Вы находитесь на странице: 1из 244

TIPIṬAKA Volume 1 : PALI ROMAN

Vinaya Piṭaka Vol 1 : Vinaya. Mahāvi (1)


--------------------------------------------------------- Page 1 of 444 --
-------------------------------------------------------
Vinayapiṭake mahāvibhaṅgassa
paṭhamo bhāgo
---------
namo tassa bhagavato arahato sammāsambuddhassa.
Verañjakaṇḍaṃ
[1] Tena samayena buddho bhagavā verañjāyaṃ viharati
naḷerupucimandamūle
mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi .
assosi
kho verañjo brāhmaṇo samaṇo khalu bho gotamo sakyaputto sakyakulā
pabbajito verañjāyaṃ viharati naḷerupucimandamūle mahatā
bhikkhusaṅghena
saddhiṃ pañcamattehi taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo
kittisaddo
abbhuggato itipi so bhagavā arahaṃ sammāsambuddho
vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ
buddho
bhagavāti so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ
sassamaṇabrāhmaṇiṃ
pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ
deseti
ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ
sabyañjanaṃ
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana
tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
--------------------------------------------------------- Page 2 of 444 --
-------------------------------------------------------
[2] Athakho verañjo brāhmaṇo yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ
sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho verañjo
brāhmaṇo bhagavantaṃ etadavoca sutammetaṃ bho gotama na samaṇo
gotamo brāhmaṇe jiṇṇe vuḍḍhe 1- mahallake addhagate
vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti
tayidaṃ bho gotama tatheva na hi bhavaṃ gotamo brāhmaṇe jiṇṇe
vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti
vā āsanena vā nimanteti tayidaṃ bho gotama na sampannamevāti .
Nāhantaṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ
abhivādeyyaṃ
vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ yaṃ hi brāhmaṇa
tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya
muddhāpi tassa vipateyyāti.
{2.1} Arasarūpo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ pariyāyena sammā vadamāno vadeyya arasarūpo samaṇo gotamoti ye te
brāhmaṇa rūparasā saddarasā gandharasā rasarasā phoṭṭhabbarasā te
tathāgatassa
pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā 2- āyatiṃ
anuppādadhammā
ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno
@Footnote: 1 Ma. vuddhe. 2 gatātipi pāṭho.
--------------------------------------------------------- Page 3 of 444 --
-------------------------------------------------------
Vadeyya arasarūpo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
{2.2} Nibbhogo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ pariyāyena sammā vadamāno vadeyya nibbhogo samaṇo gotamoti ye te
brāhmaṇa rūpabhogā saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā
te
tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā
āyatiṃ
anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā
vadamāno vadeyya nibbhogo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya
vadesīti.
{2.3} Akiriyavādo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena
maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamoti ahañhi
brāhmaṇa akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa
manoduccaritassa
anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi ayaṃ kho
brāhmaṇa
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo
gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
{2.4} Ucchedavādo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo
gotamoti ahañhi brāhmaṇa ucchedaṃ vadāmi rāgassa dosassa
mohassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
ucchedaṃ
vadāmi ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā
--------------------------------------------------------- Page 4 of 444 --
-------------------------------------------------------
Vadamāno vadeyya ucchedavādo samaṇo gotamoti no ca kho yaṃ tvaṃ
sandhāya vadesīti.
{2.5} Jegucchī bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamoti ahañhi
brāhmaṇa jigucchāmi 1- kāyaduccaritena vacīduccaritena
manoduccaritena
anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi
2-
ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya
jegucchī samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
{2.6} Venayiko bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena
maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamoti.
Ahañhi brāhmaṇa vinayāya dhammaṃ desemi rāgassa dosassa mohassa
anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ
desemi
ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno
vadeyya venayiko samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
{2.7} Tapassī bhavaṃ gotamoti . atthi khvesa brāhmaṇa pariyāyo
yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamoti
tapanīyāhaṃ brāhmaṇa pāpake akusale dhamme vadāmi
kāyaduccaritaṃ
vacīduccaritaṃ manoduccaritaṃ yassa kho brāhmaṇa tapanīyā
pāpakā
akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā
@Footnote: 1-2 imesu dvīsu ṭhānesu jegucchaṃ vadāmītipi pāṭho dissati.
--------------------------------------------------------- Page 5 of 444 --
-------------------------------------------------------
Anabhāvaṃ katā āyatiṃ anuppādadhammā tamahaṃ tapassīti
vadāmi
tathāgatassa kho brāhmaṇa tapanīyā pāpakā akusalā dhammā
pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ
anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena
sammā vadamāno vadeyya tapassī samaṇo gotamoti no ca kho yaṃ
tvaṃ sandhāya vadesīti.
{2.8} Apagabbho bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamoti
yassa kho brāhmaṇa āyatiṃ gabbhaseyyā punabbhavābhinibbatti
pahīnā
ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā
tamahaṃ apagabbhoti vadāmi tathāgatassa kho brāhmaṇa āyatiṃ
gabbhaseyyā
punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā
anabhāvaṃ
katā āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo yena maṃ
pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamoti no
ca kho yaṃ tvaṃ sandhāya vadesīti.
[3] Seyyathāpi brāhmaṇa kukkuṭiyā aṇḍāni aṭṭha vā dasa
vā dvādasa vā tānassu kukkuṭiyā sammā adhisayitāni sammā
pariseditāni sammā paribhāvitāni yo nu kho tesaṃ
kukkuṭacchāpakānaṃ
paṭhamataraṃ pādanakhasikhāya vā mukhatuṇḍakena vā
aṇḍakosaṃ
padāletvā sotthinā abhinibbijjheyya kinti svāssa vacanīyo
--------------------------------------------------------- Page 6 of 444 --
-------------------------------------------------------
Jeṭṭho vā kaniṭṭho vāti . jeṭṭhotissa bho gotama vacanīyo so hi
nesaṃ jeṭṭho hotīti . evameva kho ahaṃ brāhmaṇa avijjāgatāya pajāya
aṇḍabhūtāya pariyonaddhāya avijjaṇḍakosaṃ padāletvā eko va loke
anuttaraṃ sammāsambodhiṃ abhisambuddho sohaṃ brāhmaṇa jeṭṭho
seṭṭho
lokassa āraddhaṃ kho pana me brāhmaṇa viriyaṃ ahosi asallīnaṃ
upaṭṭhitā
sati appamuṭṭhā 1- passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ
so kho ahaṃ brāhmaṇa vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ
savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ
vitakkavicārānaṃ
vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ
avicāraṃ
samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ pītiyā
ca virāgā
upekkhako ca vihāsiṃ sato ca sampajāno sukhañca kāyena
paṭisaṃvedesiṃ
yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ
jhānaṃ
upasampajja vihāsiṃ sukhassa ca pahānā dukkhassa ca pahānā pubbe
va
somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja vihāsiṃ.
{3.1} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte 2-
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ so anekavihitaṃ
pubbenivāsaṃ
@Footnote: 1 Yu. Ma. asammuṭṭhā. 2 Yu. Ma. ānañjappatte.
--------------------------------------------------------- Page 7 of 444 --
-------------------------------------------------------
Anussarāmi seyyathīdaṃ ekaṃpi jātiṃ dvepi jātiyo tissopi jātiyo
catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsaṃpi jātiyo
tiṃsaṃpi
jātiyo cattāḷīsaṃpi jātiyo paññāsaṃpi jātiyo jātisataṃpi
jātisahassaṃpi
jātisatasahassaṃpi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe
anekepi
saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto
amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto
idhūpapannoti . iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ
anussarāmi . ayaṃ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā
vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko
uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato .
Ayaṃ kho me brāhmaṇa paṭhamā abhinibbidhā ahosi
kukkuṭacchāpakasseva
aṇḍakosamhā.
{3.2} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya
cittaṃ
abhininnāmesiṃ . so dibbena cakkhunā visuddhena atikkantamānusakena
satte
passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate
duggate yathākammūpage satte pajānāmi ime vata bhonto sattā
kāyaduccaritena
--------------------------------------------------------- Page 8 of 444 --
-------------------------------------------------------
Samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā
ariyānaṃ
upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā
paraṃ
maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto
sattā
kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena
samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa
bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ 1- upapannāti. Iti dibbena
cakkhunā
visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi.
Ayaṃ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā
vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa
ātāpino pahitattassa viharato . Ayaṃ kho me brāhmaṇa dutiyā abhinibbidhā
ahosi kukkuṭacchāpakasseva aṇḍakosamhā.
{3.3} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese
mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ
abhininnāmesiṃ
so idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti
yathābhūtaṃ abbhaññāsiṃ
ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ
dukkhanirodhagāminī paṭipadāti
@Footnote: 1 saggalokantipi pāṭho.
--------------------------------------------------------- Page 9 of 444 --
-------------------------------------------------------
Yathābhūtaṃ abbhaññāsiṃ ime āsavāti yathābhūtaṃ abbhaññāsiṃ
ayaṃ
āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhoti
yathābhūtaṃ
abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ
abbhaññāsiṃ
tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha
bhavāsavāpi cittaṃ vimuccittha 1- avijjāsavāpi cittaṃ vimuccittha
vimuttasmiṃ
vimuttamiti 2- ñāṇaṃ ahosi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ
nāparaṃ itthattāyāti abbhaññāsiṃ . ayaṃ kho me brāhmaṇa rattiyā
pacchime yāme tatiyā vijjā adhigatā avijjā vihatā vijjā uppannā
tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino
pahitattassa viharato . ayaṃ kho me brāhmaṇa tatiyā abhinibbidhā
ahosi
kukkuṭacchāpakasseva aṇḍakosamhāti.
[4] Evaṃ vutte verañjo brāhmaṇo bhagavantaṃ etadavoca jeṭṭho
bhavaṃ
gotamo seṭṭho bhavaṃ gotamo abhikkantaṃ bho gotama abhikkantaṃ bho
gotama
seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā
vivareyya
mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya
cakkhumanto
rūpāni dakkhantīti evamevaṃ 3- bhotā gotamena anekapariyāyena dhammo
@Footnote: 1 yebhuyyena ito paraṃ diṭṭhāsavāpīti atthi. 2 vimuttamhītipi
@pāṭho. 3 sabbattha evamevāti pāṭho dissati.
--------------------------------------------------------- Page 10 of 444 -
--------------------------------------------------------
Pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca
bhikkhusaṅghañca
upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ
adhivāsetu
ca me bhavaṃ gotamo verañjāyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅghenāti.
Adhivāsesi
bhagavā tuṇhībhāvena . athakho verañjo brāhmaṇo bhagavato
adhivāsanaṃ
viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
[5] Tena kho pana samayena verañjā dubbhikkhā hoti dvīhitikā
setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ. Tena
kho pana samayena uttarāpathakā assavāṇijā pañcamattehi assasatehi
verañjāyaṃ vassāvāsaṃ upagatā honti . tehi assamaṇḍalikāsu
bhikkhūnaṃ
patthapatthapūlakaṃ 1- paññattaṃ hoti . bhikkhū pubbaṇhasamayaṃ
nivāsetvā
pattacīvaramādāya verañjāyaṃ 2- piṇḍāya pavisitvā piṇḍaṃ
alabhamānā
assamaṇḍalikāsu piṇḍāya caritvā patthapatthapūlakaṃ ārāmaṃ
haritvā
udukkhale koṭṭetvā koṭṭetvā paribhuñjanti . āyasmā panānando
patthapūlakaṃ silāyaṃ piṃsitvā 3- bhagavato upanāmeti. Taṃ bhagavā
paribhuñjati.
{5.1} Assosi kho bhagavā udukkhalasaddaṃ. Jānantāpi tathāgatā
pucchanti
jānantāpi na pucchanti kālaṃ viditvā pucchanti kālaṃ viditvā na
pucchanti
@Footnote: 1 sabbattha patthapatthamūlakanti pāṭho dissati. 2 Yu. Ma.
verañjaṃ.
@3 Yu. Ma. pisitvā.
--------------------------------------------------------- Page 11 of 444 -
--------------------------------------------------------
Atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ
anatthasañhite
setughāto tathāgatānaṃ . dvīhākārehi buddhā bhagavanto bhikkhū
paṭipucchanti
dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti .
Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi kinnu kho so ānanda
udukkhalasaddoti . athakho āyasmā ānando bhagavato etamatthaṃ
ārocesi . sādhu sādhu ānanda tumhehi ānanda sappurisehi vijitaṃ
pacchimā janatā sālimaṃsodanaṃ atimaññissatīti.
[6] Athakho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi .
ekamantaṃ
nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca etarahi
bhante verañjā dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā na sukarā
uñchena paggahena yāpetuṃ imissā bhante mahāpaṭhaviyā
heṭṭhimatalaṃ
sampannaṃ 1- seyyathāpi khuddakamadhuṃ 2- anīlakaṃ evamassādaṃ
sādhāhaṃ bhante
paṭhaviṃ parivatteyyaṃ bhikkhū pappaṭakojaṃ paribhuñjissantīti . ye
pana te
moggallāna paṭhavīnissitā pāṇā te kathaṃ karissasīti. Ekāhaṃ bhante
pāṇiṃ
abhinimminissāmi seyyathāpi mahāpaṭhavī ye paṭhavīnissitā pāṇā te
tattha
saṅkāmessāmi ekena hatthena paṭhaviṃ parivattessāmīti. Alaṃ moggallāna
@Footnote: 1 Ma. Rā. rasasampannaṃ. 2 Yu. khuddamadhuṃ.
--------------------------------------------------------- Page 12 of 444 -
--------------------------------------------------------
Mā te rucci paṭhaviṃ parivattetuṃ vipallāsaṃpi sattā paṭilabheyyunti.
Sādhu
bhante sabbo bhikkhusaṅgho uttarakuruṃ piṇḍāya gaccheyyāti. Ye pana
te
moggallāna bhikkhū aniddhimanto te kathaṃ karissasīti . tathāhaṃ
bhante
karissāmi yathā sabbe bhikkhū gacchissantīti . alaṃ moggallāna mā
te
rucci sabbassa bhikkhusaṅghassa uttarakuruṃ piṇḍāya gamananti.
[7] Athakho āyasmato sāriputtassa rahogatassa paṭisallīnassa
evaṃ cetaso parivitakko udapādi katamesānaṃ kho buddhānaṃ
bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi katamesānaṃ
buddhānaṃ
bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosīti . athakho
āyasmā
sāriputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi .
Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca
idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso
parivitakko
udapādi katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ
na
ciraṭṭhitikaṃ ahosi katamesānaṃ buddhānaṃ bhagavantānaṃ
brahmacariyaṃ
ciraṭṭhitikaṃ ahosīti . bhagavato ca sāriputta vipassissa
bhagavato
ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na
ciraṭṭhitikaṃ ahosi
bhagavato ca sāriputta kakusandhassa bhagavato ca
konāgamanassa
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti .
ko nu
--------------------------------------------------------- Page 13 of 444 -
--------------------------------------------------------
Kho bhante hetu ko paccayo yena bhagavato ca vipassissa
bhagavato ca sikhissa bhagavato ca vessabhussa
brahmacariyaṃ na
ciraṭṭhitikaṃ ahosīti.
{7.1} Bhagavā ca sāriputta vipassī bhagavā ca sikhī bhagavā ca
vessabhū
kilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ dassetuṃ appakañca
nesaṃ
ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ
jātakaṃ
abbhūtadhammaṃ vedallaṃ appaññattaṃ sāvakānaṃ sikkhāpadaṃ
anuddiṭṭhaṃ
pātimokkhaṃ tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena
buddhānubuddhānaṃ
sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā
nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva
antaradhāpesuṃ seyyathāpi sāriputta nānāpupphāni phalake
nikkhittāni
suttena asaṅgahitāni tāni vāto vikirati vidhamati viddhaṃseti taṃ
kissa hetu
yathātaṃ suttena asaṅgahitattā evameva kho sāriputta tesaṃ
buddhānaṃ
bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ
antaradhānena
ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā
nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ
{7.2} kilāsuno ca te buddhā 1- bhagavanto ahesuṃ sāvake 2- cetasā
ceto paricca ovadituṃ bhūtapubbaṃ sāriputta vessabhū bhagavā
arahaṃ
sammāsambuddho aññatarasmiṃ bhiṃsanake vanasaṇḍe sahassaṃ
bhikkhusaṅghaṃ
@Footnote: 1 ayaṃ pāṭho katthaci na dissati. 2 sāvakānantipi atthi.
--------------------------------------------------------- Page 14 of 444 -
--------------------------------------------------------
Cetasā ceto paricca ovadati anusāsati evaṃ vitakketha mā evaṃ
vitakkayittha evaṃ manasikarotha mā evaṃ manasākattha idaṃ
pajahatha idaṃ
upasampajja viharathāti athakho sāriputta tesaṃ
bhikkhusahassānaṃ 1-
vessabhunā bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānānaṃ
evaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu
tatra sudaṃ sāriputta bhiṃsanakassa vanasaṇḍassa
bhiṃsanakatasmiṃ
hoti yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati yebhuyyena 2-
lomāni haṃsanti ayaṃ kho sāriputta hetu ayaṃ paccayo yena
bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca
vessabhussa
brahmacariyaṃ na ciraṭṭhitikaṃ ahosīti . ko pana bhante hetu
ko
paccayo yena bhagavato ca kakusandhassa bhagavato ca
konāgamanassa
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti.
{7.3} Bhagavā ca sāriputta kakusandho bhagavā ca konāgamano bhagavā
ca
kassapo akilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ
bahuñca
nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ
jātakaṃ
abbhūtadhammaṃ vedallaṃ paññattaṃ sāvakānaṃ sikkhāpadaṃ uddiṭṭhaṃ
pātimokkhaṃ
tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ
sāvakānaṃ
antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā
nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ
@Footnote: 1 tesaṃ bhikkhūnanti amhākaṃ khanti. 2 Ma. yebhūyena.
--------------------------------------------------------- Page 15 of 444 -
--------------------------------------------------------
Ciraṃ dīghamaddhānaṃ ṭhapesuṃ seyyathāpi sāriputta nānāpupphāni
phalake
nikkhittāni suttena susaṅgahitāni tāni vāto na vikirati na
vidhamati na viddhaṃseti taṃ kissa hetu yathātaṃ suttena
susaṅgahitattā
evameva kho sāriputta tesaṃ buddhānaṃ bhagavantānaṃ
antaradhānena
buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā
nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te
taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ ayaṃ kho
sāriputta hetu
ayaṃ paccayo yena bhagavato ca kakusandhassa bhagavato ca
konāgamanassa
bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti.
[8] Athakho āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca
etassa
bhagavā kālo etassa sugata kālo yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ
paññāpeyya
uddiseyya pātimokkhaṃ yathayidaṃ 1- brahmacariyaṃ addhaniyaṃ assa
ciraṭṭhitikanti.
{8.1} Āgamehi tvaṃ sāriputta āgamehi tvaṃ sāriputta tathāgato va
tattha kālaṃ jānissati na tāva sāriputta satthā sāvakānaṃ
sikkhāpadaṃ
paññāpeti uddisati pātimokkhaṃ yāva na idhekacce āsavaṭṭhāniyā
dhammā saṅghe pātubhavanti yato ca kho sāriputta idhekacce
āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ
@Footnote: 1 Ma. yathāyidaṃ.
--------------------------------------------------------- Page 16 of 444 -
--------------------------------------------------------
Sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva
āsavaṭṭhāniyānaṃ
dhammānaṃ paṭighātāya na tāva sāriputta idhekacce āsavaṭṭhāniyā
dhammā
saṅghe pātubhavanti yāva na saṅgho rattaññumahattaṃ patto hoti yato ca
kho
sāriputta saṅgho rattaññumahattaṃ patto hoti atha idhekacce
āsavaṭṭhāniyā
dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ
paññāpeti
uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ
paṭighātāya
na tāva sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti
yāva na saṅgho vepullamahattaṃ patto hoti yato ca kho sāriputta
saṅgho
vepullamahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā dhammā saṅghe
pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti
uddisati
pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya na
tāva
sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na
saṅgho lābhaggamahattaṃ patto hoti yato ca kho sāriputta saṅgho
lābhagga-
mahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā dhammā saṅghe
pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti
uddisati
pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya
nirabbudo
hi sāriputta bhikkhusaṅgho nirādīnavo apagatakāḷako suddho
pariyodāto
sāre patiṭṭhito imesaṃ hi sāriputta pañcannaṃ bhikkhusatānaṃ yo
pacchimako
--------------------------------------------------------- Page 17 of 444 -
--------------------------------------------------------
Bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
[9] Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi āciṇṇaṃ kho
panetaṃ ānanda tathāgatānaṃ yehi nimantitā vassaṃ vasanti na
te
anapaloketvā janapadacārikaṃ pakkamanti āyāmānanda verañjaṃ
brāhmaṇaṃ apalokessāmāti . evaṃ bhanteti kho āyasmā ānando
bhagavato paccassosi . athakho bhagavā nivāsetvā
pattacīvaramādāya
āyasmatā ānandena pacchāsamaṇena yena verañjassa brāhmaṇassa
nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi .
athakho
verañjo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
{9.1} Ekamantaṃ nisinnaṃ kho verañjaṃ brāhmaṇaṃ bhagavā etadavoca
nimantitamhā tayā brāhmaṇa vassaṃ vutthā apalokema 1- taṃ icchāma
mayaṃ janapadacārikaṃ pakkamitunti . saccaṃ bho gotama
nimantitattha mayā
vassaṃ vutthā apica yo deyyadhammo so na dinno tañca kho no asantaṃ
nopi adātukamyatā taṃ kutettha labbhā bahukiccā gharāvāsā
bahukaraṇīyā
adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti.
Adhivāsesi
bhagavā tuṇhībhāvena . athakho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā
kathāya
sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā
@Footnote: 1 Yu. Ma. apalokāma.
--------------------------------------------------------- Page 18 of 444 -
--------------------------------------------------------
Pakkāmi . athakho verañjo brāhmaṇo tassā rattiyā accayena sake
nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato
kālaṃ
ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti.
{9.2} Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya
yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami
upasaṅkamitvā
paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho
verañjo
brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena
bhojanīyena
sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ
ticīvarena acchādesi ekamekañca bhikkhuṃ ekamekena dussayugena acchādesi.
{9.3} Athakho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya
sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Athakho
bhagavā verañjāyaṃ yathābhirantaṃ viharitvā anupagamma soreyyaṃ
saṅkassaṃ
kaṇṇakujjaṃ yena payāgapatiṭṭhānaṃ tenupasaṅkami
upasaṅkamitvā
payāgapatiṭṭhāne gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari.
Athakho
bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ
pakkāmi
anupubbena cārikaṃ caramāno yena vesālī tadavasari . Tatra sudaṃ
bhagavā
vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Verañjabhāṇavāraṃ niṭṭhitaṃ.
--------------
--------------------------------------------------------- Page 19 of 444 -
--------------------------------------------------------
Paṭhamapārājikakaṇḍaṃ
[10] Tena kho pana samayena vesāliyā avidūre kalandagāmo 1- hoti.
Tattha sudinno nāma kalandaputto 2- seṭṭhiputto hoti. Athakho sudinno
kalandaputto sambahulehi sahāyakehi saddhiṃ vesāliṃ agamāsi
kenacideva
karaṇīyena . tena kho pana samayena bhagavā mahatiyā parisāya parivuto
dhammaṃ
desento nisinno hoti . addasā kho sudinno kalandaputto bhagavantaṃ
mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvānassa
etadahosi
yannūnāhaṃpi dhammaṃ suṇeyyanti . athakho sudinno kalandaputto yena

parisā tenupasaṅkami upasaṅkamitvā ekamantaṃ nisīdi.
{10.1} Ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa
etadahosi
yathā yathā kho ahaṃ bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ
sukaraṃ agāraṃ
ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ
brahmacariyaṃ carituṃ
yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā
agārasmā anagāriyaṃ pabbajeyyanti . athakho sā parisā bhagavatā
dhammiyā kathāya sandassitā samādapitā samuttejitā
sampahaṃsitā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
@Footnote: 1 Yu. kalandakagāmo nāma. Ma. kalandagāmo nāma. 2 Yu.
@kalandakaputto.
--------------------------------------------------------- Page 20 of 444 -
--------------------------------------------------------
{10.2} Athakho sudinno kalandaputto aciravuṭṭhitāya parisāya yena
bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi .
Ekamantaṃ nisinno kho sudinno kalandaputto bhagavantaṃ
etadavoca
yathā yathāhaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi nayidaṃ
sukaraṃ
agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ
saṅkhalikhitaṃ
brahmacariyaṃ carituṃ icchāmahaṃ bhante kesamassuṃ ohāretvā
kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ pabbājetu
maṃ bhagavāti . anuññātosi pana tvaṃ sudinna mātāpitūhi
agārasmā anagāriyaṃ pabbajjāyāti . na kho ahaṃ bhante anuññāto
mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti . na kho sudinna
tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentīti . sohaṃ
bhante tathā karissāmi yathā maṃ mātāpitaro anujānissanti
agārasmā anagāriyaṃ pabbajjāyāti 1-.
[11] Athakho sudinno kalandaputto vesāliyaṃ taṃ karaṇīyaṃ
tīretvā
yena kalandagāmo yena mātāpitaro tenupasaṅkami upasaṅkamitvā
mātāpitaro etadavoca amma tāta yathā yathāhaṃ bhagavatā
dhammaṃ
desitaṃ ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā
ekantaparipuṇṇaṃ
@Footnote: 1 ito paraṃ katthaci athakho sudinno kalandaputto bhagavato
bhāsitaṃ
@abhinanditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
@pakkāmīti likhitaṃ.
--------------------------------------------------------- Page 21 of 444 -
--------------------------------------------------------
Ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ
icchāmahaṃ kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti .
Evaṃ vutte sudinnassa kalandaputtassa mātāpitaro sudinnaṃ
kalandaputtaṃ
etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako
piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna
kiñci
dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma
kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā
anagāriyaṃ
pabbajjāyāti . dutiyampi kho sudinno kalandaputto mātāpitaro
etadavoca amma tāta yathā yathāhaṃ bhagavatā dhammaṃ
desitaṃ
ājānāmi nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ
ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ
icchāmahaṃ kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajituṃ anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti .
Dutiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ
kalandaputtaṃ
etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ ekaputtako
piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna
kiñci
dukkhassa jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ
pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ
pabbajjāyāti.
