################
###############
#

# mahāyāgakrama by bhaskararaya
#
# published by asthana vidwan k. p. narayana sastry.
# professor of advaita vedanta, sri chamarajendra
# sanskrit college, bangalore. 1946
#
# data-entered by the staff of muktabodha
# under the supervision of mark s.g. dyczkowski
#
# this e-text was created by muktabodha indological research institute
#for scholarly use and research and is licenced for use under the
#
#
# written permission from muktabodha indological research institute.
#
# revision 0: february 12, 2010
#
##########################################################
#######

श्री लिलतामहाििपरु सन्ु दरी

महायागक्रमः

श्रीः

भावनोपिनषत्
१ श्रीगरुु स्सववकारणभृता शितः॥
२ तेन नवरन्ररूपो देहः॥

अथ भावनोपिनषदा मक्तु ्यै या भावनाः किथताः।


भास्कररायो रचयित तासामेव प्रयोगिविधम॥्
मल
ू ेन प्राणानायम्य ऋष्यािदन्यासिय कृ ्वा
िववेकवृ्यविछछन्निचछछितरूपसषु म्ु ना्मने श्रीगरु वे नमः

इित ब्रह्मरन्र स्पृष्ट्वा

दक्षश्रोिरूपपयिस्वन्या्मने प्रकाशानन्दनाहाय नमः


वामश्रोिरूपशङ्ििन्या्मने िवमशावनन्दनाथाय नमः
िजह्ऱारूपसरस्व्या्मने अनन्तानन्दनाथाय नमः
दक्षनेिरूपपषू ा्मने श्रीज्ञानानन्दनाथाय नमः
वामनेिरूपगान्धायाव्मने श्रीस्यानन्दनाथाय नमः
ध्वजरूपकुह्ऱा्मने श्रीपणू ावनन्दनाथाय नमः
दक्षनासारूपिपगला्मने स्वभावानन्दनाथाय नमः
वामनासारूपेडा्मने प्रितभानन्दनाथाय नमः
पायरू
ु पालम्बसु ा्मने सहजानन्दनाथाय नमः।

इित तत्त्स्थानािम सस्पृश्य

प् २

३ नवचक्ररूप श्रीचक्रम॥्

४ वाराहीिपतृरूपा कुरुकुल्लाबिलदेवतामाता॥

५ परुु षाथावस्सागराः॥ ६ देहो नवर्नद्रीपः॥


७ ्वगािदसप्तधातरु ोमसयत
ु ः॥

८ सकल्पाः कल्पतरवः तेजः कल्पकोद्यानम॥्

नवचक्रस्य श्री चक्रा्मने देहाय नमः।


िपतृरूपास््याद्यवयवा्मने वाराह्यै नमः।
मातृरूपमासाद्यवयवा्मने बिलदेवतायै कुरुकुल्लायै
नमः।

इित ििर्वयावपक कृ ्वा

देहपश्चाद्भागरूपधमाव्मने इक्षसु ागराय नमः


देहदिक्षणभागरुपाथाव्मने सरु ासागराय नमः
देहप्राग्भागरूपका्मने घृतसागराय नमः
देहोदग्भागरूपमोक्षा्मने क्षीरसागराय नमः॥
देहा्मने नवर्नद्रीपायनमः इित ििर्वयावपक कृ ्वा

१ मासा्मने पष्ु परागर्नद्रीपाय नमः २ रोमा्मने


नीलर्नद्रीपाय नमः ३ ्वगा्मने वैडूयवर्नद्रीपाय
नमः
४ रुिधरा्मने िवद्रुमर्नद्रीपाय नमः ५ शक्र
ु ा्मने
मौितकर्नद्रीपाय नमः ६ मज्जा्मने मरकतर्निद्रपाय
नमः ७ अस््या्मने वज्रर्नद्रीपाय नमः ८ मेद आ्मने
गोमेदकर्नद्रीपाय नमः ९ ओज आ्मने
पद्मरागर्नद्रीपाय नमः

१ मासािधदेवतायै कालचक्रेश्वयै नमः


२ रोमािधदेवतायैरुद्रचक्रेश्वयै नमः ३ ्वगिधदेवतायै
मातृचक्रेश्वयै नमः ४ रुिधरािधदेवतायैर्नचक्रेश्वयै
नमः
प् ३

९ रसनया भार्वयमाना मधरु ाम्लिततकटुकषाय


लवणरसाः षडृ तवः॥

१० ज्ञानमर्घयव ज्ञेय हिवःज्ञाता होता ज्ञातृज्ञान


ज्ञेयानामभेदभावन श्रीचक्रपजू नम॥्

५ शक्र
ु ािधदेवतायै दशाचक्रेश्वयै नमः ६
मज्जािधदेवतायैगरुु चक्रेश्वयैनमः ७ अस््यिधदेवतायै
तत्त्वचक्रेश्वयै नमः ८
मेदोिधदेवतायैग्रहचक्रेश्वयैनमः
९ ओजोिधदेवतायै मिू तवचक्रेश्वयै नमः

सङ्कल्पा्मभ्यः कर्वपतरुभ्यो नमः॥ तेज आ्मने


कल्पकोद्यानाय नमः॥
मधरु रसा्मने वसन्ततववे नमः अम्लरसा्मने ग्रीष्मतववे
नमः॥
िततरसा्मने वषवतववे नमः। कटुरसा्मने शरदृतवे नमः

कषायरसा्मने हेमन्ततववे नमः। लवणरसा्मने
िशिशरतववे नमः॥
इिन्द्रया्मभ्योऽश्वेभ्यो नमः। इिन्द्रयाथाव्मभ्यो गजेभ्यो
नमः॥
करुणाि्मकायैतोयपररिायै नमः। ओजःपञ्ु जा्मने
मािणक्तयमण्टपाय नमः ज्ञाना्मने िवशेषार्घयावय नमः
। ज्ञेया्मने हिवषे नमः॥ ज्ञािा्मने होिे नमः।
िचदा्मने श्रीमहाििपरु सन्ु दयै नमः॥

इित तत्तदनसु न्धानपवू वक मनसा न्वा


ज्ञातृज्ञानज्ञेयाना नामरूपिवलापनानसु न्धानेन
िचन्मािरूपतािवभावनेन क्षण िवश्रम्य॥ पञ्चदश
िन्या यजेत।् रृिदहस्त िनधाय।

----------------------------
१ ििपरु ा २ ििपरु े शी ३ ििपरु सन्ु दरी ४ ििपरु वािसनी ५
ििपरु ाश्रीः ६ ििपरु मािलनी ७ ििपरु ािसद्चा ८ ििपरु ाम्बा ९
महाििपरु सन्ु दरी इित मतान्तरे चक्रेश्वरीनवकमाम्नातम॥्

प् ४

च्वाररशदिधकचतदु श
व शतश्वासा्मने
प्रितपित्तिथरूपकामेश्वरीिन्यायै नमः॥

तदत्तु रच्वाररशदिधकचतवदु शशतश्वासा्मने


िद्रतीयाितिथरूपभगमािलनीिन्यायै नमः॥

तदत्तु रच्वाररशिधक चतदु श


व शतश्वासा्मने
तृतीयाितिथरूपिन्यिक्तलन्नािन्यायै नमः॥

तदत्तु रच्वाररशदिधकचतदु श
व शतश्वासा्मने
चतथु ीितिथरूपभेरुण्डािन्यायै नमः॥

तदत्तु रच्वाररशदिधकचतदु श
व शतश्वासा्मने
पञ्चमीितिथरूपवििवािसनीिन्यायै नमः॥

तदत्तु रच्वाररशदिधकचतदु श
व शतश्वासा्मने
षष्ठीितिथरूपमहावज्रेश्वरीिन्यायै नमः॥

तदत्तु रच्वाररशदिधकचतदु श
व शतश्वासा्मने
सप्तमीितिथरूप िशवदतू ीिन्यायै नमः॥

तदत्तु रच्वाररशदिधकचतदु श
व शतश्वासा्मने
अष्टमीितिथरूप ्वररतािन्यायै नमः॥
तदत्तु रच्वाररशदिधकचतदु श
व शतश्वासा्मने
नवमीितिथरूप कुलसन्ु दरीिन्यायै नमः॥

तदत्तु रच्वाररशिधकचतदु श
व शतश्वासा्मने
दशमीितिथरूप िन्यािन्यायै नमः॥

तदत्तु रच्वाररशदिधकचतदु श
व शतश्वासा्मने
एकादशीितिथरूप नीलपताकािन्यायै नमः॥

प् ५

११ िनयितः शृङ्गारादयो रसा अिणमािदिसद्चयः


कामक्रोधलोभमोहमदमा्सयवपण्ु यपापमयाब्राह्मम्याद्य
ष्ट
शतयः।
१२ आधारनवक मद्रु ाशतयः॥

तदत्तु रच्वाररशदिधकचतदु श
व शतश्वासा्मने
द्रादशीितिथरूपिवजयािन्यायै नमः

तदत्तु रच्वाररशदिधकचतदु श
व शतश्वासा्मने
ियोदशीितिथरूपसववमगला िन्यायै नमः

तदत्तु रच्वाररशदिधकचतदु श
व शतश्वासा्मने
चतदु श
व ीितिथरूप ज्वालामािलनी िन्यायै नमः

तदत्तु रच्वाररशदिधकचतदु श
व शतश्वासा्मने
पौणवमासीितिथरूपिचिा िन्यायै नमः

िन्यामन्िानिप तत्तदादौ के िचत् पठिन्त इय िन्याभावना


सवावन्त एव वा कायाव॥ चतरु श्राद्यरे िायै नम इित
वक्ष्यमाणस्थानेषु र्वयापक न्यस्य॥

दक्षासपृष्ठरूपशान्तरसा्मने अिणमािसध्यै नमः


दक्षपाण्यगल्ु यग्ररूपाद्भुतरसा्मने लिघमािसध्यै
नमः
दक्षिस्िग्रपू करुणरसा्मने मिहमािसध्यै नमः
दक्षपादागल्ु यग्ररूप वीररसा्मने ईिश्विसध्यै नमः
वामपादागल्ु यग्ररूप हास्यरसा्मने विश्विसध्यै नमः
वामिस्िग्रपू बीभ्सरसा्मने प्राकाम्य िसध्यै नमः
वामपाण्यगल्ु यग्ररूप रौद्ररसा्मने भिु तिसध्यै नमः
वामासपृष्ठरूप भयानकरसा्मने इछछािसध्यै नमः
चल
ू ीमल
ू रूप शृगाररसा्मने प्रािप्तिसध्यै नमः
चल
ू ीपृष्ठरूप िनय्या्मने सववकामिसध्यै नमः

प् ६
चतरु श्रमध्यरे िायै नम इित तदन्तर्वयावपक न्यस्य
पादागष्ठु द्रयरूप कामा्मने ब्राह्मम्यै नमः
दक्षपाश्ववरूप क्रोधा्मने माहेश्वयै नमः
मधू वरूप लोभा्मने कौमायै नमः
वामपाश्ववरूपमोहा्मने वैष्णर्वयै नमः
वामजानरू
ु पमदा्मने वाराह्यै नमः
दक्षजानरू
ु पमा्सयाव्मने इन्द्राण्यै नमः
दक्षिभरसरूपपण्ु या्मने चामण्ु डायै नमः
वामबिहरसरूपपापा्मने महालक्ष्म्यै नमः
चतरु श्रान््यरे िायै नम इित तदन्तर्वयावपक न्यस्य
पादागष्ठु द्रयरूपाधस्सहस्रदलकमला्मने
सववसक्षोिभणीमद्रु ायै नमः
दक्षपाश्ववरूपमल
ू ाधारा्मने सवविवद्रािवणीमद्रु
शक्त्यै नमः
मधू वरूपस्व िधष्ठाना्मने सवावकिषवणी मद्रु ाशक्त्यै
नमः
वामपाश्ववरूपमिणपरू ा्मने सवववशङ्करी मद्रु ाशक्त्यै
नमः
वामजानरू
ु पानाहता्मने सवोन्मािदनी मद्रु ाशक्त्यै नमः
दक्षजानरू
ु प िवशध्ु या्मने सववमहाङ्कुशा
मद्रु ाशतयै नमः
दक्षोरुरूपेन्द्रयोन्या्मने सवविेचरी मद्रु ाशक्त्यै नमः
वामोरुरूपाज्ञा्मने सववबीज मद्रु ाशक्त्यै नमः
द्रादशान्तरूपोध्ववसहह्लदलकमला्मने सववयोिन
मद्रु ायै नमः
पादागष्ठु रूपाधारनवका्मने सवविििण्डा
मद्रु ायै नमः
रृद्रूपिैलोक्तयमोहनचक्रेश्वयै ििपरु ायै नमः इित
तत्त्स्थानािन स्पृष्ट्वा एतास्सवावस्स्वा्मािभन्न्वेन िवभार्वय
आ्मनः अपररिछछन्न्व भावयेत्
प्रकटयोिगनीरूपस्वा्मा्मने अिणमािसध्यै नमः॥
प् ७

१३ पृिथर्वयप्तेजोवार्वयाकाशश्रोि्वक्तचक्षिु जवह्ऱाघ्राण-
वाक्तपादपािणपायपू स्थािन मनोिवकारः
कामाकिषवण्यािदषोडशशतयः॥

अपररिछछन्नस्वा्मा्मने सववसक्षोिभणीमद्रु ायै नमः इित


प्रयोगपवू वक वा िवभावयेत॥् षोडशदलपद्माय नम इित
तदन्तर्वयावपक न्यस्य दक्षश्रोिपृष्ठ पृिथर्वया्मने
कामाकिषवणीिन्याकलायै नमः
दक्षासरूपाबा्मने बध्ु याकिषवणीिन्याकलायै नमः
दक्षकूपवररूपतेज आ्मने अहकाराकिषवणीिन्याकलायै
नमः
दक्षकरपृष्ठरूपवा्वा्मने शब्दाकिषवणी िन्याकलायै
नमः
दक्षोरुरूपाकाशा्मने स्पशावकिषवणी िन्याकलायै नमः
दक्षजानरू
ु पश्रोिा्मने रूपाकिषवणी िन्याकलायै नमः
दक्षगल्ु िरूप्वगा्मने रसाकिषवणी िन्याकलायै नमः
दक्षपादतलरूपचक्षरु ा्मने गन्धाकिषवणी िन्याकलायै
नमः
वामपादतलरूपिजह्ऱा्मने िचत्ताकिषवणी िन्याकलायै नमः
वामगल्ु िरूपघ्राणा्मने धैयावकिषवणी िन्याकलायै
नमः
वामजानरू
ु पवागा्मने स्मृ्याकिषवणी िन्याकलायै नमः
वामोरुरूपपाण्या्मने नामाकिषवणी िन्याकलायै नमः
वामकरपृष्ठरूपपादा्मने बीजाकिषवणी िन्याकलायै
नमः
वामकूपवररूपपाय्वा्मने आ्माकिषवणी िन्याकलायै
नमः
वामासरूपोपस्था्मने अमृताकिषवणी िन्याकलायै नमः
वामश्रोिपृष्ठरूपिवकृ तमन आ्मने शरीराकिषवणी
िन्याकलायै नमः
रृद्रूपसवावशापररपरू कचक्रेश्वयैििपरु श्वयै नमः॥

प् ८

१४ वचनादानगमनिवसगावनन्दहानोपादानोपेक्षाख्य-
बदु ध्् योऽनङ्गकुसमु ाद्यष्टौ॥

१५
अलबसु ाकुहूिववश्वोदरावारुणीहिस्तिजह्ऱायशोवतीपयिस्वनी-
गान्धारीपषू ाशििनीसरस्वती-इडािपगलाससु म्ु नाचेित
चतदु श
व नाड्यः सववसक्षोिभण्यािद चतदु श
व शतयः॥

गप्तु योिगनी रूपस्वा्मा्मने लिघमािसध्यै नमः॥


अपररछछन्नरूपस्वा्मा्मने सवविवद्रािवणी मद्रु ायै नमः

अष्टदलपद्माय नम इित तदन्तर्वयावपक न्यस्य


दक्षशिरूपवचना्मने अनङ्गकुसमु ायै नमः
दक्षजिरू
ु पादाना्मने अनङ्गमेिलायै नमः
दक्षोरुरूपगमना्मने अनङ्गमदनायै नमः
दक्षगल्ु िरूपिवसगाव्मने अनङ्गमदनातरु ायै नमः
वामगल्ु परूपानन्दा्मने अनङ्गरे िायै नमः।
वामोरुरूपहानाख्यबध्ु या्मने अनङ्गवेगायै नमः।
वमजिरू
ु पोपादानाख्यबध्ु या्मने अनङ्गाङ्कुशायै
नमः।
वामशिरूपोपेक्षाख्यबध्ु या्मने अनङ्गमािलन्यै नमः।
रृदपू सववसक्षोभणचक्रैश्वयै ििपरु सन्ु दयै नमः।
गप्तु तरयोिगनीरूपस्वा्मा्मने मिहमािसध्यै नमः।
अपररिछछन्नरूपस्वा्मा्मने सवावकिषवणी मद्रु ायै नमः।

चतदु श
व ारचक्राय नम इित तदन्तर्वयावपक न्यस्य।
ललाटमध्यभागरूपालबसु ा्मने
सववसक्षोिभणीशक्त्यै नमः।
प् ९

१६ प्राणापानर्वयानोदानसमाननागकूमवकृकरदेवदत्त-
धनञ्जयादशवायवस्सवाविसिद्चप्रदािदबिहदवशारदेवताः

ललाटदक्षभागरूपकुह्ऱ्मने सवविवद्रािवणो शक्त्यै नमः



दक्षगण्डरूपिवश्वोदरा्मने सवावकिषवणी शक्त्यै नमः॥
दक्षासरूपवारुण्या्मने सवावह्रािदनी शक्त्यै नमः॥
दक्षपाश्ववरूप हिस्तिजह्ऱा्मने सववसमोिहनी शक्त्यै नमः

दक्षोरुरूपयशोव्या्मने सववस्तिभनी शक्त्यै नमः॥
दक्षजघारूपपयिस्वन्या्मने सववजिृ म्भणीशक्त्यै नमः॥
वामजघारूपगान्धायाव्मने सवववशकरी शक्त्यै
नमः॥
वामोरुरूपपषू ा्मने सववरिञ्जनी शक्त्यै नमः॥
वामपाश्ववरूपशििन्या्मने सवोन्मािदनी शक्त्यै नमः

वामासरूपसरस्व्या्मने सवावथवसािधनी शक्त्यै नमः॥
वामगडरूपेडा्मने सववसपित्तपरू णी शक्त्यै नमः॥
ललाटवामभागरूपिपगला्मने सववमन्िमयी शक्त्यै
नमः॥
ललाटपृष्ठभागरूपसषु म्ु ना्मने सववद्रन्द्रक्षयकरी
शक्त्यै नमः॥
रृद्रूपसववसौभाग्यदायकचक्रेश्वयै ििपरु वािसन्यै नमः

सम्प्रदाययोिगनीरूपस्वा्मा्मने ईिश्विसध्यै नमः॥
अपररिछछन्नरूपस्वा्मा्मने सवववशकरी मद्रु ायै नमः॥

