Вы находитесь на странице: 1из 5

।।श्रीगणेशाय नम:।।

विवनयोगः- ॐ अस्य श्रीवशिकिचस्तोत्रमंत्रस्य ब्रह्मा ऋवि: अनु ष्टप् छन्द:। श्रीसदावशिरुद्रो दे िता। ह्ीं
शक्‍वत:। रं कीलकम्। श्रीं ह्ी क्ीं बीजम्। श्रीसदावशिप्रीत्यर्थे वशिकिचस्तोत्रजपे विवनयोग:।

कर-न्यास: - ॐ नमो भगिते ज्वलज्ज्वालामावलने ॐ ह्ां सिवशक्तिधाम्ने ईशानात्मने अंगुष्ठाभ्ां नम: । ॐ


नमो भगिते ज्वलज्ज्वालामावलने ॐ नं ररं वनत्यतृक्तिधाम्ने तत्पु रुिात्मने तजव नीभ्ां नम: । ॐ नमो भगिते
ज्वलज्ज्वालामावलने ॐ मं रुं अनावदशक्‍वतधाम्ने अघोरात्मने मध्यामाभ्ां नम: ।

ॐ नमो भगिते ज्वलज्ज्वालामावलने ॐ वशं रैं स्वतंत्रशक्तिधाम्ने िामदे िात्मने अनावमकाभ्ां नम: । ॐ
नमो भगिते ज्वलज्ज्वालामावलने ॐ िां र ं अलु िशक्तिधाम्ने सद्यो जातात्मने कवनवष्ठकाभ्ां नम: । ॐ नमो
भगिते ज्वलज्ज्वालामावलने ॐयंर: अनावदशक्तिधाम्ने सिाव त्मने करतल करपृष्ठाभ्ां नम:।