Tatiyampi kho sudinno kalandaputto mātāpitaro etadavoca
--------------------------------------------------------- Page 22 of 444 -
--------------------------------------------------------
Amma tāta yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi
nayidaṃ
sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ
saṅkhalikhitaṃ
brahmacariyaṃ carituṃ icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ anujānātha
maṃ agārasmā anagāriyaṃ pabbajjāyāti . tatiyampi kho sudinnassa
kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ
tvaṃ
khosi tāta sudinna amhākaṃ ekaputtako piyo manāpo sukhedhito
sukhaparihato na tvaṃ tāta sudinna kiñci dukkhassa
jānāsi
maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ
taṃ
jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti.
{11.1} Athakho sudinno kalandaputto na maṃ mātāpitaro anujānanti
agārasmā anagāriyaṃ pabbajjāyāti tattheva anantarahitāya bhūmiyā
nipajji idheva me maraṇaṃ bhavissati pabbajjā vāti 1-. Athakho
sudinno
kalandaputto ekaṃpi bhattaṃ na bhuñji dvepi bhattāni na bhuñji
tīṇipi
bhattāni na bhuñji cattāripi bhattāni na bhuñji pañcapi
bhattāni na
bhuñji chapi bhattāni na bhuñji sattapi bhattāni na bhuñji.
[12] Athakho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ
kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ
ekaputtako
@Footnote: 1 pabbajjāyātipi pāṭho.
--------------------------------------------------------- Page 23 of 444 -
--------------------------------------------------------
Piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci
dukkhassa
jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ
taṃ
jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya uṭṭhehi
tāta sudinna bhuñja ca piva ca paricārehi ca bhuñjanto pivanto
paricārento
kāme paribhuñjanto puññāni karonto abhiramassu na taṃ mayaṃ
anujānāma
agārasmā anagāriyaṃ pabbajjāyāti.
{12.1} Evaṃ vutte sudinno kalandaputto tuṇhī ahosi. Dutiyampi kho
.pe. tatiyampi kho sudinnassa kalandaputtassa mātāpitaro
sudinnaṃ
kalandaputtaṃ etadavocuṃ tvaṃ khosi tāta sudinna amhākaṃ
ekaputtako
piyo manāpo sukhedhito sukhaparihato na tvaṃ tāta sudinna kiñci
dukkhassa
jānāsi maraṇenapi mayante akāmakā vinā bhavissāma kiṃ pana mayaṃ
taṃ
jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya uṭṭhehi
tāta sudinna bhuñja ca piva ca paricārehi ca bhuñjanto
pivanto
paricārento kāme paribhuñjanto puññāni karonto abhiramassu
na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyāti .
Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.
[13] Athakho sudinnassa kalandaputtassa sahāyakā yena sudinno
kalandaputto tenupasaṅkamiṃsu upasaṅkamitvā sudinnaṃ
kalandaputtaṃ
etadavocuṃ tvaṃ khosi samma sudinna mātāpitūnaṃ ekaputtako piyo
--------------------------------------------------------- Page 24 of 444 -
--------------------------------------------------------
Manāpo sukhedhito sukhaparihato na tvaṃ samma sudinna kiñci
dukkhassa
jānāsi maraṇenapi te mātāpitaro akāmakā vinā bhavissanti
kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ
pabbajjāya
uṭṭhehi samma sudinna bhuñja ca piva ca paricārehi ca
bhuñjanto
pivanto paricārento kāme paribhuñjanto puññāni karonto
abhiramassu na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ
pabbajjāyāti.
{13.1} Evaṃ vutte sudinno kalandaputto tuṇhī ahosi. Dutiyampi
kho .pe. tatiyampi kho sudinnassa kalandaputtassa sahāyakā
sudinnaṃ
kalandaputtaṃ etadavocuṃ tvaṃ khosi samma sudinna .pe. tatiyampi
kho
sudinno kalandaputto tuṇhī ahosi . athakho sudinnassa
kalandaputtassa
sahāyakā yena sudinnassa kalandaputtassa mātāpitaro
tenupasaṅkamiṃsu
upasaṅkamitvā sudinnassa kalandaputtassa mātāpitaro etadavocuṃ
amma
tāta eso sudinno anantarahitāya bhūmiyā nipanno idheva me maraṇaṃ
bhavissati pabbajjā vāti sace tumhe sudinnaṃ nānujānissatha
agārasmā
anagāriyaṃ pabbajjāya tattheva maraṇaṃ āgamissati sace pana tumhe
sudinnaṃ
anujānissatha agārasmā anagāriyaṃ pabbajjāya pabbajitaṃpi
naṃ
dakkhissatha sace sudinno nābhiramissati agārasmā
anagāriyaṃ
pabbajjāya kā tassa aññā gati bhavissati idheva paccāgamissati
anujānātha sudinnaṃ agārasmā anagāriyaṃ pabbajjāyāti .
--------------------------------------------------------- Page 25 of 444 -
--------------------------------------------------------
Anujānāma tātā sudinnaṃ agārasmā anagāriyaṃ pabbajjāyāti.
[14] Athakho sudinnassa kalandaputtassa sahāyakā yena sudinno
kalandaputto tenupasaṅkamiṃsu upasaṅkamitvā sudinnaṃ
kalandaputtaṃ
etadavocuṃ uṭṭhehi samma sudinna anuññātosi mātāpitūhi
agārasmā anagāriyaṃ pabbajjāyāti . athakho sudinno kalandaputto
anuññātomhi kira mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti
haṭṭho udaggo pāṇinā gattāni paripuñchanto vuṭṭhāsi .
Athakho sudinno kalandaputto katipāhaṃ balaṃ gāhetvā 1- yena
bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ
nisīdi . ekamantaṃ nisinno kho sudinno kalandaputto
bhagavantaṃ
etadavoca anuññātomhi 2- ahaṃ bhante mātāpitūhi agārasmā
anagāriyaṃ pabbajjāya pabbājetu maṃ bhante bhagavāti . alattha
kho
sudinno kalandaputto bhagavato santike pabbajjaṃ alattha
upasampadaṃ .
Acirupasampanno ca panāyasmā sudinno evarūpe dhūtaguṇe samādāya
vattati āraññiko hoti piṇḍapātiko paṃsukūliko sapadānacāriko
aññataraṃ vajjīgāmaṃ upanissāya viharati.
[15] Tena kho pana samayena vajjī dubbhikkhā hoti dvīhitikā
setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ .
Athakho āyasmato sudinnassa etadahosi etarahi kho vajjī
@Footnote: 1 yebhuyyena gahetvāti pāṭho dissati. 2 Yu. Ma. anuññāto.
--------------------------------------------------------- Page 26 of 444 -
--------------------------------------------------------
Dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena
paggahena yāpetuṃ bahū kho pana me vesāliyaṃ ñātakā 1- aḍḍhā mahaddhanā
mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā
pahūtadhanadhaññā
yannūnāhaṃ ñātakānaṃ 2- upanissāya vihareyyaṃ ñātakāpi 3- maṃ
nissāya dānāni dassanti puññāni karissanti bhikkhū ca
lābhaṃ
lacchanti ahañca piṇḍakena na kilamissāmīti . athakho āyasmā
sudinno senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesālī tena
pakkāmi anupubbena cārikaṃ 4- caramāno 5- yena vesālī tadavasari.
{15.1} Tatra sudaṃ āyasmā sudinno vesāliyaṃ viharati mahāvane
kūṭāgārasālāyaṃ . assosuṃ kho āyasmato sudinnassa ñātakā sudinno
kira kalandaputto vesāliṃ anuppattoti . te āyasmato sudinnassa
saṭṭhimatte thālipāke bhattābhihāraṃ abhihariṃsu . athakho
āyasmā
sudinno te saṭṭhimatte thālipāke bhikkhūnaṃ vissajjetvā
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kalandagāmaṃ
piṇḍāya pāvisi kalandagāme sapadānaṃ piṇḍāya caramāno yena
sakapitu nivesanaṃ tenupasaṅkami . tena kho pana samayena
āyasmato
sudinnassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti .
Athakho āyasmā sudinno taṃ ñātidāsiṃ etadavoca sace taṃ bhagini
@Footnote: 1 Yu. Ma. ñātī. 2-3 Yu. Ma. ñātī. 4-5 tīsupi potthakesu idaṃ
@pāṭhadvayaṃ na dissati.
--------------------------------------------------------- Page 27 of 444 -
--------------------------------------------------------
Chaḍḍanīyadhammaṃ idha me patte ākirāti . athakho āyasmato
sudinnassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato
sudinnassa
patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ
aggahesi . athakho āyasmato sudinnassa ñātidāsī yenāyasmato
sudinnassa mātā tenupasaṅkami upasaṅkamitvā āyasmato sudinnassa
mātaraṃ etadavoca yagghayye jāneyyāsi ayyaputto sudinno
anuppattoti. Sace je saccaṃ bhaṇasi adāsiṃ taṃ karomīti.
{15.2} Tena kho pana samayena āyasmā sudinno taṃ ābhidosikaṃ kummāsaṃ
aññataraṃ kuḍḍamūlaṃ nissāya paribhuñjati . pitāpi kho
āyasmato
sudinnassa kammantā āgacchanto addasa āyasmantaṃ sudinnaṃ taṃ
ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍamūlaṃ nissāya paribhuñjantaṃ
disvāna
yenāyasmā sudinno tenupasaṅkami upasaṅkamitvā āyasmantaṃ
sudinnaṃ etadavoca atthi nāma tāta sudinna ābhidosikaṃ
kummāsaṃ
paribhuñjissasi nanu 1- tāta sudinna sakagehaṃ 2- gantabbanti.
Agamamhā
kho te gahapati gehaṃ tatāyaṃ 3- ābhidosiko kummāso mayā laddhoti 4-.
Athakho āyasmato sudinnassa pitā āyasmato sudinnassa bāhāyaṃ
gahetvā āyasmantaṃ sudinnaṃ etadavoca ehi tāta sudinna gharaṃ
gamissāmāti . athakho āyasmā sudinno yena sakapitu nivesanaṃ
@Footnote: 1 Yu. Ma. nanu nāma. 2 Yu. Ma. sakaṃ gehaṃ. 3 Yu. tatrāyaṃ.
@4 mayā laddhoti pāṭhadvayaṃ yuropiyamarammapotthakesu na dissati.
--------------------------------------------------------- Page 28 of 444 -
--------------------------------------------------------
Tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho
āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca bhuñja
tāta sudinnāti . alaṃ gahapati kataṃ me ajja bhattakiccanti .
Adhivāsehi tāta sudinna svātanāya bhattanti . adhivāsesi kho
āyasmā sudinno tuṇhībhāvena . athakho āyasmā sudinno
uṭṭhāyāsanā pakkāmi.
[16] Athakho āyasmato sudinnassa mātā tassā rattiyā accayena
haritena gomayena paṭhaviṃ opuñchāpetvā dve puñje kārāpesi ekaṃ
hiraññassa ekaṃ suvaṇṇassa tāva mahantā puñjā ahesuṃ orato ṭhito
puriso pārato ṭhitaṃ purisaṃ na passati pārato ṭhito puriso orato
ṭhitaṃ purisaṃ
na passati te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā
tirokaraṇīyaṃ parikkhipāpetvā 1- āyasmato sudinnassa
purāṇadutiyikaṃ
āmantesi tenahi vadhu yena alaṅkārena alaṅkatā puttassa sudinnassa
piyā ahosi manāpā tena alaṅkārena alaṅkarāti . evaṃ ayyeti
kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa
mātuyā paccassosi.
{16.1} Athakho āyasmā sudinno pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya yena sakapitu nivesanaṃ
tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi . athakho āyasmato
@Footnote: 1 yebhuyyena parikkhipitvāti pāṭho dissati.
--------------------------------------------------------- Page 29 of 444 -
--------------------------------------------------------
Sudinnassa pitā yenāyasmā sudinno tenupasaṅkami upasaṅkamitvā
te puñje vivarāpetvā āyasmantaṃ sudinnaṃ etadavoca idante
tāta sudinna mātumattikaṃ itthikāya itthīdhanaṃ aññaṃ
pettikaṃ
aññaṃ pitāmahaṃ labbhā tāta sudinna hīnāyāvattitvā bhogā ca
bhuñjituṃ puññāni ca kātuṃ ehi tvaṃ tāta sudinna hīnāyāvattitvā
bhoge ca bhuñjassu puññāni ca karohīti . tāta na ussahāmi
na visahāmi abhirato ahaṃ brahmacariyaṃ carāmīti . dutiyampi
kho
.pe. tatiyampi kho āyasmato sudinnassa pitā āyasmantaṃ
sudinnaṃ etadavoca idante tāta sudinna mātumattikaṃ itthikāya
itthīdhanaṃ aññaṃ pettikaṃ aññaṃ pitāmahaṃ labbhā
tāta
sudinna hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ
ehi tvaṃ tāta sudinna hīnāyāvattitvā bhoge ca bhuñjassu
puññāni ca karohīti . vadeyyāma kho taṃ gahapati sace tvaṃ
nātikaḍḍheyyāsīti . vadehi tāta sudinnāti . tenahi tvaṃ
gahapati mahante mahante sāṇipasibbake kārāpetvā hiraññasuvaṇṇassa
pūrāpetvā sakaṭehi nibbāhāpetvā majjhe gaṅgāya
sote osādehi 1- taṃ kissa hetu yaṃ hi te gahapati bhavissati
tatonidānaṃ bhayaṃ vā chambhitattaṃ vā lomahaṃso vā ārakkho vā
so te na bhavissatīti . evaṃ vutte āyasmato sudinnassa pitā
@Footnote: 1 Yu. otārehi. Ma. Rā. osārehi.
--------------------------------------------------------- Page 30 of 444 -
--------------------------------------------------------
Anattamano ahosi kathaṃ hi nāma putto sudinno evaṃ vakkhatīti.
{16.2} Athakho āyasmato sudinnassa pitā āyasmato sudinnassa
purāṇadutiyikaṃ āmantesi tenahi vadhu tvaṃ piyā ca manāpā ca
appevanāma
putto sudinno tuyhaṃpi vacanaṃ kareyyāti . athakho āyasmato
sudinnassa purāṇadutiyikā āyasmato sudinnassa pādesu gahetvā
āyasmantaṃ sudinnaṃ etadavoca kīdisā nāma tā ayyaputta
accharāyo yāsaṃ tvaṃ hetu brahmacariyaṃ carasīti . na kho
ahaṃ
bhagini accharānaṃ hetu brahmacariyaṃ carāmīti . athakho
āyasmato
sudinnassa purāṇadutiyikā ajjatagge maṃ ayyaputto sudinno
bhaginivādena samudācaratīti tattheva mucchitā papatā.
{16.3} Athakho āyasmā sudinno pitaraṃ etadavoca sace gahapati
bhojanaṃ dātabbaṃ detha mā no viheṭhayitthāti . Bhuñja tāta
sudinnāti.
Athakho āyasmato sudinnassa mātā ca pitā ca āyasmantaṃ sudinnaṃ
paṇītena khādanīyena bhojanīyena sahatthā santappesuṃ
sampavāresuṃ .
Athakho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ bhuttāviṃ
onītapattapāṇiṃ etadavoca idaṃ tāta sudinna kulaṃ aḍḍhaṃ
mahaddhanaṃ
mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ
pahūtadhanadhaññaṃ labbhā
tāta sudinna hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ
ehi tvaṃ tāta sudinna hīnāyāvattitvā bhoge ca bhuñjassu
puññāni ca karohīti . amma na ussahāmi na visahāmi
--------------------------------------------------------- Page 31 of 444 -
--------------------------------------------------------
Abhirato ahaṃ brahmacariyaṃ carāmīti . dutiyampi kho .pe.
tatiyampi
kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca
idaṃ tāta sudinna kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ
pahūtajātarūparajataṃ
pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ tenahi tāta sudinna
bījakaṃpi
dehi mā no aputtakaṃ sāpateyyaṃ licchavino 1- atiharāpesunti .
Etaṃ kho me amma sakkā kātunti . kahaṃ pana tāta sudinna
etarahi viharasīti . mahāvane ammāti . athakho āyasmā sudinno
uṭṭhāyāsanā pakkāmi.
[17] Athakho āyasmato sudinnassa mātā āyasmato sudinnassa
purāṇadutiyikaṃ āmantesi tenahi vadhu yadā utunī ahosi pupphaṃ te
uppannaṃ
hoti atha me āroceyyāsīti . Evaṃ ayyeti kho āyasmato sudinnassa
purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi . athakho
āyasmato sudinnassa purāṇadutiyikā na cirasseva utunī ahosi
pupphaṃsā
uppajji.
{17.1} Athakho āyasmato sudinnassa purāṇadutiyikā āyasmato
sudinnassa mātaraṃ etadavoca utunimhi ayye pupphaṃ me uppannanti.
Tenahi
vadhu yena alaṅkārena alaṅkatā puttassa sudinnassa piyā ahosi manāpā
tena alaṅkārena alaṅkarāti . evaṃ ayyeti kho āyasmato sudinnassa
purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi . athakho
@Footnote: 1 sabbattha potthakesu licchaviyoti pāṭho dissati.
--------------------------------------------------------- Page 32 of 444 -
--------------------------------------------------------
Āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ
ādāya yena mahāvanaṃ yenāyasmā sudinno tenupasaṅkami
upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca idaṃ tāta sudinna
kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ
pahūtavittūpakaraṇaṃ
pahūtadhanadhaññaṃ labbhā tāta sudinna hīnāyāvattitvā bhogā
ca
bhuñjituṃ puññāni ca kātuṃ ehi tvaṃ tāta sudinna hīnāyāvattitvā
bhoge ca bhuñjassu puññāni ca karohīti . amma na ussahāmi
na visahāmi abhirato ahaṃ brahmacariyaṃ carāmīti . dutiyampi
kho
.pe. tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ
sudinnaṃ etadavoca idaṃ tāta sudinna kulaṃ aḍḍhaṃ mahaddhanaṃ
mahābhogaṃ
pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ
tenahi tāta
sudinna bījakaṃpi dehi mā no aputtakaṃ sāpateyyaṃ
licchavino
atiharāpesunti . etaṃ kho me amma sakkā kātunti purāṇadutiyikāya
bāhāyaṃ gahetvā mahāvanaṃ ajjhogāhetvā appaññatte
sikkhāpade anādīnavadasso purāṇadutiyikāya tikkhattuṃ methunaṃ
dhammaṃ
abhiviññāpesi. Sā tena gabbhaṃ gaṇhi.
[18] Bhummā devā saddamanussāvesuṃ nirabbudo vata bho
bhikkhusaṅgho nirādīnavo sudinnena kalandaputtena
abbudaṃ
uppāditaṃ ādīnavo uppāditoti . bhummānaṃ devānaṃ saddaṃ sutvā
cātummahārājikā devā saddamanussāvesuṃ tāvatiṃsā devā yāmā
--------------------------------------------------------- Page 33 of 444 -
--------------------------------------------------------
Devā tusitā devā nimmānaratī devā paranimmitavasavattī devā
brahmakāyikā devā saddamanussāvesuṃ nirabbudo vata bho
bhikkhusaṅgho
nirādīnavo sudinnena kalandaputtena abbudaṃ uppāditaṃ ādīnavo
uppāditoti . itiha tena khaṇena tena muhuttena yāva brahmalokā
saddo abbhuggañchi.
{18.1} Athakho āyasmato sudinnassa purāṇadutiyikā tassa gabbhassa
paripākamanvāya puttaṃ vijāyi . athakho āyasmato sudinnassa
sahāyakā
tassa dārakassa bījakoti nāmaṃ akaṃsu āyasmato sudinnassa
purāṇadutiyikāya
bījakamātāti nāmaṃ akaṃsu āyasmato sudinnassa bījakapitāti nāmaṃ
akaṃsu.
Te aparena samayena ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ
sacchākaṃsu.
[19] Athakho āyasmato sudinnassa ahudeva kukkuccaṃ ahu vippaṭisāro
alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ
yohaṃ
evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ
parisuddhaṃ
brahmacariyaṃ caritunti. So teneva kukkuccena tena vippaṭisārena kiso
ahosi
lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto antomano
līnamano dukkhī dummano vippaṭisārī pajjhāyi.
{19.1} Athakho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaṃ
sudinnaṃ
etadavocuṃ pubbe kho tvaṃ āvuso sudinna vaṇṇavā ahosi pīnindriyo
pasannamukhavaṇṇo vippasannacchavivaṇṇo pariyodāto sodāni tvaṃ
etarahi
--------------------------------------------------------- Page 34 of 444 -
--------------------------------------------------------
Kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto
antomano līnamano dukkhī dummano vippaṭisārī pajjhāyasi kacci
no tvaṃ āvuso sudinna anabhirato brahmacariyaṃ carasīti . na kho
ahaṃ
āvuso anabhirato brahmacariyaṃ carāmi atthi me pāpakammaṃ 1-
kataṃ
purāṇadutiyikāya methuno dhammo paṭisevito tassa mayhaṃ āvuso
ahudeva kukkuccaṃ ahu vippaṭisāro alābhā vata me na vata me lābhā
dulladdhaṃ vata me na vata me suladdhaṃ yohaṃ evaṃ svākkhāte
dhammavinaye
pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ
caritunti.
{19.2} Alaṃ hi te āvuso sudinna kukkuccāya alaṃ vippaṭisārāya yaṃ
tvaṃ evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi
yāvajīvaṃ
paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ nanu āvuso
bhagavatā
anekapariyāyena virāgāya dhammo desito no sarāgāya visaṃyogāya
dhammo desito no saṃyogāya anupādānāya dhammo desito no
saupādānāya tattha nāma tvaṃ āvuso bhagavatā virāgāya dhamme
desite sarāgāya cetessasi visaṃyogāya dhamme desite saṃyogāya
cetessasi anupādānāya dhamme desite saupādānāya cetessasi
nanu āvuso bhagavatā anekapariyāyena rāgavirāgāya dhammo desito
madanimmadanāya pipāsavinayāya ālayasamugghātāya
vaṭṭūpacchedāya
@Footnote: 1 Yu. pāpaṃ kammaṃ. Ma. pāpakaṃ.
--------------------------------------------------------- Page 35 of 444 -
--------------------------------------------------------
Taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammo desito nanu
āvuso bhagavatā anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ
kāmasaññānaṃ
pariññā akkhātā kāmapipāsānaṃ paṭivinayo akkhāto kāmavitakkānaṃ
samugghāto akkhāto kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ āvuso
appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ
āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ
aññathattāyāti . athakho te bhikkhū āyasmantaṃ sudinnaṃ
anekapariyāyena
vigarahitvā bhagavato etamatthaṃ ārocesuṃ.
[20] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhusaṅghaṃ
sannipātāpetvā āyasmantaṃ sudinnaṃ paṭipucchi saccaṃ kira tvaṃ
sudinna
purāṇadutiyikāya methunaṃ dhammaṃ paṭisevasīti 1- . saccaṃ
bhagavāti. Vigarahi
buddho bhagavā ananucchavikaṃ 2- moghapurisa ananulomikaṃ appaṭirūpaṃ
assāmaṇakaṃ
akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa evaṃ svākkhāte
dhammavinaye
pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ
carituṃ
{20.1} nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito
no
sarāgāya visaṃyogāya dhammo desito no saṃyogāya anupādānāya dhammo desito
no saupādānāya tattha nāma tvaṃ moghapurisa mayā virāgāya dhamme desite
sarāgāya
@Footnote: 1 Yu. paṭisevīti. 2 yebhuyyena ananucchaviyanti pāṭho dissati.
--------------------------------------------------------- Page 36 of 444 -
--------------------------------------------------------
Cetessasi visaṃyogāya dhamme desite saṃyogāya cetessasi anupādānāya
dhamme desite saupādānāya cetessasi nanu mayā moghapurisa anekapariyāyena
rāgavirāgāya dhammo desito madanimmadanāya pipāsavinayāya
ālayasamugghātāya
vaṭṭūpacchedāya taṇhakkhayāya virāgāya nirodhāya nibbānāya dhammo
desito
nanu mayā moghapurisa anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ
kāmasaññānaṃ
pariññā akkhātā kāmapipāsānaṃ paṭivinayo akkhāto kāmavitakkānaṃ
samugghāto akkhāto kāmapariḷāhānaṃ vūpasamo akkhāto
{20.2} varante moghapurisa āsīvisassa ghoravisassa mukhe
aṅgajātaṃ
pakkhittaṃ na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ
varante
moghapurisa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ na tveva
mātugāmassa
aṅgajāte aṅgajātaṃ pakkhittaṃ varante moghapurisa aṅgārakāsuyā ādittāya
sampajjalitāya sañjotibhūtāya 1- aṅgajātaṃ pakkhittaṃ na tveva
mātugāmassa
aṅgajāte aṅgajātaṃ pakkhittaṃ taṃ kissa hetu tatonidānaṃ hi
moghapurisa maraṇaṃ
vā nigaccheyya maraṇamattaṃ vā dukkhaṃ na tveva tappaccayā kāyassa
bhedā
paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya
itonidānañca
kho moghapurisa kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
vinipātaṃ
nirayaṃ upapajjeyya tattha nāma tvaṃ moghapurisa yaṃ tvaṃ
asaddhammaṃ
@Footnote: 1 yebhuyyena sajjotibhūtāyāti pāṭho dissati.
--------------------------------------------------------- Page 37 of 444 -
--------------------------------------------------------
Gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ
dvayasamāpattiṃ
samāpajjissasi bahunnaṃ kho tvaṃ moghapurisa akusalānaṃ dhammānaṃ
ādikattā
pubbaṅgamo netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ

bhiyyobhāvāya athakhvetaṃ moghapurisa appasannānañceva
appasādāya
pasannānañca ekaccānaṃ aññathattāyāti.
{20.3} Athakho bhagavā āyasmantaṃ sudinnaṃ anekapariyāyena
vigarahitvā
dubbharatāya dupposatāya mahicchatāya asantuṭṭhatāya saṅgaṇikāya
kosajjassa
avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya
appicchassa
santuṭṭhassa sallekhassa dhūtassa pāsādikassa appaccayassa
viriyārambhassa
vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ
kathaṃ katvā bhikkhū
āmantesi tenahi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa
atthavase
paṭicca saṅghasuṭṭhutāya saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ
niggahāya pesalānaṃ
bhikkhūnaṃ phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya
samparāyikānaṃ āsavānaṃ
paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya
saddhammaṭṭhitiyā
vinayānuggahāya evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{20.4} yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya pārājiko hoti
asaṃvāsoti.