बिहदवशारचक्राय नम इित र्वयापक न्यस्य।


दक्षािक्षरूपप्राणा्मने सवविसिद्चप्रदादेर्वयै नमः॥
नासामल
ू रूपापाना्मने सववसम्प्प्रदादेर्वयै नमः॥

प् १०

१७ एतद्रायसु सगवकोपािधभेदन रे चकः पाचकश्शोषको


दाहकः प्लावक इित प्राणमख्ु य्वेन पञ्चधा
जठरािग्नभववित

१८ क्षारक उद्गारकः क्षोभको जृम्भको मोहकः इित


नागप्राधान्येन पञ्चिवधाः ते मनष्ु याणा देहगाः
भक्ष्यभोज्यचोष्यलेह्यपेया्मकपञ्चिवधमन्न पाचयिन्त

१९ एता दशवििकलास्सववज्ञाद्या अन्तदवशारगा देवताः


वामनेिरूपर्वयाना्मने सवविप्रयङ्करीदेर्वयै नमः॥
कुक्षीशकोणरूपोदाना्मने सववमङ्गलकाररणी देर्वयै नमः

कुिक्षवायक
ु ोणरूपसमाना्मने सववकामप्रदादेर्वयै नमः

वामजानरू
ु पनागा्मने सववदःु ििवमोिचनीदेर्वयै नमः॥
गदु रूपकूमाव्मने सववम्ृ यप्रु शमनी देर्वयै नमः॥
दक्षजानरू
ु पकृ ककरा्मने सवविवर्घनिवनािशनी देर्वयै नमः

कुिक्षिन-ऋितकोणरूपदेवदता्मने सवावगसन्ु दरी देर्वयै
नमः॥
कुिक्षविर्वहकोणरूपधनञ्जया्मने
सववसौभाग्यदाियनीदेर्वयै नमः॥
रृद्रूपसवावथवसाधकचक्रेश्वयै ििपरु ािश्रयै नमः॥
कुलकौलयोिगनीरूपस्वा्मा्मने विश्विसध्यै नमः॥
अपररिछछन्नस्वा्मा्मने सवोन्मािदनीमद्रु ायै नमः॥
अन्तदवशारचक्राय नम इित तदन्तर्वयावपक न्यस्य॥
दक्षनासारूपरे चकाग्न्या्मने सववज्ञादेर्वयै नमः॥
दक्षसृिक्तवरूपपाचकाग्न्या्मने सववशितदेर्वयै नमः॥

प् ११

२० शीतोष्णसि
ु दःु िेछछास्स्वरजस्तमोविशन्यािद
शतयोष्टौ॥

दक्षस्तनरूपशोपकाग्न्या्मने सवैश्वयवप्रदादेर्वयै नमः



दक्षवृषणरूपदाहकाग्न्या्मने सववज्ञानमयी देर्वयै
नमः॥
सीिवनीरूपप्लावाकाग्न्या्मने सववर्वयािधिवनािशनी देर्वयै
नमः॥
वामवृषणरूपक्षारकाग्न्या्मने
सवावधारस्वरूपादेर्वयैः नमः॥
वामस्तनरूपोद्गारकाग्न्या्मने सववपापहरादेर्वयै नमः

वामसृिक्तवरूपक्षोभकाग्न्या्मने सवावनन्दमयीदेर्वयै
नमः॥
वामनासारूपजृम्भकाग्न्या्मने सववरक्षास्वरूिपणीदेर्वयै
नमः॥
नासाग्ररूपमोहकाग्न्या्मने सवेिप्सतिलप्रदादेर्वयै
नमः॥
रृद्रूपसववरक्षाकरचक्रेश्वयै ििपरु मािलन्यै नमः॥
िनगभवयोिगनीरूपस्वा्मा्मने प्राकाम्यिसध्यै नमः॥
अपररिछछन्नरूपस्वा्मा्मने सववमहाङ्कुशामद्रु ायै नमः

अष्टकोणचक्राय नम इित तदन्तर्वयावपक न्यस्य


िचबक
ु दक्षभागरूपशीता्मनेविशनी वाग्दवे तायै नमः॥
कण्ठदक्षभागरूपोष्णा्मने कामेश्वरीवाग्दवे तायै
नमः॥
रृदयदक्षभागरूपसि
ु ा्मने मोिदनीवाग्दवे तायै नमः॥
नािभदक्षभागरूपदःु िा्मने िवमलावाग्दवे तायै नमः

नािभवामभागरूपेछछा्मने अरुणावाग्दवे तायै नमः॥
रृदयवामभागरूपस्वगणु ा्मने जियनीवाग्दवे तायै
नमः॥
कण्ठवामभागरूपरजोगणु ा्मने सवेश्वरीवाग्दवे तायै
नमः॥

प् १२

२१ शब्दािदतन्मािाः पञ्चपष्ु पबाणाः॥


२२ मन इक्षधु नःु ३३ रागः पाशः २४ द्रेषोकुशः
२५ अर्वयतमहदहङ्काराःकामेश्वरीवज्रेश्वरीभगमा-
िलन्योन्तिह्लकोणगा देवताः।

िचबक
ु वामभागरूपतमोगणु ा्मने कौिलनीवाग्दवे तायै
नमः॥
रृद्रूपसववरोगहरचक्रेश्वयै ििपरु ािसद्चायै नमः॥
रहस्ययोग्नीरूपस्वा्मा्मने भिु तिसध्यै नमः॥
अपररिछछन्नरूपस्वा्मा्मने सवविेचरीमद्रु ायै नमः॥

रृदयििकोणाधोभागरूपपञ्चतन्मािा्मके भ्यः
सववजम्भनबाणेभ्यो नमः॥
तद्ङक्षभागरूपमन आ्मकाभ्या
सववमोहनधनभ्ु याव नमः॥
तदध्ू ववभागरूपरागा्मकाभ्या
सवववशकरपाशाभ्या नमः॥
तद्रमभागरूपद्रेषा्मकाभ्या
सववस्तम्भकराङ्कुशाभ्या नमः॥

ििकोणचक्राय नम इित र्वयापक न्यस्य


रृदयििकोणाग्रभागरूपमहत्त्वा्मने कामेश्वयै देर्वयै
नमः॥
तद्ङक्षकोणरूपाहकारा्मने वज्रेश्यै देर्वयै नमः॥
तद्रामकोणरूपार्वयता्मने भगमािलनी देर्वयै नमः॥
रृद्रूपसवविसिद्चप्रदचक्रेश्वयै ििपरु ाबायै नमः॥
अितरहस्ययोिगनीरूपस्वा्मा्मने इछछािसदध्् यै नमः॥
अपररिछछन्नरूपस्वा्मा्मने सववबीजमद्रु ायै नमः॥

िबन्दचु क्राय नम इित र्वयापक न्यस्य

प् १३
२६ िनरुपािधकसिवदेव कामेश्वरः॥
२७ सदानन्दपणू वः स्वा्मैव परदेवता लिलता॥
२८ लौिह्यमेतस्य सववस्य िवमशवः॥ २९ अनन्यिचत्त्वेन च
िसिद्चः ३० भावनायाः िक्रयोपचारः॥

रृन्मध्यरूपिनरुपािधकसिवन्मािरूपकामेश्वरा-
किनलयायै सिछचदानन्दैकब्रह्माि्मकायै परदेवतायै
लिलतायै महाििपरु सन्ु दयै नमः॥
िनरुपािधकचैतन्यमेव
सिछचदानन्दा्मकमन्तःकरणप्रितिबिबतसत्तदहमेवे-
्यनसु न्धान लिलतायालौिह्यिमित िवभार्वय॥
अभेदसबन्धेन स्विच्वािद िविशष्टसिवदः
के वलसिवदश्च तादा्म्यसम्बन्धरूप
कामेश्वराकयन्िणिवशेषण िवभार्वय॥
उपाध्यभावरूपशक्तु ल्वोपलिक्षता सतीशद्च
ु सिवदेव
शक्तु लचरणः॥
िच्विविशष्टसिव्प्राथिमकपराहन्ता्मकमृ्यरू
ु पेण-
रागेणोपलिक्षतासतीरतचरणः॥
अहमाकारवृित्तिनरूिपता िवषयता चरणयोिमवथो
िवशेष्यिवशेषणभावरूपैव तदभु यसामरस्यिमितिवभार्वय॥
रृद्रूपसवावनन्दमयचक्रेश्वयै महाििपरु सन्ु दयै नमः

परापररहस्ययोिगनीरूपस्वा्मा्मने प्रािप्तिसध्यै नमः॥
अपररिछछन्नरूपस्वा्मा्मने सववयोिनमद्रु ायै नमः॥

इित तत्त्स्थानस्पशवपवू वक सम्यगनसु न्धायोपचारान्


समपवयेत॥्
तद्यथा-एवमपररछछन्नतया भािवताया
लिलतायाःस्वेमिहम्न्येवप्रितिष्ठितमासनमनसु न्धािम॥

प् १४
िियदािदस्थल
ू प्रपञ्चरूपपादगतनामरूपा्मक-मलस्य
सिछचदानन्दकै रूप्व भावनाजलेन क्षालन पाद्य
भावयािम॥
सक्ष्ू मप्रपञ्चरूपहस्तगतस्य तस्य
क्षालनमर्घयविचन्तयािम॥
भावनारूपाणामपामिप कबलीकाररूपमाचमन
भावयािम॥
सत्त्विचत्त्वानन्द्वाद्यििलावयवानछछे दने
भावनाजलसम्पकव रूपस्नानमनिु चन्तयािम॥
तेष्वेवायवेषु प्रसताया भावना्मकवृित्तिवशेष्यतायाः
प्रोञ्छन वृ्यिवषय्वभावनेन वह्ल कल्पयािम॥
िनिववषय्विनरञ्जन्वाशोक्वामृत्वाद्यनेकधमवरू-
पाण्याभरणािन धम्यवभेद भावनेन समपवयािम॥
स्वशरीरघटकपािथववभागाना जडतापनयेन
िचन्माितावशेषरूप गन्ध प्रयछछािम॥
आकाशभागाना तथा भावनेन पष्ु पािण समपवयािम॥
वायर्वयभागानान्तथाभावया धपू यािम॥
तैजसभागानान्तथाकरणेनोद्ङीपयािम॥
अमृतभागास्तथा िवभार्वय िनवेदयािम॥
षोदशान्तेन्दमु ण्डलस्य तथा भावनेन
ताम्बल
ू कल्पमाचरािम॥
परापश्यन््यािदिनििलशब्दाना नादद्रारा
ब्रह्मण्यपु सहारिचन्तनेन स्तवीिम॥
िवषयेषु धावमानाना िचत्तवृत्तीना िवषयजडतािनरासेन
ब्रह्मिण प्रिवलापनेन प्रदिक्षणीकरोिम॥
तासा िवषयेभ्यः परावतवनेन ब्रह्मैकप्रवणतया
प्रणमािम॥
इ्यपु चयव जहु ुयात॥्

प् १५

३१ अह ्वमिस्त नािस्त कतवर्वयमकतवर्वयमपु ािसतर्वयिम्यािद


िवकल्पाना आ्मिन िवलापन होमः॥
३२ भावनािवषयाणमभेदभावनन्तपवणम॥्
३३ पञ्चदशितिथरूपेण कालस्य पररणामावलोकनम॥्
३४ एव महु ूतविितय महु ूतविद्रतय महु ूतवमाि वा
भावनापरो जीवन्मत
ु ो भवित स एव िशवयोगीित गद्यते॥
३५ कािदमतेनान्तश्चक्रभावनाः प्रितपािदताः॥
३६ य एव वेद सोथवविशरोधीते॥ इित भावनोपिनषत्

िविहतािविहतिवषयावृत्तयः उ्पन्नाः अह्व


गरुु देवते्यादयः
तास्सवावश्चक्रराजस्थानन्तशितकदम्बरूपास्तत्तत-्
सक्ष्ू मरूपा ये ये सस्कारास्त्सवव िचन्मािमेवेित
िवभावनया िनर्वयव्ु थान स्वा्मिन जहु ोिम॥
प्रकृ तभावनासयु ेगरुु चरणािदशितकदम्बान्तािवषयास्तेसवे
िपिचन्माि रूपानपरस्परिभद्यन्ते इित भावनयातपवयािम॥
ितिथचक्रमत
ु रूपकालचक्रदेशचक्र च
सववमिस्तभाितिप्रयश्च नतु नामरूप वदतस्सवव ब्रह्मैवेित
िवभावयािम॥
अथवा पवू विलििता िन्याभावनािमहैव
श्वासप्रिवलापनििलका कुयावत् तेन मनः
पवनामनामैक्तयिनभालनेन िीन्महु ूतावन् द्रावेक वा
महु ूतवमिविछछन्न र्वयापयेत।् तस्य देवता्मैक्तयिसिद्चः
िचिन्ततकायावण्यय्नेन िसध्यिन्त॥

प् १६

ततोवतीयव प्राणायामियमृष्यािदन्यासियञ्च कृ ्वा


गरुु स्तवु ीतेित सवव िशवम॥्

अथवविशरिस प्रोतभावनाना सता मदु ।े

इित भास्कररायेण प्रयोगिविधरीररतः॥


श्यामे सगीतमातः परिशविनलये
मख्ु यसािचर्वयभारो
द्राहे दक्षे दयापरू रतिनजरृदये मामकी
दैन्यवृित्तम।्
श्रीमि्सहासनेश्या
भववनपिततान्दावदग्धान्नमस्ते
िातु पीयषु वषैः कथय पररकर बद्चव्या
िविवते ॥

यिािस्त भोगो न च ति मोक्षः यिािस्त मोक्षो न च ति भोगः।


श्रीसन्ु दरीसाधकपगु वाना भोगश्च मोक्षश्च करस्थ
एव॥

पातय वा पाताले स्थापय वा सकललोकसाम्राज्ये।


मातस्तवािघ्रयगु ल नाह मञ्ु चािम नैव
मञ्ु चािम॥

यिश्शवो नामरूपाभ्या या देवी सववमङ्गला।

तयोः सस्मरणा्पसु ा सववतो जयमङ्गलम॥्

दगु े िशवेऽभये माये नारायिण सनातिन।


जये मे मङ्गल देिह नमस्ते सववमङ्गले॥ इित श्री॥

श्रीतन्िराजे पञ्चििशपटले
भावनोपिनष्प्रितपािदत

महायागक्रमस्योपब्रह्मणश्लोकाः

अथ षोडशिन्याना स्वा्म्वे वासना शृणु


यया तन्मयतािसिद्चः प्र्यक्षा भवित रवु म॥् १॥
गरुु राद्या भवेछछितः सा िवमशवमयीमता
नव्व तस्य देहस्य रन्र्वेनावभासते॥ २॥

बिलदेर्वयः स्वमायाः स्यःु पञ्चमी जनकाि्मका


कुरुकुल्ला भवेन्माता परुु षाथावस्तु सागराः॥ ३॥

र्नद्रीपो भवेद्ङहे ो नव्व धातरु ोमिभः


सकल्पाः कल्पतरवः स्वाधारा ऋतवः स्मृताः॥ ४॥

ग्रहक्षवरािशचक्रेण काला्मा पिश्चमामि


ु ः
तेन पवू ाविभमख्ु य स्यादन्यत्ते किथत िपथः॥ ५॥

ज्ञाता स्वा्मा भवेत् ज्ञानमर्घयव ज्ञेय बिहः िस्थतम्


श्रीचक्रपजू न तेषामेकीकरणमीररतम॥् ६॥
श्रीचक्रे िसद्चयः प्रोता रसा िनयितसयतु ाः
ऊमवयः पण्ु यपापे च ब्राह्मम्याद्या मातरः स्मृताः॥ ७॥

भतू ेिन्द्रयमनास्येव क्रमािन्न्याकलाः पनु ः


कमेिन्द्रयाथाव दोषाश्च ज्ञेयाः स्यःु शतयोष्ट वै॥ ८॥

नाड्यश्चतदु श
व प्रोताः क्षोिभण्याद्यास्तु शतयः
वायवो दशसप्रोताः सवविसध्यािदशतयः॥ ९॥

वियोदशसप्रोताः सववज्ञाद्यास्तु शतयः


शीतोष्णसि
ु दःु िेछछा गणु ाः प्रोता क्रमेण वै॥ १०॥

विशन्याद्याश्शतयः स्यःु तन्मािाः पष्ु पसायकाः


प् १८ मनोभवेिदक्षधु नःु पाशोराग इतीररतः॥ ११॥

द्रेषः स्यादङ्कुशः प्रोतः क्रमेण वरविणविन


अर्वयताहङ्कृ ितमहदाकाराः प्रितलोमतः॥ १२॥

कामेश्वयाविददेर्वयस्स्यःु सिव्कामेश्वरः स्मृतः


स्वा्मैव देवता प्रोता लिलता िवश्विवग्रहा॥ १३॥

लौिह्य तिद्रमशवः स्यादपु ािस्तररित भावना


िसिद्चस््वनन्यिचत्त्व मद्रु ा वैभवभावनम॥् १४॥

उपचाराश्चल्वेिप तन्मय्वाप्रमत्तता
प्रयोगास्तु िवकल्पाना हेतोः स्वा्मिन नाशनम॥् १५॥

यन्िािण मन्िास्सववि स्वा्म्वे स्थैयवसाधन


सन्ध्यासु भजन देर्वया आिदमध्यान्तमज्जन॥ १६॥

अन्यास्तु शतयश्चक्रगािमन्यो यास्समन्ततः


तास्तु िवश्विवकल्पाना हेतवस्समदु ीररताः॥ १७॥
न्यासस्तु देवता्वेन स्वा्मनो देहकल्पनम्
जपस्तन्मयतारूपभावन सम्यगीररतम॥् १८॥

होमो िवश्विवकल्पाना स्वा्मन्यस्तमयो मतः


तेषामन्योन्यसभेदभावन तपवण भवेत॥् १९॥

मोहाज्ञानािददःु िानामा्मन्यस्तमयो दृढम्


अिभषेकस्तु िवद्यास्यादा्मा सवावश्रयो महान॥् २०॥

उपाधीनान्तु रािह्य उपदेश इतीररतः


दिक्षणा भेदशन्ू य्व शश्र्ु षा स्थैयवमछु यते॥ २१॥

ितिथरूपेण कालस्य पररणामावलोकनम्


िन्याः पञ्चदशैताः स्यरु रितप्रोतास्तु वासनाः॥ इित श्रीः॥
श्रीलिलताचतष्ु षष्ट्यपु चार सग्रहः

ओ॥ रृन्मध्यिनलये देिव लिलते परदेवते।


चतष्ु षष्टयपु चारास्ते भक्त्या मातस्समपवये॥ १॥

कामेशो्सगिनलये पाद्य ग्ढ़्णीष्व सादरम।्


भषू णािन समत्तु ायव गन्धतैल च तेऽपवये॥ २॥

स्नानशाला प्रिवश्याथ ति्य मिणपीठके ।


उपिवश्य सि
ु ेन ्व देहोद्रतवनमाचर॥ ३॥

उष्णोदके न लिलते स्नापयाम्यथ भिततः।


अिभिषञ्चािम पश्चात्त्वा सौवणवकलशोदकै ः॥ ४॥

धौतवह्लप्रोञ्छन चारतक्षौमाबर तथा।


कुचोत्तरीयमरुणमपवयािम महेश्वरर॥ ५॥
ततः प्रिवश्य चालेपमण्टप परमेश्वरर।
उपिवश्य च सौवणवपीठे गन्धािन्वलेपय॥ ६॥