॥ अर्थ ध्यानम् ॥

िज्रदं ष्टरं वत्रनयनं कालकण्ठमररन्दमम् ।

सहस्रकरमत्युग्रं िंदे शं भुमुपवतम् ॥ १ ॥

।।ऋिभ उिाच।।

अर्थापरं सिवपुराणगुह्यं वनशे :िपाप घहरं पवित्रम् ।

जयप्रदं सिवविपत्प्रमोचनं िक्ष्यावम शै िं किचं वहताय ते ॥ २ ॥

नमस्कृत्य महादे िं विश्‍िव्यावपनमीश्‍िरम् ।

िक्ष्ये वशिमयं िमव सिवरक्षाकरं नृ णाम् ॥ ३ ॥

शु च दे शे समासीनो यर्थाित्कक्तितासन: ।

वजतेक्तियो वजतप्राणश्‍वचंतयेक्तििमव्ययम् ॥ ४ ॥

ह्त्पुं डरीक तरसविविष्टं स्वतेजसा व्यािनभोिकाशम् ।

अतींवद्रयं सूक्ष्ममनं तताद्यं ध्यायेत्परानं दमयं महे शम् ॥ ५ ॥

ध्यानािधूताक्तिलकमव बन्धश्‍चरं वचतानन्दवनमग्नचेता: ।

िडक्षरन्याससमावहतात्मा शै िेन कुयाव त्किचेन रक्षाम् ॥ ६ ॥

मां पातु दे िोऽक्तिलदे ित्मा संसारकूपे पवततं गंभीरे

तिाम वदव्यं िरमं त्रमूलं धुनोतु मे सिवमघं ह्वदस्र्थम् ॥ ७ ॥


सिवत्रमां रक्षतु विश्‍िमू वतवर्ज्योवतमव यानं दघनश्‍वचदात्मा ।

अणोरणीयानु रुशक्‍वतरे क: स ईश्‍िर: पातु भयादशेिात् ॥ ८ ॥

यो भू स्वरूपेण वबभीत विश्‍िं पायात्स भू मेवगवररशोऽष्टमू वतव: ॥

योऽपां स्वरूपेण नृ णां करोवत संजीिनं सोऽितु मां जलेभ्: ॥ ९ ॥

किािसाने भु िनावन दग्ध्वा सिाव वण यो नृ त्यवत भू ररलील: ।

स कालरुद्रोऽितु मां दिाग्नेिाव त्यावदभीतेरक्तिलाच्च तापात् ॥ १० ॥

प्रदीिविद् युत्कनकािभासो विद्यािराभीवत कुठारपावण: ।

चतुमुविस्तत्पु रुिक्तिनेत्र: प्राच्ां क्तस्र्थतं रक्षतु मामजिम् ॥ ११ ॥

कुठारिेदां कुशपाशशू लकपालढक्काक्षगुणान् दधान: ।

चतुमुविोनीलरुवचक्तिने त्र: पायादघोरो वदवश दवक्षणस्याम् ॥ १२ ॥

कुंदें दुशंिस्फविकािभासो िेदाक्षमाला िरदाभयां क: ।

त्र्यक्षश्‍चतुिवक्र उरुप्रभाि: सद्योवधजातोऽिस्तु मां प्रतीच्ाम् ॥ १३ ॥

िराक्षमालाभयिं कहस्त: सरोज वकंजल्कसमानिणव: ।

वत्रलोचनश्‍चारुचतुमुविो मां पायादु दीच्ा वदवश िामदे ि: ॥ १४ ॥

िेदाभ्े ष्टां कुशपाश िं ककपालढक्काक्षकशूलपावण: ॥

वसतद् युवत: पंचमु िोऽितान्मामीशान ऊर्ध्वं परमप्रकाश: ॥ १५ ॥

मू धाव नमव्यान्मम चंद्रम वलभाव लं ममाव्यादर्थ भालने त्र: ।

ने त्रे ममा व्याद्भगने त्रहारी नासां सदा रक्षतु विश्‍िनार्थ: ॥ १६ ॥

पायािर ती मे श्रु वतगीतकीवतव: कपोलमव्यात्सततं कपाली ।

िक्रं सदा रक्षतु पंचिक्रो वजह्ां सदा रक्षतु िेदवजह्: ॥ १७ ॥

कंठं वगरीशोऽितु नीलकण्ठ: पावण: द्वयं पातु: वपनाकपावण: ।

दोमूव लमव्यान्मम धमव िाहुिवक्ष:स्र्थलं दक्षमिातकोऽव्यात् ॥ १८ ॥

मनोदरं पातु वगरींद्रधन्वा मध्यं ममाव्यान्मदनां तकारी ।

हे रंबतातो मम पातु नावभं पायात्कविं धूजवविरीश्‍िरो मे ॥ १९ ॥


ऊरुद्वयं पातु कुबेरवमत्रो जानु द्वयं मे जगदीश्‍िरोऽव्यात् ।

जं घायुगंपुंगिकेतुख्यातपाद ममाव्यत्सु रिंद्यपाद: ॥ २० ॥

महे श्‍िर: पातु वदनावदयामे मां मध्ययामे ऽितु िामदे ि: ॥

वत्रलोचन: पातु तृतीययामे िृिर्ध्वज: पातु वदनां त्ययामे ॥ २१ ॥

पायाविशाद शवशशे िरो मां गंगाधरो रक्षतु मां वनशीर्थे ।

ग री पवत: पातु वनशािसाने मृ त्युंजयो रक्षतु सिवकालम् ॥ २२ ॥

अन्त:क्तस्र्थतं रक्षतु शं करो मां स्र्थाणु: सदापातु बवह: क्तस्र्थत माम् ।

तदं तरे पातु पवत: पशू नां सदावशिोरक्षतु मां समं तात् ॥ २३ ॥

वतष्ठतमव्याद् ्‍भु िनै कनार्थ: पायाद् ्‍व्रजं तं प्रर्थमावधनार्थ: ।

िेदां तिेद्योऽितु मां वनिण्णं मामव्यय: पातु वशि: शयानम् ॥ २४ ॥

मागेिु मां रक्षतु नीलकंठ: शै लावददु गेिु पुरत्रयारर: ।

अरण्यिासावदमहाप्रिासे पायान्मृ गव्याध उदारशक्ति: ॥ २५ ॥

किां तकोिोपपिु प्रकोप-स्फुिाट्टहासोच्चवलतां डकोश: ।

घोराररसेनणविदु वनव िारमहाभयाद्रक्षतु िीरभद्र: ॥ २६ ॥

पत्त्यश्‍िमातंगघिािरूर्थसहस्रलक्षायुतकोविभीिणम् ।

अक्ष वहणीनां शतमाततावयनां वछं द्यान्मृ डोघोर कुठार धारया २७ ॥

वनहं तु दस्यू न्प्रलयानलावचवज्ववलवत्रशूलं वत्रपुरां तकस्य ।

शादू व ल वसंहक्षव िृकावदवहं स्रान्संत्रासयत्वीशधनु : वपनाक: ॥ २८ ॥


दु :स्वप्नदु :शकुनदु गववतद मव नस्यदुव वभव क्षदु व्यवसनदु :सहदु यवशां वस ।

उत्पाततापवििभीवतमसद् ्‍ग्रहावतव व्याधींश्‍च नाशयतु मे जगतामधीश: ॥ २९ ॥

ॐ नमो भगिते सदावशिाय सकलतत्त्वात्मकाय सिवमंत्रस्वरूपाय सिवयंत्रावधवष्ठताय सिवतंत्रस्वरूपाय