{20.5} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
Sudinnabhāṇavāraṃ niṭṭhitaṃ.
--------------------------------------------------------- Page 38 of 444 -
--------------------------------------------------------
[21] Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane
makkaṭiṃ āmisena upalāpetvā tassā methunaṃ dhammaṃ paṭisevati .
Athakho so bhikkhu pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya
vesāliṃ piṇḍāya pāvisi . tena kho pana samayena sambahulā
bhikkhū senāsanacārikaṃ āhiṇḍantā yena tassa bhikkhuno vihāro
tenupasaṅkamiṃsu . addasā kho sā makkaṭī te bhikkhū dūrato va
āgacchante disvāna yena te bhikkhū tenupasaṅkami upasaṅkamitvā
tesaṃ bhikkhūnaṃ purato kaṭiṃpi cālesi cheppaṃpi cālesi kaṭiṃpi
oḍḍi
nimittaṃpi akāsi . athakho tesaṃ bhikkhūnaṃ etadahosi nissaṃsayaṃ
kho so
bhikkhu imissā makkaṭiyā methunaṃ dhammaṃ paṭisevatīti ekamantaṃ
nilīyiṃsu .
Athakho so bhikkhu vesāliyaṃ piṇḍāya caritvā piṇḍapātaṃ ādāya
paṭikkami.
{21.1} Athakho sā makkaṭī yena so bhikkhu tenupasaṅkami. Athakho so
bhikkhu taṃ piṇḍapātaṃ ekadesaṃ bhuñjitvā ekadesaṃ tassā
makkaṭiyā
adāsi . athakho sā makkaṭī taṃ piṇḍapātaṃ 1- bhuñjitvā tassa
bhikkhuno
kaṭiṃ oḍḍi . athakho so bhikkhu tassā makkaṭiyā methunaṃ dhammaṃ
paṭisevati.
Athakho te bhikkhū taṃ bhikkhuṃ etadavocuṃ nanu āvuso bhagavatā
sikkhāpadaṃ
paññattaṃ kissa tvaṃ āvuso imissā 2- makkaṭiyā methunaṃ
dhammaṃ
paṭisevasīti . saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ
tañca
@Footnote: 1 Yu. taṃ piṇḍaṃ. 2 pāyatoyaṃ pāṭho natthi.
--------------------------------------------------------- Page 39 of 444 -
--------------------------------------------------------
Kho manussitthiyā no tiracchānagatāyāti . nanu āvuso tatheva taṃ
hoti ananucchavikaṃ āvuso ananulomikaṃ appaṭirūpaṃ
assāmaṇakaṃ
akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ āvuso evaṃ svākkhāte
dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ
parisuddhaṃ
brahmacariyaṃ carituṃ nanu āvuso bhagavatā anekapariyāyena
virāgāya
dhammo desito no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo
akkhāto netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā
bhiyyobhāvāya athakhvetaṃ āvuso appasannānañceva appasādāya
pasannānañca ekaccānaṃ aññathattāyāti . athakho te bhikkhū taṃ
bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.
[22] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhusaṅghaṃ
sannipātāpetvā taṃ bhikkhuṃ paṭipucchi saccaṃ kira tvaṃ bhikkhu
makkaṭiyā
methunaṃ dhammaṃ paṭisevasīti . saccaṃ bhagavāti . vigarahi
buddho
bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ
assāmaṇakaṃ
akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa evaṃ
svākkhāte
dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ
parisuddhaṃ
brahmacariyaṃ carituṃ nanu mayā moghapurisa anekapariyāyena
virāgāya
dhammo desito no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo
akkhāto varante moghapurisa āsīvisassa ghoravisassa mukhe
aṅgajātaṃ
pakkhittaṃ na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ
--------------------------------------------------------- Page 40 of 444 -
--------------------------------------------------------
Varante moghapurisa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ
na
tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ varante
moghapurisa
aṅgārakāsuyā ādittāya sampajjalitāya sañjotibhūtāya aṅgajātaṃ
pakkhittaṃ na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ
taṃ
kissa hetu tatonidānaṃ hi moghapurisa maraṇaṃ vā
nigaccheyya
maraṇamattaṃ vā dukkhaṃ na tveva tappaccayā kāyassa bhedā
paraṃ
maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya
itonidānañca
kho moghapurisa kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
vinipātaṃ
nirayaṃ upapajjeyya tattha nāma tvaṃ moghapurisa yaṃ tvaṃ
asaddhammaṃ
gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ
dvayasamāpattiṃ
samāpajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{22.1} yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya antamaso
tiracchānagatāyapi
pārājiko hoti asaṃvāsoti.
{22.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
Makkaṭīvatthu 1- niṭṭhitaṃ.
[23] Tena kho pana samayena sambahulā vesālikā vajjīputtakā
bhikkhū yāvadatthaṃ bhuñjiṃsu yāvadatthaṃ supiṃsu
yāvadatthaṃ nahāyiṃsu
yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ
nahāyitvā
ayoniso manasikaritvā sikkhaṃ appaccakkhāya dubbalyaṃ
anāvikatvā
@Footnote: 1 pāyato makkaṭīsikkhāpadanti dissati.
--------------------------------------------------------- Page 41 of 444 -
--------------------------------------------------------
Methunaṃ dhammaṃ paṭiseviṃsu . te aparena samayena
ñātibyasanenapi
phuṭṭhā bhogabyasanenapi phuṭṭhā rogabyasanenapi phuṭṭhā
āyasmantaṃ
ānandaṃ upasaṅkamitvā evaṃ vadenti na mayaṃ bhante ānanda
buddhagarahino na dhammagarahino na saṅghagarahino attagarahino
mayaṃ
bhante ānanda anaññagarahino mayamevamhā alakkhikā mayaṃ
appapuññā ye mayaṃ evaṃ svākkhāte dhammavinaye pabbajitvā
nāsakkhimhā yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ
carituṃ idānipi
ce 1- mayaṃ bhante ānanda labheyyāma bhagavato santike pabbajjaṃ
labheyyāma upasampadaṃ idānipi mayaṃ vipassakā kusalānaṃ
dhammānaṃ
pubbarattāpararattaṃ bodhipakkhikānaṃ dhammānaṃ
bhāvanānuyogamanuyuttā
vihareyyāma sādhu bhante ānanda bhagavato etamatthaṃ ārocehīti .
Evamāvusoti kho āyasmā ānando vesālikānaṃ vajjīputtakānaṃ
paṭissuṇitvā yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavato
etamatthaṃ ārocesi.
{23.1} Aṭṭhānametaṃ ānanda anavakāso yaṃ tathāgato vajjīnaṃ
vā vajjīputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ
paññattaṃ samūhaneyyāti.
[24] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ
kathaṃ
katvā bhikkhū āmantesi yo kho 2- bhikkhave bhikkhu sikkhaṃ
appaccakkhāya
dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭisevati so āgato na
@Footnote: 1 Yu. Ma. idāni cepi. 2 Yu. pana.
--------------------------------------------------------- Page 42 of 444 -
--------------------------------------------------------
Upasampādetabbo yo ca kho bhikkhave bhikkhu 1- sikkhaṃ paccakkhāya
dubbalyaṃ
āvikatvā methunaṃ dhammaṃ paṭisevati so āgato upasampādetabbo evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha yo pana bhikkhu bhikkhūnaṃ
sikkhāsājīva-
samāpanno sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ
dhammaṃ
paṭiseveyya antamaso tiracchānagatāyapi pārājiko hoti asaṃvāsoti.
[25] Yo panāti yo yādiso yathāyutto yathājacco yathānāmo
yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā
majjhimo vā eso vuccati yo panāti.
[26] Bhikkhūti bhikkhakoti bhikkhu . bhikkhācariyaṃ
ajjhūpagatoti bhikkhu.
Bhinnapaṭadharoti bhikkhu . sāmaññāya bhikkhu . paṭiññāya
bhikkhu .
Ehibhikkhūti bhikkhu . tīhi saraṇagamanehi upasampannoti bhikkhu.
Bhadroti 2-
bhikkhu. Sāroti bhikkhu. Sekhoti bhikkhu. Asekhoti bhikkhu. Samaggena
saṅghena
ñatticatutthena kammena akuppena ṭhānārahena upasampannoti
bhikkhu .
Tatra yvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena
akuppena
ṭhānārahena upasampanno ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
[27] Sikkhāti tisso sikkhā adhisīlasikkhā adhicittasikkhā
@Footnote: 1 sabbatthāyaṃ pāṭho natthi. 2 anupubbena bhadrotyādīsu catūsu
@pāṭhesu itisaddā sabbattha na dissanti.
--------------------------------------------------------- Page 43 of 444 -
--------------------------------------------------------
Adhipaññāsikkhā tatra yāyaṃ adhisīlasikkhā ayaṃ imasmiṃ
atthe
adhippetā sikkhāti.
[28] Sājīvaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ
etaṃ
sājīvaṃ nāma tasmiṃ sikkhati tena vuccati sājīvasamāpannoti.
[29] Sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvāti atthi
bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā . atthi
bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
[30] Kathañca bhikkhave dubbalyāvikammañceva hoti sikkhā ca
appaccakkhātā . idha bhikkhave bhikkhu ukkaṇṭhito anabhirato
sāmaññā
cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno
gihibhāvaṃ
patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ
patthayamāno
sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno
titthiyasāvakabhāvaṃ
patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ
patthayamāno
yannūnāhaṃ buddhaṃ paccakkheyyanti vadati viññāpeti . evaṃpi
bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
{30.1} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo
bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ
patthayamāno
.pe. asakyaputtiyabhāvaṃ patthayamāno yannūnāhaṃ dhammaṃ
paccakkheyyanti
vadati viññāpeti .pe. yannūnāhaṃ saṅghaṃ paccakkheyyanti
vadati
viññāpeti . yannūnāhaṃ sikkhaṃ paccakkheyyanti vadati viññāpeti .
--------------------------------------------------------- Page 44 of 444 -
--------------------------------------------------------
Yannūnāhaṃ vinayaṃ paccakkheyyanti vadati viññāpeti .
yannūnāhaṃ
pātimokkhaṃ paccakkheyyanti vadati viññāpeti . yannūnāhaṃ
uddesaṃ
paccakkheyyanti vadati viññāpeti . yannūnāhaṃ upajjhāyaṃ
paccakkheyyanti
vadati viññāpeti . yannūnāhaṃ ācariyaṃ paccakkheyyanti
vadati
viññāpeti . yannūnāhaṃ saddhivihārikaṃ paccakkheyyanti vadati
viññāpeti.
Yannūnāhaṃ antevāsikaṃ paccakkheyyanti vadati viññāpeti .
yannūnāhaṃ
samānupajjhāyakaṃ paccakkheyyanti vadati viññāpeti .
yannūnāhaṃ
samānācariyakaṃ paccakkheyyanti vadati viññāpeti.
{30.2} Yannūnāhaṃ sabrahmacāriṃ paccakkheyyanti vadati viññāpeti.
Yannūnāhaṃ gihī assanti vadati viññāpeti . yannūnāhaṃ upāsako
assanti
vadati viññāpeti . yannūnāhaṃ ārāmiko assanti vadati viññāpeti.
Yannūnāhaṃ sāmaṇero assanti vadati viññāpeti . yannūnāhaṃ titthiyo
assanti vadati viññāpeti . yannūnāhaṃ titthiyasāvako assanti
vadati
viññāpeti . yannūnāhaṃ assamaṇo assanti vadati viññāpeti .
Yannūnāhaṃ asakyaputtiyo assanti vadati viññāpeti . evaṃpi
bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
{30.3} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo
bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ
patthayamāno
.pe. asakyaputtiyabhāvaṃ patthayamāno yadi panāhaṃ
buddhaṃ
paccakkheyyanti vadati viññāpeti .pe. yadi panāhaṃ asakyaputtiyo
--------------------------------------------------------- Page 45 of 444 -
--------------------------------------------------------
Assanti vadati viññāpeti .pe. athāhaṃ 1- buddhaṃ paccakkheyyanti
vadati viññāpeti .pe. athāhaṃ asakyaputtiyo assanti vadati
viññāpeti .pe. handāhaṃ buddhaṃ paccakkheyyanti vadati viññāpeti
.pe. handāhaṃ asakyaputtiyo assanti vadati viññāpeti .pe.
Hotu me buddhaṃ paccakkheyyanti vadati viññāpeti .pe. hotu me
asakyaputtiyo assanti vadati viññāpeti . evaṃpi bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
{30.4} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo
bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ
patthayamāno
.pe. asakyaputtiyabhāvaṃ patthayamāno mātaraṃ sarāmīti vadati
viññāpeti.
Pitaraṃ sarāmīti vadati viññāpeti . bhātaraṃ sarāmīti vadati
viññāpeti.
Bhaginiṃ sarāmīti vadati viññāpeti . puttaṃ sarāmīti vadati
viññāpeti.
Dhītaraṃ sarāmīti vadati viññāpeti . pajāpatiṃ sarāmīti vadati
viññāpeti.
Ñātake sarāmīti vadati viññāpeti . mitte sarāmīti vadati viññāpeti.
Gāmaṃ sarāmīti vadati viññāpeti. Nigamaṃ sarāmīti vadati viññāpeti.
Khettaṃ
sarāmīti vadati viññāpeti . vatthuṃ sarāmīti vadati viññāpeti.
Hiraññaṃ
sarāmīti vadati viññāpeti . suvaṇṇaṃ sarāmīti vadati viññāpeti.
Sippaṃ
sarāmīti vadati viññāpeti . pubbe hasitaṃ lapitaṃ kīḷitaṃ
samanussarāmīti
@Footnote: 1 Yu. Ma. apāhaṃ.
--------------------------------------------------------- Page 46 of 444 -
--------------------------------------------------------
Vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti
sikkhā
ca appaccakkhātā.
{30.5} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo
bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ
patthayamāno
.pe. asakyaputtiyabhāvaṃ patthayamāno mātā me atthi sā mayā
posetabbāti vadati viññāpeti . pitā me atthi so mayā posetabboti
vadati viññāpeti . bhātā me atthi so mayā posetabboti vadati
viññāpeti . bhaginī me atthi sā mayā posetabbāti vadati viññāpeti.
Putto me atthi so mayā posetabboti vadati viññāpeti. Dhītā me
atthi sā mayā posetabbāti vadati viññāpeti . pajāpatī me atthi
sā mayā posetabbāti vadati viññāpeti . Ñātakā me atthi te mayā
posetabbāti vadati viññāpeti . Mittā me atthi te mayā posetabbāti
vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā
ca
appaccakkhātā.
{30.6} Athavā pana ukkaṇṭhiko anabhirato sāmaññā cavitukāmo
bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ
patthayamāno
.pe. asakyaputtiyabhāvaṃ patthayamāno mātā me atthi
sā maṃ posessatīti vadati viññāpeti . pitā me atthi so
maṃ posessatīti vadati viññāpeti . bhātā me atthi so maṃ
posessatīti vadati viññāpeti . bhaginī me atthi sā maṃ posessatīti
--------------------------------------------------------- Page 47 of 444 -
--------------------------------------------------------
Vadati viññāpeti . putto me atthi so maṃ posessatīti
vadati viññāpeti . dhītā me atthi sā maṃ posessatīti vadati
viññāpeti . pajāpatī me atthi sā maṃ posessatīti vadati
viññāpeti . ñātakā me atthi te maṃ posessantīti vadati
viññāpeti . mittā me atthi te maṃ posessantīti vadati
viññāpeti . gāmo me atthi tenapāhaṃ 1- jīvissāmīti vadati
viññāpeti . nigamo me atthi tenapāhaṃ jīvissāmīti vadati
viññāpeti . khettaṃ me atthi tenapāhaṃ jīvissāmīti vadati
viññāpeti . vatthuṃ me atthi tenapāhaṃ jīvissāmīti vadati
viññāpeti . hiraññaṃ me atthi tenapāhaṃ jīvissāmīti vadati
viññāpeti . suvaṇṇaṃ me atthi tenapāhaṃ jīvissāmīti vadati
viññāpeti . sippaṃ me atthi tenapāhaṃ jīvissāmīti vadati
viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā
ca appaccakkhātā.
{30.7} Athavā pana ukkaṇṭhito anabhirato sāmaññā
cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno
gihibhāvaṃ
patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno
dukkaranti
vadati viññāpeti . na sukaranti vadati viññāpeti . duccaranti
vadati viññāpeti . na sucaranti vadati viññāpeti . na ussahāmīti
vadati viññāpeti . na visahāmīti vadati viññāpeti . na ramāmīti
@Footnote: 1 tena cāhantipi pāṭho.
--------------------------------------------------------- Page 48 of 444 -
--------------------------------------------------------
Vadati viññāpeti . nābhiramāmīti vadati viññāpeti . evaṃpi kho
bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
[31] Kathañca bhikkhave dubbalyāvikammañceva hoti sikkhā ca
paccakkhātā . idha bhikkhave bhikkhu ukkaṇṭhito anabhirato
sāmaññā
cavitukāmo bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno
gihibhāvaṃ
patthayamāno .pe. asakyaputtiyabhāvaṃ patthayamāno buddhaṃ
paccakkhāmīti
vadati viññāpeti . evaṃpi bhikkhave dubbalyāvikammañceva hoti
sikkhā
ca paccakkhātā.
{31.1} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo
bhikkhubhāvaṃ aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ
patthayamāno
.pe. asakyaputtiyabhāvaṃ patthayamāno dhammaṃ paccakkhāmīti vadati
viññāpeti.
Saṅghaṃ paccakkhāmīti vadati viññāpeti. Sikkhaṃ paccakkhāmīti vadati
viññāpeti.
Vinayaṃ paccakkhāmīti vadati viññāpeti . pātimokkhaṃ paccakkhāmīti
vadati
viññāpeti . uddesaṃ paccakkhāmīti vadati viññāpeti . upajjhāyaṃ
paccakkhāmīti vadati viññāpeti . ācariyaṃ paccakkhāmīti
vadati
viññāpeti . saddhivihārikaṃ paccakkhāmīti vadati viññāpeti .
Antevāsikaṃ paccakkhāmīti vadati viññāpeti .
samānupajjhāyakaṃ
paccakkhāmīti vadati viññāpeti . samānācariyakaṃ
paccakkhāmīti
vadati viññāpeti . sabrahmacāriṃ paccakkhāmīti vadati
viññāpeti
.pe. gihīti maṃ dhārehīti vadati viññāpeti . upāsakoti maṃ
--------------------------------------------------------- Page 49 of 444 -
--------------------------------------------------------
Dhārehīti vadati viññāpeti . ārāmikoti maṃ dhārehīti vadati
viññāpeti . sāmaṇeroti maṃ dhārehīti vadati viññāpeti .
Titthiyoti maṃ dhārehīti vadati viññāpeti . titthiyasāvakoti
maṃ
dhārehīti vadati viññāpeti . assamaṇoti maṃ dhārehīti vadati
viññāpeti . asakyaputtiyoti maṃ dhārehīti vadati viññāpeti .
Evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
{31.2} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo
bhikkhubhāvaṃ
aṭṭiyamāno harāyamāno jigucchamāno gihibhāvaṃ patthayamāno .pe.
Asakyaputtiyabhāvaṃ patthayamāno alaṃ me buddhenāti vadati
viññāpeti
.pe. alaṃ me sabrahmacārīhīti vadati viññāpeti . evaṃpi
bhikkhave .pe. athavā pana .pe. kinnu me buddhenāti vadati
viññāpeti .pe. kinnu me sabrahmacārīhīti vadati viññāpeti .
Evaṃpi .pe. athavā pana .pe. na mamattho buddhenāti vadati
viññāpeti .pe. na mamattho sabrahmacārīhīti vadati viññāpeti .
Evaṃpi .pe. athavā pana .pe. sumuttāhaṃ buddhenāti vadati
viññāpeti .pe. sumuttāhaṃ sabrahmacārīhīti vadati viññāpeti .
Evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
{31.3} Yāni vā panaññānipi atthi buddhavevacanāni vā dhammavevacanāni
vā saṅghavevacanāni vā sikkhāvevacanāni vā vinayavevacanāni vā
pātimokkhavevacanāni vā uddesavevacanāni vā upajjhāyavevacanāni
--------------------------------------------------------- Page 50 of 444 -
--------------------------------------------------------
Vā ācariyavevacanāni vā saddhivihārikavevacanāni vā antevāsikavevacanāni
vā samānupajjhāyakavevacanāni vā samānācariyakavevacanāni vā
sabrahmacārivevacanāni vā gihivevacanāni vā upāsakavevacanāni vā
ārāmikavevacanāni vā sāmaṇeravevacanāni vā titthiyavevacanāni vā
titthiyasāvakavevacanāni vā assamaṇavevacanāni vā
asakyaputtiyavevacanāni
vā tehi ākārehi tehi liṅgehi tehi nimittehi vadati viññāpeti.
Evaṃpi kho bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
[32] Kathañca bhikkhave appaccakkhātā hoti sikkhā. Idha bhikkhave
bhikkhunā 1- yehi ākārehi yehi liṅgehi yehi nimittehi sikkhā
paccakkhātā hoti tehi ākārehi tehi liṅgehi tehi nimittehi
ummattako sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā .
Ummattakassa santike sikkhaṃ paccakkhāti . appaccakkhātā hoti
sikkhā . khittacitto sikkhaṃ paccakkhāti . appaccakkhātā hoti
sikkhā . khittacittassa santike sikkhaṃ paccakkhāti .
appaccakkhātā
hoti sikkhā . vedanaṭṭo sikkhaṃ paccakkhāti . appaccakkhātā hoti
sikkhā . vedanaṭṭassa santike sikkhaṃ paccakkhāti . appaccakkhātā
hoti sikkhā . devatāya santike sikkhaṃ paccakkhāti . Appaccakkhātā
hoti sikkhā . tiracchānagatassa santike sikkhaṃ paccakkhāti .
@Footnote: 1 yuropiyamarammapotthakesvāyaṃ pāṭho na dissati.
--------------------------------------------------------- Page 51 of 444 -
--------------------------------------------------------
Appaccakkhātā hoti sikkhā . ariyakena milakkhakassa santike
sikkhaṃ
paccakkhāti . so ce 1- na paṭivijānāti appaccakkhātā hoti sikkhā.
Milakkhakena ariyakassa santike sikkhaṃ paccakkhāti . so ce
na
paṭivijānāti appaccakkhātā hoti sikkhā . ariyakena ariyakassa
santike sikkhaṃ paccakkhāti . so ce na paṭivijānāti appaccakkhātā
hoti sikkhā . milakkhakena milakkhakassa santike sikkhaṃ
paccakkhāti .
So ce na paṭivijānāti appaccakkhātā hoti sikkhā . davāya
sikkhaṃ paccakkhāti . appaccakkhātā hoti sikkhā . ravāya
sikkhaṃ
paccakkhāti . appaccakkhātā hoti sikkhā . Asāvetukāmo sāveti.
Appaccakkhātā hoti sikkhā . Sāvetukāmo na sāveti. Appaccakkhātā
hoti sikkhā . aviññussa sāveti . appaccakkhātā hoti sikkhā.
Viññussa na sāveti . appaccakkhātā hoti sikkhā. Sabbaso vā pana
na sāveti. Appaccakkhātā hoti sikkhā. Evaṃ kho bhikkhave appaccakkhātā
hoti sikkhā.
[33] Methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo
duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ dvayasamāpatti eso methunadhammo
nāma.
[34] Paṭisevati nāma yo nimittena nimittaṃ aṅgajātena aṅgajātaṃ
antamaso tilaphalamattaṃpi paveseti eso paṭisevati nāma.
@Footnote: 1 pāyato so cāti likhitaṃ.
--------------------------------------------------------- Page 52 of 444 -
--------------------------------------------------------
[35] Antamaso tiracchānagatāyapīti tiracchānagatitthiyāpi
methunaṃ
dhammaṃ paṭisevitvā assamaṇo hoti asakyaputtiyo pageva
manussitthiyā
tena vuccati antamaso tiracchānagatāyapīti.
[36] Pārājiko hotīti seyyathāpi nāma puriso sīsacchinno
abhabbo tena sarīrabandhanena jīvituṃ evameva bhikkhu methunaṃ
dhammaṃ
paṭisevitvā assamaṇo hoti asakyaputtiyo tena vuccati pārājiko hotīti.
[37] Asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā
eso saṃvāso nāma so tena saddhiṃ natthi tena vuccati asaṃvāsoti.
[38] Tisso itthiyo manussitthī amanussitthī
tiracchānagatitthī .
Tayo ubhatobyañjanakā manussaubhatobyañjanako
amanussaubhatobyañjanako
tiracchānagataubhatobyañjanako . tayo paṇḍakā manussapaṇḍako
amanussapaṇḍako tiracchānagatapaṇḍako . tayo purisā
manussapuriso
amanussapuriso tiracchānagatapuriso.
{38.1} Manussitthiyā tayo magge methunaṃ dhammaṃ
paṭisevantassa
āpatti pārājikassa vaccamagge passāvamagge mukhe . amanussitthiyā
.pe. tiracchānagatitthiyā tayo magge methunaṃ dhammaṃ paṭisevantassa
āpatti
pārājikassa vaccamagge passāvamagge mukhe .
manussaubhatobyañjanakassa
.pe. amanussaubhatobyañjanakassa .pe.
tiracchānagataubhatobyañjanakassa
--------------------------------------------------------- Page 53 of 444 -
--------------------------------------------------------
Tayo magge methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa
vaccamagge passāvamagge mukhe . manussapaṇḍakassa dve magge
methunaṃ dhammaṃ paṭisevantassa āpatti pārājikassa vaccamagge
mukhe .
Amanussapaṇḍakassa .pe. tiracchānagatapaṇḍakassa .pe.
amanussapurisassa
.pe. tiracchānagatapurisassa dve magge methunaṃ dhammaṃ
paṭisevantassa
āpatti pārājikassa vaccamagge mukhe.
[39] Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā
vaccamaggaṃ
aṅgajātaṃ pavesentassa āpatti pārājikassa . bhikkhussa
sevanacittaṃ
upaṭṭhite manussitthiyā passāvamaggaṃ aṅgajātaṃ pavesentassa
āpatti
pārājikassa . bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā
mukhaṃ
aṅgajātaṃ pavesentassa āpatti pārājikassa . bhikkhussa
sevanacittaṃ
upaṭṭhite amanussitthiyā .pe. tiracchānagatitthiyā
manussaubhatobyañjanakassa
amanussaubhatobyañjanakassa tiracchānagataubhatobyañjanakassa
vaccamaggaṃ
passāvamaggaṃ mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.