कालागरुजधपू ैश्च धपू ये के शपाशकम।्


अपवयािम च मल्ल्यािद सववतवक
ु ु समु स्रजः॥ ७॥

भषू ामण्टपमािवश्य िस्थ्वा सौवणवपीठके ।


मािणक्तयमकुट मिू ध्नव दयया स्थापयािबके ॥ ८॥

शर्पाववणचन्द्रस्य शकल ति शोभताम।्


िसन्दरू े ण च सीमन्तमलङ्कुरु दयािनधे॥ ९॥

प२्

िाले च ितलक न्यस्य नेियोरञ्जन िशवे।


वालीयगु लमप्यम्ब भक्त्या ते िविनवेदये॥ १०॥

मिणकुण्डलमप्यम्ब नासाभरणमेव च।
ताटङ्कयगु ल देिव यावकञ्चाधरे ऽपवये॥ ११॥

आद्यभषू णसौवणविचन्ताकपदकािन च।
महापदकमत
ु ावल्येकबल्यािदभषू णम॥् १२॥

छन्नवीर ग्ढ़ाणाम्ब के यरु यगु लन्तथा।


वलयाविलमगल्ु याभरण लिलतािम्बके ॥ १३॥

ओड्याणमथकट्यान्ते किटसिू च सन्ु दरर।


सौभाग्याभरण पादकटक नपू रु द्रयम॥् १४॥

अपवयािम जगन्मातः पादयोश्चागल


ु ीयकम।्
पाश वामोध्ववहस्ते ते दक्षहस्ते तथाङ्कुशम॥् १५॥
अन्यिस्मन्वामहस्ते च तथा पण्ु रेक्षचु ापकम।्
पष्ु पबाणाश्च दक्षाधः पाणौ धारय सन्ु दरर॥ १६॥

अपवयािम च मािणक्तयपादक
ु े पादयोिश्शवे।
आरोहावृितदेवीिभश्चक्र परिशवे मदु ा॥ १७॥

समानवेषभषू ािभस्साक ििपरु सन्ु दरर।


ति कामेशवामाङ्कपयवङ्कोपिनवेिशनीम॥् १८॥

अमृतासवपानेन मिु दता ्वा सदा भजे।


शद्च
ु ेन गागतोयेन पनु राचमन कुरु॥ १९॥

कपवरू वीिटकामास्ये ततोब िविनवेशय।


आनन्दोल्लासहासेन िवलसन्मि
ु पङ्कजाम॥् २०॥
प३्

भितम्कल्पलितका कृ तीस्या ्वा स्मरन् कदा।


मङ्गलाराितवक छि चामर दपवणन्तथा॥ २१॥

तालवृन्त गन्धपष्ु पधपू दीपाश्च तेऽपवये॥

श्रीकामेश्वररतप्तहाटककृ तैः स्थालीसहह्लैभवतृ


िदर्वयान्न घृतसपू शाकभररत िचिान्नभेदयै वतु म।्
दग्ु धान्न मधश
ु कव रादिधयतु मािणक्तयपािािपवत
माषापपू कपरू रकािदसिहत नैवेद्यमम्बावपये॥ २२॥

साग्रिवशितपद्योतचतष्ु षट्यपु चारतः।


रृन्मध्यिनलया माता लिलता पररतष्ु यत॥ु २३॥

श्रीमि
ु ाख्यस्य वषवस्य तल
ु ाया शक्तु लपक्षके ।
चत्ु यावमपरािे च लिलतािपवतमानसः॥ २४॥

साग्रिवशितपद्यैस्तु चतष्ु षष्टयपु चारकान।्


समग्रहीत् पराभ्बायाः प्री्यै नारायणो मदु ा॥ २५॥

नारायणः श्रीपरुु षोत्तमा्मजोऽिलिन्महीशरू परु े वसन्कृ ती



देवीसपयावमििलािभलाषदा कामेशवामाङ्कगता
प्रसीदत॥ु २६॥

आत्सिदित श्रीः॥ इित देवी चनष्ु षष्ट्यपु चारसग्रहः


सम्पणू वः॥

अथ ििपरु ोपिनषदः शािन्तमन्ि पाठः

भाष्यसमेतः
ओ वाङ्मे मनिस प्रितिष्ठता-मनो मे वािच प्रितिष्ठतम॥्

त्विवद्याप्रितपादकग्रन्थपाठे प्रवृत्ता मे वाक् सववदा


मनिस प्रितिष्ठता मनो िवविक्षतशब्दजातप्रितपािदके ित यावत॥्
मनश्च मदीय वािच प्रितिष्ठत-आ्मिवद्याप्रितपादकमेव
शब्दजात मनसा िववक्ष्यते। अन्योन्यानग्ु ढ़ीते िह वाङ्मनसे
िवद्याथवग्रन्थ साकल्येनावधारियतु शक्तनतु ः।
मनसस्सावधान्वाभावे यि्किचदसगत ब्रयू ात-् तथा
वाचः पाटवाभावे िवविक्षत न यथावदछु चायवते-अतस्तयोः
परस्परानक
ु ू ल्यप्राथवना िक्रयते इित भावः॥

आिवरावीमव एिध॥

आिवश्शब्देन स्वप्रकाश ब्रह्मचैतन्यमछु यते॥ हे


परमा्मन् मे आिवरे िध अिवद्यावरणापनयेन मे
प्रकटीभवे्यथवः॥

वेदस्य म आणीस्थः श्रतु मे मा प्रहासीः॥

हे वाङ्मनसे त्विवद्याप्रितपादकवेदग्रन्थस्य-मे-मदथव
आिण-आनयन समथे भवतिम्यथवः। हे श्रोिेिन्द्रय
मदथव ्वया श्रतु ग्रन्थजात मा प्रहासी मा
िवस्मरे ्यथवः॥

प् ५

अनेनाधीतेनाहोरािान् सन्दधािम ऋत विदष्यािम।


स्य विदष्यािम॥

अनेनाधीतेनोपिनषदग्र् न्थेन िवस्मरणरिहतेनाहोरािान्


सयोजयािम। अहिन रािौ चालस्य परर्यज्य िनरन्तर
पठामी्यथवः॥ पिठते च ग्रन्थे ऋत-परमाथवभतू
वस्तु विदष्यािम- िवपरीताथववदन कदािचदिप
माभिू द्यथवः॥ ऋत-मानस-स्य-वािचक-मनसा
वस्ततु ्व िवचायव वाचा विदष्यामी्यथवः।

तन्मामवतु तद्रतारमवतु
अवतमु ामवतवु तारमवतवु तार ओ
शािन्तश्शािन्तश्शािन्तः॥

तदब्र् ह्मत्व मा िशष्य सम्यग्बोधेन पालयत-ु


आचायवञ्च बोधक्वसाम्यव-प्रदानेन पालयत॥ु
पनु रप्यवतमु ािमित िलप्राथवना-अिवद्यािनवृित्तिवषियणी
िक्रयते-आचायवस्यतु तादृशिशष्यलाभेन
िवद्यासम्प्रदायािवछछे दलाभ िलम॥् अनेन मन्िपाठे न
पवू व िवद्याप्रितबन्धकिवर्घनाः पररिियन्ते
िवद्यो्पत्तेरूध्ववन्तु
असम्भावनािवपरीतभावनो्पादकिवर्घनाः॥

अभ्यासोऽध्यायसमाप््यवद्योतकः॥ इित शािन्तमन्िाथवः॥


श्रीः॥

प् ६

श्रीििपरु ोपिनषत् भाष्यसिहता

सहस्रदलपद्मे स्वे नाथाघ्र्यब्जद्रये सित।


कमले कम्लो्पित्तनवदृष्टे्यत
ु यः कथम॥्

श्रीसाख्यायनकल्पसिू िविधिभःकमाविण ये कुववते-


येषा शाकल एव मन्ििनचयः कौषीतक ब्राह्मणम।्

तैरारण्यकमध्यमन्ििवतितयाव पठ्यते बह्ऱचैः


ऋिग्भष्षोडशिभमवहोपिनषद र्वयाचक्ष्महे ता वयम॥्

इह िलु िैविणवकैरध्येतर्वयो वेदः पवू ोत्तरकाण्डभेदने


िद्रिवधः॥
स उभयिवधोिप साक्षा्परम्परया वा िक्रयािवशेषिवधानाय
प्रवृत्तः॥

िक्रयाश्च कािश्च्सदेवताकाः कािश्चिन्नदेवताकाः-अिग्नहोि


स्नानादयो यथा रामकृ ष्णोपािस्त योिषदग्न्यपु ास््यादयश्च॥

अिधकाररणस्तु देहाितररत आ्मापरलोकयातायातक्षमोस्तीित


िवश्वासशीला एवामिु ष्मकिलिक्रयासु यथािधिक्रयन्ते तथा
तेष्विप
देवतानामास्मदािदिभरदृश्यमानाप्यिभमतिलदान-
क्षमा कािचदस्तीित िवश्वासशीला एव
रामकृ ष्णाद्यपु ास्ताविधिक्रयन्ते॥ ईदृश जनािभप्रायेणैव
देवताना िवग्रहािदपञ्चक समिथवत बादरायणािदिभः
॥ येषान्तु देवतासद्भावे जन्मान्तरकमववशादनाश्वासः
आिस्तकता च ते पवू वकाण्डोतकमवस्वेवािधकाररणः न
देवतोपासनाया-तादृशजनािभप्रायेणैव देवताना
िवग्रहािदपञ्चकिनरासेन कमवप्राधान्यवादस्समिथवतो
जैिमन्यािदिभः। अत-एव तादृश कमवठानामेव
कमवपररपाकवशा्कितपयाना िशवशितपजू ाया प्रवृतौ
स्या मीमासकमतपरर्यागप्रयत
ु ोपहासो वृत्तौ विणवतो
मृगेन्द्रसिहताया॥ ये तु देवतोपासकास्तैरिप िवग्रहािद
पञ्चकापिवािभप्रायरहस्य जानानैरिप
कमवप्राधान्यवादो न िनरसनीयः। तथा्वे
तादृशकमवठाना िचत्तपररपाकिवशेषमन्तरे ण
सम्यवमानाथे िवश्वासानदु यात्
िनरसनयिु तिभस्तदवलिम्बताथे सन्देहोदये
तेषामभु यभ्रष्टतापत्तेः। अत एव तेषा
सरक्षणाथवमेवोपासकै रिप तािन कमाविण तद्रदेव
सिवश्वासिमव कायावण्येव॥ एतदिभप्रायेणैव
लोकसग्रहमेवािप सम्पश्यन् कतवमु हविस॥ इ्यािद िवधयः॥ न
बिु द्चभेद जनयेदज्ञाना कमवसङ्िगना इ्यािद
िनषेधाश्च॥ उत्तरभिू मकािधरूढैरिप
पवू वभिू मकायास्समथेन स्वभिू मकाया
अप्रकाशनञ्चावश्य कायविमित तु िपिण्डतोथवः॥ तेनैतौ
िविधिनषेधौ िनह्लैगण्ु ये पिथ िवचरता
जीवन्मत
ु ानामप्यावश्यकािवित िसध्यित॥ येषान्तु बहुजन्मसु
पवू वकोण्डोतकमावनष्ठु ानवशािछचत्तपररपाकिवशेषो दृढो
दृश्यते तादृशान्प्रित तु सम्यक् परीक्ष्य स्वभिू मका
शनैश्शनैः प्रकाशनीयैव॥ अन्यथा
सम्प्रदायिवछछे दापत्तेः। ििपरु सन्ु दयवपु ािस्तपयवन्ता ये
भिू मकाभेदास्ते तु सिवस्तार वामके श्वरतन्िर्वयाख्याने
सेतबु न्धाख्याने अस्मािभः प्रदिशवताः॥ उपासनाशाह्ले तु
देवताप्राधान्यमेव न कमवणः प्राधान्यम॥्
िक्रयाप्राधान्याभावादेव देवतारूपिसद्चवस्तबु ोधका
वेदान्ता इित वाचो यिु तः। देवतायाश्च िििण रूपािण स्थल

सक्ष्ू म परञ्चौित-तिाद्य तत्तध्यानश्लोकोत-िद्रतीय
तत्तन्मल
ू मन्िा्मक तृतीयन्तु वासना्मकम॥्
देवतारूपिैिवध्यादेव तदपु ािस्तरिप िििवधा। बिहयावग
जपान्तयावगभेदात॥् तिदद सपररकरमृग्वेदपरुु षो
महोपिनषद्रूपेणोपिदशित ितस्रः परु ः इ्यािदना
इ्यपु िनषिद्यन्तेन॥ अस्या उपिनषदः परदेवतास्तु तौ िविनयोगः
तृतीयदशमचवमन्ििलगात॥्

प् ८

ितस्रः परु िह्लपथा िवश्वचषवणी यिाकथा अक्षरा सिन्निवष्टा॥


अिधष्ठायैनामजरापरु ाणी महत्तरा मिहमा देवतानाम॥्

तिप्रधानदेवता िनदेष्दु प्रथमामृचमाह ितस्रः


परु -इ्यािद॥
ति मिु तस्ताव्पञ्चिवधा-सालोक्तयमेक
सामीप्यसारूप्यसायज्ु यिितय कै वल्यञ्चेित तास्वाद्यान््यौ
प्र्येक द्रौ मागौ-मध्यमियमेकोमागवः। तथा च
तैित्तरीया आमनन्ती-य एव िवद्रानदु गयने प्रमीयते
देवानामेव मिहमान ग्वािद्यस्य सायज्ु य गछछ्यथ यो
दिक्षणे प्रमीयते िपतृणामेव मिहमान ग्वा
चन्द्रमसस्सायज्ु यस्सलोकतामाप्नो्येतौ वै
सयू ावचन्द्रमसोमविहमानौ ब्राह्मणो िवद्रानिभजयित
तस्मादब्र् ाह्मणो मिहमानमाप्नोित तस्मादब्र् ाह्मणो
मिहमानम॥् इितः अय भावः। ऊध्ववरेतसा
स्वाश्रमोतकमावनष्ठु ानवता
चन्द्रलोकप्रािप्तस्सालोक्तयरूपा प्रतीकोपासनया
स्वस्वािमभावेनोपासनया अह ग्रहोपासनया च सामीप्यािद
िितयरूपा आिद्यलोकप्रािप्तः॥
िनगवणु ोपािस्तरूपब्रह्मज्ञानवतान्तु
कै वल्यरूपब्रह्मपदप्रािप्तररित॥ एतन्मागविितयमेव
स्पष्टमपु बृिहत िवष्णपु रु ाणे तृतीयाशे॥ उत्तर
यदगस््यस्य अजवी्याश्च दिक्षण-िपतृयाणस्सवै पन्था
वैश्वानरपथाद्बिहरर्यािदना िववेकज्ञानदृष्ट च
तिद्रष्णोः परम पद इ्यन्तेन मागविैिवध्यादेव
गन्तर्वयाः पयु ोिप ितस्रः ईदृशपरु ियप्रापक्वात्
तद्रूप्वाद्रापरदेवता ििपरु े ्यछु यते॥ आ्मबध्ु या प्रतीके न
मातृबध्ु याप्यहिन्धया कमवणािप भजन्म्यवः कै वल्य
पदमश्नतु े॥ इित शितरहस्यवचनेन पञ्चिवधा्मभजनेनािप
िैपरु प्राप्तेरुत्वात॥् तस्मात्
सैव ितस्रः परु ः ििपरु ा। ियः पन्थानो यस्यास्सा ििपथा।
त्परुु षान णीकारादेव पथस्सख्यार्वययादेररित
नपसु क्व न। चषवणीशब्दो वैिदक िनघण्टुरीस्या
प्रजावाचकः। िवश्वास्समस्ताश्चषवणयो यस्या सा
िवश्वचषवणीदेर्वयेवसमस्तप्राण्य्ु पािदके ित यावत॥्
िवश्वदृिष्टवाव इदमि बोध्य॥ तदैक्षत बहुस्या
प्रजायेयेित श्रिु तिसद्च यदब्र् ह्मणः प्राथिमकमीक्षण
तदेव सववजनक तदेवेछछारूप कृ ितरूपञ्च॥ सोकामयत
तपोकुरुत इित श्र्ु यन्तरात।् स्वाभािवकी ज्ञानबलिक्रया चेित
श्र्ु यािप एकै व ब्रह्मािभन्ना प्राथिमकी वृित्तः
ज्ञानेछछाकृ ितरूपेित प्रितपाद्यते॥ सा
वृित्तरे वेछछाज्ञानिक्रयासमिष्टरूप्वात् शान्ते्यछु यते॥
पश्यन्ती
मध्यमावैिरीियसमिष्टसक्ष्ू मरूप्वा्परे ्यछु यते।
वामाज्येष्ठारौद्रीसमिष्टरूप्वादिम्बके ्यछु यते॥ सा
शान्ताि्मका देवतैव श्रीचक्रस्थ िबन्दचु क्र॥ तदत

िन्यारृदये परब्रह्म प्रक्रम्य॥

प्रसृत िवश्वलहरीस्थान मातिॄ या्मक।

बैन्दव चक्रिम्यािद॥
तदेव च ितस्रः परु ः ििपथा िवश्वचषवणी इित
िवशेषणियिनिदवष्ट॥ िवशेषणेषु
बहुवचनैकवचनाभ्या िवशेष्यस्य
ििििरूप्वमेका्मक्वञ्च सिू चत॥
तादृशमीक्षणाविछछन्न ब्रह्म प्रक्रभ्य
कािलकापरु ाणेप्यत
ु ॥

ििकोणमण्डलञ्चास्या भपू रु च ििरे िक।

मन्िोिप त्र्यक्षरः प्रोतः तथा रूपिय पनु ः।

िििवधा कुण्डली शितः ििदेवाना च सृष्टये


सवविय िय यस्मात्तस्मात्तु ििपरु ा मता। इ्यािद

प१् ०
अथवसिृ ष्टजनक्वेन ता िनिदवश्य शब्दसृिष्टजनक्वेनािप ता
िनिदवशित यिेित। यि यस्या शान्तािम्बकािदरूपाया
ििपरु ाया अकथाः अकाराद्याः ककाराद्याः थकाराद्याः
षोडशषोडश अक्षरा सिनिवष्टा-अक्षरािण सिन्निवष्टािन
वटबीजे वृक्षवत् सम्यक् िनतरा च वतवन्ते। हकारो िह
िवमशवस्वरूप एवेित न र्वयिष्टवेषेण पृथक् ग्ढ़्यते हकाराणवः
कलारूपो िवमशावख्यः प्रकीितवतः। इित वचनात।् लकारस्तु
लकारान्निभद्यते॥ क्षकारस्तु कषससगवरूप एव न
स्वतन्िः। तस्मादष्टाच्वाररशन्मातृकाः॥ एता एव
मातृकाः। तथा च सतू सिहताया

