Вы находитесь на странице: 1из 2

| शीगणेशकीलकसतोतम्।

दक उवाच ।

गणेशकीलकं बहन् वद सवारररदायकम् ।


मनतादीनां ववशेषेण ससदददं पूणरभावत: ॥१॥

मुदल उवाच ।

कीलकेन ववहीनाश मनता नैव सुखपदाः ।


आदौ कीलकमेवं वै पवठतवा जपमाचरेत् ॥२॥

तदा वीयर यत
ु ा मनता ननाससददपदायकाः ।
भवननत नात सनदेहः करयावम यराशुतम् ।।३।।

अदङरसा समावदषं महं गुहतमं परम् ।


ससदददं तु गणेशसय कीलकं शणु मानद ।।४।।

ऋवषचछनदावदनयासांश कुयारदादौ तरा परान्।


एकाकरसय वै दक षडङानाचरेत् सुधीः ॥५।।

ततो धयायेद गणेशानं जयोदतरपधरं परम् ।


मनोवाणी-ववहीनं च चतुभर ज
ु ववरासजतम् ।।६।।

शुणडादणडमुखं पूणर दषु ं नैव पशकयते ।


ववदाऽववदासमायुकं ववभूदतभभ-रपाससतम् ।।७।।

एवं धयातवा गणेशानं पूजयेनमानसैः पृरक् ।


पञोपचारकैदर क ततो जपं समाचरेत् ॥८॥

एकववशदतवारं तु जपं कुयारतपजापते ।


तत: सतोतं समुचायर पशात् सवर समाचरेत् ।।९।।

रपं बलं भशयं देवह यशो वीयर गजानन ।


मेधा पजां तरा कीरत ववघनराज नमोऽसतु ते ॥१॥

यदा देवादय: सवर कुनणठता दैतयपैः कृताः ।


तदा तवं तादनहतय सम करोवष वीयर सय ं त
ु ान् ॥२ ।।

तरा मनता गणेशान कुनणठताश दरु ातमभभः ।


शापैश तानसवीयारनवै कुरषव ते नमो नमः ॥३।।

शकया कुनणठताः सवारः समरणेन तवया पभो ।


जानयुकाः सवीयारश कृता ववघनेश ते नम: ॥४॥
चराचरम् जगतसवर सताहीनं यदाऽभवत् ।
तवया सतायुतं ढु णढे समरणेन कृतं च ते ॥५॥

ततवावन वीयर हीनावन यदा जातावन ववघनप समृतया ते वीयर यक


ु ावन पुनजारतावन ते नमः ॥६॥

बहाभण योगहीनावन जातावन समरणेन ते ।


यदा पुनगर णेशान योगयुकावन ते नमः ॥७॥

इतयावद ववववधं सवर समरणेन तव पभो ।


सतायुकं बभूवैव ववघनेशाय नमो नमः ॥८॥

तरा मनता गणेशान वीयर हीना बभूववरे ।


समरणेन पुनढुर णढे वीयर यक
ु ानकुरषव ते ॥९॥

सवर सतासमायुकं मनतपूजा-वदकं पभो ।


मम नामना भवतु ते वकतुणडाय ते नम: ॥१०॥

उतकीलय महामनतान् जपेन सतोतपाठतः ।


सवर -ससददपदा मनता भवनतु तवतपसादतः ॥११॥

गणेशाय नमसतुभयं हेरमबायैकदननतने ।


सवाननदवाससने तुभयं बहणसपतये नमः ॥१२॥

(इदत) इदं गणेशकीलकं कभरतं ते पजापते ।


भशवपोकं तु मनताणामुतकीलनकरं परम् ॥१३॥

यः पवठषयदत भावेन जवपतवा मनतमुतमम् ।


स सवर ससददमापोदत नानामनतसमुदवाम् ॥१४॥

एनं तयजय गणेशसय मनतं जपदत वनतयदा ।


स सवर फलहीनश भवदत नात संशयः ॥१५॥

सवर ससददकरं पोकं परमादत ु म् ।


पुरानेन सवयं शमभुमरनतससदद तु चालभत् ॥१६॥

ववषणुबरहादयो देवा मुनयो योवगनः परे ।


अनेन मनतससदद ते लेभभरे च पजापते ॥१७॥

ऐल: कीलका-माद वै कृतवा मनतपरायणः ।


गत: सवाननदपुयार स भकराजो बभूव ह ॥१८॥

ससीको जडदेहेन बहाणड-मवलोकय तु ।


गणेशदशर नेनव
ै जयोतीरपो बभूव ह ॥१९॥

इदत शीमुदलपुराणे गणेशकीलकसतोतं समपूणरम्।

Вам также может понравиться