Bhikkhussa
sevanacittaṃ upaṭṭhite manussapaṇḍakassa vaccamaggaṃ .pe. mukhaṃ
aṅgajātaṃ
pavesentassa āpatti pārājikassa . bhikkhussa sevanacittaṃ
upaṭṭhite
amanussapaṇḍakassa .pe. tiracchānagatapaṇḍakassa
manussapurisassa
amanussapurisassa tiracchānagatapurisassa vaccamaggaṃ mukhaṃ aṅgajātaṃ
pavesentassa
āpatti pārājikassa.
[40] Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike
ānetvā
--------------------------------------------------------- Page 54 of 444 -
--------------------------------------------------------
Vaccamaggena aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ sādiyati
paviṭṭhaṃ
sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti
pārājikassa .
Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā
vaccamaggena
aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ na sādiyati
paviṭṭhaṃ
sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti
pārājikassa .
Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā
vaccamaggena
aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ na sādiyati paviṭṭhaṃ
na
sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti
pārājikassa .
Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā
vaccamaggena
aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ na sādiyati paviṭṭhaṃ
na
sādiyati ṭhitaṃ na sādiyati uddharaṇaṃ sādiyati āpatti
pārājikassa .
Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā
vaccamaggena
aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ na sādiyati
paviṭṭhaṃ
na sādiyati ṭhitaṃ na sādiyati uddharaṇaṃ na sādiyati anāpatti.
{40.1} Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike
ānetvā
passāvamaggena .pe. mukhena aṅgajātaṃ abhinisīdenti . So ce pavesanaṃ
sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti
pārājikassa
.pe. Na sādiyati anāpatti.
{40.2} Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ suttaṃ
mattaṃ
ummattaṃ pamattaṃ mataṃ akkhāyitaṃ mataṃ yebhuyyena
akkhāyitaṃ
.pe. āpatti pārājikassa . mataṃ yebhuyyena khāyitaṃ bhikkhussa
--------------------------------------------------------- Page 55 of 444 -
--------------------------------------------------------
Santike ānetvā vaccamaggena passāvamaggena mukhena aṅgajātaṃ
abhinisīdenti . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ
sādiyati
uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti.
{40.3} Bhikkhupaccatthikā amanussitthiṃ .pe. Tiracchānagatitthiṃ
manussa-
ubhatobyañjanakaṃ amanussaubhatobyañjanakaṃ
tiracchānagataubhatobyañjanakaṃ
bhikkhussa santike ānetvā vaccamaggena passāvamaggena mukhena
aṅgajātaṃ
abhinisīdenti . So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ
sādiyati uddharaṇaṃ
sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti.
{40.4} Bhikkhupaccatthikā tiracchānagataubhatobyañjanakaṃ
jāgarantaṃ
suttaṃ mattaṃ ummattaṃ pamattaṃ mataṃ akkhāyitaṃ mataṃ yebhuyyena
akkhāyitaṃ .pe.
Āpatti pārājikassa .pe. Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike
ānetvā
vaccamaggena passāvamaggena mukhena aṅgajātaṃ abhinisīdenti. So ce
pavesanaṃ
sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti
thullaccayassa
.pe. Na sādiyati anāpatti.
{40.5} Bhikkhupaccatthikā manussapaṇḍakaṃ .pe.
amanussapaṇḍakaṃ
tiracchānagatapaṇḍakaṃ bhikkhussa santike ānetvā vaccamaggena .pe.
Mukhena
aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati
ṭhitaṃ sādiyati
uddharaṇaṃ sādiyati āpatti pārājikassa .pe. na sādiyati anāpatti.
Bhikkhupaccatthikā tiracchānagatapaṇḍakaṃ jāgarantaṃ suttaṃ mattaṃ
pamattaṃ ummattaṃ mataṃ
--------------------------------------------------------- Page 56 of 444 -
--------------------------------------------------------
Akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe. āpatti pārājikassa .pe.
Mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā
vaccamaggena .pe.
Mukhena aṅgajātaṃ abhinisīdenti . so ce pavesanaṃ sādiyati
paviṭṭhaṃ
sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti
thullaccayassa .pe.
Na sādiyati anāpatti.
{40.6} Bhikkhupaccatthikā manussapurisaṃ .pe.
amanussapurisaṃ .pe.
Tiracchānagatapurisaṃ bhikkhussa santike ānetvā vaccamaggena .pe.
Mukhena
aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati
ṭhitaṃ sādiyati
uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti.
{40.7} Bhikkhupaccatthikā tiracchānagatapurisaṃ jāgarantaṃ
suttaṃ mattaṃ
ummattaṃ pamattaṃ mataṃ akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe.
Āpatti
pārājikassa .pe. mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā
vaccamaggena .pe. Mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ
sādiyati
paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti
thullaccayassa .pe.
Na sādiyati anāpatti.
[41] Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike
ānetvā
vaccamaggena passāvamaggena mukhena aṅgajātaṃ abhinisīdenti
santhatāya
asanthatassa asanthatāya santhatassa santhatāya santhatassa
asanthatāya
asanthatassa . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati
ṭhitaṃ
sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. na sādiyati
--------------------------------------------------------- Page 57 of 444 -
--------------------------------------------------------
Anāpatti.
{41.1} Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ suttaṃ
mattaṃ
ummattaṃ pamattaṃ mataṃ akkhāyitaṃ mataṃ yebhuyyena
akkhāyitaṃ .pe.
Āpatti pārājikassa .pe. mataṃ yebhuyyena khāyitaṃ bhikkhussa
santike ānetvā vaccamaggena passāvamaggena mukhena aṅgajātaṃ
abhinisīdenti santhatāya asanthatassa asanthatāya santhatassa
santhatāya
santhatassa asanthatāya asanthatassa . so ce pavesanaṃ sādiyati
paviṭṭhaṃ
sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti
thullaccayassa
.pe. Na sādiyati anāpatti.
{41.2} Bhikkhupaccatthikā amanussitthiṃ .pe.
tiracchānagatitthiṃ
manussaubhatobyañjanakaṃ amanussaubhatobyañjanakaṃ
tiracchānagata-
ubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena
passāvamaggena mukhena aṅgajātaṃ abhinisīdenti
santhatassa
asanthatassa asanthatassa santhatassa santhatassa santhatassa
asanthatassa
asanthatassa . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ
sādiyati
uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti.
{41.3} Bhikkhupaccatthikā tiracchānagataubhatobyañjanakaṃ
jāgarantaṃ suttaṃ
mattaṃ ummattaṃ pamattaṃ mataṃ akkhāyitaṃ mataṃ yebhuyyena
akkhāyitaṃ .pe.
Āpatti pārājikassa .pe. mataṃ yebhuyyena khāyitaṃ bhikkhussa
santike
ānetvā vaccamaggena .pe. mukhena aṅgajātaṃ abhinisīdenti santhatassa
asanthatassa asanthatassa santhatassa santhatassa santhatassa
asanthatassa
asanthatassa . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati
ṭhitaṃ
--------------------------------------------------------- Page 58 of 444 -
--------------------------------------------------------
Sādiyati uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. na
sādiyati
anāpatti.
{41.4} Bhikkhupaccatthikā manussapaṇḍakaṃ amanussapaṇḍakaṃ
tiracchānagata-
paṇḍakaṃ manussapurisaṃ amanussapurisaṃ tiracchānagatapurisaṃ
bhikkhussa
santike ānetvā vaccamaggena .pe. mukhena aṅgajātaṃ abhinisīdenti
santhatassa asanthatassa asanthatassa santhatassa santhatassa
santhatassa
asanthatassa asanthatassa . so ce pavesanaṃ sādiyati paviṭṭhaṃ
sādiyati
ṭhitaṃ sādiyati uddharaṇaṃ sādiyati āpatti pārājikassa .pe. na
sādiyati
anāpatti.
{41.5} Bhikkhupaccatthikā tiracchānagatapurisaṃ jāgarantaṃ
suttaṃ mattaṃ
ummattaṃ pamattaṃ mataṃ akkhāyitaṃ mataṃ yebhuyyena akkhāyitaṃ .pe.
Āpatti
pārājikassa .pe. mataṃ yebhuyyena khāyitaṃ bhikkhussa santike ānetvā
vaccamaggena .pe. mukhena aṅgajātaṃ abhinisīdenti santhatassa
asanthatassa
asanthatassa santhatassa santhatassa santhatassa asanthatassa
asanthatassa .
So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati
uddharaṇaṃ sādiyati
āpatti thullaccayassa .pe. Na sādiyati anāpatti.
[42] Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā
aṅgajātena vaccamaggaṃ passāvamaggaṃ mukhaṃ abhinisīdenti . So ce
pavesanaṃ
sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati
āpatti
pārājikassa .pe. na sādiyati anāpatti . bhikkhupaccatthikā
bhikkhuṃ manussitthiyā jāgarantiyā suttāya mattāya ummattāya
--------------------------------------------------------- Page 59 of 444 -
--------------------------------------------------------
Pamattāya matāya akkhāyitāya matāya yebhuyyena akkhāyitāya .pe.
Āpatti pārājikassa .pe. matāya yebhuyyena khāyitāya santike
ānetvā aṅgajātena vaccamaggaṃ passāvamaggaṃ mukhaṃ abhinisīdenti .
So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati
uddharaṇaṃ
sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti.
{42.1} Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā .pe.
Tiracchānagatitthiyā
manussaubhatobyañjanakassa amanussaubhatobyañjanakassa
tiracchānagata-
ubhatobyañjanakassa manussapaṇḍakassa amanussapaṇḍakassa
tiracchānagata-
paṇḍakassa manussapurisassa amanussapurisassa
tiracchānagatapurisassa
santike ānetvā aṅgajātena vaccamaggaṃ mukhaṃ abhinisīdenti . so
ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati
uddharaṇaṃ sādiyati
āpatti pārājikassa .pe. Na sādiyati anāpatti.
{42.2} Bhikkhupaccatthikā bhikkhuṃ tiracchānagatapurisassa
jāgarantassa
suttassa mattassa ummattassa pamattassa matassa akkhāyitassa
matassa
yebhuyyena akkhāyitassa .pe. āpatti pārājikassa .pe. matassa
yebhuyyena khāyitassa santike ānetvā aṅgajātena vaccamaggaṃ mukhaṃ
abhinisīdenti . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ
sādiyati
uddharaṇaṃ sādiyati āpatti thullaccayassa .pe. Na sādiyati anāpatti.
[43] Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā
--------------------------------------------------------- Page 60 of 444 -
--------------------------------------------------------
Aṅgajātena vaccamaggaṃ passāvamaggaṃ mukhaṃ abhinisīdenti
santhatassa
asanthatāya asanthatassa santhatāya santhatassa santhatāya
asanthatassa
asanthatāya . so ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ
sādiyati
uddharaṇaṃ sādiyati āpatti pārājikassa .pe. Na sādiyati anāpatti.
{43.1} Bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā
suttāya
mattāya ummattāya pamattāya matāya akkhāyitāya matāya yebhuyyena
akkhāyitāya .pe. āpatti pārājikassa .pe. matāya yebhuyyena
khāyitāya santike ānetvā aṅgajātena vaccamaggaṃ passāvamaggaṃ
mukhaṃ abhinisīdenti santhatassa asanthatāya asanthatassa
santhatāya
santhatassa santhatāya asanthatassa asanthatāya . so ce
pavesanaṃ
sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati
āpatti
thullaccayassa .pe. Na sādiyati anāpatti.
{43.2} Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā .pe.
Tiracchānagatitthiyā
manussaubhatobyañjanakassa amanussaubhatobyañjanakassa
tiracchānagata-
ubhatobyañjanakassa manussapaṇḍakassa amanussapaṇḍakassa
tiracchānagata-
paṇḍakassa manussapurisassa amanussapurisassa
tiracchānagatapurisassa santike
ānetvā aṅgajātena vaccamaggaṃ mukhaṃ abhinisīdenti santhatassa
asanthatassa
asanthatassa santhatassa santhatassa santhatassa asanthatassa
asanthatassa .
So ce pavesanaṃ sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati
uddharaṇaṃ sādiyati
āpatti pārājikassa .pe. Na sādiyati anāpatti.
--------------------------------------------------------- Page 61 of 444 -
--------------------------------------------------------
{43.3} Bhikkhupaccatthikā bhikkhuṃ tiracchānagatapurisassa
jāgarantassa
suttassa mattassa ummattassa pamattassa matassa akkhāyitassa
matassa
yebhuyyena akkhāyitassa .pe. āpatti pārājikassa .pe. matassa
yebhuyyena khāyitassa santike ānetvā aṅgajātena vaccamaggaṃ
mukhaṃ abhinisīdenti santhatassa asanthatassa asanthatassa
santhatassa
santhatassa santhatassa asanthatassa asanthatassa . so ce
pavesanaṃ
sādiyati paviṭṭhaṃ sādiyati ṭhitaṃ sādiyati uddharaṇaṃ sādiyati
āpatti
thullaccayassa .pe. Na sādiyati anāpatti.
[44] Yathā bhikkhupaccatthikā vitthāritā evaṃ rājapaccatthikā
corapaccatthikā dhuttapaccatthikā uppalagandhapaccatthikā vitthāretabbā.
[45] Maggena maggaṃ paveseti āpatti pārājikassa . Maggena
amaggaṃ paveseti āpatti pārājikassa . amaggena maggaṃ paveseti
āpatti pārājikassa . amaggena amaggaṃ paveseti āpatti
thullaccayassa.
[46] Bhikkhu suttabhikkhumhi vippaṭipajjati paṭibuddho
sādiyati
ubho nāsetabbā . paṭibuddho na sādiyati dūsako nāsetabbo .
Bhikkhu suttasāmaṇeramhi vippaṭipajjati paṭibuddho sādiyati
ubho
nāsetabbā . paṭibuddho na sādiyati dūsako nāsetabbo .
Sāmaṇero suttabhikkhumhi vippaṭipajjati paṭibuddho sādiyati
ubho
--------------------------------------------------------- Page 62 of 444 -
--------------------------------------------------------
Nāsetabbā . paṭibuddho na sādiyati dūsako nāsetabbo .
Sāmaṇero suttasāmaṇeramhi vippaṭipajjati paṭibuddho sādiyati
ubho nāsetabbā. Paṭibuddho na sādiyati dūsako nāsetabbo.
[47] Anāpatti ajānantassa ummattakassa khittacittassa
vedanaṭṭassa ādikammikassāti.
Santhatabhāṇavāraṃ niṭṭhitaṃ.
[48] Makkaṭī vajjiputtā ca gihī naggo ca titthiyā
dārikuppalavaṇṇā ca byañjanehipare duve
mātā dhītā bhaginī ca jāyā ca mudulambinā
dve vaṇā lepacittañca dārudhītalikāya ca
sundarena saha pañca pañca sīvathikaṭṭhikā
nāgī yakkhī ca petī ca paṇḍakopahato chupe
bhaddiye arahaṃ sutto sāvatthiyaṃ caturopare
vesāliyā tayo mallā supino bhārukacchako
supabbā saddhā bhikkhunī sikkhamānā sāmaṇeri ca
vesīyā paṇḍako gihī aññamaññaṃ vuḍḍhapabbajito migoti.
[49] Tena kho pana samayena aññataro bhikkhu makkaṭiyā
methunaṃ
dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ
paññattaṃ
kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpannoti . bhagavato
etamatthaṃ
ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
--------------------------------------------------------- Page 63 of 444 -
--------------------------------------------------------
[50] Tena kho pana samayena sambahulā vesālikā vajjīputtakā
bhikkhū sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ
dhammaṃ
paṭiseviṃsu . tesaṃ kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ
paññattaṃ
kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannāti . bhagavato
etamatthaṃ
ārocesuṃ. Āpattiṃ tumhe bhikkhave āpannā pārājikanti.
[51] Tena kho pana samayena aññataro bhikkhu evaṃ me
anāpatti bhavissatīti gihiliṅgena methunaṃ dhammaṃ paṭisevi .
tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[52] Tena kho pana samayena aññataro bhikkhu evaṃ me
anāpatti bhavissatīti naggo hutvā methunaṃ dhammaṃ paṭisevi .
tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[53] Tena kho pana samayena aññataro bhikkhu evaṃ me
anāpatti bhavissatīti kusacīraṃ nivāsetvā .pe. vākacīraṃ nivāsetvā
phalakacīraṃ nivāsetvā kesakambalaṃ nivāsetvā vālakambalaṃ
nivāsetvā
ulūkapakkhaṃ nivāsetvā ajinakkhipaṃ nivāsetvā methunaṃ dhammaṃ
paṭisevi .
Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti.
[54] Tena kho pana samayena aññataro piṇḍacāriko bhikkhu
pīṭhake nipannaṃ dārikaṃ passitvā sāratto aṅguṭṭhaṃ
aṅgajātaṃ
pavesesi . sā kālamakāsi . tassa kukkuccaṃ ahosi .pe.
--------------------------------------------------------- Page 64 of 444 -
--------------------------------------------------------
Anāpatti bhikkhu pārājikassa āpatti saṅghādisesassāti.
[55] Tena kho pana samayena aññataro māṇavako uppalavaṇṇāya
bhikkhuniyā paṭibaddhacitto hoti . athakho so māṇavako
uppalavaṇṇāya
bhikkhuniyā gāmaṃ piṇḍāya paviṭṭhāya kuṭikaṃ pavisitvā nilīno
acchi .
Uppalavaṇṇā bhikkhunī pacchābhattaṃ piṇḍapātapaṭikkantā
pāde
pakkhāletvā kuṭikaṃ pavisitvā mañcake nisīdi . athakho so māṇavako
uppalavaṇṇaṃ bhikkhuniṃ uggahetvā dūsesi . uppalavaṇṇā
bhikkhunī
bhikkhunīnaṃ etamatthaṃ ārocesi . bhikkhuniyo bhikkhūnaṃ etamatthaṃ
ārocesuṃ.
Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave asādiyantiyāti.
[56] Tena kho pana samayena aññatarassa bhikkhuno
itthīliṅgaṃ
pātubhūtaṃ hoti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi
bhikkhave
taṃyeva upajjhaṃ tameva upasampadaṃ tāni vassāni bhikkhunīhi
saṅkamituṃ
yā āpattiyo bhikkhūnaṃ bhikkhunīhi sādhāraṇā tā āpattiyo
bhikkhunīnaṃ
santike vuṭṭhātuṃ yā āpattiyo bhikkhūnaṃ bhikkhunīhi
asādhāraṇā
tāhi āpattīhi anāpattīti . tena kho pana samayena aññatarissā
bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hoti . bhagavato etamatthaṃ
ārocesuṃ.
Anujānāmi bhikkhave taṃyeva upajjhaṃ tameva upasampadaṃ tāni
vassāni
bhikkhūhi saṅkamituṃ yā āpattiyo bhikkhunīnaṃ bhikkhūhi
sādhāraṇā tā
āpattiyo bhikkhūnaṃ santike vuṭṭhātuṃ yā āpattiyo bhikkhunīnaṃ
bhikkhūhi
--------------------------------------------------------- Page 65 of 444 -
--------------------------------------------------------
Asādhāraṇā tāhi āpattīhi anāpattīti.
[57] Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti
bhavissatīti mātuyā methunaṃ dhammaṃ paṭisevi .pe. dhītuyā
methunaṃ
dhammaṃ paṭisevi .pe. bhaginiyā methunaṃ dhammaṃ paṭisevi .
tassa
kukkuccaṃ ahosi .pe. bhagavato etamatthaṃ ārocesi . āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro
bhikkhu purāṇadutiyikāya methunaṃ dhammaṃ paṭisevi . tassa
kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[58] Tena kho pana samayena aññataro bhikkhu mudupiṭṭhiko hoti.
So anabhiratiyā pīḷito attano aṅgajātaṃ mukhena aggahesi . tassa
kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti .
Tena kho pana samayena aññataro bhikkhu lambī hoti . So
anabhiratiyā
pīḷito attano aṅgajātaṃ attano vaccamaggaṃ pavesesi . tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[59] Tena kho pana samayena aññataro bhikkhu matasarīraṃ
passi.
Tasmiṃ ca sarīre aṅgajātasāmantā vaṇo hoti . so evaṃ me
anāpatti bhavissatīti aṅgajāte aṅgajātaṃ pavesetvā vaṇena nīhari .
Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti . tena kho pana samayena aññataro bhikkhu
matasarīraṃ
passi . tasmiṃ ca sarīre aṅgajātasāmantā vaṇo hoti . so
--------------------------------------------------------- Page 66 of 444 -
--------------------------------------------------------
Evaṃ me anāpatti bhavissatīti vaṇe aṅgajātaṃ pavesetvā aṅgajātena
nīhari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti.
[60] Tena kho pana samayena aññataro bhikkhu sāratto lepacittassa
nimittaṃ aṅgajātena chupi . tassa kukkuccaṃ ahosi .pe. Anāpatti
bhikkhu
pārājikassa āpatti dukkaṭassāti . tena kho pana samayena aññataro
bhikkhu sāratto dārudhītalikāya nimittaṃ aṅgajātena chupi . Tassa
kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
[61] Tena kho pana samayena sundaro nāma bhikkhu rājagahā pabbajito
rathikāya gacchati . aññatarā itthī taṃ passitvā etadavoca 1-
muhuttaṃ
bhante āgamehi vandissāmīti . sā vandantī antaravāsakaṃ ukkhipitvā
mukhena aṅgajātaṃ aggahesi . tassa kukkuccaṃ ahosi .pe. Sādiyi tvaṃ
bhikkhūti. Nāhaṃ bhagavā sādiyinti. Anāpatti bhikkhu asādiyantassāti.
[62] Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā
etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini
netaṃ
kappatīti . ehi bhante ahaṃ vāyamissāmi tvaṃ mā vāyami
evante anāpatti bhavissatīti . so bhikkhu tathā akāsi . tassa
@Footnote: 1 taṃ passitvā etadavocāti yuropiyamarammapotthakesu na
dissati.
--------------------------------------------------------- Page 67 of 444 -
--------------------------------------------------------
Kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
{62.1} Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā
etadavoca
ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ
kappatīti.
Ehi bhante tvaṃ vāyamāhi ahaṃ na vāyamissāmi evante anāpatti
bhavissatīti . so bhikkhu tathā akāsi . tassa kukkuccaṃ
ahosi .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
{62.2} Tena kho pana samayena aññatarā itthī bhikkhuṃ passitvā
etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini
netaṃ
kappatīti . ehi bhante abbhantaraṃ ghaṭṭetvā bahi mocehi .pe.
Bahi ghaṭṭetvā abbhantaraṃ mocehi evante anāpatti bhavissatīti .
So bhikkhu tathā akāsi . tassa kukkuccaṃ ahosi .pe. āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
[63] Tena kho pana samayena aññataro bhikkhu sīvathikaṃ
gantvā
akkhāyitaṃ 1- sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi .
tassa
kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti .
Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā
yebhuyyena
akkhāyitaṃ sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi .
tassa
kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti .
Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā
yebhuyyena
@Footnote: 1 Yu. Ma. akkhayitaṃ.
--------------------------------------------------------- Page 68 of 444 -
--------------------------------------------------------
Khāyitaṃ 1- sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ paṭisevi .
tassa
kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti
thullaccayassāti . tena kho pana samayena aññataro bhikkhu
sīvathikaṃ
gantvā chinnasīsaṃ passitvā vivaṭṭakate 2- mukhe chupantaṃ
aṅgajātaṃ
pavesesi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu
āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu
sīvathikaṃ gantvā chinnasīsaṃ passitvā vivaṭṭakate mukhe
acchupantaṃ
aṅgajātaṃ pavesesi . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu pārājikassa āpatti dukkaṭassāti . tena kho pana samayena
aññataro bhikkhu aññatarissā itthiyā paṭibaddhacitto hoti .
Sā kālakatā 3- susāne chaḍḍitā 4- . aṭṭhikāni vippakiṇṇāni
honti . athakho so bhikkhu sīvathikaṃ gantvā aṭṭhikāni
saṅkaḍḍhitvā
nimitte aṅgajātaṃ paṭipādesi . tassa kukkuccaṃ ahosi .pe. Anāpatti
bhikkhu pārājikassa āpatti dukkaṭassāti.
[64] Tena kho pana samayena aññataro bhikkhu nāgiyā methunaṃ
dhammaṃ paṭisevi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ
bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro
bhikkhu yakkhiniyā methunaṃ dhammaṃ paṭisevi .pe. petiyā methunaṃ
dhammaṃ
@Footnote: 1 Yu. Ma. khayitaṃ. 2 Yu. Ma. vattakate. 3 Yu. Ma. Rā.
kālaṅkatā.
@4 Yu. Ma. chaḍḍitāni.
--------------------------------------------------------- Page 69 of 444 -
--------------------------------------------------------
Paṭisevi .pe. paṇḍakassa methunaṃ dhammaṃ paṭisevi . tassa
kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[65] Tena kho pana samayena aññataro bhikkhu upahatindriyo
hoti . so nāhaṃ vediyāmi sukhaṃ vā dukkhaṃ vā anāpatti 1- me
bhavissatīti methunaṃ dhammaṃ paṭisevi .pe. bhagavato
etamatthaṃ
ārocesuṃ . vedayi vā so bhikkhave moghapuriso na vā vedayi
āpatti pārājikassāti.
[66] Tena kho pana samayena aññataro bhikkhu itthiyā methunaṃ
dhammaṃ paṭisevissāmīti chupitamatte vippaṭisārī ahosi .
tassa
kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti
dukkaṭassāti.
[67] Tena kho pana samayena aññataro bhikkhu bhaddiye 2- jātiyāvane
divāvihāragato nipanno hoti . tassa aṅgamaṅgāni vātupatthaddhāni
honti . aññatarā itthī passitvā aṅgajāte abhinisīditvā
yāvadatthaṃ katvā pakkāmi . bhikkhu kilinnaṃ passitvā
bhagavato
etamatthaṃ ārocesi 3- . pañcahi bhikkhave ākārehi aṅgajātaṃ
kammaniyaṃ 4- hoti rāgena vaccena passāvena vātena uccāliṅgapāṇaka-
daṭṭhena imehi kho bhikkhave pañcahākārehi aṅgajātaṃ kammaniyaṃ
@Footnote: 1 Yu. Ma. evaṃ anāpatti. 2 Ma. bhaddiyanagare. 3 ayamattho
@yuropiyamarammapotthakesu bahuvacanavasena kato. 4 Yu. kammaṇiyaṃ.
