Вы находитесь на странице: 1из 5

Exercise 7.

4
For full notes and video lectures
www.educatorsmania.com/beta/
Things To know:
cos2θ + sin2θ = 1
1 + tan2θ = sec2θ
1 + cot2θ = cosec2θ
In Problems 1-6, simplify each expressions to a single trigonometric function.
Q. 1:

=( )
=( )
=
Q. 2:
= ( )
=
=( )
=
Q. 3:
=
= ( )
=
Q. 4:
=
=
Q. 5:
= ( )
=
=
Q. 6:
=
=
In problems 7-24, verify the identities.
Q. 7: ( )( )
=( )( )
=
=
=
Q. 8:
=
=
=
=
Q. 9: ( )
=( )

=( )
=( )
=( )
=
=
Q. 10: ( )( )
=( )( )
=( )( )
( )
=( )( )
=( )( )

=
=
=
Q. 11:
=
=

=( )( )
=( ) (( )(
)
)

=
=
Q. 12:

=
=
=
=
=
Q. 13:
=
=

=
=
=
=
Q. 14:

=
=
=
=
Q. 15:
=
=

=
=
=
=
Q. 16: ( )( )
=( )( )
=( )( )

=( )( )

=( )( )

=
=
=
=
Q. 17: ( )
=( )
=( )

=( )
=( )
=
=
=
Q. 18:
=
( )
= ( )

= ( )

= ( )

= ( )

= ( )
( )
= ( )

=
=
=
Q. 19:
=
=( )( )

=
=
=
=
Q. 20:
=
( ) ( )
= ( )( )

=
=
=
= ( )
=
=
Q. 21:
=
= ( )
= ( )
=
=
Q. 22:
=
=( ) ( )
=( )( )
=( )( )
=

Q. 23: √

=√
( )( )
= √( )( )

( )
= √( )

=
√( )

=
=

Q. 23: √

=√
( )( )
= √( )( )

( )
= √( )
√( )
= √

=
=

Вам также может понравиться