एकधा च िद्रधा चैव तथा षोडशधा िस्थता।


द्राििशद्भेदसिभन्ना या ता वन्दे परा
कला॥ इित॥
िद्रधा स्वरर्वयञ्जनभेदने स्वरः षोडशरूपः। र्वयञ्जन
द्राििशद्भेदिम्यथवः॥ अक्षरािदपदद्रये
जसोडादेशश्छान्दसः॥ एव पवू ावधेन
िबन्दचु क्रस्वरूपमपु िदश्य तदिधष्ठािी उपास्या
परदेवतामाहािधष्ठायेित॥ एना साम्प्रतमपु िदष्टा
िबन्दरू
ु पा ििपरु ामिधष्ठाय कािचत् अिस्त देवता॥
अिस्तभववन्तीपरः प्रथमपरुु षेऽप्रयज्ु यमानोप्यिस्त इित
का्यायनवचनादस्तेरध्याहारः॥ उत्तरमन्िस्थिक्रयया
वाल्यपोन्वयः॥ सा देवता अजरा मरणरिहता
जवॄ योहानािव्यि वयोहािनपदेन वयस्यो नाशस्यैव कथनात्
॥ परु ाणी-अनािदः। जन्मरिहता देवताना
ब्रह्मिवष्णिु शवादीनामितप्रिसद्चाना मध्ये महत्तरा
सवो्कृ ष्टा। तासा देवताना यो मिहमा तद्रूपा च।
देवतान्तराणा माहा्म्यस्याप्येषैव िनदान
एतदप्ु नासनयैव तेषा मिहमलाभ इित भावः॥
ििपरु ोपिनषिद तदनयु ाियपरु ाणतन्िािदषु च
िशविवष्ण्वाद्यपु ािसताना िवद्याना बहुशः प्रदशवनात्
शभःु पजू यते देवी मन्िशितमयी शभु ा॥
इ्यािदना िनििलदेवपजू नीयप्रितमाभेदाना पद्मपरु ाणे
िवस्तरे ण कथनाछच। तथा च न िभक्षक
ु ो िभक्षक
ु ान्तर
यािचतमु हवित। स्यन्यिस्मन्निभक्षक
ु े इित न्यायेन
देवतान्तरोपास्यपेक्षया परदेवतोपािस्तरे व ज्यायसी इित तु
ध्वन्योथवः॥ तिददमस्मािभरुत परिशवस्तवे॥

्वद्ङत्तैश्वयवभाजः परिशवकथकारमन्यान्
सरु े न्द्रान्
याचेदहे ीित शक्रद्रुिहणहररमि
ु ान् िभक्षक
ु ान्
िभक्षक
ु ोऽह।
अज्ञोिप द्रादशाहक्रतिु वकृ ितशतस्यागभतू ोिप
चोक्त्यो
ज्योितष्टोमोक्त्यधमावनिभलषित न तु
द्रादशाहोक्त्यधमावन्
इित॥ अजेर्यािदिभब्रह्यिलगैिबवन्दचु क्रािधष्ठािीदेवता
परब्रह्मैव इ्यत
ु भवित। देवतापदस्य
िवशेष्य्वािभप्रायेण ह्ली्व अजरािदपदाना अत-एव
श्र्ु यन्तरे क्तलीबिनदेशः॥ तथा च स्पष्टमेवाथववणा
आमनिन्त।

अष्टाचक्रानवद्रारा देवाना परू योध्या तस्या


िहरण्मयः कोशः
स्वगो लोको ज्योितषावृतः तिस्मन् िहरण्मये कोशे त्र्यस्रे
ििप्रितिष्ठत तिस्मन् यद्यक्षमा्मन्वत् तद्रै
ब्रह्मिवदोिवदःु ॥

भपू रु ािदििकोणान्तचक्राष्टकोपरर यः कोशो


गभीकृ तरूपियोिबन्दरु रित यावत॥् तिस्मन् यक्ष
महद्भूतमिस्त। बिहःपजू ाऽयोग्य्वाद्यक्षपदेन िनदेशः।
तत् स्वा्मिन ब्रह्मिवद एव िवदःु । नान्ये इ्यथवः इित सेतबु न्धे
िवस्तरः॥

प् १२ एव िबन्दचु क्रमक्तु ्वा


ििकोणवसक
ु ोणवक्रद्रयसमिष्टरूप नवयोन्या्मक
चक्रमपु देष्टु िद्रतीयामृचमाह॥ नवयोनीररित

२ नवयोनीनववचक्रािण दिधरे नवैवयोगा नवयोिगनीश्च॥


नवाना चक्रे अिधनाथास्योना नवमद्रु ानवभद्रा
महीना॥

ितस्रः परु ो नवयोनीदविधरे एकमिप िबन्दचु क्र


त्र्या्मक्वात् प्र्येक रूपिय दरे इित दीधीङ्
दीिप्तदेवनयोररित छछान्दसधातोररद रूप। दीपन च
प्रकाशन मेव िलत उ्पादनमेवेह िवविक्षतोथवः॥
शान्ता्वावछछे दने ेछछाशितः िक्रयाशितः ज्ञानशितः चेित
ितस्रो देवता उदपादयत् अिम्बका्वावछछे दने ब्रह्मिवष्णरुु द्रान्
ह्लीरूपान् वामाज्येष्ठारौद्रीशितनामकानजनयत।्
परा्वावछछे दने पश्यन्तीमध्यमावैिरीित वाग्दवे ता
अजीजनत् इ्यथवः। सा परदेवतैवैना ििपरु ामिधष्ठाय
नवयोनीश्चक्रे इित वान्वयः। एता नवदेवता एव
नवयोिनचक्रा्मना पररणता इित तु वासनाध्विनः॥ िकञ्च
िैलोक्तयमोहनादीिन नवचक्रािण जातजिनष्यमाणािन
सस्कारा्मना नवयोिनष्वेव सिन्त। तदेतदाह नवचक्रािण
कतविॄ ण नवयोनीदविपरे इित शितििकोणद्रयेन वििििकोणेनैकेन
च नवयोिनचक्रिनष्पित्तः। प्रितििकोण ितस्रो रे िा इित नवाना
रे िाणा योगा अिपकोणरूपा नवैव॥ तेन नवयोिगनीदविधरे ।
नवचक्राणािमह स्वादेव ति्य प्रकटािदयोिगनीनवकमिप
कोणा्मनेहवै ितष्ठतीित भावः॥ देशकालानविछछन्न
तदध्ू वव परम महः। इ्यािद र्वयवहारात्
देशाद्यविछछन्नो िबन्दचु क्रािदप्रपञ्चो
ब्रह्मणोऽधोधिस्तष्ठतीित लभ्यते। एतन्मल
ू क एव श्रीचक्रस्य
मेरुप्रस्तारोिप। तेनैकिस्मश्चक्रे भपू रु ािदिबन्द्रन्ता
उपयवपु रर नवभिू मकाः तासामिधपतयोिप ििपरु ा
चक्रेश्वयाविदनामानो न वैव। ता अिप नवयोिनष्वेव
सक्ष्ू मरूपेण ितष्ठन्ती्याह-चक्रे नवाना
महीनामिधनाथा अिप कत्र्यो नवयोनीदविधरे इित॥ स्योना इित
चक्रेश्वरीिवशेषण। सि
ु हेतभु तू ा इ्यथवः। नवमद्रु ाः
सक्षोिभण्यािद योन्यन्ता अिप इहैव िस्थताः। नवभद्रास्तु तन्िे
िववृताः धमावधमौ तथा्मानो मातृमेये तथा प्रभा। इित।
पण्ु य पाप-आ्मा अन्तरा्मा परमा्मा ज्ञाना्मा
प्रमाता प्रमेय प्रमेित नवक तदथवः
आ्मचतष्टु यस्वरूपिववरणमा्मोपिनषिद द्रष्टर्वय॥
चक्र नवा्मकिमद नवधा िभन्नमन्िक।
इ्यपु बृहणदशवनात।् भद्रापदेन मन्िा वा ग्राह्याः॥ ते
च नव चक्रेश्वरीमन्िा इित के िचत।् सािन्नध्यान्मद्रु ामन्िा एवेित
तु यत
ु । िबन्दिु िकोणवसक
ु ोणा्मकचक्रियरूपे
सहारचक्र एव सवव श्रीचक्र सक्ष्ू मरूपेण ितष्ठतीित तु
िपिण्डतोथवः। आप्कािलकसिक्षप्तपजू ाप्रकारे षु
वसक
ु ोणािदिबन्द्रन्तभातृपजू ािविधयवस्तन्िेषपू लभ्यते।
तिेयमेव श्रिु तमवल
ू ॥ अिसवविोपब्रह्मणािन
तन्िपरु ाणवचनािन तु िवस्तरभयान्निलख्यन्ते॥

अथ दशारद्रयमन्वश्ररूप िस्थितचक्रमपु देष्टु


तृतीयामृचमाह

३ एका सा आिसत् प्रथमासा नवासीत् आसोनिवशत् आसोनििशत।्


च्वाररशदथितस्रस्सिमधा उशतीररव मातरोमािवशन्त॥ु

एकासासौिदित आभ्यो नवयोिनभ्यस्सक्ष्ू म भतू ािन पञ्च


स्थल
ू भतू ािन पञ्चेित भतू दशकमभतू ।् तेभ्यः
स्थल
ू सक्ष्ू मभेदने शब्दािदतन्गािदशकमभतू ् तेभ्यश्च
कमेिन्द्रयािण पञ्च ज्ञानेिन्द्रयािण पञ्च अन्तःकरणािन
च्वारर इित चतदु श
व कमजायत॥ एतास्सवाव अिप देवताः
ह्लीरूप्वात् योिनरूपा एव। तिदद सवे
भतू तन्मािदशक प्रकाशालम्बेन्वतः।
िद्रदशारस्िुरद्रूप इ्यािदना तन्िे िववृत। सैव प्रिक्रया
पवू ावनवु ादपवू वकिमहोपिदश्यते। या प्रथमा
सववजग्कारणभतू ा सा एकै व पवू वमासीत् िबन्दचु क्ररूपा।
अथ नवासीत् नवयोन्या्मना। अथोनिवशत्
एकोनिवशाितस्वरूपा आस। नवयोनयोऽन्तदवशारयोनयश्चेित।
िवशिद्यािद छान्दस। अथोनििशदास
बिहदवशारयोनीना मेलनेन। अथ च्वाररशित्तस्रश्च
पवू ावसु च चतदु श
व मेलनेन ििच्वाररशद्योिनस्वरूपैकैव
देवी जाते्यथवः। िबन्दचु क्रस्यान्तराकार्वेन एकासासीिद्यस्य
योन्याकृ तीना मध्ये अपररगणनम।् सिमधा सिमद्चा
देदीप्यमाना एतामातरोमािवशन्तु मा प्रिवशन्त।ु
मछछरीरस्यािप श्रीचक्ररूप्वािदित स्तोिकृ तः प्राथवनम॥्
उशतीररव-कामयमाना इव-वस्ततु ो िनष्काम्वात् धेनवोिप
व्ससामीप्यिमछछन््यः वनात् द्रुत यछचागोष्ठ प्रिवशिन्त
तथा एताः प्रिवशिन््व्यथवः इयमेव श्रिु तः
चक्रन्यासिवधीना तन्िस्थाना मल
ू । एतासामेव
देवताना स्वशरीरे न्यस्तर्वय्वात।् योिगन्यो यास्तु तास्सवाव
गेह कुववन्तु मे वपःु इित
शितन्यासमन्ििलगसवादात्तस्यािप मल
ू ॥

अथ सृिष्टचक्रे अविशष्टे वृत्तियिविशष्ट


पद्मद्रयमपु देष्टु चतथु ी मृचमाह ऊध्ववज्वलिदित

प१् ५

४ ऊध्ववज्वलज्ज्वलनज्योितरग्रेतमो नैितरश्चीनमजरतद्रजो
भतू ।् आनन्दन मोदन ज्योितररन्दोः एता-उवै
मण्डलामण्डयिन्त॥

चतदु श
व ारमधोधोिहपद्मे अष्टदलषोडशदला्मके
वतेते॥ तथोध्वे किणवकावृत्तेबाह्यवृत्तमेकमेव। िीिण
वृत्तानीित कितपयिसद्चान्तः॥ अत एव ज्येष्ठारूप
चतष्ु कोण वामारूप भ्रिमिय॥ इ्यि
भ्रिमियपदस्य
वृत्तियान्तरालद्रयवितवपद्मद्रयलक्षक्वेन
प्राचामाचायावणा र्वयाख्या यज्ु यते॥ वृत्तिितयसयतु
सरोरुहद्रय शातै रिग्नषोमा्मक िप्रये। इित वचनेप्येषैव
र्वयाख्या॥ तािन च वृत्तािन अिग्नसोमसयू वगणु ियरूपािण इित
प्रकृ तायामृिचवणवनेनैव तदन्तरालपद्मद्रय विणवत
वेिदतर्वय॥ अक्षराथवस्तु अग्रे िस्थितचक्रोत्तरचक्रेष।ु प्रथम
तमो वै िनिश्चततमोगणु ा्मक ज्वलननामक
ज्योितमवण्डलमभतू ।्
ऊध्ववज्वलिदितिवशेषणेनािग्नज्वालारूपदृढीकारः॥
ऊध्ववभागे कज्जलदशवनेन तमोरूप्वदृढीकारश्च अत एव
तेजोमयस्य तमस््वोतावसाग्यशकापररहारायैव वै
इ्यर्वयय। ततः पर ितरश्चीन ितयवक् प्रसाररज्योितमवण्डल
रत्वाद्रजोगणु मभतू ।् तछच सयू वरूप
अिग्नसयू वयोरूध्ववितयवक्तप्रसृतेः प्र्यक्ष्वात।्
यदाहुरिभयत
ु ाः।

गत ितरश्चीनमनरुू सारथेः प्रिसद्चमध्ू ववज्वलन


हिवभवजु ः॥ इित

अजरिमित िवशेषणमिग्नतो वैलक्षण्यदृढीकाराय। ततो


मोदन वैषियकसि
ु ो्पादक। इन्दोः ज्योितमवण्डलमभतू ।्
आनन्दपदेन सत्त्वगणु ा्मकतोता। स्वािधवयस्यैव
ब्रह्मानन्दािभर्वयञ्जक्वात।् उ वै इित कोमलामन्िणे। वै
एवकराथे वा। एव िीिणमण्डलािन वृत्तािन। एता मातःॄ
मण्डयिन्त शोभावतीः कुववत।
वृत्तियान्तरालवितवकमलयगु लिविशष्ट श्रीचक्र
कायवक्षम न के वल मन्वश्रान्तिम्यथवः।
मन्वश्रािदिबन्द्रन्तपजू ाया आप्कािलक्वािदित भाव॥
नवम भग्ू ढ़ा्मक चक्रमपु देष्टु
पञ्चमीमृचमाह ितस्रश्चरे िा इित॥

५ ितस्रश्च रे िास्सदनािन भमू ेः


िििवष्टपािह्लगणु ािह्लप्रकाशाः॥ एत्परु परू क
परू काणामि प्रथेते मदनो मदन्या॥

तन्िान्तरे षु किणवकावृत्तद्रयाितररतािन
पद्मद्रयाद्बिहः िीिण वृत्तािन िविहतािन दृश्यन्ते। त्पक्षे
ितस्रश्च रे िा इ्येतावन्माि वृत्तरे िाियपर नेय। न
चैव सित किणवकाद्रस्यैवावशेषेण
मण्डलियकथनासगितररित वाछय। तन्िराजे
मन्वश्राद्बिहमवयावदावृत्तस्याष्टदलवृत्ताितररतस्य
कथनेनास्याः श्रतु ेस्तन्मल
ू ्वस्योपपत्तेः॥ भमू ेस्सदनािन
रे िािस्तस्र इित सामानािधकरण्य अिक्तलष्टोऽथवः॥ ता एव
िििवष्टपा भवु नियरूपाः। देवतावासभिू म्वात्
स्वगवरूपा वा। ििगणु ाः गणु ियरूपाः ििप्रकाशाः
सयू वचन्द्रािग्नरूपवृत्तियप्रकाशरूपाः॥
श्रीचक्रवणवनमपु सहरित एतिदित। साधवचतष्टु येन
विणवत परु श्रीपरु िमव सपररवारपरदेवतावासस्थान
चक्र। परू काणा भतमनोरथपररपरू काणा
िशविवष्ण्वादीनामिप परू क। मनोरथपररपरू क अि
श्रीचक्रे मदनः िशवकामेश्वरः मदन्या िशवकामसन्ु दरी
च प्रथेते स्वमयि
ू ा्मकािणमािदनानारूपिवस्तारे ण
िवलसत इ्यथवः॥ मदनी आ इित छे दो वा पयु ोगलक्षणो डीष॥्
आप्रथेते इ्यन्वयः। छन्दिस परे िप र्वयविहताश्च
इ्यभ्यनज्ञु ानात॥् क्षेिेषु िविवधेषु नामभेदने यािन
देवीरूपािण परु ाणेषु तन्िेषु चोपलभ्यन्ते तािन सवाविण अस्या
एवे्यपु देष्टु षष्ठीमृचमाह॥

६ मदिन्तका मािननी मगला च सभु गा च सा सन्ु दरी


शिु द्चमत्ता। लज्जामितस्तिु ष्टररष्टा च पष्टु ा लक्ष्मीरुमा लिलता
लालपन्ती॥

मदिन्तके ित। पद्मपरु ाणे देवीतीथवपररगणनावसरे


कितपयािन रूपाण्यत
ु ािन प्रयागे लिलतादेवी्यािद।

लकाया मगला नाम ििकूटे भद्रसन्ु दरी।

करवीरे महालक्ष्मीरुमादेवी िवनायके ॥

देवदारुवने पिु ष्टमेधाकाश्मीरमण्डले।


तिु ष्टवव्सेश्वरे तथा इ्यादीिन अन्यान्यिप रूपािण ति
तिान्वेष्यािण॥

मदिन्तके ्यािद चतदु श


व क वाराणस्या
िवशालाक्षीस्यादौनामपु लक्षण। यदेव िकिचद्ङेवीरूप
तेन लालप्यमानािप सैवे्यथवः॥ लालपिन्तपद
लालप्यमानापर॥ प्राितपिदकादछु चरन्ती िवभितः
प्राितपिदकाथे िवशेषक इ्याहेित शाबरभाष्ये
प्रयोगदशवनात।् अथवा पञ्चदशाक्षराणा
पञ्चदशेमादेवताः॥ शिु द्चमत्ते्यि
िसिद्चिम्याथववणपाठः॥

