Вы находитесь на странице: 1из 4

Ganapati Atharvashirsha

Shri Ganeshaya namaha |


Om bhadram karnebhih shrunuyam devaaha |
Bhadram pashche-maksha-bhirya jatraha |
Sthirai-rangai-stushtuvam-sastanubhih |
Vyashem devahitam yadayuhu
Om swasti na Indro vrudhashravaha |
Swasti nah pusha vishvavedaah |
Swasti nastaakshyo arishtanemih |
Swasti no bruhaspatirdadhatu |
|| Om Shantih Shantih Shantih ||

Hari-hi Om Namas-Te Gannapataye ||1||

Twameva Pratyksham Tatvamasi |


Twameva Kevalam Kartasi |
Twameva Kevalam Dhartasi |
Twameva Kevalam Hartasi |
Twameva Sarvam Khalvidam Brahmasi |
Twam Sakashadatamasi Nityam || 1 ||

Rutam vachami | Satyam vachmi || 2 ||

Ava Twam Mam |


Ava Vaktaram |
Ava Shrotaram |
Ava Dataram |
Ava Dhataram |
Avanucha-navam-shishyam|
Ava Pashchattat |
Ava Purasttat |
Avotarattat |
Ava Dakshinattat |
Ava Chordhvattat |
Ava Dharattat |
Sarvato Mam Pahi Pahi Samantat || 3 ||

Twam Vangamay-styam Chinmayaha |


Twam Anandmaya-stvam Brahmamaya |
Twam Satchida-nanda-dvitiyosi |
Twam Pratyaksham Brahmasi |
Twam Dnyanamayo Vidnyan-mayosi || 4 ||

Sarvam Jagadidam Twatto Jayate |


Sarvam Jagadidam Twattastishthati |
Sarvam Jagadidam Twayi Layamesheti |
Sarvam Jagadidam Twayi Pratyeti |
Twam Bhumiraponalo Nilo Nabhaha |
Twam Chatwari Vakpadani || 5 ||

Twam Gunatrayatitaha |
(Twam Avasthaatrayatitaha |)
Twam Dehatrayatitaha | Twam Kalatrayatitaha |
Twam Muladharasthitosi Nityam | Twam Shaktitrayatmakaha |
Twaam Yogino Dhyayanti Nityam |
Twam Brahma tvam, Twam Vishnustvam Rudrastvam
Indrastvam Agnistvam Vayustvam Suryastvam Chandramastvam
Brahmabhurbhuvaswarom || 6 ||
Ganadhim Purva-muchharya Varnadim Tadanun-taram |
Anuswara Parataraha | Ardhen-dulasitam | Tarena Ruddham |
Etattava Manuswa-roopam | Gakarah Purvaroopam |
Aakaro Madhyama-rupam | Anuswara-schyantya-rupam |
Bindu-ruttara-rupam | Nadah Sandhanam | Sanhita Sandhih | Saisha
Ganesh-vidhya | Ganaka-rushihi | Nichrud-gayatri-chandaha |
Ganapatir-devata |
Om Gan Ganapataye Namaha || 7 ||

Ekadantaya Vidmahe | Vakaratundaya Dhimahi |


Tanno Dantih Prachodayat || 8 ||

Ekadantam Chaturhastam Pash-mankush-dharinam |


Radam Cha Varadam Hasteir-bibhranam Mushaka-dwajam |
Raktam Lambodaram Shurpa-karnakam Rakta-vasa-sam |
Rakta-gandha-nuliptangam Rakta-pushpaih Supujitam |
Bhakta-nukam-pinam Devam Jagat-karanam-chyutam |
Aavir-bhutam Cha Shrushtyadou Prakruteih Purushat-param |
Evam Dhyayati Yo Nityam Sa Yogi Yoginam Varah || 9 ||

Namo Vratapataye
Namo Ganapataye
Namaha Pramathpataye
Namaste Astu Lambodaraya Ekadantaya Vighnashine Shivasutaya
Varadamurtaye Namo Namaha || 10 ||

Etad-atharvasirsham yodhiite | Sa brahma-buyaya kalpate |


Sa sarva-vignairna badhyate | sa sarvatah sukame-dhate |
Sa pancha-maha-papat pramuchyate |
Saya-madhiyano diva-sakrutam papan naashayati |
Prata-radhiyano ratri-krutam papan naashayati |
Sayam pratah prayunjjano apapo bhavati |
Sarva-traadhi-yano pavigno bhavati |
Dharma-artha-kama-mokshan cha vindati |
Idam atharvasirsham asishyaya na deyam |
Yo yadi mohad-dasyati sa papiyan bavati | Sahasraa-vartanaat |
yam yan kaama-madhiite tan tama-nena saadhayet || 11 ||

Anena ganapati-mabishinchati | Sa vagmi bhavati |


Chatuthr-yamanasnan japati sa vidyavan bhavati |
Ityatharva-navakyam | brahmad-yavaranam vidyaat |
Na bibheti kadaa-chaneti || 12 ||

Yo durvan-kurair-yajati | sa vaishra-vano-pamo bhavati |


Yo lajair-yajati, sa yashovan bhavati | Sa medha-van bhavati |
Yo modaka-sahas-rena yajati | Sa vanchita-phalama-vapnoti |
Yah sajya-samid-bhiryajati
Sa sarvam labhate, sa sarvam labhate || 13 ||

Ashtau brahmanaan samyag-graha-yitva,


Surya-varchas-vi bhavati |
Surya-grahe maha-nadyam pratima-sannidhau va japtva,
siddha-mantro bhavati |
Maha-vighnaat pramuchyate | maha-doshat pramuchyate |
Maha-paapaat pramuchyate |
Sa sarvavid bhavati, sa sarvavid bhavati |
Ya evam veda Ityupanishat || 14

Om swasti na Indro vrudhashravaha |


Swasti nah pusha vishvavedaah |
Swasti nastaakshyo arishtanemih |
Swasti no bruhaspatirdadhatu |
|| Om Shantih Shantih Shantih ||

Вам также может понравиться