Вы находитесь на странице: 1из 56

Sanskrit Slokas for Children

Compiled by Swamini Svatmabodhananda

Arsha Avinash Foundation


104 Third Street, Tatabad, Coimbatore 641012, India
Phone: + 91 9487373635
E mail: arshaavinash@gmail.com
www.arshaavinash.in
Sanskrit series - 4

ोक सहः
Śloka sangraha:

Selected Sanskrit ślokasfrom various granthas

to teach children and commit to memory

Compiled by

Swamini Svatmabodhananda Saraswati

Bangalore

(svatmabodha@yahoo.co.in)

1
Why this compilation?

This book is meant for teachers/elders to help children memorize the

shlokas.It has already reached a number of children in Bangalore, Sringeri

and Mysore through a couple of centers with which I am connected.

Reading someone else’s typo errors and correcting the same is a laborious

job. I thank Brahmasri. Chandrakantha Sharma, Brni. Arathi and Smt.

Purnima Prasad, all from Bangalore who have contributed their efforts by

complying to my request for proof reading the content.

This compilation will be made available in Roman Transliteration, Kannada

and Tamil.

(If the readers find any typo errors please feel free to let me know by email

[svatmabodha@yahoo.co.in])

Swamini Svatmabodhananda Saraswati

(Disciple of Swami Dayananda Saraswati

ArshaVidyaGurukulam)

kārtikapūrnimā - 2016

2
या वण–पद-वााथ -ग-प-िपणी |

वािच नतयत ु िं मेधां देिव सरती ||

ओ ं नमः ी शाने ी नटराजराजाय नमः।

ओ ं नमः ी शिवा सदाय कतृ ु


 ो नमो महो नमो गः ।

वागथािवव सृौ वागथितपये ।

जगतः िपतरौ वे पावती परमेरौ ॥

3
ोक सहः

ु (िव ु पराण
भारतमाता ितः ु ३ अय अंश २)

१. उरं यमु  िहमाे ैव दिणम ।्

वष तारतं नाम भारती य सितः ॥

२. तपि मनु यो जते


ु चा यनः ।


दानािन चा दीये परलोकाथम ादरात ॥

३. अािप भारतं ें जू ीपे महामनु े ।

यतो िह कमभरू षे ा तोा भोगभूमयः ॥

ु (universal Prayer)
उदयनाचाय – हिर ितः

यं शैवाः समपु ासते िशव इित ेित वेदािनः ।

बौाबु इित माणपटवः कतित न ैयाियकाः ॥

अहिथ ज ैनशासनरताः कमित मीमांसकाः ।

सोऽयं वै िवदधात ु वाितफलं ैलोनाथो हिरः ॥

4
Getting up in the morning on the bed

Looking at the palms in anjalimudra seeking the blessings

of the three śaktisfor the day

कराे वसते लीः कर मे सरती ।


कर मूले िता गौरी भाते करदशनम ॥
What to first see after getting up from bed?

१. किपलाप णं भान ं ु भायवं च भूपितम ।्


आचायम अदातारं ्
ातःपयेत पिवताम ्

Getting out of bed and while placing the feet on the ground

समु वसन े देिव पवतनमडले ।

िवपु ि नम
ु ं पादश म मे ॥

Prayers to the waters before bathing

1. गेचयमनु ेच ैवगोदाविरसरित।

ु ावीजलेऽिििधंकु॥
नमदिे सक

2. गोिवेित सदा ानं गोिवेित सदा जपम ।्


5

गोिवेित सदा ानं सदा गोिव कीतनम ॥

3. गा िस ु सरती च यमनु ा गोदावरी नमदा ।

कृ ा भीमरती च प ु सरयःू ी गडकी गोमती ।

कावेरी किपला यागिवनता न ेावतीादयोः ।


नः ीहिरपादपजभवाः कुव ु तेमलम ॥

ु Salutations to Sūrya
 ितः
सूय

१. भानो भार माताड चड रिम िदवाकर ।



आयरु ारोयम ऐय िवांदिे ह नमोऽतु े ॥

२. उदये पोऽयं माे त ु महेरः ।

अमान े यं िवःु यीमूितिदवाकरः ॥

ु ं सीद मम भार ।
३. आिददेव नम

ु ं भाकर नमोऽ ु ते ॥
िदवाकर नम

6
४. ेयदा सिवतृमडलमवत

नारयणः सरिसजासन सििवः ।


के यरू वान मकरकु डलवान ्

िकरीटी हारी िहरमयवपःु धृतशचः ॥

शचगदापाणेारकािलयातु ।

ु शरणागतम॥्
गोिवपडरीकाारमां


सूय ादशनामािन नमारितः

ओ ं िमाय नमः । ओ ं रवये नमः । ओ ं सूयाय नमः । ओ ं

भानवे नमः । ओ ं खगाय नमः ।ओ ं पू े नमः । ओ ं िहरयगभाय

नमः । ओ ं मरीचये नमः । ओ ं आिदाय नमः ।ओ ं सिवे नमः ।

ओ ं अकाय नमः । ओ ं भाराय नमः ॥

रथसमीान समये


स स महास सीपा वसरा ।


साक पणमादाय सां ानमाचरेत ॥
7
Salutations to the parents

ु जनकाां मदु ाहम ।्


मातािपतृां वपषः

नमरोिम िवानजनकाां िशवाये ॥


At the altar - morning/evening

दीप उलनम ्

१. असतो मा समय । तमसो मा ोितगम य । मृोमा

अमृतमय ॥ओ ं शािः शािः शािः ॥

२. शभु ं करोित काणं आरोयं धन सदः ।

शबु िु  िवनाशाय दीपोितन मोऽतु े ॥

३. दीपोितः परं  दीपोितजनादनः ।

दीपो हरत ु मे पापं दीपोितन मोऽतु े ॥

४. दीपमूले ितो ा दीपमे जनादनः ।

दीपाे शरः ोः सादीप नमोऽतु े ॥

8
Before eating

१. अपूण  सदापूण  शराणवभे ।


ान वैराय िसथ िभां देिह च पावित ॥
२. अहं वैानरो भूा ािणनां देहमाितः ।


ु ः पचां चतिु वधम ॥
ाणापान समाय
३. ाप णं हिवः ाौ णा तम ।्
 ैव तेन गं कम समािधना ॥
ओ ं शािः शािः शािः
Before going to bed