एव विणवताया देवताया उपािस्त िवधातु


सप्तमीमृचमाह इमा िवज्ञाये्यािद॥

७ इमा िवज्ञाय सधु या मदिन्त पररस्रतु ा तपवयन्तः


स्वपीठम।् नाकस्य पृष्ठे महतो वसिन्त पर धाम िैपरु
चािवशिन्त॥

इमा पवू ोता परदेवता िवज्ञाय


िविविवशेषपवू वक ज्ञा्वा
गरू
ु पसदनदीक्षािदपवू वकमपु ािस्त ग्ढ़ी्वा-स्वीकृ ्य
स्वपीठ-स्वशरीराभीन श्रीचक्र ति देवता
सावरणा सधु या पररस्रतु ा-पीयषू ीकृ तेन द्रर्वयेण
तपवयन्तः-तषवणाद्यपु चारै ः पजू यन्तो ये मदिन्त-
िवषयभानप्रमोषपवू वक
स्वा्मैकिवषयकिनिववकल्पकवृित्तभाजो भविन्त। ते महतो
नाकस्य पृष्ठे वसिन्त िैपरु पर धाम आिवशािन्त
चे्यथवः। अमृतीकरण सस्कारान्तराणामपु लक्षण
तदिभमािनदेवतायास्सधु ादेवीित सिवछच
सस्कारमन्िवणावदवगम्यते
मन्िसस्कारसशद्च
ु देवतामृतमछु यते॥ इित
रुद्रयामल च महानाकपृष्ठवासः
िििवधपरुु षाथविलोपलक्षकः। ििपरु ायाः पर धाम
तु मत
ु ोपसृप्य स्वरूप तेन मोक्ष उछयते
सवावन्कामान्मोक्ष चाप्नवु न्तीित भावः॥ एव
सववगताशितस्सा ब्रह्मेित िविवछयते।
सगणु ा िनगवणु ा चेित िद्रिवधोता मनीिषिभः।

सगणु ारािगिभस्सेर्वया िनगवणु ा तु िवरािगिभः॥


धमावथवकाममोक्षाणा स्वािमनी सा िनराकुला।

ददाित वािञ्छतानथावनिचवता िविधपवू वक॥

प१् ९
इित देवी भागवतेिप स्मरणात।् श्रीिवद्यादीिक्षतो द्रर्वयवता
स्वपीठाचवनेन िनिववकल्पकवृित्तद्रारा
सवावन्कामान्भावयेिदित
भावनािविशष्टभावनान्तरिविधः पयववस्यित॥ सववथा
मितमान् दीक्षेत इ्यािद
कल्पसिू ािदगतिवशेषणिवधीनािमयमेव श्रिू तमवल
ू ।
िवज्ञाय तपवयन्त इ्यिधकाररिवशेषण ्वेन श्रतु मिप तपव
िलभावनाकरण्वेन सबध्यते िहरण्यदा अमृत्व
भजन्ते
इितवदप्राप्ताथवक्वािद्रिधशितप्रितबन्धाभावाछच
मन्ि्वेिप न िविध्वर्वयाघातः। वसन्ताय
किपञ्जलानालभेत-् प्रणीयादीन्नाथमाना यतर्वयान।्
आस्यजानन्तो नामिचिद्रतन इ्यािद मन्िाणामिप बहुशो
िविध्वस्वीकारात् वस्ततु ो मदन्ती्यस्य यदाग्नेयवाक्तय इव
लेट््वकल्यनया भावाथाविधकरणन्यायेन
िचद्ङेर्वयिभन्नस्वा्ममाििवषयकवृित्तिवशेषवाचकम-
दधा्वथवस्यैव करण्व॥ अन्तयावगपदवाछयतािप
तस्यैव यजतेः वृित्तिवशेषवाचक्वात् पररस्रतु ेित तु
म्वथवलक्षणया धा्वथेनान्वेित
भावनािन्वतयोरुभयोररुणैकहायनीन्यायेन वा
पािष्ठवकान्र्वयः। प्रितष्ठन्ती्यस्येव नाकस्य पृष्ठ
इ्यादेभावर्वयसमपवक्व च कारे ण
िलसमछु चयकथनात् पतू एव तेजस्र्वयन्नाद इिन्द्रयावी
पशमु ान्भवित इ्यिेव सविलतािधकार्व अनेकेषा
परुु षाथावना र्वयासज्यवृित्तिल्व इित यावत॥् न
पनु स्सवेभ्यः कामेभ्य इ्यिेव प्र्येकपयावप्त
तपवणन्तु िलवदिलन्यायेनाग। इमा िवज्ञायेित तु
िवद्रत्तािधकाररतावछछे दको धमवः। अत-एव

कुलदीक्षािवहीनाना नािधकारो िद्रजन्मना

इित समयाचारस्मृितरुपपद्यते॥ इह तपवयन्त इित


बिहयावगिवधौ

प२् ०
वक्ष्यमाणे िनवेदयन् स्वा्मीकृ ्येित िवधौ च शतृ ल्यप्
प्र्ययाभ्या
देवतािनवेदनस्वा्मीकरणयोस्समानकािलक्वकथनात्
िदर्वयपानिवधावेव श्रिु तस्वारस्य न वीरपानिवधौ तेन
पानन्तु िििवध प्रोत िदर्वयवीर पशक्र
ु मैः।

िदर्वय देर्वयग्रतः पान वीरमद्रु ासने कृ तम॥्

इित स्मृतेमवल
ू श्र्ू यन्तरमन्वेष्य। परुु षाथविनषेधास्तु
रागप्राप्तैकिवषयक्वात् क्र्वथव्वेन िविहतेषु न
प्रवतवन्त एव॥

येन के नाप्यपु ायेन िशवे िचत्त िनवेशयेत।्

तस्मा्के नाप्यपु ायेन मनः कृ ष्णे िनवेशयेत॥्

इ्यािदपौराणवचसा ईदृशाशय एव स्वारस्यात्


स्पष्टाना ति वचसाक्र्वथवतया सवववणोद्ङेशेन
िवधायकाना बहुलमपु लभात्
तेषाञ्चेदृशानेकप्र्यक्षश्रिु तमल
ू क्वेन
बलाबलिचन्तानवकाशािदित िदक्॥
एव पररूपोपािस्त िवधाय सक्ष्ू मरूपोपािस्तिविध्सया
अष्टमीमृचमाह।

८ कामो योिनः
कमलावज्रपािणगवहु ाहसामातररश्वाभ्रिमन्द्रः।
पनु गवहु ासकलामायया च परू
ु छयेषा
िवश्वमाताऽिदिवद्या॥

कामोयोिनररित॥ इह पञ्चदशाक्षरो मन्ि उदि् रयते स च


ह्लीदेव्य्वािछचद्रुप्वाछच िवद्यापदेनोछयते॥ तादृश्यिप
वेदमाता गायिी कण्ठरवेण पठ्यते। अस्य तु
प्र्यक्षर तद्राचकपदमन्तेरण कितपयाना
िनदेशादितरहस्य्व मन्िस्य तदद्र् ारा
तदिधकाररककमवणा च तथा्व ध्विनत॥ िक बहुना
गायत्र्यप्यािदिवद्योद्चाररकै वेित ििपरु ातािपन्था स्पष्ट
प्रदश्यवते भागवतप्रथमश्लोकोिप एवमेवोपबृहयित

सववचैतन्यरूपान्तामद्यािवद्या च धीमिह
बिु द्च यानः प्रचोदयात् इित॥
अितरहस्य्वादेवनाथचरणैकावगमनीयोय मन्िः।
मातररश्वाकामश्चचतमु वि
ु वाचकमक्षर
कमलायोनीचतथु ैकादशस्वरौ इन्द्रवज्रपाणी
तृतीयमन्तस्थाक्षर गहु ामाये भवु नेश्वरीबीज
अभ्र तस्या एवाद्यमक्षर हकारः शेषपञ्चक
स्वरूप एषा आिदिवद्या परू
ु ची परु ातनी िवश्वमाता
जगज्जनियिी िवद्याक्षरै जवगद्ु पत्तेयोिगनीरृदये
सम्प्रदायाथवप्रकरणे सिवस्तर वणवनात् मन्िाथवस्तु
दत्तािेयागस्यािदिभबवहुिभस्तन्िभेदने बहुधोतः। स
चास्मािभववररवस्यारहस्ये यथामित सग्ढ़्य दिशवत इित तत-
एवावगन्तर्वयम॥् कामराजोपािसता िवद्यामपु िदश्य
लोपामद्रु ोपािसता िवद्यामपु देष्टु नवमीमृचमाह
षष्ठसप्तमिमित॥

९ षठ
सप्तममथवििसारिथमस्यामल
ू ििकमादेशय-न्तः।
क्य किव कल्पक काममीश
तष्टु ुवासोऽमृत्व भजन्ते॥

अस्या एव िवद्याया मल
ू ििक
प्राथिमकमक्षरियमन्ु मल्ू येित शेषः त्स्थानेिप
षष्ठािदवणवियमेव िनवेशयन्तो
जापकािवद्याद्रयान्यतरे ण ईश शद्च
ु सत्त्वोपािधक
परिशव तष्टु ुवासः स्तवु न्तः जपन्तः अमृत्व
भजन्ते िवद्याजपेन मोक्ष भावयेिद्यथवः ईश
िविशनिष्टकाम सो कामयि बहुस्या प्रजायेयेित
श्रिु तप्रितपाद्या्वेनेक्ष्यिधकरे णे िनणीत कल्पक
जग्कल्पनािधष्ठान जन्माद्यिधकरणोत किव
वेदप्रणेतार क्य वेदवेद्य शाह्लयोिन्वािधकरणे
वणवकद्रयेनोत पर ब्रह्मैवेित तु
िवशेषणसमिपवतोथवः। अजरापरु ाणी्यािदिभब्रवह्मिलगैः
इह पिु लगैः
वक्ष्यमाणकामकलाध्यानगतह्लीिलगैश्च
परदेवतायािह्लिवध ध्यान िविहत भवित
तथाचोपबृिहत कुलाणववे

परू
ु प वा स्मरे द्ङवे ी ह्लीरूप वा िविचन्तयेत।्

अथवा िनष्कल ध्याये्सिछचदानन्दलक्षण इित॥

यद्यिप परोपास्तौ िनष्कल जपे परू


ु प बिहयावगे
ह्लीरूप ध्येयिमित र्वयवस्थािप सवु चा तथािप
ह्लीपसु योः समप्राधान्यस्य वक्ष्यमाण्वात्
सम्प्रदायाछचैिछक एव िवकल्पः॥
मनचु न्द्राद्यपु ािसतािवद्याना अन्यासामिप
ििपरु ातािपन्यामद्च
ु ारदशवनेिप प्रकृ ते द्रयोरे वोद्चारः
तास्वेनयोरािधक्तयध्वननाथवः। अत एव ज्ञानाणववे
द्रादशिवधिवद्या उद्च्ु य।

िवद्याद्रयिमद भद्रे देवानामिप दल


ु वभम॥्
इ्यािदनोपबृिहत॥ अनयोरिप मध्येकािदिवद्याया एव

प२् ३

प्रथममद्च
ु ारादािधक्तयध्विनः अत-एव

श्रीिवद्यैव तु मन्िाणा ति कािदयवथापरा।

इित ब्रह्माण्डोपबृहण वस्ततु स्सवावसा


िवद्यानामभेदात् तारतम्योितः प्रशसामाििमित
समिथवत सेतबु न्धग्रन्थे अस्मािभः॥ अत-एव
श्रीमदाचायवभगव्पादैः वैपरी्येनानयोरुद्चारः
प्रदिशवतः सौन्दयवलहयाव। तिािप
प्रकृ तश्र्ु यानगु ण्ु याय िशवशितकामपदाना अन्यथा
र्वयाख्यान कितपयाना िक्तलष्ट्वािन्नरथवक्वाछच
नादत्तवर्वय॥ अिान्तयावगस्यैव प्रकरीण्वेन
तदीयद्रर्वयानवु ादेन गणु ान्तरसमछु चयस्य
द्रादश्यामृिचिवधास्यमान्वेन
प्रकरणानवु त्तृ ेववतर्वयतया तन्मध्यपिततस्य जपस्य
प्रकरण्यन्तयावगाग्वात् अमृत्व भजन्ते इित
अपापश्लोकश्रवणवत् अथववादः॥ मन्िेिप
िविध्वस्येवाथववाद्वस्यािप स्वीकारे बाधकाभावात।्
ितस्रः परु इ्यादेस्तु अन्तयावगिविधशेष्वेिप नाथववाद्व॥
िविधशेष्वस्याथववाद्वर्वयाप्य्वे मानाभावात्
अथववाद्वेिप वा भतू ाथववाद्वेन स्वाथे
प्रामाण्याछच न च द्रादश्यामृिच स्थल
ू ोपािस्तिभवन्नैव
बिहयावगरूपा िवधीयत इित वाछय तथािप पञ्चदश्यामृिच
मदधा्वथविववरणेनोपसहारदशवनात्
प्रकरणानवु त्तृ ेदववु ावर्वात॥् वस्ततु उपािस्तियस्य
समप्राधान्यमेव॥ िविधियेिप िलश्रवणेनान्यतमस्य
प्रकरिण्वकल्पने िविनगमनािवरहात॥् आग्नेयािदषट्कस्येव
िमिलतानामेव च िलजनक्व

अन्तयावगबिहयावगौ ग्ढ़स्थस्सववदाऽचरे त।्

चक्रराजाचवन देर्वया जपो नाम्नाञ्च कीतवन॥


प२् ४

भतस्य कृ ्यमेतावदन्यदभ्यदु य िवदःु ॥

इ्यािद वचनात॥् अिधकाररिवशेषेण के वलान्तयावगजपयोः


िलजनक्व तु वचनात।्
असोमयािजनोग्नीषोमीयपरु ोडाशसािह्याभावेिप
िलिसिद्चविद्यािदक न्यायिविद्भरूह्यम॥् इित नवमी ऋक्।
अथस्थल
ू ोपािस्तिविध्सयामल
ू देवताया अन्तस्सगणु ्वेन
िचिन्ततायाः बिहश्चक्रे स्थापनाय स्थल
ू रूपिवशेष
िनदेष्टु दशमीमृचमाह॥

१० िििवष्टप ििमि

िवश्वमातनु ववरे िाऽस्वरमध्य तदीले॥
ब्ढ़ित्तथीदवशपञ्चािदिन्या सा षोडशीपरु मध्य िबभितव

िििवष्टपिमित॥ रे िापदोत्तर षोडशस्य


िवसगवस्वरस्य प्रश्ले षः। नवरे िास-ु नवयोिनघिटकासु अः
इित स्वरस्थानीयो मध्यो यस्य तत् यद्रा नवसख्यारे िा
यस्य तत् नवरे ि सहारचक्र तस्य अस्स्वरोप लिक्षत
स्थान मध्य यस्यतत् अः इ्याकार एव स्वरो यिस्मस्तत्
अः रवरिमित वा िवग्रहः तादृश ििमि
ु -ििकोण
मध्यििकोणिमितयावत् तत् िवश्वमात-ु िह्लपरु सन्ु दयाव
िह्लिवष्टप-िनवासस्थान पजू ास्थान िमितयावत॥्
स्वगवस्य देवतावासभतू ्वेन तद्राचकपदेनाि
स्थानिनदेशः॥ तदीले-इित स्तोतवु ावक्तय द्रयोश्चास्य
स्वरयोमवध्यमे्य सम्पद्यते सडकारो लकारः। इित
प्राितशाख्यिविधतो डकारस्य लकारः सजातः।
इयमेवोपिनषदाथववणैरिप पठ्यते। त्पक्षे न
दस्ु स्पृष्टादेशः इित र्वयवस्था। अस्स्वरस्यमध्यम्वोक्त्यैव
इतरे षा पञ्चदशस्वराणा रे िािये िबन्दसु िमतः
समस्याश्रतु ्वािदित न्यायेन पञ्च पञ्चधा
िवभज्यावस्थान ध्विनत॥ ति्िकोण ब्ढ़त् िवभािवत
सत् दशपञ्चितथीः दशपञ्चितिथदेवताः िन्याः
कामेश्वयाविदिचिान्ताः िबभितव-दिक्षणोध्वोत्तररे िासु
स्वस्वस्थाने पञ्चपञ्चिन्याः पजू नीयाः इित भावः।
तदपु बृिहत ज्ञानाणववे

िवभार्वय च महात्र्यस्रमग्रदक्षोत्तरक्रमात।्

रे िासु िर्वलिे्पश्चात् पञ्च पञ्चक्रमेणह॥

अकाराद्यानक
ु ारान्तान् दिक्षणाया िविचन्तयेत।्

ततश्च पवू वरेिाया दीघवकणाविदपञ्चक॥

िविलख्योत्तररे िाया शक्त्यािदिविलिेत्ततः।

अनस्ु वारान्तमध्ये च िवसगे षोडशी यजेत॥् इित॥

चन्द्रस्य कलावृिद्चक्षयशािलन्यः पञ्चदश ता एव िह


ितथयः
दशावद्याः पिू णवमान्ताश्च कलाः पञ्चदशैवत॥ु

इ्यािदना तन्िे िनिदवष्टाः। दशावदृष्टादशवता इ्यािदना


तैित्तरीयै राम्नाताश्च। एतासा कारणभतू ा
वृिद्चक्षयशन्ू या सादाख्या षोडशी कला॥ सा च
पञ्चदशाना िन्याना कारण्वादािदिन्ये्यछु यते। सा
पवू व विणवता ििपरु सन्ु दरी आिदिन्यास्वरूपासती परु स्य
श्रीचक्रस्य मध्य िवसगवस्वरस्थान िबभितव-अध्यास्ते।
प्रकाशिवमशवरूपाकारहकारर्वयञ्जक्वात्
वौडशस्वरस्य तदा्मकताया यत
ु ्वािदित द्रष्टर्वय॥

प्रसगा्काम्य कामकलाध्यान
बिहयावगािश्रतमपु देष्टु एकादशी मृचमाह॥

प२् ६
११ द्रामण्डला द्रास्तना िबम्बमेक्र मि

चाधरिीिण गहु ासदनािन॥ कामी कला काम्यरूपा
िविद्वा नरो जायते कामरूपश्च काम्यः॥

द्रामण्डलेित। द्रौ मण्डलौ द्रौस्तनौ। एक िबब


मि
ु । िीिण सदनािनभग्ू ढ़ािण। गहु ा-हकाराधवरूपा।
यद्यिप िबबोऽह्लीमण्डल िििष्वित कोशेन िबबपदस्यािप
मण्डलवाचक्वेन चत्ु यावमिृ च विणवताना ियाणा
मण्डलानामेवैष िवभागः। तिािप
वििसयू वमण्डलावेव स्तनौ िबबपदस्वारस्यात्
पाठक्रमात् तदधस्तनमेव भपू रु हकाराधव इित
स्पष्ट प्रतीयते। सिन्तर्वयत तान्यिप कामकलारूपािण
बहुिवधािन तन्िेषु ति ति िनिदवष्टािन। तथािप
भगव्पादैः
मि
ु िबन्दु कृ ्वा कुचयगु मधस्तम्यतदधो।

