Вы находитесь на странице: 1из 5

Nitya Mantra

प्रभात श्लोकं
कराग्रे वसते लक्ष्मीः कर्ध्ये सरस्वतम ।
कर्ूले स्स्िता गौरी प्रभाते करदर्शन् ् ॥

प्रभात भमू ि श्लोकं


स्ुद्र वसने दे वम पवशत स्तन ्ण्डले ।
ववष्णप
ु स्नन न्स्तभ्
ु यं, पादस्पर्ं क्ष्स्व्े ॥

सूर्योदर्य श्लोकं
ब्रह््स्वरूप ्द
ु ये ्ध्याह्नेतु ्हे श्वर् ् ।
साहं ध्यायेनसदा ववष्णुं त्रि्र्ू तशञ्च ददवाकर् ् ॥

स्नान श्लोकं
गङ्गे च य्न
ु े चैव गोदावरी सरस्वतम
न्शदे ससन्धु कावेरी जलेस्स््न ् सस्न्नधधं कुरु ॥

भस्ि धारण श्लोकं


श्रमकरं च पवविं च र्ोक र्नवारण् ् ।
लोके वर्मकरं पुंसां भस््ं त्र्यल
ै ोक्य पावन् ् ॥

भोजन पर्
ू व श्लोकं
ब्रह््ापशणं ब्रह्् हववीः ब्रह््ाग्नौ ब्रह््णाहुत् ् ।
ब्रह््ैव तेन गन्तव्यं ब्रह्् क्श स्ाधधनीः ॥
अहं वैश्वानरो भनू वा प्राणणनां दे ह-्ाधश्रतीः ।
प्राणापान स्ायुक्तीः पचाम्यन्नं चतवु वशध् ् ॥
नवदीयं वस्तु गोववन्द तभ्
ु य्ेव स्पशये ।
गह
ृ ाण स्
ु ख
ु ो भनू वा प्रसमद पर्ेश्वर ॥

भोजनानन्तर श्लोकं
अगस्नयं वैनतेयं च र््मं च बडबालन् ् ।
आहार पररणा्ािं स््रास् च वक
ृ ोदर् ् ॥

सन््र्या दीप दर्वन श्लोकं


दीपं ज्योर्त परब्रह्् दीपं सवशत्ोपह् ् ।
दीपेन साध्यते सवं सन्ध्या दीपं न्ोஉस्तुते ॥
ननद्रा श्लोकं
रा्ं स्कन्धं हनु्न्तं वैनतेयं वक
ृ ोदर् ् ।
र्यने यीः स््रे स्न्ननय् ् दस्
ु वप्न-स्तस्यनश्यर्त ॥

कार्यव प्रारम्भ श्लोकं


वक्रतुण्ड ्हाकाय सूयक
श ोदि स्प्रभीः ।
र्नववशघ्नं कुरु ्े दे व सवश कायेषु सवशदा ॥

गार्यत्रि िन्िं
ॐ भभ
ू व
ुश ॒ स्सव
ु ीः॒ । तथ्स॑वव॒ तव े॓
ु रश े ण्यं॒ ।
भगग॑ दे॒ वस्य॑ धम्दह । धधयो॒ यो नीः॑ प्रचोदयाे॓त ् ॥

हनुि स्तोिं
्नोजवं ्ारुत तल्
ु यवेगं स्जतेस्न्द्रयं बद्
ु धध्तां वररष्ि् ् ।
वातान्जं वानरयध
ू ्ख्
ु यं श्रमरा्दत
ू ं सर्रसा न्ास् ॥
बद्
ु धधबशलं यर्ोधैयं र्नभशयनव-्रोगता ।
अजाड्यं वाक्पिुनवं च हनु्त ्-स््रणाद्-भवेत ् ॥

श्रीराि स्तोिं
श्रम रा् रा् रा्ेतम र्े रा्े ्नोर्े
सहस्रना् तत्तल्
ु यं रा् ना् वरानने

गणेर् स्तोिं
र्ुक्लां बरधरं ववष्णुं र्सर्वणश् ् चतुभज
ुश ् ् ।
प्रसन्नवदनं ध्यायेत ् सवश ववघ्नोपर्ान्तये ॥
अगजानन पद््ाकं गजानन ्हर्नशर्् ् ।
अनेकदन्तं भक्ताना-्ेकदन्त-्ुपास््हे ॥

मर्र् स्तोिं
॑ ं यजा्हे सुग॒स्न्धं पस्ु॑ ष्ि॒ वधशन्
त्र्यंबक ॑ ्।
उ॒ वाश॒रुक
॒ स्॑व॒ बन्ध॑नान ्-्नृ यो॑र-् ्क्ष
ु मय॒ ्ाஉ्त
ृ ाे॓त ् ॥

गरु
ु श्लोकं
गुरुब्रशह््ा गरु
ु ववशष्णीःु गरु
ु दे वो ्हे श्वरीः ।
गुरुीः साक्षात ् परब्रह््ा तस््ै श्रम गुरवे न्ीः ॥
सरस्र्ती श्लोकं
सरस्वतम न्स्तभ्
ु यं वरदे का्रूवपणम ।
ववद्यारम्भं कररष्यास् ससद्धधभशवतु ्े सदा ॥
या कुन्दे न्द ु तुषार हार धवला, या र्ुभ्र वस्िावत
ृ ा ।
या वमणा वरदण्ड ्स्ण्डत करा, या श्वेत पद््ासना ।
या ब्रह््ाच्यत
ु र्ङ्कर प्रभर्ृ तसभर्-दे वीःै सदा पस्ू जता ।
सा ्ा् ् पातु सरस्वतम भगवतम र्नश्र्ेषजाड्यापहा ।