ू ं वैनतेय ं वृकोदरम ।्
१. रामं ं हनम
शयन े यः रेिं ःं त नयित ॥
ु ु ो महाबलः ।
ु क
२. अगो माधव ैव मच

किपलो िनिमराीकः स ैते सखशाियनः ॥

३. ाणं शरं िव ं ु यमं रामं धन ं ु बिलम ।्

् रेिं ः नयित ॥


स ैतान यः

9
While taking medicine

१. शरीरे जजरीभूत े ािधे कलेबरे ।

औषधं जावी तोयं वैो नारायणो हिरः ॥

२. धतिरं गं फणीराजं च कौभु म ।्

अतु ं चामृत ं चं रेदौषधकमिण ॥

धिर

अतु ान गोिव िवो नारायणामृत ।


रोगाे नाशयाशेषान आश ु धरे हरे ॥

ओ ं धं धरये नमः॥

To remove fear of lightening in Children

ु पाथः िकरीटी ेतवाहनः ।


अजनु ःफणः

बीभिु वजयः कृ ः ससाची धनयः ॥

10
To ward off the ill effects of

CandradarśanamonVināyakacaturthi

िसंहः सेनमवधीः िसंहो जावता हतः ।

ु ु मारक मारोदीः तवेषः मकः ॥


सक

गणपित ानम ्

ु म ।्
ु ारधरं िव ं ु शिशवण चतभु ज
१. श
् िवोपशाये ॥
सवदनंायेत सव
ु म ।्
2. एकदं शूप कण गजवं चतभु ज

पाशाशधरं देव ं ायेत िसििवनायकम ्

3.मूिषकवाहन मोदक ह चामरकण िवलित सू ।

वामनपमहेर पु िविवनायक पाद नमे ॥

4. ायेद ् गजाननं देव ं तकान सिभं ।


ु ं महाकायं सवाभरणभूिषतम ॥
चतभु ज

11
ु ो य जननी सवमला ।
5. ीकाो मातल


जनकः शरो देवः तं वे कुराननम ॥

6. वतु ड महाकाय कोिटसूयस


 मभा ।

िनिव ं कु मे देवा सवकायष ु सवदा ॥

7. अगजाननपाक गजाननमहिन शम ।्

अन ेकदं तं भानां एकदमपु ाहे ॥

ू लसारभितम ।्
8. गजाननं भूतगणािदसेिवतं किपजफ


उमासतंु शोकिवनाशकारणं नमािम िवेरपादपजम ॥ 9.

ण िशरसा देव ं गौरीपंु िवनायकम ।्

भावासं रेिमायःु कामाथि सये ॥


10. ओ ं गणानां ा गणपितग् हवामहे किवं
कवीनामपु मवमम ।् ेराजं णां णत आ नः
् ओ ं महागणािधपतये नमः ॥ओ ं
वूितिभीद सादनम ॥
शािः शािः शािः ॥

12
सरित/वादेवी ानम ्

१. भारत भावये देव भाषाणां अिधदेवताम ।्

भािवतां दये सिः भािमन परमेिनः ॥

२. या वण–पद-वााथ- ग-प-िपणी |

वािच नतयत ु िं मेधादेवी सरती ||


ु ं वरदे कामिपिण ।
३. सरित नम
िवारं किरािम िसिभवत ु मे सदा ॥
४. या कुे-तषु ारहार-धवला या श
ु -वािता

या वीणा-वरदड-मिडतकरा या ेतपासना ।

या ातु -शर-भृितिभदव
ै दा पूिजता

सा मां पात ु सरती भगवती िनशेषजाापहा ॥

ू ते िनं िवबधु ैवदपारग ैः ।


५. या देवी य

सा मे वसत ु िजाे  पा सरती ॥

13
६. दोिभय ्
ु ा चतिु भःिटकमिणमयीम अमालां दधाना

ु ं पकं
हेन ैके न पं िसतमिप च शक ु चापरेण ।

भासाकुे-शिटक-मिणिनभा भासमाना समाना

सा मे वादेवतेय ं िनवसत-ु वदन े सवदा ससा


ु ॥


७. नमे शारदे देिव कामीर-परवािसिन ।

ामहं ाथय े िनं िवां बिु ं च देिह मे ॥

ु े।
८. शारदा शारदाोजवदना वदानाज


सवदा सवदााकं सििधं सििधं ियात ॥

९. णोदेवी सरती वाजेिभवािजनीवती । धीनामिववत ु ।ओ ं

ी वादे ै नमः ॥

ु (१.२.२९.१२६)
ु ईर ित
पराणे

ं परमं तेजो मलानां च मलम ।्


ु ैव माणां मगो भवान ॥
अमेयगण

14

गवनम ्

१. ग ु ःु गद


ु ा गिव ु वो महेरः ।
ु व परं  त ै ीगरवे
गरे ु नम: ॥

२. अखडमडलाकारं ां येन चराचरम ।्

ु नमः ॥
तदं दिशत ं येन त ै ी गरवे

3. अानितिमरा ानानशलाकया ।

ु नमः ॥
चु ीिलतं येन त ै ी गरवे

ु गु ाथ ना (४.३०.४३)