हराधव ध्यायेत् इ्यपु बृहणात॥्

अथवक्रमेण पाठक्रमबाधात् िबम्बपद िबन्दपु र सत्


िबन्द्रािदमन्वश्रान्तचक्रगणपर॥

मण्डलियरुपन्तु चक्र शक्त्यनला्मक॥

इित सन्ु दरीश्लोके मण्डलपदस्य दशारािदचक्रपर्वेनािप


र्वयाख्यानदशवनात् िबन्द्रािदमण्डलाना षण्णा
एकावयिव्वेन िवभावनाय एकिमित पद॥
द्रामण्डले्यष्टदलषोडशदलचक्रद्रयपर इित योज्य।
इदमवयवियकथन सवाववयवोपलक्षण।
वस्ततु श्शरीरे िप िय एवावयवाः शीषाविदघिण्टकान्तः
कण्ठािदस्तनान्तः रृदयािद सीिवन्यन्तश्च
के शपािणपादन्तु
तत्तछािा इित। एव सववचक्रा्मना पररणता कामी
कामेश्वरा्मकमन्मथसम्बिन्धनी कला िच्कला।
काम्यरूपा-कमनीयस्वरूपा िविद्वाध्या्वा िचिक्वेित
शािान्तरपाठः। नरः उपासकः कामरूपोमन्मथ-
सन्ु दरः सद्यः सकलविनताक्षोभकरो जायते॥
अ्यल्पिमदमछु यत इ्याह काम्य इित अिवशेषेण श्रवणात्
ििभवु नान्तववितवसकलजनैरिभलषणीय स्वरूपश्च भवित।
तदत
ु भगव्पादैः-

ध्यायेद्योहरमिहिषते मन्मथकला॥
ससद्यस्सक्षोभनयितविनता
इ्यितलघु ििलोकीमप्याशु भ्रमयित रिवन्दस्ु तनयगु ा
॥ इित॥

कामरूप्वकाम्य्वकामः कामकला ध्यायेिदित


गणु िलसबन्धिविधः। अि िलाथवतया िवधेयस्य
ध्यानस्य स्वतः िक्रयारूपस्याश्रयान्तरानपेक्षतया
श्येनक्र्वादेस्सौिमकागसविलत्वस्येव
बिहयावगागसविलत्वस्याप्यभावेन
बिहयावगाद्बिहरप्यनष्ठु ानात् िलिमित तु
भगव्पादाशयः।

िबन्दु सकल्प्य वक्तिन्तु तदधस्थ कुचद्रय॥

तदधस्सपराधवन्तु िचन्तयेत्तदधोमि
ु ॥

इित िन्याषोडिशकाणववे॥ क्रतप्रु करणस्थिविधनास्य


ध्यानस्य क्र्वथव्वमिप स्मयवत इित चेत् िकन्तावता
अन्नाद्यकामनािलकावेष्टरे रव िलािथवनो बिहः
प्रयोगस्याप्यक्षत्वात् अत एव
भगव्स्मरणमपु क्रम्योत शािण्डल्यभितसिू े।
बिहरन्तरस्थमभु यमवेिष्टसवविदित॥
बिहयावगद्रर्वयािण बिहयावगद्रर्वयप्रितपित्तञ्च िवधातु
द्रादशीमृचमाह॥

प२् ८

१२ पररस्रतु झषमाद्य पल च भतािन योिनः


सपु ररष्कृ तािन॥ िनवेदयन् देवतायै मह्यै स्वा्मीकृ ्य
सक
ु ृ ती िसिद्चमेित॥

पररस्रतु िमित॥ झषोम्स्यः। पल मास तस्य


झष्याद्य पररस्रतु म् प्रथमस्योत्तर िद्रतीयिम्यथवः।
तेनझषस्तृतीयः भतािन वटकचणकािद
मद्गु ाद्या्मकािन नानािवधान्यन्नािन॥ चतथु व
योिनपद कुण्डगोलोद्भवोपलक्षण त्पञ्चम।
योनीररित बहुवचनन्तु ब्राह्मणक्षिियािद
कितपयजाितभेदािभप्राय॥ तदपु बृहण
कलाष्टकािदपदेन तन्िेषु द्रष्टर्वय। चकारः
पञ्चाना समछु चयपरः। पलस्य झषोत्तर पिठतस्यािप
झषा्पवू व आद्यपदेन िनवेशात् मकाराणा क्रमो
िवविक्षतो ध्वन्यते। तेन मख्ु यालाभे प्रितिनिधिभरचवनस्य
न्यायेन मपञ्चकालाभेिप िन्यक्रमप्र्यवमृिष्टः इित॥
कल्पसिू ेण च िसद्च्वेिप पवू वपवू ावलाभेसित नोत्तरोत्तरस्य
मख्ु यस्य लाभेिप ग्रहणिमित द्योितत॥
प्रथममािालाभेिप चतथु वस्य नैवेद्याथवमावश्यक्वात्
तावन्मािग्रहण सम्प्रदायलभ्य॥ आज्यिमित
शािान्तरीयपाठे घृतमेवाथवः। ति पक्तविम्यथेन तत्
काकािक्षगोलकन्यायेनोभयोिववशेषण। अजसम्बन्धीित
र्वयाख्या तु न यत
ु ा तन्िे िवकाराथवकस्य दशवनात्
सिू ोकाताना पञ्च्वादीना पररसख्यापत्तेश्च
परदेवतातपवणमािपयावप्तमािस्य लाभेिप न
प्रितिनिधनायागः॥ बिहयावगे स्वा्मीकारस्य प्रितपित्त्वेन
तल्लोपेिप बाधकाभावािद्यािदकन्तु
षाष्ठन्यायिसद्चमहू नीय॥ सपु ररष्कृ तािन
दृष्टादृष्टसस्कारै स्सस्कृ तािन ते च
पाकािदरूपालौिककाः शापमोचनािदरूपा वैिदकाश्च
बहवस्तन्िेषु प्रिसद्चाः॥

बह्ऱल्प वा स्वग्ढ़योतररित न्यायेन

कल्पसिू ोतमािा वा मह्यै देवतायै महादेर्वयै


िनवेदयन् यजन् सक
ु ृ तीबिहयावगकताव तािन स्वा्मीकृ ्य
स्वयमिप भक्षिय्वा िसिद्च यागिल एित प्राप्नोित
परस्परसमिु छचतप्रथमािदमपञ्चकवता यागेन
महादेवीदेवताके नेष्टिसिद्च भावयेिदित
िविधपयववासानािदप्रकारोन्तयावगिविधवदेव द्रष्टर्वयः।
देवतायास्सगणु ध्यान क्र्वगमपु देष्टु ियोशी
ऋचगाह॥
१३ सृण्येविसतयािवश्वचषविणः पाशेन
प्रितबध्ना्यभीकान॥् इषिु भः पञ्चिभधवनषु ा च
िवध्य्यािदशितररुणा िवश्वजन्या॥

सृण्येविसतयेित। इ्थभतू लक्षणे तृतीया। िसतया


श्वेतया रजतमय्या सशयोरभेदािन्निशतया
तीक्ष्णधारया वा। सृण्या अङ्कुशेन इवोपलिक्षता
िवश्वजन्या िवश्व जन्य यस्यास्सा िवश्वजगज्जननी अरुणा
लौिह्यवती आिदशितमवहाििपरु सन्ु दरी िवश्वचषविणः
प्रािणमािस्य शभु ाशभु कमवद्रष्रीसती अभीकान्
कामक
ु ान् तृष्णया लौल्येनेह मागे
प्रवतवमानान्भ्रष्टान् पाशेन प्रितबध्नाित पाशेन
तान्बध्वा धनषु ा पञ्चिभररषिु भः बाणैिववध्यित च
अधःपातयतीित यावत् तृष्णाहीनान्वैधिधया
प्रवतवमानान् ऊध्वव नयतीित तु िविधिसद्चमेवेित
पनु नोत तदत
ु ॥

प३् ०

िविधबध्ु यैव सेवेत तृष्णया चे्सपातकी।

यैरेव पतन द्रर्वयैमविु तस्तैरेव चोिदता।


अभीकस्यानभीकस्ये्येवमेते र्वयविस्थताः॥ इ्यािद।

सृण्येवेित िद्रिवधा सृिणभववित भताव च हन्ताचेित तु


यास्कः इव शब्दस्सवविािन्वतस्सन् सगणु रूपस्य
भतानग्रु हाथव किल्पत्वेन िनगवणु रूपस्यैव
पारमािथवक्व र्वयजयित॥ सगणु स्य किल्पत्वादेव
ह्लीपसु योस्समप्राधान्यमपु देष्टु चतदु श
व ीमृचमाह
भगश्शितररित॥
१४ भगश्शितभवगवान्काम ईश उभादातारािवहसौ
भगाना॥ समप्रधानौसमस्वौ
सभोतयोस्समशितरजरा िवश्वयोिनः॥

भगोिवमशवपयावयः ऐश्वयवस्य समग्रस्य धमवस्य


यशसः िश्रयः ज्ञानिवज्ञानयोश्चैव षण्णा
भग इतीरणा॥

इ्यािद स्मृितिभः ईश्वर्वशरीरघटको यावान्धमवरािशः


स सवोिप भगपदेनेह िनिदवष्टः। तादृशो धमवसमहू एव
शितरर्यछु यते॥ उपास्य्वेन विणवतायाः ह्लीरूपाया
देवताया इद स्वरूप॥ तदत
ु नागानन्दसिू े

प्रकाशा्मनो ब्रह्मणः स्वभावा्मकिवमशव


प्रकम्य एष एव
िवमशविश्चितश्चैतन्यमा्मा स्वरसोिदता परावाक्
स्वातन्त्र्यपरमा्मौन्मख्ु यमैश्वयव सत्व सत्ता
स्िुरत्ता सारो मातृका मािलनी

रृदयमिू मवः स्वसिव्स्पन्दः॥

इ्यािदशद्बैरागमैरुद्घष्ु यते इित॥ एतेषा


धमविवशेषाणा िववरण तद्भाष्य एव द्रष्टर्वय॥
भगवान् तादृशधमवसमहू िविशष्ट एव। काम ईशः
कामेश्वरः इदमेवोपास्यदेवतायाः पमु ा्मक रूप।
इहोपासनाया सौभगाना धमावथवकामरुपाणा
िविवधिलाना दातारौ उभाविप एकस्या एव देवताया
द्रेधािप सगणु ध्याने ििवगविसिद्चरर्यथवः॥
समप्रधानौसमसत्त्वौ सत्त्वशद्बो गणु परः तेन
परस्परगणु गिु णभावापन्नािव्यथवः। कामेश्वयवः
कामेश्वराङ्किनलय्वेन ध्याने िशव आधार्वाद्रुणः
शितः प्रधान िशवस्याधाविम्बकासमायत
ु ्वेन
ध्याने करशीषावद्यवयविवशेषरूप्वात् शितगवणु ः
िशव एव प्रधानिमितभावः।
एवमिभमतिलदानसाम्यस्यान्योन्यगणु प्रधान-
भावस्य च साम्येिप जग्कतृव्वाशः शितिनष्ठ एव तेन
ह्लीरूपध्यानेनैव शीघ्र िलिसिद्चररित ध्वनयन्नाह
समोतयोररित सम्यक्तपरस्पराभेदने
ओतयोिमविलतयोरधवनारीश्वररूपयोिश्शवशक्त्योमवध्ये
समशितः सववशितः िनििलधमवसमहू ाि्मका देर्वयेव
िवश्वयोिनजवगतिी। तथा च शितसिू
िचितःस्वतन्िािवश्विसिद्चहेतरु रित समशब्दः उरुष्याणो अघा
यतः समस्मात् इ्यादौ प्रिसद्चः सववपयावयः। अजरे ित
िवश्वयोिन्वाशे िवशेषण जग्कतृव्व
प्र्यक्षािदप्रमाणिसद्च्वेन
शङ्काकलङ्करािह्यादृतिम्यथवः। तदत
ु भागवते

शितः करोित ब्रह्माण्ड सावै पालयतेििल।


इछछया सहर्येषा जगदेतछचराचर।
प३् २

न िवष्णनु वहरो नेन्द्रो न ब्रह्मा न च पावकः।

नाको न वरुणश्शताः स्वे स्वे काये कथञ्चन॥

तया यत
ु ा िह कुवविन्त स्वािन कायाविण ते सरु ाः।
कारण सैव कयेषु प्र्यक्षेणावगम्यते॥ इित॥
अन्यिािप

िशवोिप शवता याित कुण्डिलन्या िवविजवतः।

शितहीनोिप यः किश्चदसमथवः स्मृतो बधु ैः॥


इ्यािद िवशेषस्सेतबु न्धे द्रष्टर्वयः। तेन िशवस्य
िवद्यमानमिप िलदातृ्वािदक
शक्त्यधीन्वादि् द्रलिम्बत। शते स्तु
िनरपेक्ष्वादिवलिबत इित शीघ्रिसिद्चकामैः ह्लीरूपैव
देवता ध्यातु यत
ु े ित भावः। एव सगणु ध्यानमक्तु ्वा
िनगवणु ध्याने वतर्वयाशाभावात्तज्जन्यिल
तज्जननप्रणािलकाञ्चोपदेष्टु पञ्चदशीमृचमाह
पररस्रतु ेित॥

१५ पररस्रतु ाहिवषापािवतेनप्रसकोचेगिलतेवै-मनस्तः॥
सववः सववस्य जगतो िवधाता भताव हताव िवश्वरूप्वमेित॥

कमवमागवज्ञानमागवभितमागेषु
तत्तछछाह्लप्रवतवकैः प्रणािडका नानािवधाः
परस्परिवलक्षणा उताः। तास्सवाव अिप
दस्ु साधािश्चरकालिलप्रदा इित तु तत्तछछाह्लिवदा
स्पष्टमेव॥ अि तु
द्रर्वयस्वीकारै राव्यवमानैरुल्लासपरम्परै व प्रणािडका।
ति प्रौढोल्लासपयवन्त समयाचाररकृ ता धमावः
तदन्तोल्लासे याथाकाम्य चरमोल्लासे ब्रह्मस्वरूपतेित॥
तथा च कल्पसिू म् आरम्भतरुणयौवन
प्रौढतदन्तोन्मनाऽनवस्थोल्लासेषु प्रौढान्त
समयाचारः ततः पर यथाकामीित।
उल्लाससप्तक लक्षणािन कुलाणववािदषु द्रष्टर्वयािन। यद्यिप
प्रितिदन सषु िु प्तदशाया ब्रह्मस्वरूपतावािप्तजावयत एव
। तदानी मनसो िवलीन्वात्
तथाप्यिवद्यापररणामिवशेषरूपया िनद्रया
सविलत्वान्नसा परुु षाथवः। िनद्रारािह्येन तादृशी
दशा तु परुु षाथव एव। या ज्ञानभिू मकासु सप्तमी
मन्यन्ते ज्ञािननः। याञ्च िनिववकल्पकसमािध्वेन
र्वयवहरन्तोनभु विन्त योिगनः सैवोन्मनोत्तरानवस्थोलासेिप
योिगिभरनु भयू ते तदत

आनन्द ब्रह्मणो रूप तछच देहे र्वयविस्थत।

तस्यािभर्वयञ्जक द्रर्वय योिगिभस्तेन पीयते॥ इित॥

कल्पसिू े तु

तस्यािभर्वयजकाः पञ्चमकारा इ्यत


ु म॥्

परन्तु तदेव द्रर्वयमयज्ञागञ्चेदपिवि पीत


तदा परुु षाथविनषेधप्रवृ्या पापेन प्रितबद्च न ता
दशाम्ु पादियतु क्षम मन्िैः पािवत
हवीरूपमेव तु समािधदशाम्ु पादयित। तदत

समयाचारस्मृतौ।

असस्कृ त पशोः पान कलहोद्रेगपापकृ त।्


मन्िपजू ािवहीन य्पशपु ान तदेव िह॥

पशपु ानिवधौ पी्वा वीरोिप नरक व्रजेत।्


सस्कृ त बोधजनक प्रायिश्चत्त च शिु द्चकृ त॥्

मन्िाणा स्िुरणन्तेन महापातकनाशनम।्


आयःु श्रीः कािन्तसौभाग्य ज्ञान
सस्कृ तपानतः॥

अष्टैश्वयव िेचर्व पतन िविधविजवत।


प३् ४

सौिामण्या कुलाचारे मिदरा ब्राह्मणः िपबेत।्


अन्यि ब्राह्मणः पी्वा प्रायिश्चत्त समाचरे त॥्
इ्यािद। परन्तु
वर प्राणाः प्रगछछन्तु ब्राह्मणो नापवये्सरु ा।

ब्राह्मणो मिदरा पी्वा ब्राह्मण्यादेव हीयते॥

इ्यािद शितसगमतन्िराजािदवचनैिनविषद्च्वात।् इह
धमवपाशिनरसनोपायस्सम्प्रदायादेवावसेयः॥
र्वयवस्थाप्रकाराश्च कौलोपिनषद्भाष्ये अस्मािभः
प्रदिशवताः। ततश्च तदिधकाररणा
तादृशैरुल्लासैरन्तःकरणाविछछन्नस्य
जीवा्मनोऽन्तःकरणोपािधकृ तसकोचापनये सित
ब्रह्मभावे िकमविशष्यते। न च
द्रर्वयोल्लासस्यागमापािय्वेन न तावतैव कृ ताथवतेित
वाछय। अस्य पयवनयु ोगस्य समाधाविप तल्ु य्वात।् अथ ति
पवनिनयमनािदिभरुपायैः पनु ः पनु स्समािधप्रवेशनेन
िचराभ्यासपाटवेन कितपयिदवसोत्तर िवनािप
पवनिनरोध साववकािलकस्समािधरु्पद्यते। समद्रु े
नौकामारुहय गछछता त्कल्लोलैस्सिु चरमान्दोिलतवता
नौकावरोहणेप्यान्दोलनानवु िृ त्तदशवनात् इित चेत्तल्ु य
प्रकृ तेिप॥
सस्कृ तद्रर्वयपानजन्योन्मन्यावस्थाभ्यासपाटवेन
िवनािप द्रर्वय कितपयिदवसैस्तादृशदशाया
अकृ ििमायािस्सद्चेः। अक्षराथवस्तु पािवतेन
मन्िसस्कारसस्कृ तेन हिवषा-देवीपजू ाशेषभतू ेन
पररस्रतु ा-पीयमानेन मनस्तः-अन्तःकरणाज्जाते सकोचे-
अ्मनः पररछछे दे प्रगिलते-िनर्वयव्ु थान िवलीने सित
उन्मन्यल्ु लासोत्तरानवस्थायािमित यावत॥् वै िनश्चयेन सववः
सवाव्मको भवित। तेन
स्वामैकिवषयकिनिववकल्पकवृित्तजनको मद
एवान्तयावगिवधायकवाक्तये धा्वथव इ्यपु सरृत
भवित। अनेनैवाशयेन तन्िे मत्तस्य बहुिवधता
प्रितपाद्यते॥
प३् ५

रमन्ते कामक
ु ा मत्ताः मत्ताः कुप्यिन्त कोिपनः।
गायिन्त गायका मत्ताः मत्ता ध्यायिन्त योिगनः॥ इित॥

तेन योगिवशेषोप्येत्सहाय्वेनािक्षप्तः॥ सवाव्मक्वमेव


िववृणोित सववस्य जगतो िवधाता ब्रह्मा। भताविवष्णःु
हतावरुद्रश्च स एव िक बहुना
दासदाशिकतवािदप्रािणमािरूपस्स एव भवित इ्याह
िवश्वरूप्वमेित इित॥ शरीरपातस्तु
प्रारब्धवशाद्यदाकदािप यि क्तवािप भवतु न तावतास्य
कोिप िवशेषः॥ कृ तकृ ्य्वािदित भावः। उत च कल्पसिू े
इ्थ िविद्वा िविधवदनिु ष्ठतवतः कुलिनष्ठस्य सववतः
कृ तकृ ्यता शरीर्यागे श्वपचग्ढ़काश्योनावन्तर
सजीवन्मत
ु इित॥
इ्थ िैपरु िसद्चान्त
किथतमपु सहरन्नेतदध्ययनादिप
िलमस्ती्यपु देष्टु षोडशी यजरु न्तामृचमाह इय
महोपिनषिदित॥

