Вы находитесь на странице: 1из 4

‌​

॥ हरिद्रागणेशकवचम्॥
.. haridrAgaNeshakavacham ..

sanskritdocuments.org

December 9, 2017
.. haridrAgaNeshakavacham ..

॥ हरिद्रागणेशकवचम्॥

Sanskrit Document Information

Text title : haridrAgaNeshakavacham

File name : haridrAgaNeshakavach.itx

Category : kavacha, ganesha

Location : doc_ganesha

Author : Traditional

Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com

Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com

Description-comments : vishvasAratantre

Latest update : March 28, 2005

Send corrections to : Sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

December 9, 2017

sanskritdocuments.org
.. haridrAgaNeshakavacham ..

॥ हरिद्रागणेशकवचम्॥

श्रीगणेशाय नमः ।
ईश्वर उवाच ।
शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।
पठित्वा पाठयित्वा च मुच्यते सर्वसङ्कटात्॥ १॥
अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत्।
सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥
ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि ।
सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ॥ ३॥
गणाक्रीडो नेत्रयुगं नासायां गणनायकः ।
गणक्रीडान्वितः पातु वदने सर्वसिद्धये ॥ ४॥
जिह्वायां सुमुखः पातु ग्रीवायां दुर्मुखः सदा ।
विघ्नेशो हृदये पातु विघ्ननाथश्च वक्षसि ॥ ५॥
गणानां नायकः पातु बाहुयुग्मं सदा मम ।
विघ्नकर्ता च ह्युदरे विघ्नहर्ता च लिङ्गके ॥ ६॥
गजवक्त्रः कटीदेशे एकदन्तो नितम्बके ।
लम्बोदरः सदा पातु गुह्यदेशे ममारुणः ॥ ७॥
व्यालयज्ञोपवीती मां पातु पादयुगे सदा ।
जापकः सर्वदा पातु जानुजङ्घे गणाधिपः ॥ ८॥
हारिद्रः सर्वदा पातु सर्वाङ्गे गणनायकः ।
य इदं प्रपठेन्नित्यं गणेशस्य महेश्वरि ॥ ९॥
कवचं सर्वसिद्धाख्यं सर्वविघ्नविनाशनम्।
सर्वसिद्धिकरं साक्षात्सर्वपापविमोचनम्॥ १०॥

1
॥ हरिद्रागणेशकवचम्॥

सर्वसम्पत्प्रदं साक्षात्सर्वदुःखविमोक्षणम्।
सर्वापत्तिप्रशमनं सर्वशत्रुक्षयङ्करम्॥ ११॥
ग्रहपीडा ज्वरा रोगा ये चान्ये गुह्यकादयः ।
पठनाद्धारणादेव नाशमायन्ति तत्क्षणात्॥ १२॥
धनधान्यकरं देवि कवचं सुरपूजितम्।
समं नास्ति महेशानि त्रैलोक्ये कवचस्य च ॥ १३॥
हारिद्रस्य महादेवि विघ्नराजस्य भूतले ।
किमन्यैरसदालापैर्यत्रायुर्व्ययतामियात्॥ १४॥
॥ इति विश्वसारतन्त्रे हरिद्रागणेशकवचं सम्पूर्णम्॥

Encoded and Proofread by Ravin Bhalekar ravibhalekar@hotmail.com

.. haridrAgaNeshakavacham ..
pdf was typeset on December 9, 2017

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

Вам также может понравиться