वैवत पराणे

ु ं िशवाय िशवदाय च ।
जगरोु नम


योगीाणां च योगीं गणां ु नमः ॥
गरवे


गपररावनम ्

१. सदािशव समारां शराचाय ममां ।


अदाचायपयां वे गपरराम ्

15
२. ीदिणामूितसदेु िशके ं ैपायनं सूकृ तं मनु ीम ।्

ीशरं भाकृ तं यतीं मेिशकं चािप नमािम िवै ॥

दिणामूित मः

१. ओ ं  दिणामूतय े त
ु ं वटमूलिनवािसन े ान ैक िनरतााय

नमो ाय शवे  ओ ं ॥

२. ओ ं नमो भगवते दिणामूतय े मं मेधां ां य ाहा

दिणामूित ोम ्

ु ित मूितभदे िवभािगन े ।
१. ईरो गराे

ोमवद ् ादेहाय दिणामूतय े नमः ॥

२. िनधये सविवानां िभषजे भवरोिगणां ।

ु सवलोकानां दिणामूतय े नमः ॥


गरवे

३. ओ ं नमः णवाथाय श
ु ान ैक मूतय े ।

िनमलाय शााय दिणामूतय े नमः ॥

16
वेदास वनम ्

१. ासं विसनारं शे ः पौमकषम ।्

ु तातं तपोिनिधम ।्
पराशराजं वे शक

२. ासाय िव ु पाय ास पाय िववे ।

नमो वै िनधये वािसाय नमो नमः ॥

ु ाय िनाय परमान े ।
३. अिवकाराय श

सदैक पपाय िववे सविजवे ॥

४. कृ ैपायनं ासं सवलोकिहते रतम ।्


वेदाभारं वे शमािदिनलयं मिु नम ॥

५. अचतवु द नो ा िबारपरो हिरः ।


अफाललोचनः शःु भगवान बादरायणः ॥

आिद शराचाय वनम ्

१. िु त ृित पराणानामालयं


ु कणालयम ।्


नमािम भगवाद शरं लोक शरम ॥
17
२. शापेण मिं पीकृ तमभूया

िकरी य सा माया शराचाय माये ।

३. शरं शराचाय के शवं बादरायणं ।

ु पनः
सू भा कृ तौ वे भगवौ पनः ु ॥

४. अवतीण कालां के दारेऽिहत यः ।

ु ॥
ु ीठिताता जयतारो गः
चत

५. नारायणं पभवंु विसं शिं च तत प् ु पराशरं च ।

ु ं गौडपदं महां गोिवयोगीमथा िशम ्


ासं शक

६. ी शराचायमथा प पादं च हामलकं च िशम ।्


तं तोटकं वाितककारमान अन ्
ु सतमानतोऽि

ी शराचाय वयाय नमः ॥


ातः रणीयः सभात ु
ित:

् राक
१. ामरु ािरस-िप ु भानःु शशी भूिमपो
ु बधु  ।

ु श
ग ु ः शिन रा के तवः कुव ु सव मम सभातम
ु ्

18
२. भृगवु िसः तरु िर मनःु पलः
ु ु
पलहगौतमः ।

दाो मरीिचः वनोऽथ दः कुव ु सव मम सभातम


ु ्

३. सनुमार सनन सनातनोऽसूिर िसंहकौ च ।

सरः सरसलािन कुव ु सव मम सभातम


ु ्

४. साणवः सकुलाचल सष यो ीप वनािन स ।


भूरािद कू म भवनािन स कुव ु सव मम सभातम
ु ्

ु ि लतं च तेजः
५. पृिथवी सगा सरसः तथापः श वाय

नभः सशं महता सहैव कुव ु सव मम सभातम


ु ्


६. ाद-नारदपराशर-पडरीक ु शौनक
ासारीश शक

भीात ।्

ादाजनु िवभीषणादीन प् यािनमान


ु ्
परम भागवतान ्

रािम ॥


७. पयोको ु
नलो राजा पयोको यिु धिरः ।


पयोका ु
च वैदहे ी पयोको जनादनः ॥
19
८. ाणं शरं िव ं ु यमं रामं धन ं ु बिलम ।्

् िं महापातक नाशनम ॥


स ैतान रे ्

९. अहा ौपदी सीता तारा मडोदरी तथा ।


पकाः रेिं महापातक नाशनम ॥

१०. काकटक नाग दमयाः नल च ।


ऋतपु ण राजषः कीतन ं किल नाशनम ॥

११. ातः भृित सायां शयनािद ातराः ।


यरोिम जगाथ तद ु तव पूजनम ॥

१२. ् द ् वा ु व तत ्


इं भाते परमं पिवं पठे त रे


 नाशिह सभातं ् िनम ्
भवेत च


भगवसादात ॥

िु त उ गायी मः


ओ ं भूभवु ः ः तत सिवतवु र े यं भगदेव धीमिह ।


िधयो यो नः चोदयात ॥
20
ृित उ गायी मः/ ात गायी

यो देवः सिवतााकं िधयो धमािद गोचरे ।


ेरयेत त यद ् भगः तरेयं उपाहे ॥

शाि पाठः

१. ओ ं सहनाववत ु । सहनौ भन


ु ु । सहवीय करवावहै ।

तेजिनावधीतम ु मा िविषावहै ॥

ओ ं शािः शािः शािः ॥

२. ओ ं भं नोऽिपवातय मनः ॥

ओ ं शािः शािः शािः ॥

३. ओ ं भं कणिभः णयु ाम देवाः । भं पये मािभयजाः

।िरैरैु व
ु ासनिू भः । शेम देविहतं यदायःु ।

िन इो वृवाः । ि नः पूषा िववेदाः । ि

ना अिरन ेिमः । ि नो बृहितदधात ु ॥ ओ ं

शािः शािः शािः ॥


21
 दः पूणि मदं पूणात पू् णम
४. ओ ं पूणम  दु ते । पूण
 पूणम
 ादाय

 वे ाविशते । ओ ं शािः शािः शािः ॥


पूणम

ु मः
मृय

ओ ं कं यजामाहे सगिं


ु ु न ं ।उवाकिमव
पिवध

् ओ ं शािः शािः शािः ॥


ु ीय मामृतात ॥
बनाृोम


िशवितः

ु ंु वे जगारणम ।्


१. वे शमु मु ापितं सरग


वे पगभूषणं मृगधरं वे पशूनां पितम ॥

ु ु ियम ।्
 शाविनयनं वे मक
वे सूयश


वे भजनायं च वरदं वे िशवं शरम ॥

२. नमे नमे िवभो िवमूत  नमे नमे िचदानमूत  ।

नमे नमे तपोयोगगनमे नमे िु तानग ॥

३. िशवं िशवकरं शां िशवाानं िशवोमम ।्


िशवमागणेतारं णतोऽि सदािशवम ॥
22

४. मृयाय ाय नीलकठाय शवे ।

े ाय शवाय महादेवाय ते नमः ॥


अमृतश

५. साो नः कुलदैवतं पशपु ते सा दीया वयम ्

ु रोरगगणाः
सां ौिम सरास ु साेन सािरताः ।

सााया ु नमो मया िवरिचतं साारं नो भजे


साानचरोऽहं मम रितः साे परिण ॥

िशव मानस पूजा

१. आा ं िगिरजा मितः सहचराः ाणाः शरीरं गृहम ।्

पूजा ते िवषयोपभोगरचना िना समािधिितः ॥

सारः पदयोः दिणिविधः ोािणसवािगरः ।


यमकरोिम तदिखलं शो तवाराधनम ॥


२. कपूरगौरं ु हारम ।्
कणावतारं संसारसारं भजगे

सदा वसं दयारिवे भवं भवानी सिहतं नमािम ॥

23
ादशिलोम ्

सौरादेश े सोमनाथ ीशैले मिकाजनु म ।्


उियां महाकालमोारममलेरम ॥

परां वैनाथ डािकां भीमशरम ।्

सेतबु े त ु रामेश ं नागेश ं दाकावन े ॥

वाराणां त ु िवेश ं कं गोतिम तटे ।

िहमालये त ु के दारं घमे


ु श ं त ु िशवालये ॥

एतािन ोितिलािन सायं ातः पठे रः ।

सज कृ तं पापं रणेन िवनयित ॥


िलितः

ोितमापाय िनमलानचषु े ।

नमः िशवाय शााय णे िलमूतय े ॥

24

िब ितः


िदलं िगणाकारं िन ें च ियायधु म ।्


िजपाप संहारमेकिबं िशवाप णम ॥

िब िचन-ोकः
१. नमे िबतरवे ीफलोदय-हेतवे ।
गापवग-पाय नमो मूित-यान े ॥
२. संसार-िवष-वै सा कणािनधेः ।
अचनाथ गृहीािम ं त मे ॥

गौरी जपः

ओ ं नमिशवकााय ै  नमः िशवश ै ।

 नमो जगतां व ै मम भूयानोरथः ॥

गा


१. नमे शरये िशवे सानके नमे जगािपके िवपे

नमे जग पादारिवे नमे जगािरिण ािह ग

25
रोगिवनाशनम ्


१. रोगानशेषान अपहं िस तु ा


ा त ु कामान सकलानभीान |्

ामाितानां न िवपराणां

ामािता ायतां याि ॥


िवा धान ितः

1. िवास ु शाेष ु िववेकदीपेष ु आेष ु वाषे ु च का दा।


ममगतऽितमहाकारे िवामयेतदतीव िववम ॥

भयनाशनम ्

१. ग ृता हरिस भीितमशेषजोः

 ैः ृता मितमतीव शभु ां ददािस ।

दािर-ःखभय हािरिण का दा

सवपकार करणाय सदािचा ॥

26
देवी

१. जपो जः िशं सकलमिप मु ा िवरचना

गितः ादियमणमशनााितिविधः ।


े ः सखमिखलमााप
णामः संवश णशा


सपयापयाव भवत ु ये िवलिसतम ॥

(२७ सौयलहिर)

२. शरणागतदीनात पिराणपरायणे ।

सवाितहरे देिव नारायिण नमोऽतु े ॥

३. आयदु ि ह धनं देिह िवां देिह महेिर ।

सममिखलं देिव देिह मे परमेिर ॥

४. या देवी सव भूतषे ु शि पेण संिता ।

नम ै नम ै नम ै नमो नमः ॥

५. या देवी सव भूतषे ु ली पेण संिता ।

नम ै नम ै नम ै नमो नमः ॥


27
६. या देवी सव भूतषे ु बिु  पेण संिता ।

नम ै नम ै नम ै नमो नमः ॥

७. या देवी सव भूतषे ु ा पेण संिता ।

नम ै नम ै नम ै नमो नमः ॥

८. या देवी सव भूतषे ु मातृ पेण संिता ।

नम ै नम ै नम ै नमो नमः ॥

९. ीः यं सवतीथािके , सवमािके , सवतािके ,

सवमु ािके , सवपीठाके , सवशािके , सवचािके ,

सववणािके , सविवािके , सवयोगािके , सवनादािके ,

सवशािके , सविवािके , सवदीािके , सवसवािके ,

ु ं नमो
सवग े हे जगातृके पािह मां पािह मां पािह मां देिव,त

ु ं नमो देिव, त
देिव, त ु ं नमः ॥(कािलदासः)