१६ इय महोपिनषत् ििपरु ाया यामक्षर


परमेगीिभवरीट्टे। एषग्यवजःु परमेतछच
सामेवाऽयमथवेयमन्या च िवद्योम॥् इ्यपु िनषत॥्

उपबृिहतञ्चैतत् कल्पसिू कृ ता भगवता


श्रीपरशरु ामेण य इमा दशमिण्डी महोपिनषद
महािैपरु िसद्चान्तसववस्वभतू ामधीते स सवेषु
यज्ञेषु यष्टा भवित य य क्रतमु धीते तेन
तेनास्येष्ट

भवतीित िह श्रयू ते इ्यपु िनषत् इित िशविमित।


प३् ६

एतेनास्या महोपिनषिद ये अकिथता अपेिक्षता अथावः ते


कल्पसिू ादग्र् ाह्याः। कल्पसिू ािधकरणे शािाभेदने
िवप्रकीणावनामगानामपु सहारसमथावन्प्र्येव
प्रयोगशाह्लस्य प्रामाण्यसमथवनािदित िसध्यित॥
अक्षराथवस्तु इय ििपरु ाया महोपिनषत्
रहस्यप्रितपादकवाक्तयसन्दभवरूपा पठनीयेित शेषः।
ति हेतनू ाह यािम्यािदना परममक्षर ब्रह्म कतृव
यािममा उपिनषद गीिभवः स्तिु तवािग्भः र-् इट्टे स्तौित र-्
इडस्ततु ािव्यस्य रूप। परमे इित सोश्शे आदेशः। या
ब्रह्मेित पदयोर्वयव्यासेन
प्रथमािद्रतीयान्ततास्वीकारे णोपिनष्कतृवकब्रह्म-
कमवकस्त-ु ितवाव। परमेश्वरे णािप स्ततु ्वात्
त्स्तावक्वाछचे्यथवः॥ रृल्लेिाक्षर या ििपरु ा
स्तौतीित वा। पर ए इित छे दः एकाररूपमक्षरिमित वा।

यदेकादशमाधार बीज कोणियोद्भव।


ब्रह्माण्डािदकटाहान्त जगदद्यािप दृश्यते॥ इित
वचनात।्

एकारे िप अ ई इित छे दो वा।

अकासे वै सवाव वाक् यदी शृणो्यलक शृणोतीित श्रतु ेः


। चरम ओकारो वा अक्षरे िवशेष्य्वेनान्वेित॥ सः गीिभवः
अकारोकारमकारै ः परमोऽिण्डोिप या स्तौती्यथवः॥

समस्त र्वयस्त वा शरणदगृणा्योिमित पद॥ इित


िशवरहस्ये स्मरणात।्

स्वाध्यायोध्येतर्वय इित िविधिविहतिविवधाध्ययनान्यिप


एतदध्ययनेनैव िसध्यन्ती्याह एषेित। ऋगािदशब्दाः
वेदपराः न्वेकैकमन्िपराः। अथवाविदप्रायपाठात।्
एषा एतत् अय इित शब्दा ऋग्यजषु ाथववणा
िवशेष्य्वािभप्रायेण॥ साम्नोध्विनरूप्वेनानक्षर्वात्

प३् ७

इवेित पदेनाक्षरे षु तत्तल्ु यिलक्वद्योतन॥


अष्टादशिवद्यासु चतणु ावमपु ादानात्
अन्यपदेनोपवेदाद्याश्चतदु श
व ग्ढ़्यन्ते॥
सववस्वरूपेयमपु िनषिद्यथवः।
प्रणवस्वरूपाप्येषैवे्याह ओिमित॥ ओमाडोश्चेित पररूप
तेन यितिभरप्यध्येतर्वयेित भावः॥
इ्यमपु िनषदेतादृशी्येव यो ह्येतस्या मिहमान वेद
तस्य मिहमान साक्षात् श्रिु तरिप वतुमसमथाव तस्य
ब्रह्मैकरूप्वात् तिवाचामप्रवृत्तेरर्याशयेन श्र्ु या
मौनमािस्थत इ्यपु िनषिदित॥ इतोऽिधकस्य रहस्यस्य
वतर्वयाशस्याभावािदित भावः॥ इित श्रीः॥

इित भास्कररायेणािग्निचता ििपरु ामहोपिनषदोऽथावः।


प्रकटियतमु योग्या अिप िवदषु ा तोषाय कितपये
किथताः॥

इित श्रीमद्भास्कररायमहाशयरिचत ििपरु ोपिनषद्


भाष्य सम्पणू वम॥्

वाङ्मे मनसीित शािन्तः॥

श्री लिलतामहाििपरु सन्ु दयवपु िनषत॥्

बह्ऱचृ वेदीया
देवीह्येकाग्र आिसत।् सैव जगदण्डमसृजत।् कामकलेित
िवज्ञायते। शृङ्गारकलेित िवज्ञायते। तस्या एव ब्रह्माजीजनत्
। िवष्णरु जीजनत।् रुद्रोजीजनत।् सवे मरुद्गणा अजीजनन।्
गन्धवावप्सरसः िकन्नरावािदिवािदनस्समन्तादजीजनन।्
भोग्यमजीजनत।् सववमजीजनत।् सवव शातमजीजनत।्
अण्डज स्वेदजमिु द्भज्ज जरायजु
यि्कञ्चैत्प्रािणस्थावरजङ्गम मनष्ु यमजीजनत।् सैषा
पराशितः। सैषा शाभवी िवद्या। कािद िवद्येित वा हािद
िवद्येित वा सािद िवद्येित वा रहस्य। ओ ओ वािच प्रितष्ठा
सैव परु िय शरीरिय र्वयाप्य बिहरन्तरवभासयन्ती
देशकालवस््वन्तरसङ्गात् महाििपरु सन्ु दरी वै प्र्यिक्तचितः।
सैवा्मा ततोऽन्यदस्यमना्मा अत एषा
ब्रह्मसिवित्तभाववा भावकला िविनमवत
ु ा िचदाद्या
अिद्रतीय ब्रह्मसिवित्तः सिछचदानन्दलहरी
महाििपरु सन्ु दरी बिहरन्तरनप्रु िवश्य स्वयमेकैव िवभाित।
यदिस्त सन्माि यिद्रभाित िचन्माि यि्प्रयमानन्द
तदेत्सवावकारा महाििपरु सन्ु दरी। ्वञ्चाहञ्च सवव
िवश्व सववदवे ता इतर्सवव महाििपरु सन्ु दरी।
स्यमेक लिलताख्य वस्त।ु तदिद्रतीयमिण्डाथव
परब्रह्म।

प४् ०

पञ्चरूपपरर्यागादस्वरूपप्रहाणतः।
अिधष्ठान पर तत्त्वमेक सिछछष्यते महिदित॥

प्रज्ञान ब्रह्मेित वा अह ब्रह्मास्मीित वा भाष्यते।


तत्त्वमसी्येव सभाष्यते। अयमा्मा ब्रह्मेित वा
ब्रह्मैवाहमस्मीित वा योहमस्मीित वा सोहमस्मीित वा
योऽसौ सोहमस्मीित वा या भाष्यते सैषा षोडशी श्रीिवद्या
पञ्चदशाक्षरी महाििपरु सन्ु दरी बालािम्बके ित वा बगलेित
वा मातङ्गीित स्वयवरकल्याणीित भवु नेश्वरीित
चामण्ु डेित चण्डेित वाराहीित ितरस्कररणीित राजमातगीित वा
शक
ु श्यामलेित वा लघश्ु यामलेित वा अश्वारूढेित वा
प्र्यिगरा धमू ावती पा गायिी सािविी सरस्वती
ब्रह्मनन्दकलेित॥

ऋचो अक्षरे परमे र्वयोमन।् यिस्मन्देवा अिधिवश्वे िनषेदःु


। यस्तन्नवेदिकमृचा कररष्यित। य इत्तिद्रदस्ु त इमे समासते।
इ्यपु िनषत।् वाङ्मे मनसीित शािन्तः॥

॥ इित बह्ऱचृ वेदीया लिलतामहाििपरु सन्ु दयवपु िनष्समाप्ता॥

प४् १

अथववपाठकास्तेऽिप प्रयािन्त परमा गितम॥् इित नागर


िण्डे॥
देर्वयथववशीषोपिनषत॥्

ओ भद्रकणेिभररित शािन्तः॥

ओ सवे वै देवा देवीमपु तस्तःु । कािस ्व महादेिव।


साब्रवीदह ब्रह्मस्वरूिपणी। मत्तः प्रकृ ितपरुु षा्मक
जगत् शन्ू यञ्चाशन्ू य च अहमानन्दानानन्दाः।
िवज्ञानािवज्ञाने अह। ब्रह्माब्रह्माणी वेिदतर्वये।
इ्याहाथववणीश्रिु तः। अह पञ्चभतू ान्यपञ्चभतू ािन।
अहमििल जगत।् वेदोहमवेदोह िवद्याहमिवद्याह।
अजाहमनजाह। अधश्चोध्वव च ितयवक्तचाह। अह
रुद्रेिभववसिु भश्चराम्यहमािद्यैरुतिवश्वदेवैः। अह
िमिावरुणावभु ा िबभम्यवहिमन्द्राग्नी अहमिश्वनावभु ौ
। अह सोम ्वष्टार पषू ण भग दधाम्यह।
िवष्णमु रुु क्रम ब्रह्माणमतु प्रजापित दधािम॥ अह
दधािम द्रिवण हिवष्मते सप्रु ार्वये यजमानाय सन्ु वते।
अह राष्रीसगमनीवसनू ामह सवु े िपतरमस्य
मधू वन् मम योिनरप्स्वन्तस्समद्रु ॥े य एव वेद स
देवीपदमाप्नोित। ते देवा अब्रवु न।् नमो देर्वयै महादेर्वयै
िशवायै सतत नमः। नमः प्रकृ ्यै भद्रायै िनयताः
प्रणताः स्मता। तामिग्नवणाव तपसा ज्वलन्ती
वैरोचनी कमविलेषु जष्टु ा। दगु ाव देवी
शरणमह प्रपेद्ये सतु रा नाशयते तमः। देवी
वाचमजनयन्त देवास्ता िवश्वरूपाः पशवो वदिन्त।
सानोमन्द्रेषमजू व दहु ाना धेनवु ावगस्मानपु सष्टु ुनै
त।ु कालरािि ब्रह्मस्ततु ा वैष्णवी स्कन्दमातर
सरस्वतीमिदित दक्षदिु हतर नमामः पावना िशवा
। महालक्ष्मीश्च िवद्महे सवविसिद्चश्च धीमिह। तन्नो देवी
प्रचोदयात।् अिदितह्यवजिनष्ट दक्ष या दिु हता तव। ता देवा
अन्वजायन्त भद्रा अमृतबन्धवः। कामो योिनः कमला
वज्रपािणगवहु ाहसामातररश्वाभ्रिमन्द्रः। पनु गवहु ा
सकला मायया च पनु ः कोशा िवश्वमाताऽिदिवद्यो।
एषा्मशितरे षा िवश्वमोिहनी
पाशाङ्कुशधनबु ावणधरा एषा श्रीमहािवद्या य एव
वेद सशोक तरित। नमस्ते अस्तु भगवित भवित
मातरस्मान्पातु सववतः। सैषाष्टौ वसवः
सैषेकादशरुद्राः। सैषा द्रादशािद्याः। सैषा
िवश्वेदवे ास्सोमपा असोमपाश्च॥ सैषा यातधु ाना असरु ा
रक्षािस िपशाचा यक्षािस्सद्चाः। सैषा सत्त्वरजस्तमािस
सैषा प्रजापतीन्द्रमनवः। सैषा
ग्रहनक्षिज्योतीिषकलाकाष्ठािदकालरूिपणी तामह
प्रणौिम िन्य। तापापहाररणी देवी
भिु तमिु तप्रदाियनी। अनन्ता िवजया शद्च
ु ा
शरण्या िशवदा िशवा। िवयदीकारसयत

वीितहोिसमिन्वत। अधेन्दल
ु िसत देर्वयाबीज
सवावथवसाधक। एवमेकाक्षर मन्ि यतयः
शद्च
ु चेतसः। ध्यायिन्त परमानन्दमया
ज्ञानाबरु ाशयः। वाङ्माया
ब्रह्मभस्ू तस्मा्षष्ठवक्तिसमिन्वत।
सयू ोवामश्रोििबन्दसु यत
ु ष्टात्तृतीयकः॥ नारायणेन
सयत
ु ो वायश्चु ाधरसयतु ः।
िवछचेनवाणवकोणस्ु स्यान्महदानन्ददायकः।
रृ्पण्ु डरीकमध्यस्था प्रातः सयू वसमप्रभा।
पाशाकुशधरा सौया वरदाभयहस्तका।
ििनेिा रतवसना भतकामदघु ा भजे॥ नमािम
्वामह देवी महाभयिवनािशनी॥
महादगु वप्रशिमनी महाकारुण्यरूिपणी। यस्याः
स्वरूप ब्रह्मादयो न जानिन्त तस्मादछु यतेऽज्ञेया।
यस्या अन्तो न िवद्यते तस्मादछु यतेऽनन्ता। यस्या ग्रहण
नोपलभ्यते तस्मादछु यतेऽलक्ष्या। यस्या जनन लोपलभ्यते
तस्मादछु यतेऽजा। एकै व सववि वतवते तस्मादछु यत एका।
एकै व िवश्वरूिपणी तस्मादछु यते नैका। अत
एवोछयतेऽज्ञेयानन्तालक्ष्याऽजैका नैकेित॥ मन्िाणा
मातृकादेवी शब्दाना ज्ञानरूिपणी। ज्ञानाना
िचन्मयातीता शन्ू याना शन्ू यसािक्षणी। यस्याः
परतर नािस्त सैषा दगु ाव प्रकीितवता। दगु ाव्सिायते
यस्माद्ङेवी दगु ेित क्यते। प्रपद्ये शरण देवी ददु गु े
दरु रत हर। ता दगु ाव दगु वमा देवी
दरु ाचारिवघाितनी। नमािम भवभीतोऽह
ससाराणववताररणी॥ इदमथववशीषव योऽधीते
सपञ्चाथववशीषवजपिलमवाप्नोित। इदमथवविशऋस
मज्ञा्वा योचाव स्थापयित शतलक्ष प्रजप््वािप सोऽचाव
िसिद्चन्न िवन्दित॥ शतमष्टोत्तर चास्याः परु श्चयाविविधः
स्मृतः। दशवार पठे द्यस्तु सद्यः पापैः प्रमछु यते।
महादगु ाविण तरित महादेर्वयाः प्रसादतः।
सायमधीयानो िदवसकृ त पाप नाशयित।
प्रातरधीयानो राििकृ त पाप नाशयित।
सायप्रातःप्रयञ्ु चानोऽपापो भवित िनशीथे
तरु ीयसन्ध्याया जप््वा वािक्तसिद्चभववित।
नतू नप्रितमाया जप््वा देवतासान्नीध्य भवित।
प्राणप्रितष्ठाया जप््वा प्राणाना प्रितष्ठा भवित।
भौमािश्वन्या महादेवीसिन्नधौ जप््वा महामृ्यु
तरित य एव वेद्े यपु िनषत॥् ओ भद्रकणेिभररित शािन्तः॥
ओ त्सत॥्

इित देर्वयथववशीषोपिनषत् समाप्ता॥

श्री कौलोपिनषत् भाष्यञ्च

ओ शन्नः कौिलकः शन्नो वारुणी शन्नश्शिु द्चः


शन्नोिग्नश्शन्नस्सवव समभवत॥्

श्रीगरुु चरणाब्जिकरणिवसरणिनद्चवतू रृद्गतावरण


ह्।
भास्कररायः कौलोपिनषदमाथवविण िवकासयित॥
वक्ष्ममाणाितरहस्याथोपदेशे
अवश्यभािविवर्घनिनरासाय देवताः प्राथवयते शन्नः
कौिलक इ्यािदना॥
कुलमागवप्रवतवकः कौिलकः परिशवः श-
िवर्घनिनराकरणपवू वक स्वा्मानन्दप्रापकः नः-
अस्माक समभवत-् भयू ात् वारुणी-प्रथमािभमािननी
महती देवता च शन्नो-भयू ात॥् शिु द्च िद्रतीयािभमािननी
देवतािप शन्नो-भयू ात् अिग्नस्तेजः िकबहुना सववमिप
सि
ु कर भवत॥ु

नमो ब्रह्मणे नमः पृिथर्वयै नमोदभ्् यो नमोग्नये नमो


वायवे नमो गरुु भ्यः ्वमेव प्र्यक्ष सैवािस ्वामेव
प्र्यक्ष ता विदष्यािम ऋत विदष्यािम स्य
विदष्यािम तन्मामवतु तद्रतारमवतु अवतु मा अवतु
वतार ओ शािन्तश्शािन्तश्शािन्तः॥
परब्रह्मणे पृिथर्वयािदचतष्टु यदेवताभ्यः
परमिशवािदस्वगरुु पयवन्तेभ्यश्च नमः॥
भतू चतष्टु यमाकाशश्याप्यपु लक्षण। प्र्यक्ष
अह प्र्ययर्वयाजेन सवैरनभु यू मान ब्रह्म सैव
्वमेवािस। ििपरु सन्ु दरीरूपकौलोपिनषदित अत एव हे
कौलोपिनषत् ्वामेव तदिभन्नामह विदष्यािम। ऋतशब्दो
ब्रह्मपरः। स्यशब्दोिप तथैव। आदरे वीप्सा स्पष्टमन्यत।्
शािन्तश्शािन्तश्शािन्तररित िवर्घनशािन्त प्राथवनेयम॥्

अथातोधमविजञासा। ज्ञान बिु द्चश्च ज्ञान


मोक्षैककारणम् मोक्षस्सवाव्मतािसिद्चः। पञ्च िवषयाः
प्रपञ्चः। तेषा ज्ञािनस्वरूपाः। योगो मोक्षः॥