--------------------------------------------------------- Page 70 of 444 -
--------------------------------------------------------
Hoti aṭṭhānametaṃ bhikkhave anavakāso yaṃ tassa bhikkhuno
rāgena
aṅgajātaṃ kammaniyaṃ assa arahaṃ so bhikkhave bhikkhu
anāpatti
bhikkhave tassa bhikkhunoti.
[68] Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ
andhavane
divāvihāragato nipanno hoti . aññatarā gopālikā passitvā
aṅgajāte abhinisīdi . so bhikkhu pavesanaṃ sādiyi paviṭṭhaṃ sādiyi
ṭhitaṃ
sādiyi uddharaṇaṃ sādiyi . tassa kukkuccaṃ ahosi .pe. āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro
bhikkhu sāvatthiyaṃ andhavane divāvihāragato nipanno hoti .
aññatarā
ajapālikā passitvā .pe. aññatarā kaṭṭhahārikā passitvā .pe.
Aññatarā gomayahārikā passitvā aṅgajāte abhinisīdi . so bhikkhu
pavesanaṃ sādiyi paviṭṭhaṃ sādiyi ṭhitaṃ sādiyi uddharaṇaṃ
sādiyi . tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[69] Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane
divāvihāragato nipanno hoti . aññatarā itthī passitvā aṅgajāte
abhinisīditvā yāvadatthaṃ katvā sāmantā hasamānā ṭhitā hoti . so
bhikkhu paṭibujjhitvā taṃ itthiṃ etadavoca tuyhidaṃ kammanti .
āma
mayhidaṃ 1- kammanti . tassa kukkuccaṃ ahosi .pe. jānāsi 2- tvaṃ
bhikkhūti . nāhaṃ bhagavā jānāmīti . anāpatti bhikkhu
ajānantassāti.
@Footnote: 1 Yu. Ma. mayhaṃ. 2 Yu. Ma. sādiyi.
--------------------------------------------------------- Page 71 of 444 -
--------------------------------------------------------
Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane
divāvihāragato
rukkhaṃ apassāya nipanno hoti . aññatarā itthī passitvā aṅgajāte
abhinisīdi . so bhikkhu sahasā vuṭṭhāsi. Tassa kukkuccaṃ ahosi .pe.
Sādiyi
tvaṃ bhikkhūti . nāhaṃ bhagavā sādiyinti. Anāpatti bhikkhu
asādiyantassāti.
Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane
divāvihāragato
rukkhaṃ apassāya nipanno hoti . aññatarā itthī passitvā aṅgajāte
abhinisīdi . so bhikkhu akkamitvā pavaṭṭesi. Tassa kukkuccaṃ
ahosi .pe.
Sādiyi tvaṃ bhikkhūti . nāhaṃ bhagavā sādiyinti . anāpatti
bhikkhu
asādiyantassāti.
[70] Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane
kūṭāgārasālāyaṃ divāvihāragato dvāraṃ vivaritvā nipanno hoti .
Tassa aṅgamaṅgāni vātupatthaddhāni honti . tena kho pana samayena
sambahulā itthiyo gandhañca mālañca ādāya ārāmaṃ agamaṃsu
vihārapekkhikāyo . athakho tā itthiyo taṃ bhikkhuṃ passitvā aṅgajāte
abhinisīditvā yāvadatthaṃ katvā purisusabho vatāyanti vatvā
gandhañca
mālañca āropetvā pakkamiṃsu . bhikkhu kilinnaṃ passitvā
bhagavato
etamatthaṃ ārocesi 1- . pañcahi bhikkhave ākārehi aṅgajātaṃ kammaniyaṃ
hoti rāgena vaccena passāvena vātena uccāliṅgapāṇakadaṭṭhena
@Footnote: 1 idhāpi ṭhāne tesu vuttapotthakesu bahuvacanavasena payogo
kato.
--------------------------------------------------------- Page 72 of 444 -
--------------------------------------------------------
Imehi kho bhikkhave pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti
aṭṭhānametaṃ bhikkhave anavakāso yaṃ tassa bhikkhuno rāgena
aṅgajātaṃ
kammaniyaṃ assa arahaṃ so bhikkhave bhikkhu anāpatti bhikkhave
tassa
bhikkhuno anujānāmi bhikkhave divā paṭisallīyantena dvāraṃ
saṃvaritvā
paṭisallīyitunti.
[71] Tena kho pana samayena aññataro bhārukacchako bhikkhu
supinantena purāṇadutiyikāya methunaṃ dhammaṃ paṭisevitvā
assamaṇo
ahaṃ vibbhamissāmīti bhārukacchaṃ gacchanto antarāmagge
āyasmantaṃ
upāliṃ passitvā etamatthaṃ ārocesi . āyasmā upāli evamāha
anāpatti āvuso supinantenāti.
[72] Tena kho pana samayena rājagahe supabbā nāma upāsikā
muduppasannā 1- hoti . sā evaṃdiṭṭhikā hoti yā methunaṃ dhammaṃ
deti sā aggadānaṃ detīti . sā bhikkhuṃ passitvā etadavoca ehi
bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ
kappatīti . Ehi
bhante ūruntarikāya 2- ghaṭṭehi evante anāpatti bhavissatīti . So
bhikkhu tathā akāsi . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu
pārājikassa āpatti saṅghādisesassāti.
{72.1} Tena kho pana samayena rājagahe sapabbā nāma
upāsikā muduppasannā hoti . sā evaṃdiṭṭhikā hoti yā
methunaṃ dhammaṃ deti sā aggadānaṃ detīti . sā
@Footnote: 1 yebhuyyena buddhappasannāti dissati. 2 Yu. Ma. urantarikāya.
--------------------------------------------------------- Page 73 of 444 -
--------------------------------------------------------
Bhikkhuṃ passitvā etadavoca ehi bhante methunaṃ dhammaṃ
paṭisevāti .
Alaṃ bhagini netaṃ kappatīti . ehi bhante nābhiyaṃ 1-
ghaṭṭehi
.pe. ehi bhante udaravaṭṭiyaṃ 2- ghaṭṭehi .pe. ehi bhante
upakacchake ghaṭṭehi .pe. ehi bhante gīvāyaṃ 3- ghaṭṭehi .pe.
Ehi bhante kaṇṇacchidde ghaṭṭehi .pe. ehi bhante kesavaṭṭiyaṃ 4-
ghaṭṭehi .pe. ehi bhante aṅgulantarikāya ghaṭṭehi .pe. ehi
bhante hatthena upakkamitvā mocessāmi evante anāpatti
bhavissatīti . so bhikkhu tathā akāsi . tassa kukkuccaṃ
ahosi .pe.
Anāpatti bhikkhu pārājikassa āpatti saṅghādisesassāti.
[73] Tena kho pana samayena sāvatthiyaṃ saddhā nāma upāsikā
muduppasannā hoti . sā evaṃdiṭṭhikā hoti yā methunaṃ dhammaṃ deti
sā aggadānaṃ detīti . sā bhikkhuṃ passitvā etadavoca ehi
bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ
kappatīti .
Ehi bhante ūruntarikāya ghaṭṭehi evante anāpatti bhavissatīti .
So bhikkhu tathā akāsi . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu pārājikassa āpatti saṅghādisesassāti.
[74] Tena kho pana samayena sāvatthiyaṃ saddhā nāma upāsikā
@Footnote: 1 Yu. Ma. nābhiyā. 2 Yu. Ma. udaravaṭṭiyā. 3 Yu. Ma. gīvāya.
@4 Yu. Ma. kesavaṭṭiyā.
--------------------------------------------------------- Page 74 of 444 -
--------------------------------------------------------
Muduppasannā hoti . sā evaṃdiṭṭhikā hoti yā methunaṃ dhammaṃ deti
sā aggadānaṃ detīti . sā bhikkhuṃ passitvā etadavoca ehi
bhante methunaṃ dhammaṃ paṭisevāti . alaṃ bhagini netaṃ
kappatīti .
Ehi bhante nābhiyaṃ ghaṭṭehi .pe. ehi bhante udaravaṭṭiyaṃ
ghaṭṭehi .pe. ehi bhante upakacchake ghaṭṭehi .pe.
Ehi bhante gīvāyaṃ ghaṭṭehi .pe. ehi bhante kaṇṇacchidde
ghaṭṭehi .pe. ehi bhante kesavaṭṭiyaṃ ghaṭṭehi .pe. ehi
bhante aṅgulantarikāya ghaṭṭehi .pe. ehi bhante hatthena
upakkamitvā mocessāmi evante anāpatti bhavissatīti . so
bhikkhu tathā akāsi . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu pārājikassa āpatti saṅghādisesassāti 1-.
[75] Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ
gahetvā
bhikkhuniyā vippaṭipādesuṃ . ubho sādiyiṃsu ubho nāsetabbā . ubho
na sādiyiṃsu ubhinnaṃ anāpatti . tena kho pana samayena
vesāliyaṃ
licchavikumārakā bhikkhuṃ gahetvā sikkhamānāya
vippaṭipādesuṃ .pe.
Sāmaṇeriyā vippaṭipādesuṃ . ubho sādiyiṃsu ubho nāsetabbā .
Ubho na sādiyiṃsu ubhinnaṃ anāpatti.
[76] Tena kho pana samayena vesāliyaṃ licchavikumārakā
bhikkhuṃ
gahetvā vesiyā vippaṭipādesuṃ .pe. paṇḍake vippaṭipādesuṃ
@Footnote: 1 yathā purimesu vatthūsu visadisatā dissati tathā imesupi
vatthūsu.
--------------------------------------------------------- Page 75 of 444 -
--------------------------------------------------------
.pe. Gihiniyā vippaṭipādesuṃ . bhikkhu sādiyi bhikkhu nāsetabbo .
Bhikkhu na sādiyi bhikkhussa anāpatti . tena kho pana samayena
vesāliyaṃ
licchavikumārakā bhikkhuṃ gahetvā aññamaññaṃ vippaṭipādesuṃ .
ubho
sādiyiṃsu ubho nāsetabbā. Ubho na sādiyiṃsu ubhinnaṃ anāpatti.
[77] Tena kho pana samayena aññataro vuḍḍhapabbajito bhikkhu
purāṇadutiyikāya dassanaṃ agamāsi . sā ehi bhante vibbhamāti
aggahesi . so bhikkhu paṭikkamanto uttāno paripati . sā
ubbhujitvā aṅgajāte abhinisīdi . tassa kukkuccaṃ ahosi .
bhagavato
etamatthaṃ ārocesi . sādiyi tvaṃ bhikkhūti . Nāhaṃ bhagavā sādiyinti.
Anāpatti bhikkhu asādiyantassāti.
[78] Tena kho pana samayena aññataro bhikkhu araññe viharati.
Migapotako tassa passāvaṭṭhānaṃ āgantvā passāvaṃ pivanto mukhena
aṅgajātaṃ aggahesi . so bhikkhu sādiyi . tassa kukkuccaṃ ahosi.
Bhagavato etamatthaṃ ārocesi . āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti.
Paṭhamapārājikaṃ niṭṭhitaṃ.
------------
--------------------------------------------------------- Page 76 of 444 -
--------------------------------------------------------
Dutiyapārājikakaṇḍaṃ
[79] Tena samayena buddho bhagavā rājagahe viharati gijjhakūṭe
pabbate . tena kho pana samayena sambahulā sandiṭṭhā sambhattā
bhikkhū isigilipasse tiṇakuṭiyo karitvā vassaṃ upagacchiṃsu .
āyasmāpi
dhaniyo kumbhakāraputto tiṇakuṭikaṃ karitvā vassaṃ upagacchi .
athakho
te bhikkhū vassaṃ vutthā temāsaccayena tiṇakuṭiyo bhinditvā
tiṇañca
kaṭṭhañca paṭisāmetvā janapadacārikaṃ pakkamiṃsu . āyasmā
pana
dhaniyo kumbhakāraputto tattheva vassaṃ vasi tattha hemantaṃ tattha
gimhaṃ.
Athakho āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya
paviṭṭhassa
tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca
kaṭṭhañca
ādāya agamaṃsu . dutiyampi kho āyasmā dhaniyo kumbhakāraputto
tiṇañca kaṭṭhañca saṅkaḍḍhitvā tiṇakuṭikaṃ akāsi . dutiyampi
kho
āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya
paviṭṭhassa
tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca
kaṭṭhañca
ādāya agamaṃsu . tatiyampi kho āyasmā dhaniyo kumbhakāraputto
tiṇañca kaṭṭhañca saṅkaḍḍhitvā tiṇakuṭikaṃ akāsi . dutiyampi
kho
āyasmato dhaniyassa kumbhakāraputtassa gāmaṃ piṇḍāya
paviṭṭhassa
tiṇahāriyo kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca
kaṭṭhañca
ādāya agamaṃsu . athakho āyasmato dhaniyassa
kumbhakāraputtassa
--------------------------------------------------------- Page 77 of 444 -
--------------------------------------------------------
Etadahosi yāvatatiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa
tiṇahāriyo
kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya
agamaṃsu
ahaṃ kho pana susikkhito anavayo sake ācariyake kumbhakārakamme
pariyodātasippo
yannūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ kareyyanti.
{79.1} Athakho āyasmā dhaniyo kumbhakāraputto sāmaṃ cikkhallaṃ
madditvā sabbamattikāmayaṃ kuṭikaṃ karitvā tiṇañca kaṭṭhañca
gomayañca
saṅkaḍḍhitvā taṃ kuṭikaṃ paci . sā ahosi kuṭikā abhirūpā
dassanīyā
pāsādikā lohitakā 1- seyyathāpi indagopako . seyyathāpi nāma
kiṃkiṇikasaddo evameva tassā kuṭikāya saddo ahosi . athakho bhagavā
sambahulehi bhikkhūhi saddhiṃ gijjhakūṭā pabbatā orohanto addasa taṃ
kuṭikaṃ
abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitakaṃ disvāna bhikkhū āmantesi
kiṃ etaṃ
bhikkhave abhirūpaṃ dassanīyaṃ pāsādikaṃ lohitakaṃ seyyathāpi
indagopakoti.
Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
{79.2} Vigarahi buddho bhagavā ananucchavikaṃ bhikkhave tassa
moghapurisassa
ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ
hi nāma
so bhikkhave moghapuriso sāmaṃ cikkhallaṃ madditvā
sabbamattikāmayaṃ
kuṭikaṃ karissati na hi nāma bhikkhave tassa moghapurisassa
pāṇesu
anuddayā anukampā avihesā bhavissati gacchathetaṃ
bhikkhave
@Footnote: 1 Yu. Ma. lohitikā.
--------------------------------------------------------- Page 78 of 444 -
--------------------------------------------------------
Kuṭikaṃ bhindatha mā pacchimā janatā pāṇesu pātabyataṃ 1- āpajji
na
ca bhikkhave sabbamattikāmayā kuṭikā kātabbā yo kareyya āpatti
dukkaṭassāti . evaṃ bhanteti kho te bhikkhū bhagavato paṭissuṇitvā
yena
sā kuṭikā tenupasaṅkamiṃsu upasaṅkamitvā taṃ kuṭikaṃ bhindiṃsu .
athakho
āyasmā dhaniyo kumbhakāraputto te bhikkhū etadavoca kissa me tumhe
āvuso kuṭikaṃ bhindathāti . bhagavā āvuso bhedāpetīti. Bhindathāvuso
sace dhammasāmī bhedāpetīti.
[80] Athakho āyasmato dhaniyassa kumbhakāraputtassa etadahosi
yāvatatiyakaṃ kho me gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo
kaṭṭhahāriyo
tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu yāpi
mayā
sabbamattikāmayā kuṭikā katā sāpi bhagavatā bhedāpitā atthi ca me
dārugahegaṇako sandiṭṭho yannūnāhaṃ dārugahegaṇakaṃ dārūni
yācitvā
dārukuṭikaṃ kareyyanti . athakho āyasmā dhaniyo kumbhakāraputto
yena
dārugahegaṇako tenupasaṅkami upasaṅkamitvā dārugahegaṇakaṃ
etadavoca
yāvatatiyakaṃ kho me āvuso gāmaṃ piṇḍāya paviṭṭhassa tiṇahāriyo
kaṭṭhahāriyo tiṇakuṭikaṃ bhinditvā tiṇañca kaṭṭhañca ādāya agamaṃsu
yāpi
mayā sabbamattikāmayā kuṭikā katā sāpi bhagavatā bhedāpitā dehi me
āvuso dārūni icchāmi dārukuṭikaṃ kātunti. Natthi bhante tādisāni dārūni
@Footnote: 1 Yu. pātavyataṃ.
--------------------------------------------------------- Page 79 of 444 -
--------------------------------------------------------
Yānāhaṃ ayyassa dadeyyaṃ atthi bhante devagahaṇadārūni 1-
nagarapaṭisaṅkhārikāni
āpadatthāya nikkhittāni sace tāni rājā dāpeti harāpetha bhanteti.
Dinnāni āvuso raññāti . athakho dārugahegaṇako ime kho samaṇā
sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino
sīlavanto
kalyāṇadhammā rājāpimesaṃ abhippasanno na arahati adinnaṃ
dinnanti
vattunti āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca harāpetha
bhanteti 2-.
Athakho āyasmā dhaniyo kumbhakāraputto tāni dārūni
khaṇḍākhaṇḍikaṃ
chedāpetvā sakaṭehi nibbāhāpetvā dārukuṭikaṃ akāsi.
[81] Athakho vassakāro brāhmaṇo magadhamahāmatto rājagahe
kammante anusaññāyamāno yena dārugahegaṇako tenupasaṅkami
upasaṅkamitvā dārugahegaṇakaṃ etadavoca yāni tāni bhaṇe
devagahaṇadārūni
nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni kahaṃ tāni
dārūnīti .
Tāni sāmi dārūni devena ayyassa dhaniyassa kumbhakāraputtassa
dinnānīti . athakho vassakāro brāhmaṇo magadhamahāmatto
@Footnote: 1 Yu. Ma. Rā. devagahadārūni. 2 tesu vuttapotthakesu visadisatā
@hoti. tattha hi evaṃ vuttaṃ athakho dārugahegaṇakassa etadahosi
@ime kho samaṇā sakyaputtiyā .pe. dinnanti vattunti. athakho
@dārugahegaṇako āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca harāpetha
@bhanteti.
--------------------------------------------------------- Page 80 of 444 -
--------------------------------------------------------
Anattamano ahosi kathaṃ hi nāma devo devagahaṇadārūni
nagarapaṭisaṅkhārikāni
āpadatthāya nikkhittāni dhaniyassa kumbhakāraputtassa
dassatīti .
Athakho vassakāro brāhmaṇo magadhamahāmatto yena rājā māgadho
seniyo bimbisāro tenupasaṅkami upasaṅkamitvā rājānaṃ māgadhaṃ
seniyaṃ
bimbisāraṃ etadavoca saccaṃ kira 1- devena devagahaṇadārūni
nagarapaṭisaṅkhārikāni
āpadatthāya nikkhittāni dhaniyassa kumbhakāraputtassa dinnānīti .
ko
evamāhāti . dārugahegaṇako devāti . Tenahi brāhmaṇa dārugahegaṇakaṃ
ānāpehīti . athakho vassakāro brāhmaṇo magadhamahāmatto dārugahegaṇakaṃ
bandhaṃ ānāpesi.
[82] Addasā kho āyasmā dhaniyo kumbhakāraputto dārugahegaṇakaṃ
bandhaṃ nīyamānaṃ 2- disvāna dārugahegaṇakaṃ etadavoca kissa
tvaṃ
āvuso bandho nīyasīti 3- . tesaṃ bhante dārūnaṃ kiccāti.
Gacchāvuso ahaṃpi gacchāmīti . eyyāsi bhante purāhaṃ haññāmīti .
Athakho āyasmā dhaniyo kumbhakāraputto yena rañño māgadhassa
seniyassa bimbisārassa nivesanaṃ tenupasaṅkami
upasaṅkamitvā
paññatte āsane nisīdi . athakho rājā māgadho seniyo bimbisāro
yenāyasmā dhaniyo kumbhakāraputto tenupasaṅkami upasaṅkamitvā
@Footnote: 1 tesu dvīsu potthakesu devāti ālapanaṃ atthi. 2 Yu. Ma.
@niyyamānaṃ. 3 Yu. Ma. niyyasīti.
--------------------------------------------------------- Page 81 of 444 -
--------------------------------------------------------
Āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ abhivādetvā ekamantaṃ
nisīdi .
Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ
dhaniyaṃ kumbhakāraputtaṃ etadavoca saccaṃ kira mayā bhante
devagahaṇadārūni
nagarapaṭisaṅkhārikāni āpadatthāya nikkhittāni ayyassa
dinnānīti .
Evaṃ mahārājāti . mayaṃ kho bhante rājāno nāma bahukiccā bahukaraṇīyā
datvāpi na sareyyāma iṅgha bhante sarāpehīti . sarasi tvaṃ mahārāja
paṭhamābhisitto evarūpiṃ vācaṃ bhāsitā dinnaññeva
samaṇabrāhmaṇānaṃ
tiṇakaṭṭhodakaṃ paribhuñjantūti . sarāmahaṃ bhante santi bhante
samaṇabrāhmaṇā
lajjino kukkuccakā sikkhākāmā tesaṃ appamattakepi kukkuccaṃ
uppajjati
tesaṃ mayā sandhāya bhāsitaṃ tañca kho araññe apariggahitaṃ so tvaṃ
bhante
tena lesena dārūni adinnaṃ harituṃ maññasi kathaṃ hi nāma mādisā
samaṇaṃ
vā brāhmaṇaṃ vā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā 1- gaccha
bhante lomena tvaṃ muttosi mā punapi evarūpaṃ akāsīti.
[83] Manussā ujjhāyanti khīyanti 2- vipācenti alajjino ime
samaṇā sakyaputtiyā dussīlā musāvādino ime hi nāma dhammacārino
@Footnote: 1 yuropiyamarammapotthakesu kathaṃ hi nāma mādiso samaṇaṃ vā
brāhmaṇaṃ
@vā vijite vasantaṃ haneyya vā bandheyya vā pabbājeyya vāti
ekavacanavasena
@payogo kato. 2 yebhuyyena khiyyantīti paṭhanti.
--------------------------------------------------------- Page 82 of 444 -
--------------------------------------------------------
Samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā
paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ
brahmaññaṃ
naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ
sāmaññaṃ
kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime
brahmaññā rājānaṃpi ime vañcenti kiṃ pana aññe manusseti .
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
1-
vipācentānaṃ . ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā
sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā
dhaniyo kumbhakāraputto rañño dārūni adinnaṃ ādiyissatīti.
{83.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā
etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā
āyasmantaṃ
dhaniyaṃ kumbhakāraputtaṃ paṭipucchi saccaṃ kira tvaṃ dhaniya rañño
dārūni adinnaṃ
ādiyasīti 2- . saccaṃ bhagavāti . vigarahi buddho bhagavā
ananucchavikaṃ
moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ
akaraṇīyaṃ
kathaṃ hi nāma tvaṃ moghapurisa rañño dārūni adinnaṃ ādiyissasi netaṃ
moghapurisa
appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ
moghapurisa appasannānañceva appasādāya pasannānañca ekaccānaṃ
aññathattāyāti . tena kho pana samayena aññataro purāṇavohāriko
@Footnote: 1 yebhuyyena khiyyantānanti paṭhanti. 2 Yu. ādiyīti.
--------------------------------------------------------- Page 83 of 444 -
--------------------------------------------------------
Mahāmatto bhikkhūsu pabbajito bhagavato avidūre nisinno hoti .
Athakho
bhagavā taṃ bhikkhuṃ etadavoca kittakena nu kho bhikkhu rājā māgadho
seniyo
bimbisāro coraṃ gahetvā hanati vā bandhati vā pabbājeti vāti.
Pādena vā bhagavā pādārahena vā atirekapādena vāti. Tena kho pana
samayena rājagahe pañcamāsako pādo hoti . Athakho bhagavā āyasmantaṃ
dhaniyaṃ kumbhakāraputtaṃ anekapariyāyena vigarahitvā
dubbharatāya .pe.
Viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ
tadanulomikaṃ dhammiṃ
kathaṃ katvā bhikkhū āmantesi .pe. evañca pana bhikkhave imaṃ
sikkhāpadaṃ
uddiseyyātha
{83.2} yo pana bhikkhu adinnaṃ theyyasaṅkhātaṃ ādiyeyya yathārūpe
adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā
pabbājeyyuṃ vā corosi bālosi mūḷhosi thenosīti tathārūpaṃ bhikkhu
adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti.
{83.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
[84] Tena kho pana samayena chabbaggiyā bhikkhū
rajakattharaṇaṃ
gantvā rajakabhaṇḍikaṃ avaharitvā ārāmaṃ avaharitvā bhājesuṃ .
Bhikkhū evamāhaṃsu mahāpuññattha tumhe āvuso bahuṃ tumhākaṃ
cīvaraṃ uppannanti . kuto āvuso amhākaṃ puññaṃ idāni mayaṃ
rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharimhāti . nanu
āvuso
bhagavatā sikkhāpadaṃ paññattaṃ kissa tumhe āvuso
rajakabhaṇḍikaṃ
--------------------------------------------------------- Page 84 of 444 -
--------------------------------------------------------
Avaharitthāti . saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ
tañca
kho gāme no araññeti . nanu āvuso tatheva taṃ hoti
ananucchavikaṃ āvuso ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ
akappiyaṃ
akaraṇīyaṃ kathaṃ hi nāma tumhe āvuso rajakabhaṇḍikaṃ
avaharissatha
netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya
athakhvetaṃ āvuso appasannānañceva appasādāya pasannānañca
ekaccānaṃ aññathattāyāti . athakho te bhikkhū chabbaggiye
bhikkhū
anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.
{84.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhusaṅghaṃ
sannipātāpetvā chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe
bhikkhave
rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avaharitthāti . saccaṃ
bhagavāti .
Vigarahi buddho bhagavā ananucchavikaṃ moghapurisā ananulomikaṃ
appaṭirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe
moghapurisā
rajakabhaṇḍikaṃ avaharissatha netaṃ moghapurisā appasannānaṃ

pasādāya .pe. Pasannānañca ekaccānaṃ aññathattāyāti.
