Вы находитесь на странице: 1из 4

अस्य श्री त्रैलोकयमोहन रहस्य कवचस्य त्रत्रपु रारर ऋत्र िः – त्रवराट् छन्दिः – भगवत्रि कामकलाकाली दे विा । फ्रें बीजं

– योत्रगनी शक्तिः-
क्ीं कीलकं – डात्रकत्रन ित्त्वं भ्गाविी श्री कामकलाकाली अनुग्रह प्रसाद त्रसध्यिे जपे त्रवत्रनयोगिः॥

ॐ ऐं श्रीं क्ीं त्रशरिः पािु फ्रें ह्ीं छ्ीं मदनािुरा।

स्त्ीं ह्ंर क्षं ह्ीं लं ललाटं पािु ख्फ्फ्रें क्षं करात्रलनी॥ १

आं हषं फ्रों क्रूँ मुखं पािु क्रं ड्ं थ्षं चण्डनात्रयका।

हं त्रैं चलरं मषिः पािु दृशष प्रीं ध्ीं क्ष्ीं जगदाक्िका॥ २

क्रं ख्रं घ्ीं चलीं पािु कर्णौ ज्रं प्लैं रिः सषं सुरेश्वरी।

गं प्रां ध्ीं थ्ीं हनर पािु अं आं इं ईं श्मशात्रनत्रन॥ ३

जरं डु ं ऐं औं भ्रु वष पािु कं खं गं घं प्रमात्रिनी।

चं छं जं झं पािु नासां टं ठं डं ढं भगाकुला॥ ४

िं िं दं धं पात्वधरमोष्ठं पं फं रत्रित्रप्रया।

बं भं यं रं पािु दन्तान् लं वं शं सं चं कात्रलका॥ ५

हं क्ं क्ं हं पािु त्रजह्ां सं शं वं लं रिाकुला।

वं यं भं वं चं त्रचबुकं पािु फं पं महे श्वरी॥ ६

धं दं िं िं पािु कण्ठं ढं डं ठं टं भगत्रप्रया।

झं जं छं चं पािु कुक्ष घं गं खं कं महाजटा॥ ७

ह्सषिः ह्फख्फ्फ्रैं पािु भु जष क्ष्रं म्रैं मदनमात्रलनी।

ङां ञीं र्णरं रक्िाज्जत्रर नैं मषं रतासवोन्मदा ॥ ८

ह्ां ह्ीं ह्ंर पािु कक्ष में ह्ैं ह्षं त्रनधुवनत्रप्रया।

क्ां क्ीं क्रं पािु हृदयं क्ैं क्षं मुण्डाविंत्रसका॥ ९

श्रां श्रीं श्ररं रक्िु करष श्रैं श्रषं फेत्काररात्रवर्णी।

क्ां क्ीं क्रं अङ् गुलीिः पािु क्ैं क्षं च नारवात्रहनी॥ १०

च्ां च्ीं च्रं पािु जठरं च्ैं च्षं संहाररूत्रपर्णी।

छ्ां छ्ीं छरं रक्िान्नात्रभं छ्ैं छ्षं त्रसद्धकरात्रलनी॥ ११

स्त्ां स्त्ीं स्त्रं रक्िाि् पाश्वौ स्त्ैं स्त्षं त्रनवाा र्णदात्रयनी।


फ्रां फ्रीं फ्ररं रक्िाि् पृ ष्ठं फ्रैं फ्रषं ज्ञानप्रकात्रशनी॥ १२

क्ां क्ीं क्रं रक्िु कत्रटं क्ैं क्षं नृमुण्डमात्रलनी।

ग्ां ग्ीं ग्रं रक्िादर रू ग्ैं ग्षं त्रवजयदात्रयनी॥ १३

ब्ां ब्ीं ब्रं जानुनी पािु ब्ैं ब्षं मत्रह मत्रदानी।

प्रां प्रीं प्ररं रक्िाज्जङ्घे प्रैं प्रषं मृत्युत्रवनात्रशनी॥ १४

थ्ां थ्ीं थ्रं चरर्णष पािु थ्ैं थ्षं संसारिाररर्णी।

ॐ फ्रें त्रसद् क्िकरात्रल ह्ीं छ्ीं ह्ं स्त्ीं फ्रें नमिः॥ १५

सवासक्ि ु सवाा ङ्गं गुह्यकाली सदाविु।

ॐ फ्रें त्रसद् क्िं हस्खफ्रें ह्सफ्रें ख्फ्फ्रें करात्रल ख्फ्फ्रें हस्खफ्रें ह्फफ्रें फ्रें ॐ स्वाहा॥ १६

रक्िाद् घोरचामुण्डा िु कलेवरं वहक्मलवरयरं।

अव्याि् सदा भद्रकाली प्रार्णानेकादशेक्ियान् ॥ १७

ह्ीं श्रीं ॐ ख्फ्फ्रें ह्फख्फ्फ्रें हक्म्लब्रयरं

न्क्षक्ष्ीं नज्चच्ीं स्त्ीं छ्ीं ख्फ्फ्रें ठ्ीं ध्ीं नमिः।

यत्रानुक्त्तफिलं दे हे यावतत्र च त्रिष्ठत्रि॥ १८

उतं वाऽप्यिवानुतं करालदशनाविु

ॐ ऐं ह्ीं श्रीं क्ीं हं स्त्ीं ध्ीं फ्रें क्रं क्षं

क्षं ग्रं ख्फ्फ्रें प्रीं ठ्ीं थ्ीं ट् ैं ब्षं फट् नमिः स्वाहा॥ १९

सवामापादकेशाग्रं काली कामकलाविु॥ २०

अस्य श्री त्रैलोकयमोहन रहस्य कवचस्य । त्रत्रपु रारर ऋत्र िः – त्रवराट् छन्दिः – भगवत्रि कामकलाकाली दे विा ।