28
ु (कािलदास रिचतम)्
िशव –पावतीितः

वागथािवव सृौ वागथ  ितपये ।

जगतः िपतरौ वे पावती-परमेरौ ॥


सय वनम ्

१. मयरू ािधढं महावागढू ं मनोहािरदेहं महिगेहं ।


महीदेवदेव ं महावेदभावं महादेवबालं भजेलोकपालम ॥

२. षडाननं कुमरवण महामितं िदमयरू वाहनम ।्

 सून ं ु सरय


ु थू नाथं गहंु सदाहं शरणं पे ॥


नारायण ितः

नमािम नारायण पादपजं करोिम नारायणपूजनं सदा ।


वदािम नारायणनाम िनमलं रािम नारायण तमयम ॥

िव ु ितः

१. वनमाली गदीशा शीची च नकी ।

ीमाारायणो िववु ासदेु वोऽिभरत ु ॥


29

२. शााकारं भजगशयनम ्
पनाभं सरेु शम ्

िवाधारं गगन सशं मेघवण शभु ाम ।्

लीकां कमलनयनं योिगानगम ्


वे िव ं ु भवभयहरं सवलोकै कनाथम ॥

ु य च न ेे
३. भूः पादौ य नािभिवयदसरिनलसू

ु मिप दहनो य वाेयमिः ।


कणावाशाः िशरो ौमख


अं य िवं सरनरखगगोभोिगगव
दै ैः


िचं रंरते तं िभवनवपषंु िवमु ीशं नमािम ॥

४. सशचं सिकरीटकुडलं सपीतवं सरसीहेणम ।्

सहारवलशोिभकौभु नं मािम िव ं ु िशरसाचतभु ज ्


ु म ॥


महाली ितः

१. नमेऽ ु महामाये ीपीठे सरपू


ु िजते ।

शचगदाहे महालि नमोऽ ु ते ॥

30
२. सरिसजिनलये सरोज हे

ु गमाशोभे ।
धवलतमां शक

भगवित हिरवभे मनोे


ु भूितकिर सीद मम ॥
िभवन

३. वाे भायलीः करतलकमले सवदा धालीः

दोदडे वीरलीः दयसरिसजे भूतकाय लीः ।


खाे शौयलीः िनिखलगणगणाडरे कीितलीः

सवाे सौलीः सपिद भवत ु मे धममोाथि स ै ॥

४. वे पकरां सवदनां सौभायदां भायदाम ्

हाां अभयदां मिणगणनै ानािवध ैभिू  षताम ।्

भाभीफलदां हिर-हर-ािदिभः सेिवताम ्

ु ां सदा शििभः ॥
पा पज-शप-िनिधिभय

५. नमोऽ ु नािळकिनभाननाय ैनमोऽ ु नारायणवभाय ै ।

नमोऽ ु राकर सवाय ै नमोऽ ु ल ै जगतां जनै ॥


31
६. ल ीरसमु -राज-तनयां ीरधामेरीम ्

दासीभूत-समदेव-विनतां लोकै कदीपाराम ।्

ीम-कटा-लिवभव-े-गाधराम ्

ां ैलो कुटुिन सरिसजां वे मक ्


ु ु ियाम ॥


७. िसलीर-मोलीर-जयलीः सरती ।


ीलीर-वरली सा मम सवदा ॥


८. या सा पासना िवपलकिटतटी पपायताी

ु वोरीया ।
गीरावतनािभः नभरनिमता श

ै ि णगण-खिचत ैः ािपता हेमकु ैः


े म
लीिद ैगज

ु ा॥
िनं सा पहा मम वसत ु गृहे सवमाय


हयीव ितः

ानानमयं देव ं िनमलिटकाकृ ितम ।्

आधारं सव िवानां हयीवमपु ाहे ॥

32

हिर ाथ ना (पराणम ्
अायः १)

ु ं िवयिभम ।्
यं ाि बधु ाः समािधसमये श


ु म ॥
िनानमयं सममलं सवरं िनगण

ापरं परिहतं ान ैकगं िवभमु ।्


तं संसारिवनाशहेतमु जरं वे हिरं मिु दम ॥

ीराम

१. रामाय रामभाय रामचाय वेधसे ।


रघनाथाय नाथाय सीतायाः पतये नमः ॥

२. आतानां आितहारं भीतानां भयनाशनम ।्


िषतां कालदडं तं रामचं नमाहम ॥

ं जे
३. रामो राजमिणः सदा िवजयते रामं रमेशभ

रामेणािभहता िनशाचरचमूः रामाय त ै नमः ।

रामााि परायणं परतरं राम दासोऽहम ्

रामे िचलयः सदा भवत ु मे भो राम माम


ु र॥
33
४. ी राघवं दशरथाजममेयम ्

ु ु लाय रदीपम ।्
सीतापितं रघक

ु अरिवदलायताम ्
आजानबां

रामं िनशाचरिवनाशकरं नमािम ॥

ु ु मतले हैम े महामडपे


५. वैदहे ी सिहतं सर


मे पकमासन ु
े मिणमये वीरासन े सितम ।्

ु तं मनु ीैः परम ्


अे वाचयित भनसते


ाातं भरतािदिभः पिरवृत ं रामं भजे यामलम ॥


६. ीराम राम रघनन राम राम

ीराम राम भरताज राम राम ।

ीराम राम रणकक श राम राम

ीराम राम शरणं भव राम राम ॥

७. ी राम राम रामेित रमे रामे मनोरमे ।

ु रामनाम नमोऽतु े ॥
सहनाम तं
34
८. ीरामच –चरणौ मनसा रािम

ीरामच –चरणौ वचसा गृणािम ।

ीरामच –चरणौ िशरसा नमािम

ीरामच –चरणौ शरणं पे ॥

९. माता रामो मिता रामचः

ामी रामो मखा रामचः ।

सव ं मे रामचो दयाः

नां दैव ं न ैव जान े न जान े ॥

१०. वामे भूिमसता ु ु हनमान


ु पर ु ्
पात ् िमास
स ु ु
तः

ु ।
शु ो भरत पादलयोवाािदकोणेषच


सीव ु जावान ्
िवभीषण यवु राट ् तारासतो


मे नीलसरोजकोमलिचं रामं भजे यामलम ॥

35
रामायणाथ ना

१. वाीिक-िगिरसूता राम-सागर-गािमनी ।

पनात ु पया
ु ु भवनं ु रामायण महानदी ॥

२. वेदवे े परे पिं ु स जाते दशरथाजे ।


वेदः ाचेतसादासीत सााामायणाना ॥


३. चिरतं रघनाथ शतकोिटिवरम ।्


एकै कमरं ों महापातकनाशनम ॥
Kausalya’s blessings to Lord Rama before he leaves for the

forest - this should be every mothers blessing to the children

everyday.