लक्ष्िी श्लोकं
लक्ष्मं क्षमरस्द्र
ु राज तनयां श्रमरङ्ग धा्ेश्वरी् ् ।
दासमभत
ू स्स्त दे व वर्नतां लोकैक दीपाङ्कुरा् ् ।
श्रम्न््न्ध किाक्ष लब्ध ववभव ब्रह््ेन्द्र गङ्गाधरा् ् ।
नवां िैलोक्यकुिुस्म्बनमं सरससजां वन्दे ्क
ु ु न्दवप्रया् ् ॥

र्ेङ्कटे श्र्र श्लोकं


धश्रयीः कान्ताय कल्याणर्नधये र्नधयेஉधिशना् ् ।
श्रम वेङ्कि र्नवासाय श्रमर्नवासाय ्ङ्गल् ् ॥

दे र्ी श्लोकं
सवश ्ङ्गल ्ाङ्गल्ये सर्वे सवाशिश साधधके ।
र्रण्ये त्र्यम्बके दे वव नारायणण न्ोस्तुते ॥

दक्षिणािनू तव श्लोकं
गरु वे सवशलोकानां सभषजे भवरोधगणा् ् ।
र्नधये सवशववद्यानां दक्षक्षणा्त
ू य
श े न्ीः ॥

अपराध ििापण स्तोिं


अपराध सहस्राणण, क्रक्रयन्तेஉहर्नशर्ं ्या ।
दासोஉय स्र्त ्ां ्नवा, क्ष्स्व पर्ेश्वर ॥
करचरण कृतं वा क्श वाक्कायजं वा
श्रवण नयनजं वा ्ानसं वापराध् ् ।
ववदहत ्ववदहतं वा सवश्ेतत ् क्ष्स्व
सर्व सर्व करुणाब्धे श्रम ्हादे व र्म्भो ॥
कायेन वाचा ्नसेस्न्द्रयैवाश
बुद्ध्यान्ना वा प्रकृतेीः स्वभावात ् ।
करोस् यद्यनसकलं परस््ै नारायणायेर्त स्पशयास् ॥
र्ान्न्त िन्िं -1
असतो्ा सद्ग्या ।
त्सो्ा ज्योर्तगश्या ।
्नृ यो्ाश अ्त
ृ ङ्ग्या ।
ॐ र्ास्न्तीः र्ास्न्तीः र्ास्न्तीः

र्ान्न्त िन्िं -2
सवे भवन्तु सणु खनीः सवे सन्तु र्नरा्याीः ।
सवे भद्राणण पश्यन्तु ्ा कस्श्चद्दीःु ख भाग्भवेत ् ॥
ॐ स॒ ह ना॑ववतु । स॒ नौ॑ भन ु क्तु । स॒ ह वम॒यं॑ करवावहै ।

ते॒ज॒ स्स्वना॒वधमत्स्त॒ ु ्ा वव॑द्ववषा॒वहै े॓ ॥
ॐ र्ास्न्तीः॒ र्ास्न्तीः॒ र्ास्न्तीः॑ ॥

र्रीर र्द्
ु धध
अपवविीः पवविो वा सवाशवस्िां॓े॓ गतोஉवपवा ।
यीः स््रे त ् पुण्डरीकाक्षं स बाह्याभ्यन्तर श्र्धु चीः ॥
पुण्डरीकाक्ष ! पुण्डरीकाक्ष ! पण्
ु डरीकाक्षाय न्ीः ।

नर्ग्रह ्र्यानश्लोकि ्
आददनयाय च सो्ाय ्ङ्गलाय बुधाय च ।
गुरु र्क्र
ु र्र्नभ्यश्च राहवे केतवे न्ीः ॥

रवर्िः
जपाकुसु् सङ्कार्ं काश्यपेयं ्हाद्यर्ु त् ् ।
त्ोररयं सवश पापघ्नं प्रणतोस्स्् ददवाकर् ् ॥

चन्द्रिः
दधिर्ज्ञ तष
ु ाराभं क्षमराणशव स्द्
ु भव् ् ।
न्ास् र्सर्नं सो्ं र्म्भोर्-्कुि भूषण् ् ॥

कुजिः
धरणम गभश सम्भत
ू ं ववद्युनकास्न्त स्प्रभ् ् ।
कु्ारं र्स्क्त हस्तं तं ्ङ्गलं प्रण्ाम्यह् ् ॥
बुधिः
वप्रयङ्गु कसलकाश्या्ं रूपेणा प्रर्त्ं बुध् ् ।
सौम्यं सनव गुणोपेतं तं बुधं प्रण्ाम्यह् ् ॥

गरु
ु िः
दे वानां च ऋषमणां च गरु
ु ं काञ्चन सस्न्नभ् ् ।
बुद्धध्न्तं त्रिलोकेर्ं तं न्ास् बह
ृ स्पर्त् ् ॥

र्ुक्रिः
दह्कुन्द ्ण
ृ ालाभं दै नयानं पर्ं गरु
ु ्् ।
सवशर्ास्ि प्रवक्तारं भागशवं प्रण्ाम्यह् ् ॥

र्ननिः
नमलाञ्जन स्ाभासं रववपुिं य्ाग्रज् ् ।
छाया ्ाताशण्ड सम्भूतं तं न्ास् र्नैश्चर् ् ॥

राहुिः
अिशकायं ्हावमरं चन्द्राददनय वव्धशन् ् ।
ससंदहका गभश सम्भूतं तं राहुं प्रण्ाम्यह् ् ॥

केतिःु
फलास पष्ु प सङ्कार्ं तारकाग्रह्स्तक् ् ।
रौद्रं रौद्रान्कं घोरं तं केतुं प्रण्ाम्यह् ् ॥

Вам также может понравиться