फ्रें बीजं – योत्रगनी शक्तिः- क्ीं कीलकं – डात्रकत्रन ित्त्वं

भ्गाविी श्री कामकलाकाली अनुग्रह प्रसाद त्रसध्यिे जपे त्रवत्रनयोगिः॥

ॐ ऐं श्रीं क्ीं त्रशरिः पािु फ्रें ह्ीं छ्ीं मदनािुरा।

स्त्ीं ह्रं क्षं ह्ीं लं ललाटं पािु ख्फ्फ्रें क्षं करात्रलनी॥ १


आं हषं फ्रों क्रूँ मुखं पािु क्रं ड्ं थ्षं चन्क्षण्डनात्रयका।

हं त्रैं चलरं मषिः पािु दृशष प्रीं ध्ीं क्ष्ीं जगदाक्िका॥ २

क्रं ख्रं घ्ीं चलीं पािु कर्णौ ज्रं प्लैं रिः सषं सुरेश्वरी।

गं प्रां ध्ीं थ्ीं हनर पािु अं आं इं ईं श्मशात्रननी॥ ३

जरं डु ं ऐं औं भ्रु वष पािु कं खं गं घं प्रमात्रिनी।

चं छं जं झं पािु नासां टं ठं डं ढं भगाकुला॥ ४

िं िं दं धं पात्वधरमोष्ठं पं फं रत्रित्रप्रया।

बं भं यं रं पािु दन्तान् लं वं शं सं चं कात्रलका॥ ५

हं क्ं क्ं हं पािु त्रजह्ां सं शं वं लं रिाकुला।

वं यं भं वं चं त्रचबुकं पािु फं पं महे श्वरी॥ ६

धं दं िं िं पािु कण्ठं ढं डं ठं टं भगत्रप्रया।

झं जं छं चं पािु कुक्ष घं गं खं कं महाजटा॥ ७

ह्सषिः ह्फख्फ्फ्रैं पािु भु जष क्ष्रं म्रैं मदनमात्रलनी।

ङां ञीं र्णरं रक्िाज्जत्रर नैं मषं रतासवोन्मदा ॥ ८

ह्ां ह्ीं ह्रं पािु कक्ष में ह्ैं ह्षं त्रनधुवनत्रप्रया।

क्ां क्ीं क्रं पािु हृदयं क्ैं क्षं मुण्डाविंत्रसका॥ ९

श्रां श्रीं श्ररं रक्िु करष श्रैं श्रषं फेत्काररात्रवर्णी।

क्ां क्ीं क्रं अङ् गुलीिः पािु क्ैं क्षं च नारवात्रहनी॥ १०

च्ां च्ीं च्रं पािु जठरं च्ैं च्षं संहाररूत्रपर्णी।

छ्ां छ्ीं छरं रक्िान्नात्रभं छ्ैं छ्षं त्रसद्धकरात्रलनी॥ ११

स्त्ां स्त्ीं स्त्रं रक्िाि् पाश्वौ स्त्ैं स्त्षं त्रनवाा र्णदात्रयनी।

फ्रां फ्रीं फ्ररं रक्िाि् पृ ष्ठं फ्रैं फ्रषं ज्ञानप्रकात्रशनी॥ १२

क्ां क्ीं क्रं रक्िु कत्रटं क्ैं क्षं नृमुण्डमात्रलनी।

ग्ां ग्ीं ग्रं रक्िादर रू ग्ैं ग्षं त्रवजयदात्रयनी॥ १३


ब्ां ब्ीं ब्रं जानुनी पािु ब्ैं ब्षं मत्रह मत्रदानी।

प्रां प्रीं प्ररं रक्िाज्जङ्घे प्रैं प्रषं मृत्युत्रवनात्रशनी॥ १४

थ्ां थ्ीं थ्रं चरर्णष पािु थ्ैं थ्षं संसारिाररर्णी।

ॐ फ्रें त्रसद् क्िकरात्रल ह्ीं छ्ीं ह्ं स्त्ीं फ्रें नमिः॥ १५

सवासक्ि ु सवाा ङ्गं गुह्यकाली सदाविु।

ॐ फ्रें त्रसद् क्िं हस्खफ्रें ह्सफ्रें ख्फ्फ्रें करात्रल ख्फ्फ्रें हस्खफ्रें ह्फफ्रें फ्रें ॐ स्वाहा॥ १६

रक्िाद् घोरचामुण्डा िु कलेवरं वहक्मलवरयरं।

अव्याि् सदा भद्रकाली प्रार्णानेकादशेक्ियान् ॥ १७

ह्ीं श्रीं ॐ ख्फ्फ्रें ह्फख्फ्फ्रें हक्म्लब्रयरं

न्क्षक्ष्ीं नज्चच्ीं स्त्ीं छ्ीं ख्फ्फ्रें ठ्ीं ध्ीं नमिः।

यत्रानुक्त्तफिलं दे हे यावतत्र च त्रिष्ठत्रि॥ १८

उतं वाऽप्यिवानुतं करालदशनाविु

ॐ ऐं ह्ीं श्रीं क्ीं हं स्त्ीं ध्ीं फ्रें क्रं क्षं

क्षं ग्रं ख्फ्फ्रें प्रीं ठ्ीं थ्ीं ट् ैं ब्षं फट् नमिः स्वाहा॥ १९

सवामापादकेशाग्रं काली कामकलाविु॥ २०

Вам также может понравиться