सिवत्त्वविदू राय ब्रह्मरुद्रािताररणे नीलकंठाय पािवतीमनोहरवप्रयाय सोमसूयाव वग्नलोचनाय भस्मोद् ्‍धूवलतविग्रहाय
महामवणमु कुिधारणाय मावणक्यभू िणाय सृवष्टक्तस्र्थवतप्रलयकालर द्रािताराय दक्षार्ध्वरर्ध्वंसकाय महाकालभे दनाय
मू लाधारै कवनलयाय तत्त्वातीताय गंगाधराय सिवदेिावधदे िाय िडाश्रयाय िेदां तसाराय
वत्रिगवसाधनायानं तकोविब्रह्माण्डनायकायानं तिासुवकतक्षकककोिकङ््‍िकुवलक
पद्ममहापद्मेत्यष्टमहानागकुलभूिणायप्रणिस्वरूपाय वचदाकाशाय आकाशवदक्स्िरूपायग्रहनक्षत्रमावलने सकलाय
कलं करवहताय सकललोकैकत्रे सकललोकैकभत्रे सकललोकैकसंहत्रे सकललोकैकगुरिे सकललोकैकसावक्षणे
सकलवनगमगुह्याय सकल िेदान्तपारगाय सकललोकैकिरप्रदाय सकलकोलोकैकशं कराय शशां कशेिराय
शाश्‍ितवनजािासाय वनराभासाय वनरामयाय वनमवलाय वनलोभाय वनमव दाय वनश्‍वचंताय वनरहं काराय वनरं कुशाय
वनष्कलं काय वनगुवणाय वनष्कामाय वनरुपप्लिाय वनरिद्याय वनरं तराय वनष्कारणाय वनरं तकाय वनष्प्रपंचाय
वन:संगाय वनद्वं द्वाय वनराधाराय नीरागाय वनष्क्रोधाय वनमवलाय वनष्पापाय वनभव याय वनविवकिाय वनभे दाय
वनक्तष्क्रयय वनस्तुलाय वन:संशयाय वनरं जनाय वनरुपमविभिायवनत्यशुद्धबुद्ध पररपूणवसक्तच्चदानं दाद्वयाय
परमशां तस्वरूपाय तेजोरूपाय तेजोमयाय जय जय रुद्रमहार द्रभद्राितार महाभै रि कालभै रि किां तभैरि
कपालमालाधर िि् ्‍िां गिड् गचमव पाशां कुशडमरुशू लचापबाणगदाशक्‍वतवभं वदपालतोमरमुसलमु द्गरपाशपररघ
भु शुण्डीशतघ्नीचक्राद्यायुधभीिणकरसहस्रमु िदं ष्टराकरालिदनविकिाट्टहासविस्फाररतब्रह्मां डमं डल नागेंद्रकुंडल
नागेंद्रहार नागेििलय नागेंद्रचमव धरमृ युंजय त्र्यं बकपुरां तक विश्‍िरूप विरूपाक्ष विश्‍िेश्वर िृिभिाहन
वििविभूिण विश्‍ितोमुि सिवतो रक्ष रक्ष मां ज्वल ज्वल महामृ त्युमपमृ त्युभयं
नाशयनाशयचोरभयमुत्सादयोत्सादय वििसपवभयं शमय शमय चोरान्मारय मारय
ममशमनु च्चाट्योच्चाियवत्रशू लेनविदारय कुठारे णवभंवधवभं भवध िड् गेन वछं वध वछं वध िि् िां
्‍ गेन विपोर्थय विपोर्थय
मु सले न वनष्पे िय वनष्पेिय िाणै: संताडय संताडय रक्षां वस भीिय भीियशे िभू तावन वनद्रािय
कूष्ां डिेतालमारीच ब्रह्मराक्षसगणान् संत्रासय संत्रासय ममाभय कुरु कुरु वित्रस्तं मामाश्‍िासयाश्‍िासय
नरकमहाभयान्मामु द्धरसंजीिय संजीियक्षु त्तृड्भ्ां मामाप्याय-आप्याय दु :िातुरं मामानन्दयानन्दयवशिकिचेन
मामािादयािादयमृ त्युंजय त्र्यं बक सदावशि नमस्ते नमस्ते नमस्ते।

।। ऋिभ उिाच ।।

इत्येतत्किचं शै िं िरदं व्याह्तं मया ॥

सिवबाधाप्रशमनं रहस्यं सिवदेवहनाम् ॥ ३० ॥

य: सदा धारयेन्मत्यव: शै िं किचमु त्तमम् ।

न तस्य जायते क्वावप भयं शं भोरनु ग्रहात् ॥ ३१ ॥

क्षीणायुअ:प्रािमृ त्युिाव महारोगहतोऽवप िा ॥

सद्य: सुिमिाप्नोवत दीघवमायुश्‍चविंदवत ॥ ३२ ॥

सिवदाररद्र्य शमनं स मं गल्यवििधवनम् ।

यो धत्ते किचं शै िं सदे िैरवप पूर्ज्यते ॥ ३३ ॥

महापातकसंघातैमुवच्ते चोपपातकै: ।

दे हां ते मु क्‍वतमाप्नोवत वशििमाव नुभाित: ॥ ३४ ॥

त्वमवप श्रद्धया ित्स शै िं किचमु त्तमम्

धारयस्व मया दत्तं सद्य: श्रेयो ह्यिाप्स्स्यवस ॥ ३५ ॥


॥ सूत उिाच ॥

इत्युक्त्वाऋिभो योगी तस्मै पावर्थव िसूनिे ।

दद शं िं महारािं िड् गं चाररवनिू दनम् ॥ ३६ ॥

पुनश्‍च भस्म संमत्र्य तदं गं पररतोऽस्पृशत् ।

गजानां िि् ्‍सहस्रस्य वद्वगुणस्य बलं दद । ३७ ॥

भस्मप्रभा

Вам также может понравиться