१. रामाय रामभाय रामचाय वेधसे ।


रघनाथाय नाथाय सीतायाः पतये नमः ॥

2. यलं सहाे सवदवे नमृ ते ।

् भवत ु मलम ॥
वृनाशे समभवत ते ्

36
ु  िवनताकयत प् रा
3.यलं सपण ु ।


अमृत ं ाथय ान ते भवत ु मलम ॥


4. अमृतोादेन दैान तो वधर यत ।्

् भवत ु मलम ॥
अिदितमलं ादात ते ्


5. ीन िवमान ्
मतो िवोरिमततेजसः ।


यदासीलं राम ते भवत ु मलम ॥

6. ऋतवः सागरा ीपा वेदा लोका िदश ये ।

मलािन महाबाहो िदश ु तव सवदा ॥

वाीिक first shloka – रामायणका कारण ोकः

मा िनषाद ितां मगमः शातीः समाः ।


यौिमथनु ादेकम अवधीः काममोिहतं ॥(रामयण १.२.१५)

वाीिक वनम ्

१. कू जं राम रामेित मधरंु मधरारं


ु ।


आकिवताशाखां वे वाीिक कोिकलम ॥
37

२. यः िपबन सततम ् तसागरम ।्
रामचिरतामृ


अतृं मिु नं वे ाचेतसमकषम ॥

३. वाीके मिु निसंह किवता वनचािरणः ।


वन रामकथानादं ्
को न याित परां गितम ॥

् ितः
ू ान 
हनम ु


१. बिु बलं यशो ध ैय िनभयम अरोगता ।

ू त रणावे
अजां वाटुं च हनम त॥्

2. असासाधक ािमन असां तव िकं वद ।
रामत कृ पािसो माय साधय भो ॥

ु वेग ं िजतेियं बिु मतां विरम ।्


२. मनोजवं मातत

ु ं ीरामतं िशरसा नमािम ॥


ू म
वाताजं वानरयथ


ीकृ  ितः

१. कृ ाय वासदेु वाय देवकी ननाय च ।

नगोप कुमाराय गोिवाय नमो नमः

38
ु ापते
२. हे गोपालक हे कृ पाजलिनधे हे िसक

हे कं साक हे गजे कणापारीण हे माधव ।

ु हे पडरीका
ु हे जगयगरो
हे रामानज ु माम ्

हे गोपीजननाथ पालय परं जानािम न ां िवना ॥

३. पपािरजाताय तोवेक
ै पाणये ।

ानमु ाय कृ ाय गीतामृतहे नमः ॥

४. वसदेु वसतंु देव ं कं सचाणरू मदनम ।्

देवकी परमानं कृ ं वे जगम


ु ॥्

ु यते िगिरम ।्
५. मूकं करोित वाचालं पं ल


यृ पा तमहं वे परमान माधवम ॥

ु कृ ं नमं सदा
६. कृ ो रत ु नो जगयगः

कृ ेनािखलशवो िविनहताः कृ ाय त ै नमः ।

कृ ादेव समिु तं जगिददं कृ  दासोऽहम ्


कृ े ितित िवमेतदिखलं हे कृ  र माम ॥
39
ु ारिवे िविनवेशयम ।्
७. करारिवेन पदारिवं मख

ु ु ं मनसा रािम ॥
वट प पटेु शयानं बालं मक

८. सवपिनषदो गावो दोधा गोपाल ननः ।


पाथ वः सधीभा ्
धं गीतामृत ं महत ॥

९. सिदानपाय कृ ायािहािरणे ।

ु बिु सािणे ॥
नमो वेदा वेाय गरवे

१०. ी कृ  गोिव हरे मरु ारे हे नाथ नारायण वासदेु व ।


गोकुलामी ितः

१. जातः कं सवधाथाय भूभारोरणाय च ।

दानवानां िवनाशाय वसदेु वकुलोवः ॥ ीकृ ाय नमः ॥

ं ापनाय च ।
२. पाडवानां िहताथाय धमस

कौरवाणां िवनाशाय वसदेु व कुलोवः ॥ ीकृ ाय नमः ॥

३. ावयां कृ पे त ु अां रोिहणीयतु े ।

ु वः॥ीकृ ाय नमः ॥


तां चोदये राौ बालकृ सम
40
अवृवनम ्

ु िपणे ।
मूलतो पाय मतो िव

अतः िशवपाय वृराजाय ते नमः ॥

इाी ोम ्

ु व वे वयािताम ।्
१. इा िभजादे


वामहे वधरां दिणेन वरदाम ॥

२. इा यवु ितं देव नानालारभूिषताम ।्


सवदनाोजां अरोगणसेिवताम ॥


ु सी ितः
तल

ु िस कािण नमो िविु ये शभु े ।


१. नमल


नमो मोदे देिव नमः सत दाियनी ॥

ु स गां कामधेन ं ु अतीम ् ।


२. गाय तल


पमातॄः रेिं महापातकनाशनम ॥

41
ु सी नमारः
तल

यूले सवतीथािन ये सव देवताः ।


ु िस ां नमाहम ॥
यदे सववदे ा तल

ु सी िचन-ोकः
तल
ु मृत-सूत े सदा ं के शव-िये ।
१. त
के शवाथ नािम ां वरदा भव शोभन े ॥
२. सीद मम देविे श सीद हिरवभे ।
ु िस ं सीद मे ॥
ीरोद-मथनोूत े तल