{84.2} Athakho bhagavā chabbaggiye bhikkhū anekapariyāyena
vigarahitvā
dubbharatāya .pe. viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ
tadanucchavikaṃ
tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi .pe.
evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha yo pana bhikkhu
gāmā
vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya yathārūpe
--------------------------------------------------------- Page 85 of 444 -
--------------------------------------------------------
Adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā
pabbājeyyuṃ vā corosi bālosi mūḷhosi thenosīti tathārūpaṃ
bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti.
[85] Yo panāti yo yādiso .pe. eso vuccati yo
panāti . bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti .
Gāmo nāma ekakuṭikopi gāmo dvikuṭikopi gāmo tikuṭikopi
gāmo catukkuṭikopi gāmo samanussopi gāmo amanussopi gāmo
parikkhittopi gāmo aparikkhittopi gāmo gonisādiniviṭṭhopi gāmo
yopi sattho atirekacatummāsaniviṭṭho sopi vuccati gāmo. Gāmūpacāro
nāma parikkhittassa gāmassa indakhīle ṭhitassa
majjhimassa
purisassa leḍḍupāto 1- aparikkhittassa gāmassa gharūpacāre
ṭhitassa
majjhimassa purisassa leḍḍupāto . araññaṃ nāma ṭhapetvā
gāmañca gāmūpacārañca avasesaṃ araññaṃ nāma . adinnaṃ nāma
yaṃ adinnaṃ anissaṭṭhaṃ aparicattaṃ rakkhitaṃ gopitaṃ mamāyitaṃ
parapariggahitaṃ
etaṃ adinnaṃ nāma. Theyyasaṅkhātanti theyyacitto avaharaṇacitto.
[86] Ādiyeyyāti ādiyeyya hareyya avahareyya ariyāpathaṃ
vikopeyya ṭhānā cāveyya saṅketaṃ vītināmeyya.
[87] Yathārūpaṃ nāma pādaṃ vā pādārahaṃ vā atirekapādaṃ
vā . rājāno nāma paṭhabyā rājā padesarājā maṇḍalikā
@Footnote: 1 leṇḍupātotipi pāṭho.
--------------------------------------------------------- Page 86 of 444 -
--------------------------------------------------------
Antarabhogikā akkhadassā mahāmattā ye vā pana chejjabhejjaṃ
anusāsanti ete rājāno nāma . coro nāma yo pañcamāsakaṃ
vā atirekapañcamāsakaṃ vā agghanakaṃ adinnaṃ theyyasaṅkhātaṃ
ādiyati
eso coro nāma . haneyyuṃ vāti hatthena vā pādena vā kasāya vā
vettena vā addhadaṇḍakena vā chejjāya vā haneyyuṃ . bandheyyuṃ
vāti rajjubandhanena vā andubandhanena vā saṅkhalikabandhanena

gharabandhanena vā nagarabandhanena vā gāmabandhanena vā
nigamabandhanena
vā bandheyyuṃ purisaguttiṃ vā kareyyuṃ . pabbājeyyuṃ vāti gāmā vā
nigamā vā nagarā vā janapadā vā janapadapadesā vā pabbājeyyuṃ.
Corosi bālosi mūḷhosi thenosīti paribhāso eso.
[88] Tathārūpaṃ nāma pādaṃ vā pādārahaṃ vā atirekapādaṃ
vā . ādiyamānoti ādiyamāno haramāno avaharamāno iriyāpathaṃ
vikopayamāno ṭhānā cāvayamāno saṅketaṃ vītināmayamāno.
[89] Ayampīti purimaṃ upādāya vuccati. Pārājiko hotīti seyyathāpi
nāma paṇḍupalāso bandhanā pavutto 1- abhabbo haritattāya evameva
bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ
theyyasaṅkhātaṃ
ādiyitvā assamaṇo hoti asakyaputtiyo tena vuccati
pārājiko hotīti . asaṃvāsoti saṃvāso nāma ekakammaṃ
@Footnote: 1 pamuttotipi pāṭho.
--------------------------------------------------------- Page 87 of 444 -
--------------------------------------------------------
Ekuddeso samasikkhātā eso saṃvāso nāma so tena saddhiṃ
natthi tena vuccati asaṃvāsoti.
[90] Bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ udakaṭṭhaṃ
nāvaṭṭhaṃ
yānaṭṭhaṃ bhāraṭṭhaṃ ārāmaṭṭhaṃ vihāraṭṭhaṃ khettaṭṭhaṃ
vatthuṭṭhaṃ gāmaṭṭhaṃ
araññaṭṭhaṃ udakaṃ dantapoṇaṃ vanappati haraṇakaṃ upanidhi
suṅkaghātaṃ
pāṇo apadaṃ dvipadaṃ catuppadaṃ bahuppadaṃ ocarako
oṇirakkho
saṃvidhāvahāro saṅketakammaṃ nimittakammanti.
[91] Bhummaṭṭhaṃ nāma bhaṇḍaṃ bhūmiyaṃ nikkhittaṃ hoti 1-
paṭicchannaṃ.
Bhummaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā
pariyesati
kuddālaṃ vā piṭakaṃ vā pariyesati gacchati vā āpatti dukkaṭassa .
Tattha jātakaṃ kaṭṭhaṃ vā lataṃ vā chindati āpatti
dukkaṭassa .
Paṃsuṃ khaṇati vā viyūhati 2- vā uddharati vā āpatti
dukkaṭassa .
Kumbhiṃ āmasati āpatti dukkaṭassa . phandāpeti āpatti
thullaccayassa . ṭhānā cāveti āpatti pārājikassa . attano
bhājanaṃ pavesetvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā
agghanakaṃ
theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti
thullaccayassa . attano bhājanagataṃ vā karoti muṭṭhiṃ vā
chindati
āpatti pārājikassa . suttārūḷhaṃ bhaṇḍaṃ 3- pāmaṅgaṃ vā
kaṇṭhasuttakaṃ
@Footnote: 1 ito paraṃ yuropiyamarammapotthakesu nikhātantipi atthi. 2 Yu.
vyūhati
@Ma. Rā. byūhati. 3 ito paraṃ yuropiyapotthake vāsaddo dissati.
--------------------------------------------------------- Page 88 of 444 -
--------------------------------------------------------
Vā 1- kaṭisuttakaṃ vā sāṭakaṃ vā veṭhanaṃ vā theyyacitto āmasati
āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . koṭiyaṃ
gahetvā uccāreti āpatti thullaccayassa . ghaṃsanto niharati
āpatti thullaccayassa . antamaso kesaggamattampi kumbhīmukhā
moceti āpatti pārājikassa . sappiṃ vā telaṃ vā madhuṃ vā phāṇitaṃ
vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ
theyyacitto
ekena payogena pivati āpatti pārājikassa . tattheva bhindati vā
chaḍḍeti vā jhāpeti vā aparibhogaṃ vā karoti āpatti dukkaṭassa.
[92] Thalaṭṭhaṃ nāma bhaṇḍaṃ thale nikkhittaṃ hoti .
thalaṭṭhaṃ
bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati
gacchati
vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa .
Phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti
pārājikassa.
[93] Ākāsaṭṭhaṃ nāma bhaṇḍaṃ ākāsagataṃ hoti moro vā
kapiñjaro vā tittiro vā vaṭṭako vā sāṭakaṃ vā veṭhanaṃ vā
hiraññaṃ vā suvaṇṇaṃ vā chijjamānaṃ patati . ākāsaṭṭhaṃ
bhaṇḍaṃ
avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā
āpatti
@Footnote: 1 ito paraṃ tattha ca marammapotthake ca kaṇṇasuttakaṃ vāti
pāṭho
@atthi.
--------------------------------------------------------- Page 89 of 444 -
--------------------------------------------------------
Dukkaṭassa . gamanaṃ upacchindati āpatti dukkaṭassa .
āmasati
āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā
cāveti āpatti pārājikassa.
[94] Vehāsaṭṭhaṃ nāma bhaṇḍaṃ vehāsagataṃ hoti mañce vā
pīṭhe vā cīvaravaṃse vā cīvararajjuyā vā bhittikhīle vā nāgadante
vā rukkhe vā laggitaṃ hoti antamaso pattādhārakepi . vehāsaṭṭhaṃ
bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati
gacchati vā
āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti
āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
[95] Udakaṭṭhaṃ nāma bhaṇḍaṃ udake nikkhittaṃ hoti .
udakaṭṭhaṃ
bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati
gacchati vā
āpatti dukkaṭassa . nimujjati vā ummujjati vā āpatti
dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti
thullaccayassa . ṭhānā cāveti āpatti pārājikassa . tattha
jātakaṃ uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā bhisaṃ vā macchaṃ

kacchapaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā
agghanakaṃ
theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti
thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
[96] Nāvā nāma yāya tarati . nāvaṭṭhaṃ nāma bhaṇḍaṃ nāvāya
nikkhittaṃ hoti . nāvaṭṭhaṃ bhaṇḍaṃ avaharissāmīti
theyyacitto
--------------------------------------------------------- Page 90 of 444 -
--------------------------------------------------------
Dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati
āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā
cāveti āpatti pārājikassa . nāvaṃ avaharissāmīti theyyacitto
dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati
āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa .
bandhanaṃ
moceti āpatti dukkaṭassa . bandhanaṃ mocetvā āmasati
āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . uddhaṃ
vā adho vā tiriyaṃ vā antamaso kesaggamattampi saṅkāmeti
āpatti pārājikassa.
[97] Yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā . yānaṭṭhaṃ
nāma bhaṇḍaṃ yāne nikkhittaṃ hoti . yānaṭṭhaṃ bhaṇḍaṃ
avaharissāmīti
theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa .
Āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa .
Ṭhānā cāveti āpatti pārājikassa . yānaṃ avaharissāmīti
theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti
dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti
thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
[98] Bhāro nāma sīsabhāro khandhabhāro kaṭibhāro olambako.
Sīse bhāraṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti
āpatti thullaccayassa . khandhaṃ oropeti āpatti pārājikassa .
--------------------------------------------------------- Page 91 of 444 -
--------------------------------------------------------
Khandhe bhāraṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti
āpatti thullaccayassa . kaṭiṃ oropeti āpatti pārājikassa .
Kaṭiyā bhāraṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti
āpatti thullaccayassa . hatthena gaṇhāti āpatti pārājikassa .
Hatthe bhāraṃ theyyacitto bhūmiyaṃ nikkhipati āpatti
pārājikassa .
Theyyacitto bhūmito gaṇhāti āpatti pārājikassa.
[99] Ārāmo nāma pupphārāmo phalārāmo . ārāmaṭṭhaṃ
nāma bhaṇḍaṃ ārāme catūhi ṭhānehi nikkhittaṃ hoti
bhummaṭṭhaṃ
thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ . ārāmaṭṭhaṃ bhaṇḍaṃ
avaharissāmīti
theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa .
Āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa .
Ṭhānā cāveti āpatti pārājikassa . tattha jātakaṃ mūlaṃ vā tacaṃ vā
pattaṃ vā pupphaṃ vā phalaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ

agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti
āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa .
Ārāmaṃ abhiyuñjati āpatti dukkaṭassa . sāmikassa vimatiṃ uppādeti
āpatti thullaccayassa . sāmiko na mayhaṃ bhavissatīti dhuraṃ
nikkhipati
āpatti pārājikassa . dhammaṃ caranto sāmikaṃ parājeti āpatti
pārājikassa. Dhammaṃ caranto parajati āpatti thullaccayassa.
--------------------------------------------------------- Page 92 of 444 -
--------------------------------------------------------
[100] Vihāraṭṭhaṃ nāma bhaṇḍaṃ vihāre catūhi ṭhānehi
nikkhittaṃ
hoti bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ .
vihāraṭṭhaṃ bhaṇḍaṃ
avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā
āpatti
dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti
thullaccayassa . ṭhānā cāveti āpatti pārājikassa . vihāraṃ
abhiyuñjati āpatti dukkaṭassa . sāmikassa vimatiṃ uppādeti
āpatti thullaccayassa . sāmiko na mayhaṃ bhavissatīti dhuraṃ
nikkhipati
āpatti pārājikassa . dhammaṃ caranto sāmikaṃ parājeti āpatti
pārājikassa. Dhammaṃ caranto parajati āpatti thullaccayassa.
[101] Khettaṃ nāma yattha pubbaṇṇaṃ vā aparaṇṇaṃ vā
jāyati . khettaṭṭhaṃ nāma bhaṇḍaṃ khette catūhi ṭhānehi
nikkhittaṃ
hoti bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ .
khettaṭṭhaṃ bhaṇḍaṃ
avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā
āpatti
dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti
thullaccayassa . ṭhānā cāveti āpatti pārājikassa . tattha jātakaṃ
pubbaṇṇaṃ vā aparaṇṇaṃ vā pañcamāsakaṃ vā
atirekapañcamāsakaṃ
vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa .
Phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti
pārājikassa . khettaṃ abhiyuñjati āpatti dukkaṭassa .
Sāmikassa vimatiṃ uppādeti āpatti thullaccayassa . sāmiko
--------------------------------------------------------- Page 93 of 444 -
--------------------------------------------------------
Na mayhaṃ bhavissatīti dhuraṃ nikkhipati āpatti pārājikassa .
dhammaṃ
caranto sāmikaṃ parājeti āpatti pārājikassa . dhammaṃ caranto
parajati āpatti thullaccayassa . khīlaṃ vā rajjuṃ vā vatiṃ vā
mariyādaṃ
vā saṅkāmeti āpatti dukkaṭassa . ekaṃ payogaṃ anāgate āpatti
thullaccayassa. Tasmiṃ payoge āgate āpatti pārājikassa.
[102] Vatthu nāma ārāmavatthu vihāravatthu. Vatthuṭṭhaṃ nāma
bhaṇḍaṃ
vatthusmiṃ catūhi ṭhānehi nikkhittaṃ hoti bhummaṭṭhaṃ thalaṭṭhaṃ
ākāsaṭṭhaṃ
vehāsaṭṭhaṃ . vatthuṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto
dutiyaṃ vā
pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti
dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti
āpatti pārājikassa . vatthuṃ abhiyuñjati āpatti dukkaṭassa .
Sāmikassa vimatiṃ uppādeti āpatti thullaccayassa . sāmiko na
mayhaṃ bhavissatīti dhuraṃ nikkhipati āpatti pārājikassa . dhammaṃ
caranto
sāmikaṃ parājeti āpatti pārājikassa . dhammaṃ caranto parajati
āpatti thullaccayassa . khīlaṃ vā rajjuṃ vā vatiṃ vā pākāraṃ vā
saṅkāmeti āpatti dukkaṭassa . ekaṃ payogaṃ anāgate āpatti
thullaccayassa. Tasmiṃ payoge āgate āpatti pārājikassa.
[103] Gāmaṭṭhaṃ nāma bhaṇḍaṃ gāme catūhi ṭhānehi nikkhittaṃ
--------------------------------------------------------- Page 94 of 444 -
--------------------------------------------------------
Hoti bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ .
gāmaṭṭhaṃ
bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati
gacchati
vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa .
Phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti
pārājikassa.
[104] Araññaṃ nāma yaṃ manussānaṃ pariggahitaṃ hoti etaṃ 1-
araññaṃ . araññaṭṭhaṃ nāma bhaṇḍaṃ araññe catūhi ṭhānehi
nikkhittaṃ
hoti bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ .
araññaṭṭhaṃ bhaṇḍaṃ
avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā
āpatti
dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti
thullaccayassa . ṭhānā cāveti āpatti pārājikassa . tattha jātakaṃ
kaṭṭhaṃ vā lataṃ vā tiṇaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ

agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti
āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
[105] Udakaṃ nāma bhājanagataṃ vā hoti pokkharaṇiyaṃ 2- vā
taḷāke vā . theyyacitto āmasati 3- āpatti dukkaṭassa .
Phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti
@Footnote: 1 Yu. Ma. taṃ. 2 Yu. Ma. pokkharaṇiyā. 3 Yu. Ma. taṃ
theyyacitto āmasati.
--------------------------------------------------------- Page 95 of 444 -
--------------------------------------------------------
Pārājikassa . attano bhājanaṃ pavesetvā pañcamāsakaṃ vā
atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ theyyacitto
āmasati
āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . attano
bhājanagataṃ karoti āpatti pārājikassa . mariyādaṃ chindati
āpatti
dukkaṭassa . mariyādaṃ chinditvā pañcamāsakaṃ vā
atirekapañcamāsakaṃ
vā agghanakaṃ udakaṃ nikkhāmeti āpatti pārājikassa .
atirekamāsakaṃ
vā ūnapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti āpatti
thullaccayassa.
Māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti āpatti dukkaṭassa.
[106] Dantapoṇaṃ nāma chinnaṃ vā acchinnaṃ vā . pañcamāsakaṃ
vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti
dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti
āpatti pārājikassa.
[107] Vanappati nāma yo manussānaṃ pariggahito hoti rukkho
paribhogo . theyyacitto chindati pahāre pahāre āpatti dukkaṭassa.
Ekaṃ pahāraṃ anāgate āpatti thullaccayassa . tasmiṃ pahāre āgate
āpatti pārājikassa.
[108] Haraṇakaṃ nāma aññassa haraṇakaṃ bhaṇḍaṃ .
theyyacitto
āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa .
Ṭhānā cāveti āpatti pārājikassa . sahabhaṇḍahārakaṃ
--------------------------------------------------------- Page 96 of 444 -
--------------------------------------------------------
Nessāmīti paṭhamaṃ pādaṃ saṅkāmeti āpatti thullaccayassa .
dutiyaṃ
pādaṃ saṅkāmeti āpatti pārājikassa . patitaṃ bhaṇḍaṃ gahessāmīti
pātāpeti āpatti dukkaṭassa . patitaṃ bhaṇḍaṃ pañcamāsakaṃ vā
atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti
dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti
āpatti pārājikassa.
[109] Upanidhi nāma upanikkhittaṃ bhaṇḍaṃ . dehi me
bhaṇḍanti
vuccamāno nāhaṃ gaṇhāmīti bhaṇati āpatti dukkaṭassa .
Sāmikassa vimatiṃ uppādeti āpatti thullaccayassa . sāmiko
na mayhaṃ dassatīti dhuraṃ nikkhipati āpatti pārājikassa .
dhammaṃ
caranto sāmikaṃ parājeti āpatti pārājikassa . dhammaṃ caranto
parajati āpatti thullaccayassa.
[110] Suṅkaghātaṃ nāma raññā ṭhapitaṃ hoti pabbatakhaṇḍe
vā nadītitthe vā gāmadvāre vā atra paviṭṭhassa suṅkaṃ gaṇhantūti.
Tatra pavisitvā rājagghaṃ bhaṇḍaṃ pañcamāsakaṃ vā
atirekapañcamāsakaṃ
vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti
āpatti thullaccayassa . paṭhamaṃ pādaṃ suṅkaghātaṃ
atikkāmeti
āpatti thullaccayassa . dutiyaṃ pādaṃ atikkāmeti āpatti
pārājikassa . antosuṅkaghāte ṭhito bahisuṅkaghātaṃ pāteti
āpatti pārājikassa. Suṅkaṃ pariharati āpatti dukkaṭassa.
--------------------------------------------------------- Page 97 of 444 -
--------------------------------------------------------
[111] Pāṇo nāma manussapāṇo vuccati . theyyacitto
āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa .
Ṭhānā cāveti āpatti pārājikassa . padasā nessāmīti
paṭhamaṃ pādaṃ saṅkāmeti āpatti thullaccayassa . dutiyaṃ
pādaṃ
saṅkāmeti āpatti pārājikassa.
[112] Apadaṃ nāma ahi macchā. Pañcamāsakaṃ vā atirekapañcamāsakaṃ
vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti
āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa.
[113] Dvipadaṃ nāma manussā pakkhajātā . Theyyacitto āmasati
āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā
cāveti āpatti pārājikassa . padasā nessāmīti paṭhamaṃ pādaṃ
saṅkāmeti āpatti thullaccayassa . dutiyaṃ pādaṃ saṅkāmeti āpatti
pārājikassa.
[114] Catuppadaṃ nāma hatthī assā oṭṭhā goṇā gadrabhā
pasukā . theyyacitto āmasati āpatti dukkaṭassa . phandāpeti
āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa .
Padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti āpatti thullaccayassa .
Dutiyaṃ pādaṃ saṅkāmeti āpatti thullaccayassa . tatiyaṃ
pādaṃ
saṅkāmeti āpatti thullaccayassa . catutthaṃ pādaṃ saṅkāmeti
--------------------------------------------------------- Page 98 of 444 -
--------------------------------------------------------
Āpatti pārājikassa.
[115] Bahuppadaṃ nāma vicchikā satapadī uccāliṅgapāṇakā .
Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ
theyyacitto
āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa .
Ṭhānā cāveti āpatti pārājikassa . padasā nessāmīti
saṅkāmeti pade pade āpatti thullaccayassa . pacchimaṃ pādaṃ
saṅkāmeti āpatti pārājikassa.
[116] Ocarako nāma bhaṇḍaṃ ocaritvā ācikkhati itthannāmaṃ
bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ bhaṇḍaṃ avaharati
āpatti
ubhinnaṃ pārājikassa.
[117] Oṇirakkho nāma āhaṭaṃ bhaṇḍaṃ gopento . Pañcamāsakaṃ
vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti
dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti
āpatti pārājikassa.
[118] Saṃvidhāvahāro nāma sambahulā saṃvidahitvā eko bhaṇḍaṃ
avaharati āpatti sabbesaṃ pārājikassa.
[119] Saṅketakammaṃ nāma saṅketaṃ karoti purebhattaṃ vā
pacchābhattaṃ vā rattiṃ vā divā vā tena saṅketena taṃ bhaṇḍaṃ
avaharāti āpatti dukkaṭassa . tena saṅketena taṃ bhaṇḍaṃ
avaharati āpatti ubhinnaṃ pārājikassa . taṃ saṅketaṃ pure vā
--------------------------------------------------------- Page 99 of 444 -
--------------------------------------------------------
Pacchā vā taṃ bhaṇḍaṃ avaharati mūlaṭṭhassa anāpatti
avahārakassa
āpatti pārājikassa.
[120] Nimittakammaṃ nāma nimittaṃ karoti akkhiṃ vā
nikkhanissāmi
bhamukaṃ vā ukkhipissāmi sīsaṃ vā ukkhipissāmi tena nimittena
taṃ
bhaṇḍaṃ avaharāti āpatti dukkaṭassa . tena nimittena taṃ
bhaṇḍaṃ
avaharati āpatti ubhinnaṃ pārājikassa . taṃ nimittaṃ pure vā
pacchā
vā taṃ bhaṇḍaṃ avaharati mūlaṭṭhassa anāpatti avahārakassa
āpatti
pārājikassa.
[121] Bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ
avaharāti
āpatti dukkaṭassa . so taṃ maññamāno taṃ avaharati āpatti
ubhinnaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti
itthannāmaṃ
bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ maññamāno
aññaṃ avaharati mūlaṭṭhassa anāpatti avahārakassa āpatti
pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ
bhaṇḍaṃ
avaharāti āpatti dukkaṭassa . so aññaṃ maññamāno taṃ
avaharati āpatti ubhinnaṃ pārājikassa . bhikkhu bhikkhuṃ
āṇāpeti
itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so aññaṃ
maññamāno aññaṃ avaharati mūlaṭṭhassa anāpatti . avahārakassa
āpatti pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmassa
pāvada itthannāmo itthannāmassa pāvadatu itthannāmo
--------------------------------------------------------- Page 100 of 444
---------------------------------------------------------
Itthannāmaṃ bhaṇḍaṃ avaharatūti āpatti dukkaṭassa . so
itarassa
āroceti āpatti dukkaṭassa . avahārako paṭiggaṇhāti
mūlaṭṭhassa āpatti thullaccayassa . so taṃ bhaṇḍaṃ
avaharati
āpatti sabbesaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti
itthannāmassa
pāvada itthannāmo itthannāmassa pāvadatu itthannāmo
itthannāmaṃ bhaṇḍaṃ avaharatūti āpatti dukkaṭassa . so
aññaṃ
āṇāpeti āpatti dukkaṭassa . avahārako paṭiggaṇhāti
āpatti dukkaṭassa . so taṃ bhaṇḍaṃ avaharati mūlaṭṭhassa
anāpatti
āṇāpakassa ca avahārakassa ca āpatti pārājikassa . bhikkhu
bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa.
{121.1} So gantvā puna pacchāgacchati nāhaṃ sakkomi taṃ
bhaṇḍaṃ avaharitunti . so puna āṇāpeti yadā sakkosi tadā
taṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ bhaṇḍaṃ
avaharati
āpatti ubhinnaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti
itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ
āṇāpetvā vippaṭisārī na sāveti mā avaharīti so taṃ
bhaṇḍaṃ avaharati āpatti ubhinnaṃ pārājikassa . bhikkhu
bhikkhuṃ
āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa .
So taṃ āṇāpetvā vippaṭisārī sāveti mā avaharīti so
āṇatto ahaṃ tayāti taṃ bhaṇḍaṃ avaharati mūlaṭṭhassa
anāpatti .
--------------------------------------------------------- Page 101 of 444
---------------------------------------------------------
Avahārakassa āpatti pārājikassa . bhikkhu bhikkhuṃ āṇāpeti
itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ
āṇāpetvā vippaṭisārī sāveti mā avaharīti sādhūti oramati
ubhinnaṃ anāpatti.
[122] Pañcahākārehi adinnaṃ ādiyantassa āpatti pārājikassa
parapariggahitañca hoti parapariggahitasaññī ca garuko ca
hoti
parikkhāro pañcamāsako vā atirekapañcamāsako vā theyyacittañca
paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti
āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa .
Pañcahākārehi adinnaṃ ādiyantassa āpatti thullaccayassa
parapariggahitañca hoti parapariggahitasaññī ca lahuko ca hoti
parikkhāro
atirekamāsako vā ūnapañcamāsako vā theyyacittañca paccupaṭṭhitaṃ
hoti . āmasati āpatti dukkaṭassa . phandāpeti āpatti
dukkaṭassa . ṭhānā cāveti āpatti thullaccayassa . pañcahākārehi
adinnaṃ ādiyantassa āpatti dukkaṭassa parapariggahitañca
hoti
parapariggahitasaññī ca lahuko ca hoti parikkhāro māsako vā
ūnamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti . āmasati
āpatti dukkaṭassa . phandāpeti āpatti dukkaṭassa . ṭhānā
cāveti āpatti dukkaṭassa.