अथ ब्रह्मिजज्ञासानन्तर धिमवज्ञानस्य जात्वात्


धमवस्य िवमशवशते ः ज्ञानाय िवचारः कतवर्वय
इ्यथवः॥
ज्ञान बिु द्चश्च ब्रह्मापरोक्षानभु वो ज्ञान।
तज्जनकन्तु शाब्द परोक्षज्ञान बिु द्चः।
यस्यानभु वपयवन्ता बिु द्चस्तत्त्वे प्रवतवते॥ इ्यादौ
द्रैिवध्यर्वयवहारदशवनात् तदभु यमिप
धमवस्वरूपमेवे्यथवः॥ चकारादनत
ु ाना
चैतन्यािदधमावणा नागानन्दािदिभगविणताना
पररग्रहः॥ ज्ञान मोक्षैककारण स्पष्टोथवः॥
मोक्षस्सवाव्मतािसिद्चः। सववस्य स्वा्माभेदस्सवाव्मता
तस्यािस्सिद्चस्तिद्रषयसिवलासाज्ञानिनवृित्तः। तेन
देवीभागवते किथताधवश्लोकभागवतस्य सवव
ििल्वदमेवाह नान्यदिस्त सनातन इ्यस्य
समानाथवकज्ञान मोक्षजनक इित ध्विनत।
तादृशज्ञानजन्यमिण्ड वृत्त्यन्तर वा-
पञ्चिवषयाः प्रपञ्च इित सववपद िववृणोित।
शब्दािदिवषयपञ्चक प्रपञ्चपदेनोछयते॥ तेषा
भतू सक्ष्ू म्वेन स्थल
ू भतू ाना तदभेदात्
षट्ििशत्तत्त्वानामिप तिान्तभाववात् सववि
पञ्चभतू ािन षष्ठ िकिचन्निवद्यते॥ इित वािसष्टात॥्
तेषा ज्ञानस्वरूपा इित जडजात िनिदवश्य चेतनजात
िनिदवशित। ज्ञश्चासावनश्चज्ञान िवषयान् जानाित प्रािणित
चे्यथवः॥ तादृशस्वरूपा जीवा इित यावत॥् योगो मोक्ष इित
योगोवृित्तिनरोधः मोक्षोिप॥

अधमवकारणाज्ञानमेव ज्ञान॥

धमवरिहत्वादधमवः परब्रह्म तस्य यत्


कारणाज्ञान तिद्रषयकमल
ू ाज्ञानमेव ज्ञान
एवकारोिभन्नक्रमः िवषया जीवा योगो
मिु तरिवद्ये्येत्सवव ज्ञानमेव शते भीन्न
नास््येवे्यथवः। भेदस्य िम्या्वािदित भावः। प्रपञ्च
ईश्वरः भेदर्वयाप्यस्य िनयम्यिनयन्तृभावस्यािप
र्वयापकिवरुद्चोपलब्ध्यािम्षा्वात्

प्रपञ्च एवेश्वरः॥ अिन्य िन्य

अिन्य्वेन भासमान घटािदकमिप


िन्यशितरूपमेव।

अज्ञान ज्ञान

अवस्थारूपमज्ञानमिप ज्ञानरूपमेव
शितरे वे्यथवः॥

अधमव एव धमवः॥

शितरूपो धमोिप न पदाथावन्तर िकन्तु


धमावधारधिमवरूप ब्रह्मैव।
एष मोक्षः॥

एष एव पन्था मोक्षस्य नान्यः॥

पञ्चबन्धा ज्ञानस्वरूपाः॥

अना्मिन आ्मबिु द्चः आ्मािन अना्मताबिु धः इ्यािद


ज्ञानान्येव बन्धरूपिण। ज्ञान बन्धः इित िशवसिू ात।्
जीवाना परस्पर भेदः ईश्वरात् भेदः चैतन्यात् भेदः
इित ज्ञानियेण सह पञ्च॥

िपण्डाज्जनन॥

ईदृशबन्धसद्भावादेव िपण्डाण्डसम्बन्धरूप
जनन भवित॥
तिैव मोक्षः॥

परन्तु कौलज्ञानमिहम्ना मोक्षोिप तिैव िपण्डाण्ड


एव भवित न पनु श्शतािधकनाड्य्ु क्रमण देवयानगितः
ब्रह्मणा सह मिु तरर्येव रूपो िवलम्बः॥ तस्य तावदेव
िचर न तस्य प्राणा उ्क्रामिन्त इ्यािद श्र्ु यन्तरािदित॥

एतत् ज्ञानम॥्

प्रथम शाह्लिसद्चान्तमक्तु ्वा ज्ञानिनष्कषवमाह


एतत् वक्ष्यमाण ज्ञानसववह्ल॥

सवेिन्द्रयाणा नयन प्रधान॥

ब्रह्मप्रितनयेत॥् षड्िभरपीिन्द्गयैजवन्येषु
प्र्या्मकज्ञानेषु अहिमद जानािम्यािदप्रकारके षु
अहन्तया भासमान ब्रह्मैव प्रधान। तमेव
भान्तमनभु ाित सवविमित श्र्ु या तिदतरस्य
सववस्याप्यनभु ासमानतोते ः॥ ईद्ङशिववेचन
सववविृ त्तषु यथास्यात्तथा यतेत॥ एके िन्द्रयजन्यमिप
ज्ञान िववेचनमन्िेण प्रधान नयेत॥्
ग्राह्यग्राहकसिवित्तसामन्ये सववदिे हना।
िवशेषोय तु सम्बन्धसामान्ये सावधानता॥ इित वचनात्
अिववेचनाभाव एव ज्ञानसववस्विम्यथवः॥

धमविवरुद्चाः कायावः॥

इतः प्रभृित उपासककतवर्वयप्रकारननश


ु ािस्त।
तादृशिववेचकज्ञानाधारै करिसकाना
िचत्तस्थैयावद्यथव कमवकालेिप सिवदािदसेवन
धमवशाह्लिवरुद्च कतवु यत
ु ॥
धमविविहतानकायावः॥

धमवशाह्लिविहता अिप ज्योितष्टोमादयः


तादृशधारािवरोधसम्भावनाया प्रितकतवु यत
ु ाः॥
करणाकरणयोरभ्यनज्ञु ानिमद
न्वा्यिन्तकिविधिनषेधरूप॥ गौतमेनािप
च्वाररश्सस्कारान्
बिहरङ्गानष्टावन्तरगाश्चोक्त्वा आन्तरशदु ध्् यत्तु र
बिहरङ्गानामनावश्यकतोता॥ मननु ािप सवावन् धमावन्
िवस्तरे णोक्त्वा शाह्लान्ते ब्रह्माभ्यास िवधाय
त्पराणा स्वपवू ोतधमावनादर उतः॥ तदृश
स्मृतेररयमेव श्रिु तमवल
ू म॥्

सवव शाम्बवीरूपम॥्
िविहताचरण इव िनिषद्चाचरणेिप ििपरु सन्ु दयाव
भावनस्यािवशेषात॥् त्भावनवैषम्यवता
भ्रष्टानामेव िविधिनषेधकृ तौ बन्धः इित भावः॥ अत एव
भगवद्राक्तयम॥्

म्कमव कुववता पसु ा कमवलोपो भवेद्यिद।

त्कमव ते प्रकुवविन्त ििश्कोट्यो महषवयः॥ इित॥

आम्नाया न िवद्यन्ते॥

ज्ञात्वात् त प्रित वेदा अिप न प्रवतवन्ते॥ अत-एवोत


भगव्पादैरध्यासभाष्ये अिवद्याविद्रषयािण
शाह्लाणीित॥ उतयोरभ्यनज्ञु योहे्वथववादरूपे सिू े॥

गरुु रे कः।
एकस्य यथोतलक्षणलिक्षतस्य गरु ोपास््या अयमथो
लभ्यते। गरुु बाहुल्येनोपदेशवैषम्ये
सशयावश्यम्भावात।् अत-एव परशरु ामकल्पसिू े

एकगरू
ु पािस्तरसशयः॥

लब्धा कुलगरुु सम्यक् न गवु वन्तरमाश्रयेत॥् इित॥

कुलाणववोतिनषेधस्येय श्रिु तमवल


ू म॥् लब्ध्वे्यक्तु ्यैव
कौिलके गरु वोनन्ता इित शितरहस्यवचन
तादृशगरु ोरलाभािभप्रायम॥्

सवैक्तयताबिु द्चमन्ते॥

ऐक्तयिमित स्वाथे ष्यञ॥् एव री्या वतवमानः


साधकोप्यन्तकालेप्यद्रैतबिु द्चमेव लभते॥

आमन्ििसद्चेः॥

अिधकारोय। इत आरभ्य मन्ििसिद्चपवू वकाले ये


िनयमा अनष्ठु े यास्तेधमावः क्यन्ते इ्यथवः॥ तेन
वक्ष्यमाणेष्वेकस्याप्यनादरे िसिद्चहािनरे वेित भावः॥

मदािदस््याज्यः॥

मोदकद्रर्वयसेवनजन्यो िवकारिवशेषो मदः॥


िवकारान्तसण्यािदपदग्राह्यािण अररषड्वगवश्च सन््याज्य एव
॥ मन्ििसध्यत्तु रन्तु स्वत एव कामक्रोधादयो न प्रसरिन्त।
िवकार िवशेषास्तु पवू वमेवाभ्यनज्ञु ाताः॥ तथा च
यावन्न चलते दृिष्टः आगलान्त िपबेत् द्रर्वय॥ इित
वचनयोमवन्िसाधकिसद्चमन्िपर्वेन
र्वयवस्थािसद्चेरिवरोधः॥

प्राकट्य न कुयावत॥्

स्वकीयमन्िदीक्षोपािस्तरिहताधमावन्तरे ष्व्यन्ता-
दरशीलाः स्वीयमन्िोपासकाभासाश्च सवेिप बिहमवि
ु ाः
तैयवथा अयमेतदपु ासक इित न ज्ञायेत तथोपािस्त गोपयेत॥्
इदञ्च दीक्षान्तरे ष्विप तल्ु य॥ नैनमदीिक्षताव्रतयन्त
पश्यिन्त। इ्यािद तत्त्प्रकरणगतवचनात॥्
यद्यप्यस्यादीक्षाया वेदष्े वारण्यककाण्डे िविहत्वादेव
रहस्यतािसद्चा क्र्वगप्रवग्याविदवत।् तथािप पनु ः
कण्ठरवेण तिद्रधान रहस्यान्तरे भ्यो
वैलक्षण्याथव॥ धमावन्तरे षु रहस्यभङ्गे
क्रतवु ैगण्ु यमाििमहतु तथा्वे नरक एवेित॥ तथाच
भगवान्परशरु ामः प्राकट्यािन्नरयः॥ इित
न कुयाव्पशसु म्भाषण॥

बिहमवि
ु ास्सवेिप पशवः िवद्याहीन्वात्
एतदषु ास्तेवेविवद्या्वात् न िशल्पािदज्ञानयत
ु े िवद्रछछब्दः
प्रयज्ु यते॥ इ्यािद वचनात॥् तैस्सह सम्यक्
स्वरृदयज्ञापनपयवन्त भाषण न कायव।
तेनापातभाषणस्य न िनषेधः॥

अन्यायो न्यायः॥

यिद किश्चद्रावदक
् ः पवू ोत्तरमीमासान्यायैः
कौिलकाचार दषू येत् तथािप न मनागिप कोपः कायवः
इ्याशयेनाह अन्याय इित अल्पाथो नञ् अल्पबलो न्यायः
पवू वपक्षन्याय इित यावत॥् सोिप न्याय एव॥ न िह
पवू वपक्षोिप न्यायोपन्यासमन्तरे ण प्रवतवते
अतस्तादृशन्यायिसद्चोिप न्याय्य एवाय पन्थाः। न चैव
सित िसधान्तन्यायेनापवादा्कथमाश्वासः
िसद्चान्तानामृिषभेदने बहुिवध्वेन तदिभमािनिभस्तथा
तथोपपादनस्य परस्परिवरुद्चस्य पवू ोत्तरतन्िस्थ
देवतािधकरणािदषु बहुशो दशवनात॥् वािदनो दौबवल्य न
न्यायस्येित भावः॥ तकावप्रितष्ठानािदित भगवान् र्वयासः॥
अिचन््याः िलु ये भावा न ता स्तके ण योजयोिदित च॥
ईदृशन्यायाना िचत्तसमाधानैकिलकाना
सम्प्रदायािवरोधेनैवोपन्यासस्योिचत्वात॥् यथा
श्रिु तस्मृितसम्प्रदायानामत्तु रोत्तरस्य दबु वल्वेिप
प्रकृ ततन्िे वैपरी्यमह्य
ू म॥् न चाय सतु रामन्यायः
धमवशाह्लिविद्भरिप उत्तरोत्तरे ण पवू वपवू वसकोचस्य
बहुशः स्वीकारात॥्

न गणये्कमिप॥

ब्रह्माणमिप स्विसद्चान्तिवरोधवािदन न गणयेत।्


अतीव दृढ िवश्वसेिद्यथवः। अत एव िवश्वासभिू यष्ठ
प्रामाण्यिमित कल्पः॥

आ्मरहस्य न वदेत॥्

प्राकट्यापत्तेिमविायािप नैव वदेिद्यथवः॥

िशष्याय वदेत॥्

अत एव कणाव्कणोपदेशेन सम्प्राप्तमवनीतल। इित


स्मृितः। ईदृसम्प्रदायैकज्ञेय्वेनैवेदृशाथविवषये
श्रिु तस्मृ्यपेक्षया सदाचारस्यैव बलवन््व॥
र्वयाकरणापेक्षया
स्प्रयोगरूपाचारस्येवे्यािदकमह्य
ू ॥

अन्तःशातः बिहश्शैवः लोके वष्णवः॥


अप्राकट्येिप कतवर्वयतामेव िववृणोित शते रुपािस्तरन्तः
करणैकवेद्या कायाव॥

कुचन्दनेन शाताना भ्रमू ध्ये िबन्दरु रष्यते॥

इित िचिािन िविदतान्यिप


िवभिू तधारणािदशैविचिैराछछािदतािन एव कायाविण॥
िशवस्यािप शक्त्यभेदात॥् मामेव पौरुष रूप
गोिपकानयनामृत इ्यािद वचनैिववष्णस्ु वरूपस्य
परिशवावरोधििपरु सन्ु दरीप्रकटरूपान्तरा्मकतया
सभासु िवष्णनु ामाम्रेडनािदना िवष्णपू ािस्तमेव
प्रकटयेत् इित सिू ियाथवः॥ अत एव
र्वष्णिु शवशतीनामत्तु रोत्तरिलािधक्तय
उत्तरोत्तररहस्यािभप्रायेणोत रहस्यनामसाहस्रे॥
अयमेवाचारः॥

सन््यन्येिप कौिलकानामाचारास्तन्िेषु िविहताः तेषा


सवेषा मध्ये प्राकट्याभावरूपाचारः एवातीवमख्ु य
इ्यथवः।

आ्मज्ञानान्मोक्षः

कमववदतीवाचार-एवासतस्सना्मानसु न्धाने न
प्रमाद्येत अिपतभू यमिप सम्यगनिु तष्टेिदित द्योतनायेह
पनु ः स्मारणम॥्

लोकान्निनन्द्यात्

प्रवाहेणानािदरूषािण नानािवधािन दशवनािन


सवावण्येव तत्तदिधकाररभेदने प्रमाणान्येव तािन सववथा
न िनन्देत।् तिन्नन्दनेन तदिधकाररणा सशयो्पत्त्या
स्वावलिम्बतदशवनेप्यिवश्वासः
कौिलके प्यनिधकारादभु यभ्रष्टतापत्त्यािछछन्नाभ्रवन्ना
शापत्तेः तेनोपासकस्य िनन्दनीय्वापत्तेवैगण्ु य। अत एव
न बिु द्चभेद जनयेदज्ञाना कमवसिगन॥ इित
भगवान् कृ ष्णः। सववदशवनािनन्दनिमित भागववरामश्च

इ्यध्या्म॥

सववदशवनािनन्दन क्तवोपयज्ु यते इ्याशङ्कायामाह


परे षा िछन्नाभ्रवन्नाशापेक्षया स्वस्य सवाव्मभावे
न्यनू तापत्तेरयमाचारोप्या्मज्ञा न एवोपकुरुत इ्यथवः

व्रत न चरे त॥्


परुु षाथवरूपािण व्रतािन नाचरे त् तैः
प्राप्यस्याथवस्येतोप्यिधकस्याभावात॥् यािन
वणावश्रमधमवरूपािण परुु षाथवसाधक्वेन प्राप्तािन
। प्राप्ताना िन्यनैिमित्तकानामङ्ग्वेन प्राप्तािन
दशवपणू वमासाद्यगभतू ािन क्र्वथवव्रतािन तािन तु
कायावण्येव॥ िन्यनैिमित्तकाना ्यागािवधानात्

न ितष्ठेिन्नयमेन॥

तस्यैवेद िववरण। िनयमनस्य


िनबवन्धरूप्वेना्मानसु न्धानिवरोिध्वात॥्

प् ५५

िनयमान्न मोक्षः॥
आ्मानसु न्धानाभावादेव मोक्षे
िवलिम्बत्वापत्तेरर्यथवः॥

कौलप्रितष्ठा न कुयावत॥्

यिद किश्चन्न्यायोपन्यासिनपणु ः कौल


सन्न्यायैरेवस्थापियतु क्षमेत।् सोिप नेम मागव
प्रितष्ठापयेत् अप्राकट्यभगापत्तेः अत
एवैतछछाह्लिवषये ग्रन्थकारस्यािप कौलप्रितष्ठारूप्वेन
तिािप िनषेधप्रवृत्त्या साम्प्रदाियकाना
कितपयाशाना अप्रकटनाय गरुु मि
ु ादेव ज्ञेयिमित
ति ति लेिः सगछछते॥

सववसमो भवेत॥्
एतछछाह्लेष्वेवाचारािन्नष्कृ ष्य िवधत्ते प्रािणमािे
स्थावरमािे वा समो भवेत॥् अनन्यभावेन वतेत अत एव
भागवते ि वायमु िग्न सिलल महीञ्चे्यािद

समत
ु ो भवित

स एव सद्यो मछु यते तादृशपरुु षधौरे यात्


ईषन्नयनू ास्तु शनैश्शिनमवछु यन्त एवेित भावः॥

पठे दते ािन सिू ािण प्रातरु्थाय देिशकः।


आज्ञािसिद्चभववेत्तस्य इ्याज्ञा पारमेश्वरी॥

अथानसु न्धानपवू वकमेतािन सिू ािण यः पठित स


एव देिशकः तस्यैवाज्ञािसिद्चः अप्रितहताज्ञता िशवभाव
इित यावत।् एव परमेश्वर स्याज्ञा अतोऽनाश्वासो न कायव
इित भावः॥
यश्चाचारिवहीनोिप योवा पजू ा न कुववत।्
यिद ज्येष्ठ न मन्येत नन्दते नन्दने वने॥

यः पवू ोताचारान्नानिु तष्ठित


सशयापन्नमनास्तु तदत
ु िवधा सपयाव न करोित
वचनर्वय्ययश्छान्दसः॥ अय पन्थास्सवोत्तम इित न
मन्यते। एतादृशोप्यपु ासकाभासः उतिलालाभेिप
स्वगवमाि लभत एव। िकमु यथावत्तदपु ासकस्य
यथोतिलप्रािप्तररित भावः॥ इित
कौलमागवपारावारपारीण श्रीमद्भास्कररायिवरिचत
कौलोपिनषद्भाष्य सपणू वम॥्

इित॥ श्रीरस्त॥ु
##########################################################
######################
#
# MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE
#
#
# ©2011 Muktabodha Indological Research Institute All Rights
Reserved.
#
# E-texts may be viewed only online or downloaded for private study.
# E-texts may not, under any circumstances, be copied, republished,
# reproduced, distributed or sold, either in original or altered form,
without
# the express permission of Muktabodha Indological Research Institute
in writing.
##########################################################
######################

Вам также может понравиться