वेटे र ितः

ु गााय कािमताथ दाियन े ।


काणात

ीमेटनाथाय ीिनवासाय ते नमः ॥

नवह रणम ्

१. नमः सूयाय चाय मलाय बधु ाय च ।

गु श
ु शिन राहवे के तवे नमः ॥

42
२. आरोयं ददात ु नो िदनकरः चो यशो िनमलम ।्


ु धु ांशतु नयः ां गगरवम
भूितं भूिमसत ।्

ु ं मो मदु ं सवदा ।


काः कोमलवािवलासमतल


राबाबलम िवरोिधशमनं ्
के तःु कुलोितम ॥

गवायरू ा ानम ्

पीतारं करिवरािजत शच

कौमोदकी सरिसजं कणासमु म ।्

ु महासं
राधासहायमित सर

वातालयेशमिनशं िद भावयािम ॥


हरे ी गपवनप ु
रपते ्
शरणम ॥

गड दशनम ्

कुमाितवणाय कुेधवलाय च ।

िववु ाहन नम


ु ं पिराजाय ते नमः ॥

43
Selected verse fromनारायणीयम ्

ु िसका गोिपका चनं तत ्


गा गीता च गायिप च तल

ु तथ ैकादशी नामवणाः ।
सालामािभपूजा परपष

् ा
एताा यािय किलसमये सादात वृ

िं मिु धानीिभदध ु ऋषयः तेष ु मां सयेथाः ॥


ी शाा/ ऐा ितः

१. लोकवीरं महापू ं सवराकरं िवभमु ।्


पावतीदयानं शाारं णमाहम ॥

२. भूतनाथ सदान सवभतू दयापर ।

ु ं नमो नमः ॥
र र महाबाहो शाे त

ािमये शरणं ऐा ॥

शािलामवनम ्

शािलामिशलावािर पापहारी िवशेषतः ।

आजकृ तपापानां ायिं िदन े िदन े ॥


44
While giving grass to the cow


सरिभव ु
वी माता सरलोके महीयसे ।

ासमिु मया दा सरभे ्


ु ितगृताम ॥

गो दिणम ्

दिणं करोिम ां सवदवे िपणीम ।्


सव पाप शमनं सवमलदाियनीम ॥

While showingआरित

न त सूय भाित न च तारकम ्


न ेमा िवतु ो भाि कुतोऽयमिः ।

तमेव भामनभाित सव
त भासा सवमदं िवभाित ॥
ु ाथ ना Seeking blessings
अनह
ि ां मेधां यशः ां िवां बिु ं ियं ।
् 
बलम आय ु ं तेज आरोयं देिह मे परमेर/परमेिर ॥

45
ु While doing namaskāram
नमार ितः
 ािधके |
सवमलमाेिशवेसवाथस
शरयेके देिवनारायिणनमोतु े ||

िनवेदन ितः

ु सखा मेव ।
मेव माता च िपता मेव मेव ब

मेव िवा िवणं मेव मेव सव मम देव देव ॥

अिहंसा तम ्

अिहंसा परमो धम अिहंसा च परपः ।


अिहंसा परमं ानमिहंसा परमं फलम ॥
एकोकीरामायणम ्

आदौ रामतपोवनािभगमनं हा मृग ं कानम ्

वैदहे ीहरणं जटायमु रणं सीवसाषणम


ु ।्

वालीिनहणं समु तरणं लापरीदाहनम


ु ्


पाावणकुकणहननं एति रामायणम ॥

46
एकोकीमहाभारतम ्

आदौ पाडवधातराजननं लाागृहे दाहनम ्

ूत े ीहरणं वन े िवहरणं मालये वधनम ।्

लीलागोहणं रणे िवतरणं सिियाजृणं


भीोणसयोधनािदमथनं ्
एतहाभारतम ॥

एकोकीभागवतम ्

आदौ देवकीदेिवगभजननं गोपीगृहे वधनम ्

मायापूतनाजीिवतापहरणं गोवधनोारणम ।्

कं सेदनकौरवािदहननं कुीजसालनं


ीमागवतं पराणकिथतं ्
ीकृ लीलामृतम ॥

ीमागवतम ्


१. तपिनो दानपरा यशिनो मनिनो मिवदः समलाः ।


ेम ं न िवि िवना यदप णंत ै सभवसे नमो नमः ॥

47
ु ि िद ैवैः
२. यं ा वणे--मतः 

वेद
ै ापदमोपिनषदैगायि यं सामगाः ।

ानावित ततेन मनसा पयि यं योिगनः

ु रगणा
यां न िवः सरास ु देवाय त ै नमः ॥

एकोकी देवी भागवतम ्

या चडी मधकैु टभमिथनी या मािहषोूिलनी

े ण चडमु डमिथनी या रबीजासनी ।


ू 
या ध

ु िनश
शिः श ु दैहािरणी या िसलीपरा

सा गा नवकोिटमूितसिहता मां पात ु िवेरी ॥

एकलोकी योित ाणं(बृहदारयक)


िकं ोितवभानमानहिन मे राौ दीपािदकम ्

ादेव ं रिवदीपदशनिवधौ िकं ोितराािह मे ।

ु  िनमीलनािद समये िकं धीिधयो दशन े


च


िकं ताहमतो भवान परमकं ोितदि भो ॥
48
एकोकी गीता

ु रः ।
य योगेरः कृ ो य पाथ धनध

त ीिवजयोभूितवु ानीितमितमम ॥

भगवीता

१. अेा सवभतू ानां मैः कण एव च ।

िनममोिनरहारःसमःखसुखःमी ॥१२.१३.

ु रः ।
2. य योगेरः कृ ो य पाथ धनध

त ीिवजयो भूितवु ा नीितमितमम ॥ १८.७८

3.ईरः सवभतू ानां ेशऽे जनु िित ।

ामयवभतू ािन याढािन मायया ॥ १८.६१


िचरीिव ानम ्

ु  िवभीषणः ।
अामो बिलासो हनमां

कृ पः परशरु ाम स ैते िचरीिवनः ॥

49
Templeदिणम ्

दिणयं कृ ा नमारां प च ।

ु दिणं कृ ा पनज
पनः ु  न िवते ॥

कृ  पापनाशाय कृ  फल िसये ।

दिणं करोमीश सीद परमेर ॥

आदिणम ्

१. यािनकािन च पापािन जारकृ तािन च ।

तािन तािन िवनयि दिणपदे पदे ॥

२. तव तं न जानािम कीशोऽिस महेर ।

याशोऽिस महादेव ताशाय नमो नमः ॥


ि वचनम ्
१. सवषांिभवत।ु सवषांशािभवत ु ।
 वत।ु सवषांमलं भवत।ु
सवषां पूणभ
मलं भवतमु लं भवतमु लं भवत॥