[123] Chahākārehi adinnaṃ ādiyantassa āpatti pārājikassa
--------------------------------------------------------- Page 102 of 444
---------------------------------------------------------
Na ca sakasaññī na ca vissāsagāhī na ca tāvakālikaṃ garuko ca
hoti
parikkhāro pañcamāsako vā atirekapañcamāsako vā theyyacittañca
paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti
āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa .
Chahākārehi adinnaṃ ādiyantassa āpatti thullaccayassa na ca
sakasaññī na ca vissāsagāhī na ca tāvakālikaṃ lahuko ca hoti
parikkhāro atirekamāsako vā ūnapañcamāsako vā theyyacittañca
paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti
āpatti dukkaṭassa . ṭhānā cāveti āpatti thullaccayassa .
Chahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca
sakasaññī na ca vissāsagāhī na ca tāvakālikaṃ lahuko ca hoti
parikkhāro māsako vā ūnamāsako vā theyyacittañca paccupaṭṭhitaṃ
hoti . āmasati āpatti dukkaṭassa . phandāpeti āpatti
dukkaṭassa. Ṭhānā cāveti āpatti dukkaṭassa.
[124] Pañcahākārehi adinnaṃ ādiyantassa āpatti
dukkaṭassa na ca parapariggahitaṃ hoti parapariggahitasaññī ca
garuko ca
hoti parikkhāro pañcamāsako vā atirekapañcamāsako vā
theyyacittañca paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa .
Phandāpeti āpatti dukkaṭassa . ṭhānā cāveti āpatti dukkaṭassa.
Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa
--------------------------------------------------------- Page 103 of 444
---------------------------------------------------------
Na ca parapariggahitaṃ hoti parapariggahitasaññī ca lahuko ca
hoti
parikkhāro atirekamāsako vā ūnapañcamāsako vā theyyacittañca
paccupaṭṭhitaṃ hoti . āmasati āpatti dukkaṭassa . phandāpeti
āpatti dukkaṭassa . ṭhānā cāveti āpatti dukkaṭassa .
Pañcahākārehi adinnaṃ ādiyantassa āpatti dukkaṭassa na ca
parapariggahitaṃ hoti parapariggahitasaññī ca lahuko ca hoti
parikkhāro
māsako vā ūnamāsako vā theyyacittañca paccupaṭṭhitaṃ hoti .
Āmasati āpatti dukkaṭassa . phandāpeti āpatti dukkaṭassa .
Ṭhānā cāveti āpatti dukkaṭassa.
[125] Anāpatti sakasaññissa vissāsagāhe tāvakālike petapariggahe
tiracchānagatapariggahe paṃsukūlasaññissa ummattakassa ādikammikassāti.
Adinnādānamhi paṭhamabhāṇavāraṃ niṭṭhitaṃ.
[126] Rajakehi pañcakkhātā caturottharaṇehi ca
andhakārena ve 1- pañca pañca hāraṇakena ca
niruttiyā pañcakkhātā vātehi apare duve
asambhinne kusāpāto jantāgharena 2- sahā dasa
vighāsehi pañcakkhātā pañca ceva amūlakā
dubbhikkhe kūramaṃsañca pūvasakkhalimodakā
@Footnote: 1 tetipi pāṭho. 2 Yu. Ma. jantagghena.
--------------------------------------------------------- Page 104 of 444
---------------------------------------------------------
Saparikkhārathavikā bhisivaṃsā 1- na nikkhama
2-
khādanīyañca vissāsaṃ sasaññāyapare duve
satta nāvaharāmāti satta ceva avāharuṃ
saṅghassa avaharuṃ satta pupphehi apare duve
tayo ca vuttavādino maṇī tīṇi atikkame
sūkarā ca migā macchā yānañcāpi pavattayi
duve pesī duve dārū paṃsukūlaṃ duve dakā
anupubbavidhānena tadañño na paripūrayi
sāvatthiyā caturo muṭṭhī dve vighāsā duve tiṇā
saṅghassa bhājaye satta satta ceva asāmikā
dārūdakā mattikā dve tiṇāni
saṅghassa satta avahāsi seyyaṃ
sassāmikaṃ na cāpi nīhareyya
hareyya sassāmikaṃ tāvakālikaṃ
campā rājagahe ceva vesāliyā ca ajjuko
bārāṇasī ca kosambī sāgalā daḷhikena cāti.
[127] Tena kho pana samayena chabbaggiyā bhikkhū
rajakattharaṇaṃ
gantvā rajakabhaṇḍikaṃ avahariṃsu . tesaṃ kukkuccaṃ ahosi
bhagavatā
sikkhāpadaṃ paññattaṃ kacci nu kho mayaṃ pārājikaṃ
āpattiṃ
@Footnote: 1 Rā. bhisivaṃso. 2 Yu. Ma. na nikkhame.
--------------------------------------------------------- Page 105 of 444
---------------------------------------------------------
Āpannāti . bhagavato etamatthaṃ ārocesuṃ . āpattiṃ tumhe
bhikkhave āpannā pārājikanti.
[128] Tena kho pana samayena aññataro bhikkhu
rajakattharaṇaṃ
gantvā mahagghaṃ dussaṃ passitvā theyyacittaṃ uppādesi . tassa
kukkuccaṃ ahosi kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpannoti .
Bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu cittuppādeti. Tena
kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā
mahagghaṃ dussaṃ
passitvā theyyacitto āmasi . tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti . tena kho
pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā
mahagghaṃ dussaṃ
passitvā theyyacitto phandāpesi . tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti . tena kho
pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā
mahagghaṃ dussaṃ
passitvā theyyacitto ṭhānā cāvesi . tassa kukkuccaṃ ahosi
.pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[129] Tena kho pana samayena aññataro piṇḍacāriko bhikkhu
mahagghaṃ uttarattharaṇaṃ passitvā theyyacittaṃ uppādesi .
tassa
kukkuccaṃ ahosi .pe. anāpatti bhikkhu cittuppādeti . tena kho
pana samayena aññataro piṇḍacāriko bhikkhu mahagghaṃ
uttarattharaṇaṃ
passitvā theyyacitto āmasi .pe. anāpatti bhikkhu pārājikassa
--------------------------------------------------------- Page 106 of 444
---------------------------------------------------------
Āpatti dukkaṭassāti .pe. theyyacitto phandāpesi .pe.
Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti .pe.
Theyyacitto ṭhānā cāvesi . tassa kukkuccaṃ ahosi .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[130] Tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ
passitvā nimittaṃ akāsi rattiṃ avaharissāmīti . so taṃ maññamāno
taṃ avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ
bhikkhu
āpanno pārājikanti .pe. taṃ maññamāno aññaṃ avahari .pe.
Aññaṃ maññamāno taṃ avahari .pe. aññaṃ maññamāno aññaṃ
avahari .pe. tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu
āpanno pārājikanti . tena kho pana samayena aññataro bhikkhu
divā bhaṇḍaṃ passitvā nimittaṃ akāsi rattiṃ avaharissāmīti .
So taṃ 1- maññamāno attano bhaṇḍaṃ avahari . tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
[131] Tena kho pana samayena aññataro bhikkhu aññassa bhaṇḍaṃ
haranto sīse bhāraṃ theyyacitto āmasi .pe. anāpatti bhikkhu
pārājikassa āpatti dukkaṭassāti .pe. theyyacitto phandāpesi
.pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti .pe.
Theyyacitto khandhaṃ oropesi .pe. āpattiṃ tvaṃ bhikkhu āpanno
@Footnote: 1 Yu. Ma. aññaṃ.
--------------------------------------------------------- Page 107 of 444
---------------------------------------------------------
Pārājikanti .pe. khandhe bhāraṃ theyyacitto āmasi .pe.
Theyyacitto phandāpesi .pe. theyyacitto kaṭiṃ oropesi .pe.
Kaṭiyā bhāraṃ theyyacitto āmasi .pe. theyyacitto phandāpesi
.pe. theyyacitto hatthena aggahesi .pe. hatthe bhāraṃ theyyacitto
bhūmiyaṃ nikkhipi .pe. theyyacitto bhūmito aggahesi . tassa
kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[132] Tena kho pana samayena aññataro bhikkhu ajjhokāse cīvaraṃ
pattharitvā vihāraṃ pāvisi . aññataro bhikkhu māyidaṃ cīvaraṃ
nassīti
paṭisāmesi . so nikkhamitvā taṃ bhikkhuṃ pucchi āvuso
mayhaṃ
cīvaraṃ kena avahaṭanti . so evamāha mayā avahaṭanti . so
taṃ ādiyi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe.
Kiṃcitto tvaṃ bhikkhūti . niruttipatho ahaṃ bhagavāti . anāpatti
bhikkhu
niruttipatheti.
{132.1} Tena kho pana samayena aññataro bhikkhu pīṭhe cīvaraṃ
nikkhipitvā .pe. pīṭhe nisīdanaṃ nikkhipitvā .pe. heṭṭhāpīṭhe
pattaṃ nikkhipitvā vihāraṃ pāvisi . aññataro bhikkhu māyaṃ
patto
nassīti paṭisāmesi . so nikkhamitvā taṃ bhikkhuṃ pucchi
āvuso
mayhaṃ patto kena avahaṭoti . so evamāha mayā avahaṭoti .
So taṃ ādiyi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu niruttipatheti.
{132.2} Tena kho pana samayena aññatarā bhikkhunī
vatiyā cīvaraṃ pattharitvā vihāraṃ pāvisi . aññatarā
bhikkhunī
--------------------------------------------------------- Page 108 of 444
---------------------------------------------------------
Māyidaṃ cīvaraṃ nassīti paṭisāmesi . sā nikkhamitvā taṃ
bhikkhuniṃ
pucchi ayye mayhaṃ cīvaraṃ kena avahaṭanti . sā evamāha mayā
avahaṭanti . sā taṃ ādiyi assamaṇīsi tvanti . tassā kukkuccaṃ
ahosi . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi .
Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato
etamatthaṃ
ārocesuṃ. Anāpatti bhikkhave niruttipatheti.
[133] Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya
ukkhittaṃ sāṭakaṃ passitvā sāmikānaṃ dassāmīti aggahesi . sāmikā
taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ
ahosi .pe.
Kiṃcitto tvaṃ bhikkhūti . atheyyacitto ahaṃ bhagavāti . anāpatti
bhikkhu
atheyyacittassāti.
{133.1} Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya
ukkhittaṃ veṭhanaṃ pure sāmikā passantīti theyyacitto aggahesi .
Sāmikā taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ
ahosi
.pe. kiṃcitto tvaṃ bhikkhūti . theyyacitto ahaṃ bhagavāti. Āpattiṃ
tvaṃ
bhikkhu āpanno pārājikanti.
[134] Tena kho pana samayena aññataro bhikkhu susānaṃ
gantvā abhinne sarīre paṃsukūlaṃ aggahesi . tasmiṃ ca sarīre
peto adhivattho hoti . athakho so peto taṃ bhikkhuṃ etadavoca
mā bhante mayhaṃ sāṭakaṃ aggahesīti . so bhikkhu anādiyanto
--------------------------------------------------------- Page 109 of 444
---------------------------------------------------------
Aggahesi 1- . athakho taṃ sarīraṃ uṭṭhahitvā tassa bhikkhuno
piṭṭhito
piṭṭhito anubandhi . athakho so bhikkhu vihāraṃ pavisitvā
dvāraṃ
thakesi . athakho taṃ sarīraṃ tattheva paripati . tassa
kukkuccaṃ
ahosi .pe. anāpatti bhikkhu pārājikassa na ca bhikkhave
abhinne sarīre paṃsukūlaṃ gahetabbaṃ yo gaṇheyya āpatti
dukkaṭassāti.
[135] Tena kho pana samayena aññataro bhikkhu saṅghassa cīvare
bhājiyamāne theyyacitto kusaṃ saṅkāmetvā cīvaraṃ aggahesi . tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[136] Tena kho pana samayena āyasmā ānando jantāghare
aññatarassa bhikkhuno antaravāsakaṃ attano maññamāno nivāsesi .
Athakho so bhikkhu āyasmantaṃ ānandaṃ etadavoca kissa me tvaṃ
āvuso ānanda antaravāsakaṃ nivāsesīti . sakasaññī ahaṃ āvusoti.
Bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave sakasaññissāti.
[137] Tena kho pana samayena sambahulā bhikkhū gijjhakūṭā
pabbatā
orohantā sīhavighāsaṃ passitvā pacāpetvā paribhuñjiṃsu . tesaṃ
kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesuṃ . anāpatti
bhikkhave sīhavighāseti . tena kho pana samayena sambahulā
bhikkhū
gijjhakūṭā pabbatā orohantā byagghavighāsaṃ passitvā .pe.
@Footnote: 1 Yu. Ma. agamāsi.
--------------------------------------------------------- Page 110 of 444
---------------------------------------------------------
Dīpivighāsaṃ passitvā .pe. taracchavighāsaṃ passitvā .pe.
Kokavighāsaṃ passitvā pacāpetvā paribhuñjiṃsu . tesaṃ
kukkuccaṃ
ahosi .pe. Anāpatti bhikkhave tiracchānagatapariggaheti.
[138] Tena kho pana samayena aññataro bhikkhu saṅghassa odane
bhājiyamāne aparassa bhāgaṃ dehīti amūlakaṃ aggahesi . tassa
kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti
sampajānamusāvāde pācittiyassāti . tena kho pana samayena
aññataro bhikkhu saṅghassa khādanīye bhājiyamāne .pe.
saṅghassa
pūve bhājiyamāne .pe. saṅghassa ucchumhi bhājiyamāne .pe.
Saṅghassa timbarūsake bhājiyamāne aparassa bhāgaṃ dehīti
amūlakaṃ
aggahesi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu
pārājikassa āpatti sampajānamusāvāde pācittiyassāti.
[139] Tena kho pana samayena aññataro bhikkhu dubbhikkhe
odaniyagharaṃ
pavisitvā pattapūraṃ odanaṃ theyyacitto avahari . tassa
kukkuccaṃ
ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena
kho pana samayena aññataro bhikkhu dubbhikkhe sūnagharaṃ
pavisitvā
pattapūraṃ maṃsaṃ theyyacitto avahari . tassa kukkuccaṃ
ahosi .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana
samayena aññataro bhikkhu dubbhikkhe pūvagharaṃ pavisitvā
pattapūraṃ pūvaṃ
theyyacitto avahari .pe. pattapūrā sakkhaliyo theyyacitto avahari
--------------------------------------------------------- Page 111 of 444
---------------------------------------------------------
.pe. Pattapūre modake theyyacitto avahari . tassa kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[140] Tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ
passitvā nimittaṃ akāsi rattiṃ avaharissāmīti . so taṃ maññamāno
taṃ avahari .pe. taṃ maññamāno aññaṃ avahari .pe. aññaṃ
maññamāno taṃ avahari .pe. aññaṃ maññamāno aññaṃ avahari .
Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti . tena kho pana samayena aññataro bhikkhu divā
parikkhāraṃ passitvā nimittaṃ akāsi rattiṃ avaharissāmīti .
so
taṃ 1- maññamāno attano parikkhāraṃ avahari . tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
[141] Tena kho pana samayena aññataro bhikkhu pīṭhe 2-
thavikaṃ
passitvā ito gaṇhanto pārājiko bhavissāmīti saha pīṭhakena
saṅkāmetvā aggahesi . tassa kukkuccaṃ ahosi .pe. āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
[142] Tena kho pana samayena aññataro bhikkhu saṅghassa
bhisiṃ
theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
[143] Tena kho pana samayena aññataro bhikkhu cīvaravaṃse
cīvaraṃ
@Footnote: 1 Yu. Ma. aññaṃ. 2 Yu. Ma. pīṭhe ṭhapitaṃ.
--------------------------------------------------------- Page 112 of 444
---------------------------------------------------------
Theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
[144] Tena kho pana samayena aññataro bhikkhu vihāre cīvaraṃ
avaharitvā ito nikkhamanto pārājiko bhavissāmīti vihārā na
nikkhami . bhagavato etamatthaṃ ārocesuṃ . nikkhameyya vā so
bhikkhave moghapuriso na vā nikkhameyya āpatti pārājikassāti.
[145] Tena kho pana samayena dve bhikkhū sahāyakā honti eko 1-
gāmaṃ piṇḍāya pāvisi dutiyo 2- saṅghassa khādanīye bhājiyamāne
sahāyakassa bhāgaṃ gahetvā tassa vissāsanto paribhuñji . so
jānitvā taṃ codesi assamaṇosi tvanti . tassa kukkuccaṃ ahosi
.pe. kiṃcitto tvaṃ bhikkhūti . vissāsagāho ahaṃ bhagavāti .
Anāpatti bhikkhu vissāsagāheti.
[146] Tena kho pana samayena sambahulā bhikkhū
cīvarakammaṃ
karonti . saṅghassa khādanīye bhājiyamāne sabbesaṃ paṭivisā āharitvā
upanikkhittā honti . aññataro bhikkhu aññatarassa bhikkhuno
paṭivisaṃ attano maññamāno paribhuñji . so jānitvā taṃ codesi
assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu sakasaññissāti 3-.
{146.1} Tena kho pana samayena sambahulā bhikkhū
@Footnote: 1 Yu. eko bhikkhu. 2 sabbattha dutiyo bhikkhūti āgataṃ. 3 Yu.
@Ma. sasaññissāti.
--------------------------------------------------------- Page 113 of 444
---------------------------------------------------------
Cīvarakammaṃ karonti . saṅghassa khādanīye bhājiyamāne
aññatarassa
bhikkhuno pattena aññatarassa bhikkhuno paṭiviso āharitvā
upanikkhitto
hoti . pattasāmiko bhikkhu attano maññamāno paribhuñji . so
jānitvā taṃ codesi assamaṇosi tvanti . tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu sakasaññissāti.
[147] Tena kho pana samayena ambacorakā ambaṃ pātetvā
bhaṇḍikaṃ ādāya agamaṃsu . sāmikā te corake anubandhiṃsu . Corakā
sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu . bhikkhū taṃ
paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu . sāmikā te
bhikkhū
codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi . bhagavato
etamatthaṃ ārocesuṃ . kiṃcittā tumhe bhikkhaveti .
paṃsukūlasaññino
mayaṃ bhagavāti. Anāpatti bhikkhave paṃsukūlasaññissāti.
{147.1} Tena kho pana samayena jambucorakā .pe. Labujacorakā .pe.
Panasacorakā .pe. Tālapakkacorakā .pe. Ucchucorakā .pe. Timbarūsakacorakā
timbarūsake uccinitvā bhaṇḍikaṃ ādāya agamaṃsu . sāmikā te corake
anubandhiṃsu . corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu.
Bhikkhū taṃ paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu . sāmikā
te bhikkhū
codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti
bhikkhave paṃsukūlasaññissāti.
[148] Tena kho pana samayena ambacorakā ambaṃ pātetvā
--------------------------------------------------------- Page 114 of 444
---------------------------------------------------------
Bhaṇḍikaṃ ādāya agamaṃsu . sāmikā te corake anubandhiṃsu .
Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu . bhikkhū pure
sāmikā passantīti theyyacittā paribhuñjiṃsu . sāmikā te
bhikkhū
codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi .pe.
Āpattiṃ tumhe bhikkhave āpannā pārājikanti.
{148.1} Tena kho pana samayena jambucorakā .pe. Labujacorakā
.pe. panasacorakā .pe. tālapakkacorakā .pe. ucchucorakā .pe.
Timbarūsakacorakā timbarūsake uccinitvā bhaṇḍikaṃ ādāya
agamaṃsu .
Sāmikā te corake anubandhiṃsu . corakā sāmike passitvā bhaṇḍikaṃ
pātetvā palāyiṃsu . bhikkhū pure sāmikā passantīti theyyacittā
paribhuñjiṃsu . sāmikā te bhikkhū codesuṃ assamaṇāttha tumheti.
Tesaṃ
kukkuccaṃ ahosi .pe. Āpattiṃ tumhe bhikkhave āpannā pārājikanti.
[149] Tena kho pana samayena aññataro bhikkhu saṅghassa ambaṃ
theyyacitto avahari .pe. saṅghassa jambuṃ .pe. saṅghassa
labujaṃ
.pe. saṅghassa panasaṃ .pe. saṅghassa tālapakkaṃ .pe.
saṅghassa
ucchuṃ .pe. saṅghassa timbarūsakaṃ theyyacitto avahari .
tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[150] Tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā
ocitaṃ pupphaṃ pañcamāsagghanakaṃ theyyacitto avahari . tassa
kukkuccaṃ
ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena
--------------------------------------------------------- Page 115 of 444
---------------------------------------------------------
Kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā
pupphaṃ
ocinitvā pañcamāsagghanakaṃ theyyacitto avahari . tassa
kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[151] Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto
aññataraṃ bhikkhuṃ etadavoca āvuso tuyhaṃ upaṭṭhākakulaṃ
vutto
vajjemīti . so gantvā ekaṃ sāṭakaṃ āharāpetvā attanā
paribhuñji . so jānitvā taṃ codesi assamaṇosi tvanti . tassa
kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa na ca
bhikkhave
vutto vajjemīti vattabbo yo vadeyya āpatti dukkaṭassāti.
{151.1} Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchati.
Aññataro bhikkhu taṃ bhikkhuṃ etadavoca āvuso mayhaṃ
upaṭṭhākakulaṃ
vutto vajjehīti . so gantvā yugasāṭakaṃ āharāpetvā ekaṃ
attanā paribhuñji ekaṃ tassa bhikkhuno adāsi . so jānitvā
taṃ codesi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu pārājikassa na ca bhikkhave vutto vajjehīti
vattabbo yo vadeyya āpatti dukkaṭassāti.
{151.2} Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto
aññataraṃ bhikkhuṃ etadavoca āvuso tuyhaṃ upaṭṭhākakulaṃ vutto
vajjemīti.
Sopi evamāha vutto vajjehīti . so gantvā āḷhakaṃ sappiṃ tulaṃ guḷaṃ
doṇaṃ taṇḍulaṃ āharāpetvā attanā paribhuñji . so jānitvā taṃ
--------------------------------------------------------- Page 116 of 444
---------------------------------------------------------
Codesi assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu pārājikassa na ca bhikkhave vutto vajjemīti
vattabbo na ca vutto vajjehīti vattabbo yo vadeyya
āpatti dukkaṭassāti.
[152] Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ
ādāya aññatarena bhikkhunā saddhiṃ addhānamaggapaṭipanno hoti .
Athakho so puriso suṅkaṭṭhānaṃ passitvā tassa bhikkhuno
ajānantassa
thavikāya maṇiṃ pakkhipitvā suṅkaṭṭhānaṃ atikkamitvā
aggahesi .
Tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti . nāhaṃ
bhagavā
jānāmīti. Anāpatti bhikkhu ajānantassāti.
{152.1} Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ
ādāya aññatarena bhikkhunā saddhiṃ addhānamaggapaṭipanno hoti .
Athakho so puriso suṅkaṭṭhānaṃ passitvā gilānālayaṃ karitvā attano
bhaṇḍikaṃ tassa bhikkhuno adāsi . athakho so puriso
suṅkaṭṭhānaṃ
atikkamitvā taṃ bhikkhuṃ etadavoca āhara me bhante bhaṇḍikaṃ
nāhaṃ
akallakoti . kissa pana tvaṃ āvuso evarūpaṃ akāsīti . athakho
so puriso tassa bhikkhuno etamatthaṃ ārocesi . tassa kukkuccaṃ
ahosi .pe. kiṃcitto tvaṃ bhikkhūti . nāhaṃ bhagavā jānāmīti .
Anāpatti bhikkhu ajānantassāti . tena kho pana samayena aññataro
bhikkhu satthena saddhiṃ addhānamaggapaṭipanno hoti .
aññataro
--------------------------------------------------------- Page 117 of 444
---------------------------------------------------------
Puriso taṃ bhikkhuṃ āmisena upalāpetvā suṅkaṭṭhānaṃ passitvā
mahagghaṃ maṇiṃ tassa bhikkhuno adāsi imaṃ bhante maṇiṃ
suṅkaṭṭhānaṃ
atikkāmehīti . athakho so bhikkhu taṃ maṇiṃ suṅkaṭṭhānaṃ
atikkāmesi.
Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti.
[153] Tena kho pana samayena aññataro bhikkhu pāse baddhaṃ
sūkaraṃ
kāruññena muñci . tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ
bhikkhūti . kāruññādhippāyo ahaṃ bhagavāti . anāpatti
bhikkhu
kāruññādhippāyassāti.
{153.1} Tena kho pana samayena aññataro bhikkhu
pāse baddhaṃ sūkaraṃ pure sāmikā passantīti theyyacitto muñci .
Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti.
{153.2} Tena kho pana samayena aññataro bhikkhu pāse
baddhaṃ migaṃ kāruññena muñci .pe. pāse baddhaṃ migaṃ pure
sāmikā passantīti theyyacitto muñci .pe. kumine baddhe macche
kāruññena muñci .pe. kumine baddhe macche pure sāmikā
passantīti theyyacitto muñci . tassa kukkuccaṃ ahosi .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[154] Tena kho pana samayena aññataro bhikkhu yāne bhaṇḍaṃ
passitvā ito gaṇhanto pārājiko bhavissāmīti akkamitvā
pavaṭṭetvā aggahesi . tassa kukkuccaṃ ahosi .pe. āpattiṃ
--------------------------------------------------------- Page 118 of 444
---------------------------------------------------------
Tvaṃ bhikkhu āpanno pārājikanti.
[155] Tena kho pana samayena aññataro bhikkhu kulalena
ukkhittaṃ
maṃsapesiṃ sāmikānaṃ dassāmīti aggahesi . sāmikā taṃ bhikkhuṃ
codesuṃ
assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu atheyyacittassāti.
{155.1} Tena kho pana samayena aññataro bhikkhu kulalena
ukkhittaṃ
maṃsapesiṃ pure sāmikā passantīti theyyacitto aggahesi . sāmikā taṃ
bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe.
Āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
[156] Tena kho pana samayena manussā ulumpaṃ bandhitvā aciravatiyā
nadiyā osārenti . bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu.
Bhikkhū paṃsukūlasaññino uttāresuṃ . sāmikā te bhikkhū codesuṃ
assamaṇāttha
tumheti. Tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave
paṃsukūlasaññissāti.
{156.1} Tena kho pana samayena manussā ulumpaṃ bandhitvā aciravatiyā
nadiyā osārenti . bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu.