50
२. ि जाः पिरपालयां

ाेन मागण मह महीशाः ।

गोाणेभयः शभु म ु िनं


लोकाः समाः सिखनो भव ु ॥

३. काले वष त ु पजः पृिथवी सशािलनी ।

देशोऽयं ोभरिहतः सनाः स ु िनभयाः ॥

४. सव भव ु सिखनः


ु सव स ु िनरामयाः ।

सव भािण पय ु माकिःखभावे


ु त॥्


५. जनः सनो भूयात सनः ु ।्
शािमायात

ु ते बेः म
शाो म ्
ु ाािमोचयेत ॥

६. सवरत ु गािण सव भािण पयत ु ।

सविु माोत ु सवः सव नत ु ॥

७. यः िशवो नाम पाां या देवी सवमला ।

तयोः संरणात प् स ्
ं ु ां सवतो जय मलम ॥
51
अपराध मा ाथ नाfor the day
१. अपराध सहािण ियेऽहिन शं मया ।


दासोऽहिमित मां मा म परोषोम ॥

२. करचरणकृ तं वाायजं कमज ं वा


वणनयनजं वा मानसं वाऽपराधं ॥
िविहतमिविहतं वा सवमते म
जय जय कणाे ी महादेव शो ॥
३. आवाहनं न जानािम न जानािम िवसजनम ।्

पूजािविधं न जानािम म परमेर/परमेिर ॥

४. महीनं ियाहीनं भिहीनं महेर ।

यूिजतं मया देव पिरपूण तद ु ते ॥

५. अथा शरणं नाि मेव शरणं मम ।

ताायभावेन र र महेर/महेिर ॥

52
सवदवे नमारः


आकाशात पिततं तोयं यथा गित सागरम ।्

सवदवे नमारः के शवं ितगित ॥

While receivingसादम ्

ु िशरसावहेत ।्
ु यं
तव पादािप तं पं

ु ते ना संशयः ॥
कोिटज कृ तं पापं म

 ्
While receivingतीथम

अकालमृ ु हरणं सवािधिनवारणम ।्


समिरतोपशमनं देवपादोदकं पावनं शभु म ॥

At the end of the teaching session

१. यदर-पद-ं मााहीनं त ु यवेत ।्

तव तां देव नारायण नमोऽतु े ॥

२. िवसग-िब-माािण पद-पादारािण च ।


नू ािन चाितिरािन म पषोम ।
53
िशवस सूम –्
यातो रमदैु त ु देव,ं त स
ु तथ ैवैित ।

रमं ोितां जाितरेकं, ते मनः िशवसम॥1॥
येन कमायपसो मनीिषणो, ये कृ वि िवदथेष ु धीराः ।

यदपूव यमः जानां, ते मनः िशवसम॥2||
यानमतु चेतो धृित,योितररमृत ं जास ु ।

या ऋते िकन कम ियते, ते मनः िशवसम॥3||
ु भिवत, ् िगृहीतममृतने सवम ।्
येन ेदं भूत ं भवनं

येन यायते सहोता, ते मनः िशवसम॥4||

यिृचः साम सजूिष, यिन ितिता रथनाभािववाराः ।

यििसवमोतं जानां,ते मनः िशवसम॥5||

सषारिथरििनव ु
यनान ,् न ैनीयतेऽभीशिु भवाजन इव ।

ितं यदिजरं जिवं, ते मनः िशवसम॥6॥

् ्
ओ ं तत सत

54
www.arshaavinash.in

WEBSITE FOR FREE E-BOOKS ON VEDANTA & SANSKRIT

Pujya Swami Dayananda Saraswati launched Arsha Avinash Foundation’s


website www.arshaavinash.in on Dec 31, 2014.

All the E-books available on the website can be downloaded FREE!

PUJYA SWAMI DAYANANDA SARASWATI- A BRIEF BIOGRAPHY BY N.


AVINASHILINGAM. It is available in English, Tamil, Hindi, Japanese and Portuguese.

SWAMI PARAMARTHANANDA’S TRANSCRIBED CLASS NOTES: Available class notes are


Introduction to Vedanta, Tattva Bodha, Bhagavad Gita (3329 pages), Isavasya Upanisad,
Kenopanisad, Kathopanisad, Prasna Upanisad, Mundaka Upanisad, Mandukya Upanisad with
karika, Aitareya Upanisad, Chandogya Upanisad, Brihadarnyaka Upanisad (1190 pages), Kaivalya
Upanisad, Brahma Sutra (1486 pages), Atma Bodha, Vivekachudamani (2038 pages), Panchadasi,
Manisha Panchakam, Upadesha Saara, Saddarsanam, Jayanteya Gita, Jiva Yatra, Dhanyastakam,
Advaita Makaranda, Dakshinamurthy Stotram, Drg Drsya Viveka, Niti Satakam, Vairagya
Satakam, Naishkarmya Siddhi, etc.

BRNI MEDHA MICHIKA’S BOOKS ON SANSKRIT GRAMMAR: Enjoyable Sanskrit


Grammar Books- Basic Structure of Language, Phonetics & Sandhi, Derivatives (Pancavrttayah),
Dhatukosah, Astadhyayi, Study Guide to Panini Sutras through Lagu Siddhanta Kaumudi,
Sanskrit Alphabet Study Books- Single Letters, Conjunct Consonants.

There are many more books and articles on Indian culture and Spirituality, Chanting, Yoga and
Meditation. There are also books in Tamil on Vedanta.

Arsha Avinash Foundation


104 Third Street, Tatabad, Coimbatore 641012, India
Phone: +91 9487373635
E mail: arshaavinash@gmail.com
www.arshaavinash.in

Вам также может понравиться