Bhikkhū pure sāmikā passantīti theyyacittā uttāresuṃ. Sāmikā te bhikkhū
codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi .pe. Āpattiṃ
tumhe bhikkhave āpannā pārājikanti.
[157] Tena kho pana samayena aññataro gopālako rukkhe sāṭakaṃ
ālaggetvā uccāraṃ agamāsi . aññataro bhikkhu paṃsukūlasaññī
--------------------------------------------------------- Page 119 of 444
---------------------------------------------------------
Aggahesi . athakho so gopālako taṃ bhikkhuṃ codesi assamaṇosi tvanti.
Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu paṃsukūlasaññissāti.
[158] Tena kho pana samayena aññatarassa bhikkhuno nadiṃ
tarantassa
rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ hoti. So bhikkhu
sāmikānaṃ
dassāmīti aggahesi . sāmikā taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti.
Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu atheyyacittassāti.
{158.1} Tena kho pana samayena aññatarassa bhikkhuno nadiṃ
tarantassa rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ hoti .
so
bhikkhu pure sāmikā passantīti theyyacitto aggahesi . sāmikā taṃ
bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ ahosi .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[159] Tena kho pana samayena aññataro bhikkhu sappikumbhiṃ
passitvā thokaṃ thokaṃ paribhuñji . tassa kukkuccaṃ
ahosi .pe.
Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
[160] Tena kho pana samayena sambahulā bhikkhū saṃvidahitvā
agamaṃsu
bhaṇḍaṃ avaharissāmāti . eko bhaṇḍaṃ avahari . te evamāhaṃsu
na mayaṃ pārājikā yo avahaṭo so pārājikoti . Bhagavato etamatthaṃ
ārocesuṃ . āpattiṃ tumhe bhikkhave āpannā pārājikanti .
Tena kho pana samayena sambahulā bhikkhū saṃvidahitvā bhaṇḍaṃ
avaharitvā
--------------------------------------------------------- Page 120 of 444
---------------------------------------------------------
Bhājesuṃ . tehi bhājiyamāne ekamekassa paṭiviso na pañcamāsako
pūri . te evamāhaṃsu na mayaṃ pārājikāti . bhagavato etamatthaṃ
ārocesuṃ. Āpattiṃ tumhe bhikkhave āpannā pārājikanti.
[161] Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ
dubbhikkhe
āpaṇikassa taṇḍulamuṭṭhiṃ theyyacitto avahari . tassa kukkuccaṃ
ahosi
.pe. āpattiṃ tvaṃ bhikkhu āpanno pārājikanti . tena kho pana
samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa
muggamuṭṭhiṃ
.pe. māsamuṭṭhiṃ .pe. tilamuṭṭhiṃ theyyacitto avahari . tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[162] Tena kho pana samayena sāvatthiyaṃ andhavane corakā gāviṃ
hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu .
bhikkhū
paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu . corakā te
bhikkhū
codesuṃ assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi .pe.
Anāpatti bhikkhave paṃsukūlasaññissāti.
{162.1} Tena kho pana samayena sāvatthiyaṃ andhavane corakā
sūkaraṃ
hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu . bhikkhū
paṃsukūla-
saññino paṭiggahāpetvā paribhuñjiṃsu . corakā te bhikkhū codesuṃ
assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave
paṃsukūlasaññissāti.
[163] Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā
lutaṃ tiṇaṃ pañcamāsagghanakaṃ theyyacitto avahari . tassa
kukkuccaṃ
--------------------------------------------------------- Page 121 of 444
---------------------------------------------------------
Ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[164] Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā
tiṇaṃ lāyitvā pañcamāsagghanakaṃ theyyacitto avahari . tassa
kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[165] Tena kho pana samayena āgantukā bhikkhū saṅghassa ambaṃ
bhājāpetvā paribhuñjiṃsu . āvāsikā bhikkhū te bhikkhū codesuṃ
assamaṇāttha tumheti . tesaṃ kukkuccaṃ ahosi . bhagavato
etamatthaṃ
ārocesuṃ . kiṃcittā tumhe bhikkhaveti . Paribhogatthāya mayaṃ
bhagavāti.
Anāpatti bhikkhave paribhogatthāyāti.
{165.1} Tena kho pana samayena āgantukā bhikkhū saṅghassa jambuṃ
.pe. saṅghassa labujaṃ .pe. saṅghassa panasaṃ .pe. saṅghassa
tālapakkaṃ
.pe. saṅghassa ucchuṃ .pe. saṅghassa timbarūsakaṃ bhājāpetvā
paribhuñjiṃsu.
Āvāsikā bhikkhū te bhikkhū codesuṃ assamaṇāttha tumheti .
Tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave paribhogatthāyāti.
[166] Tena kho pana samayena ambapālakā bhikkhūnaṃ
ambaphalaṃ
denti . bhikkhū gopetuṃ ime issarā nayime dātunti kukkuccāyantā
na paṭiggaṇhanti . bhagavato etamatthaṃ ārocesuṃ . anāpatti
bhikkhave
gopakassa dāneti . tena kho pana samayena jambupālakā .pe.
Labujapālakā .pe. panasapālakā .pe. tālapakkapālakā .pe.
Ucchupālakā .pe. timbarūsakapālakā bhikkhūnaṃ timbarūsake denti .
--------------------------------------------------------- Page 122 of 444
---------------------------------------------------------
Bhikkhū gopetuṃ ime issarā nayime dātunti kukkuccāyantā na
paṭiggaṇhanti . bhagavato etamatthaṃ ārocesuṃ . anāpatti
bhikkhave
gopakassa dāneti.
[167] Tena kho pana samayena aññataro bhikkhu saṅghassa dāruṃ
tāvakālikaṃ haritvā attano vihārassa kuḍḍaṃ upatthambhesi .
bhikkhū
taṃ bhikkhuṃ codesuṃ assamaṇosi tvanti . tassa kukkuccaṃ
ahosi .
Bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti .
tāvakāliko
ahaṃ bhagavāti. Anāpatti bhikkhu tāvakāliketi.
[168] Tena kho pana samayena aññataro bhikkhu saṅghassa
udakaṃ
theyyacitto avahari .pe. saṅghassa mattikaṃ theyyacitto
avahari .pe.
Saṅghassa muñjakatiṇaṃ 1- theyyacitto avahari . tassa kukkuccaṃ
ahosi
.pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
{168.1} Tena kho pana samayena aññataro bhikkhu saṅghassa
muñjakatiṇaṃ
theyyacitto jhāpesi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu
pārājikassa āpatti dukkaṭassāti.
[169] Tena kho pana samayena aññataro bhikkhu saṅghassa
mañcaṃ
theyyacitto avahari . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ
bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro
bhikkhu saṅghassa pīṭhaṃ .pe. saṅghassa bhisiṃ .pe. saṅghassa
bimbohanaṃ
@Footnote: 1 Yu. Ma. puñjakitaṃ tiṇaṃ.
--------------------------------------------------------- Page 123 of 444
---------------------------------------------------------
.pe. Saṅghassa kavāṭaṃ .pe. saṅghassa ālokasandhiṃ .pe. saṅghassa
gopānasiṃ theyyacitto avahari . tassa kukkuccaṃ ahosi .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
[170] Tena kho pana samayena bhikkhū aññatarassa upāsakassa
vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti . athakho
so
upāsako ujjhāyati khīyati vipāceti kathaṃ hi nāma bhaddantā
aññatra paribhogaṃ aññatra paribhuñjissantīti . bhagavato
etamatthaṃ
ārocesuṃ . na bhikkhave aññatra paribhogo aññatra paribhuñjitabbo
yo paribhuñjeyya āpatti dukkaṭassāti.
{170.1} Tena kho pana samayena bhikkhū uposathaggaṃpi 1-
sannisajjampi
harituṃ kukkuccāyantā chamāyaṃ nisīdanti . gattānipi cīvarānipi
paṃsukitāni
honti . bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave tāvakālikaṃ
haritunti.
[171] Tena kho pana samayena campāyaṃ thullanandāya
bhikkhuniyā
antevāsī bhikkhunī thullanandāya bhikkhuniyā upaṭṭhākakulaṃ
gantvā
ayyā icchati tekaṭullayāguṃ pātunti pacāpetvā haritvā attanā
paribhuñji . sā jānitvā taṃ codesi assamaṇīsi tvanti . tassā
kukkuccaṃ ahosi . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ
ārocesi.
Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato
etamatthaṃ
ārocesuṃ . anāpatti bhikkhave pārājikassa āpatti sampajānamusāvāde
@Footnote: 1 Rā. uposathaggepi.
--------------------------------------------------------- Page 124 of 444
---------------------------------------------------------
Pācittiyassāti.
{171.1} Tena kho pana samayena rājagahe
thullanandāya bhikkhuniyā antevāsī bhikkhunī thullanandāya
bhikkhuniyā
upaṭṭhākakulaṃ gantvā ayyā icchati madhugoḷakaṃ khāditunti
pacāpetvā
haritvā attanā paribhuñji . sā jānitvā taṃ codesi assamaṇīsi
tvanti . tassā kukkuccaṃ ahosi .pe. anāpatti bhikkhave
pārājikassa āpatti sampajānamusāvāde pācittiyassāti.
[172] Tena kho pana samayena vesāliyaṃ āyasmato ajjukassa
upaṭṭhākassa gahapatino dve dārakā honti putto ca bhāgineyyo
ca . athakho so gahapati āyasmantaṃ ajjukaṃ etadavoca imaṃ
bhante
okāsaṃ yo imesaṃ dvinnaṃ dārakānaṃ saddho hoti pasanno tassa
ācikkheyyāsīti. So kālamakāsi 1-.
{172.1} Tena kho pana samayena tassa gahapatino bhāgineyyo saddho
hoti pasanno. Athakho āyasmā ajjuko taṃ okāsaṃ tassa dārakassa ācikkhi.
So tena sāpateyyena kuṭumbañca saṇṭhapesi dānañca paṭṭhapesi. Athakho
tassa gahapatino putto āyasmantaṃ ānandaṃ etadavoca ko nu kho bhante
ānanda pituno dāyajjo putto vā bhāgineyyo vāti . Putto kho
āvuso pituno 2- dāyajjoti . ayaṃ bhante ayyo ajjuko amhākaṃ
@Footnote: 1 yuropiyamarammapotthakesu ayamattho na dissati. amhākampana
@potthake rāmaññapotthake ca paññāyateva. 2 mātāpitūnantipi
@pāṭho.
--------------------------------------------------------- Page 125 of 444
---------------------------------------------------------
Sāpateyyaṃ amhākaṃ methunakassa ācikkhīti . assamaṇo āvuso
āyasmā ajjukoti . athakho āyasmā ajjuko āyasmantaṃ ānandaṃ
etadavoca dehi me āvuso ānanda vinicchayanti.
{172.2} Tena kho pana samayena āyasmā upāli āyasmato ajjukassa
pakkho hoti . athakho āyasmā upāli āyasmantaṃ ānandaṃ etadavoca yo
nu kho āvuso ānanda sāmikena imaṃ okāsaṃ itthannāmassa ācikkhāhīti 1-
vutto tassa ācikkhati kiṃ so āpajjatīti . na so 2- bhante kiñci
āpajjati antamaso dukkaṭamattampīti . ayaṃ āvuso āyasmā
ajjuko sāmikena imaṃ okāsaṃ itthannāmassa ācikkhāhīti vutto
tassa ācikkhi anāpatti āvuso āyasmato ajjukassāti.
[173] Tena kho pana samayena bārāṇasiyaṃ āyasmato pilindavacchassa
upaṭṭhākakulaṃ corehi upaddutaṃ hoti dve ca dārakā nītā honti.
Athakho āyasmā pilindavaccho te dārake iddhiyā ānetvā pāsāde
ṭhapesi . manussā te dārake passitvā ayyassāyaṃ pilindavacchassa
iddhānubhāvoti āyasmante pilindavacche abhippasīdiṃsu .
bhikkhū
ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā
pilindavaccho
corehi nīte dārake ānessatīti . bhagavato etamatthaṃ ārocesuṃ.
Anāpatti bhikkhave iddhimantassa iddhivisayeti.
@Footnote: 1 Yu. Ma. ācikkhāti. 2 tesu dvīsupi potthakesu ayaṃ pāṭho
@natthi.
--------------------------------------------------------- Page 126 of 444
---------------------------------------------------------
[174] Tena kho pana samayena dve bhikkhū sahāyakā honti paṇḍako
ca kapilo ca . eko gāmake viharati eko kosambiyaṃ . athakho
tassa bhikkhuno gāmakā kosambiṃ gacchantassa antarāmagge
nadiṃ
tarantassa sūkarikānaṃ hatthato muttā medavaṭṭi pāde laggā hoti .
So bhikkhu sāmikānaṃ dassāmīti aggahesi . sāmikā taṃ
bhikkhuṃ
codesuṃ assamaṇosi tvanti . taṃ uttiṇṇaṃ aññatarā gopālikā
passitvā etadavoca ehi bhante methunaṃ dhammaṃ paṭisevāti . so
pakatiyāpāhaṃ assamaṇoti tassā methunaṃ dhammaṃ paṭisevitvā
kosambiṃ
gantvā bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato
etamatthaṃ
ārocesuṃ . anāpatti bhikkhave adinnādāne pārājikassa āpatti
methunaṃ dhammaṃ samāyoge pārājikassāti.
[175] Tena kho pana samayena sāgalāyaṃ āyasmato daḷhikassa
saddhivihāriko bhikkhu anabhiratiyā pīḷito āpaṇikassa veṭhanaṃ
avaharitvā
āyasmantaṃ daḷhikaṃ etadavoca assamaṇo ahaṃ bhante
vibbhamissāmīti .
Kiṃ tayā āvuso katanti . āpaṇikassa veṭhanaṃ gaṇhāmi bhanteti 1-.
Āharāpetvā agghāpesi . taṃ agghāpentaṃ na pañcamāsakaṃ 2-
@Footnote: 1 yuropiyamarammapotthakesu imassa atthassa visadisatā hoti.
tattha hi
@so etamatthaṃ ārocesīti vuttaṃ. amhākampana potthake rāmaññapotthake
@ca īdisoyevattho paññāyati. 2 Yu. pañcamāsake.
@Ma. pañcamāsako.
--------------------------------------------------------- Page 127 of 444
---------------------------------------------------------
Agghati . anāpatti āvuso pārājikassāti dhammiṃ kathaṃ akāsi .
So bhikkhu abhiramīti.
Dutiyapārājikaṃ niṭṭhitaṃ.
----------
--------------------------------------------------------- Page 128 of 444
---------------------------------------------------------
Tatiyapārājikakaṇḍaṃ
[176] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane
kūṭāgārasālāyaṃ . tena kho pana samayena bhagavā bhikkhūnaṃ
anekapariyāyena
asubhakathaṃ katheti asubhāya vaṇṇaṃ bhāsati asubhabhāvanāya
vaṇṇaṃ bhāsati
ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati . athakho
bhagavā
bhikkhū āmantesi icchāmahaṃ bhikkhave addhamāsaṃ paṭisallīyituṃ
namhi
kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenāti .
Evaṃ bhanteti kho te bhikkhū bhagavato paṭissuṇitvā nāssudha
koci
bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.
{176.1} Bhikkhū bhagavā kho anekapariyāyena asubhakathaṃ katheti
asubhāya
vaṇṇaṃ bhāsati asubhabhāvanāya vaṇṇaṃ bhāsati ādissa ādissa
asubhasamāpattiyā
vaṇṇaṃ bhāsatīti te 1- anekākāravokāraṃ
asubhabhāvanānuyogamanuyuttā
viharanti . te sakena kāyena aṭṭiyanti harāyanti jigucchanti
seyyathāpi
nāma itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ
nahāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā
kaṇṭhe ālaggena 2- aṭṭiyeyya harāyeyya jiguccheyya evameva te
bhikkhū sakena kāyena aṭṭiyantā harāyantā jigucchantā attanāpi
attānaṃ jīvitā voropenti aññamaññaṃpi jīvitā voropenti
@Footnote: 1 atirekapāṭhena bhavitabbaṃ 2 Yu. Ma. āsattena. Rā. āsaṭṭhena.
--------------------------------------------------------- Page 129 of 444
---------------------------------------------------------
Migalaṇḍikaṃpi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti 1- sādhu
no
āvuso jīvitā voropehi idaṃ te pattacīvaraṃ bhavissatīti .
athakho
migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo sambahule
bhikkhū
jīvitā voropetvā lohitakaṃ 2- asiṃ ādāya yena vaggumudā nadī
tenupasaṅkami.
{176.2} Athakho migalaṇḍikassa samaṇakuttakassa
lohītakaṃ
taṃ 3- asiṃ dhovantassa ahudeva kukkuccaṃ ahu vippaṭisāro alābhā
vata me na vata me lābhā dulladdhaṃ vata me na vata me
suladdhaṃ
bahuṃ vata mayā apuññaṃ pasutaṃ yohaṃ bhikkhū sīlavante
kalyāṇadhamme
jīvitā voropesinti . athakho aññatarā mārakāyikā devatā
abhijjamāne udake āgantvā migalaṇḍikaṃ samaṇakuttakaṃ etadavoca
sādhu sādhu sappurisa lābhā te sappurisa suladdhaṃ te
sappurisa
bahuṃ tayā sappurisa puññaṃ pasutaṃ yaṃ tvaṃ atiṇṇe
tāresīti .
Athakho migalaṇḍiko samaṇakuttako lābhā kira me suladdhaṃ kira
me
bahuṃ kira mayā puññaṃ pasutaṃ atiṇṇe kirāhaṃ tāremīti tiṇhaṃ
4-
asiṃ ādāya vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā
evaṃ vadeti ko atiṇṇo kaṃ tāremīti . tattha ye te bhikkhū
avītarāgā tesaṃ tasmiṃ samaye hotiyeva bhayaṃ hoti
chambhitattaṃ
hoti lomahaṃso . ye pana te bhikkhū vītarāgā tesaṃ tasmiṃ samaye
na
@Footnote: 1 Yu. Ma. vadanti. 2 Yu. Ma. lohitagataṃ. 2 tesu potthakesu
@natthi ayaṃ pāṭho. 4 Yu. Ma. Rā. tikkhaṃ.
--------------------------------------------------------- Page 130 of 444
---------------------------------------------------------
Hoti bhayaṃ na hoti chambhitattaṃ na hoti lomahaṃso .
athakho
migalaṇḍiko samaṇakuttako ekaṃpi bhikkhuṃ ekāheneva jīvitā voropesi
dvepi bhikkhū ekāhena jīvitā voropesi tayopi bhikkhū ekāhena
jīvitā voropesi cattāropi bhikkhū ekāhena jīvitā voropesi
pañcapi bhikkhū ekāhena jīvitā voropesi .pe. dasapi bhikkhū
ekāhena jīvitā voropesi vīsaṃpi 1- bhikkhū ekāhena jīvitā voropesi
tiṃsaṃpi bhikkhū ekāhena jīvitā voropesi cattāḷīsaṃpi 2- bhikkhū
ekāhena
jīvitā voropesi paññāsaṃpi bhikkhū ekāhena jīvitā voropesi
saṭṭhiṃpi bhikkhū ekāhena jīvitā voropesi.
[177] Athakho bhagavā tassa addhamāsassa accayena paṭisallānā
vuṭṭhito āyasmantaṃ ānandaṃ āmantesi kinnu kho ānanda tanubhūto
viya bhikkhusaṅghoti . tathā hi pana bhante bhagavā bhikkhūnaṃ
anekapariyāyena
asubhakathaṃ katheti asubhāya vaṇṇaṃ bhāsati asubhabhāvanāya
vaṇṇaṃ bhāsati
ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati te ca bhante
bhikkhū bhagavā kho anekapariyāyena asubhakathaṃ katheti
asubhāya vaṇṇaṃ
bhāsati asubhabhāvanāya vaṇṇaṃ bhāsati ādissa ādissa
asubhasamāpattiyā vaṇṇaṃ bhāsatīti anekākāravokāraṃ asubha-
bhāvanānuyogamanuyuttā viharanti te sakena kāyena aṭṭiyanti
harāyanti jigucchanti seyyathāpi nāma itthī vā puriso vā daharo yuvā
@Footnote: 1 Yu. vīsatiṃ. Ma. Rā. vīsatipi. 2 Yu. cattārīsaṃpi.
--------------------------------------------------------- Page 131 of 444
---------------------------------------------------------
Maṇḍanakajātiko sīsaṃ nahāto ahikuṇapena vā kukkurakuṇapena vā
manussakuṇapena vā kaṇṭhe ālaggena aṭṭiyeyya harāyeyya jiguccheyya
evameva te bhikkhū sakena kāyena aṭṭiyantā harāyantā jigucchantā
attanāpi attānaṃ jīvitā voropenti aññamaññaṃpi jīvitā voropenti
migalaṇḍikaṃpi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti sādhu
no
āvuso jīvitā voropehi idaṃ te pattacīvaraṃ bhavissatīti athakho
bhante
migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo ekaṃpi bhikkhuṃ
ekāhena
jīvitā voropesi .pe. saṭṭhiṃpi bhikkhū ekāhena jīvitā voropesi sādhu
bhante bhagavā aññaṃ pariyāyaṃ ācikkhatu yathāyaṃ bhikkhusaṅgho
aññāya
saṇṭhaheyyāti . tenahānanda yāvatikā bhikkhū vesāliṃ upanissāya
viharanti te sabbe upaṭṭhānasālāyaṃ sannipātehīti . evaṃ bhanteti
kho āyasmā ānando bhagavato paṭissuṇitvā yāvatikā bhikkhū vesāliṃ
upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ sannipātetvā
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca
sannipatito
bhante bhikkhusaṅgho yassidāni bhante bhagavā kālaṃ maññatīti.
[178] Athakho bhagavā yena upaṭṭhānasālā tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā
bhikkhū āmantesi ayaṃpi kho bhikkhave ānāpānassatisamādhi
bhāvito
bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro
--------------------------------------------------------- Page 132 of 444
---------------------------------------------------------
Uppannuppanne ca pāpake akusale dhamme ṭhānaso antaradhāpeti
vūpasameti seyyathāpi bhikkhave gimhānaṃ pacchime māse ūhataṃ
rajojallaṃ
tamenaṃ mahāakālamegho ṭhānaso antaradhāpeti vūpasameti evameva
kho bhikkhave ānāpānassatisamādhi bhāvito bahulīkato santo ceva
paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca
pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti kathaṃ
bhāvito ca bhikkhave ānāpānassatisamādhi kathaṃ bahulīkato
santo
ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne
ca pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti
{178.1} idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā
suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ
paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā so sato va assasati sato passasati
{178.2} dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti dīghaṃ vā
passasanto dīghaṃ passasāmīti pajānāti rassaṃ vā assasanto
rassaṃ
assasāmīti pajānāti rassaṃ vā passasanto rassaṃ passasāmīti pajānāti
{178.3} sabbakāyapaṭisaṃvedī assasissāmīti sikkhati sabbakāya-
paṭisaṃvedī passasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ
assasissāmīti
sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati
pītipaṭisaṃvedī
assasissāmīti sikkhati pītipaṭisaṃvedī passasissāmīti sikkhati
sukhapaṭisaṃvedī
assasissāmīti sikkhati sukhapaṭisaṃvedī passasissāmīti sikkhati
cittasaṅkhārapaṭisaṃvedī
--------------------------------------------------------- Page 133 of 444
---------------------------------------------------------
Assasissāmīti sikkhati cittasaṅkhārapaṭisaṃvedī passasissāmīti
sikkhati
passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ
cittasaṅkhāraṃ
passasissāmīti sikkhati cittapaṭisaṃvedī assasissāmīti
sikkhati
cittapaṭisaṃvedī passasissāmīti sikkhati
{178.4} abhippamodayaṃ cittaṃ assasissāmīti sikkhati
abhippamodayaṃ
cittaṃ passasissāmīti sikkhati samādahaṃ cittaṃ assasissāmīti
sikkhati
samādahaṃ cittaṃ passasissāmīti sikkhati vimocayaṃ cittaṃ
assasissāmīti
sikkhati vimocayaṃ cittaṃ passasissāmīti sikkhati
{178.5} aniccānupassī assasissāmīti sikkhati aniccānupassī
passasissāmīti sikkhati virāgānupassī assasissāmīti sikkhati
virāgānupassī
passasissāmīti sikkhati nirodhānupassī assasissāmīti sikkhati
nirodhānupassī
passasissāmīti sikkhati paṭinissaggānupassī assasissāmīti
sikkhati
paṭinissaggānupassī passasissāmīti sikkhati
{178.6} evaṃ bhāvito kho bhikkhave ānāpānassatisamādhi evaṃ
bahulīkato
santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne ca pāpake
akusale dhamme ṭhānaso antaradhāpeti vūpasametīti.
[179] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhusaṅghaṃ
sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū
attanāpi
attānaṃ jīvitā voropenti aññamaññaṃpi jīvitā voropenti
migalaṇḍikaṃpi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti sādhu
no
--------------------------------------------------------- Page 134 of 444
---------------------------------------------------------
Āvuso jīvitā voropehi idaṃ te pattacīvaraṃ bhavissatīti .
saccaṃ
bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ bhikkhave
tesaṃ bhikkhūnaṃ
ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ
kathaṃ hi
nāma te bhikkhave bhikkhū attanāpi attānaṃ jīvitā voropessanti
aññamaññaṃpi jīvitā voropessanti migalaṇḍikaṃpi
samaṇakuttakaṃ
upasaṅkamitvā evaṃ vakkhanti sādhu no āvuso jīvitā voropehi
idaṃ te pattacīvaraṃ bhavissatīti netaṃ bhikkhave appasannānaṃ

pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{179.1} yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya
satthahārakaṃ vāssa pariyeseyya ayampi pārājiko hoti asaṃvāsoti.
{179.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
[180] Tena kho pana samayena aññataro upāsako gilāno
hoti . tassa pajāpatī abhirūpā hoti dassanīyā pāsādikā .
Chabbaggiyā bhikkhū tassā itthiyā paṭibaddhacittā honti .
athakho
chabbaggiyānaṃ bhikkhūnaṃ etadahosi sace kho so āvuso upāsako
jīvissati na mayaṃ taṃ itthiṃ labhissāma handa mayaṃ āvuso
tassa
upāsakassa maraṇavaṇṇaṃ saṃvaṇṇemāti . athakho chabbaggiyā
bhikkhū
yena so upāsako tenupasaṅkamiṃsu upasaṅkamitvā taṃ upāsakaṃ
etadavocuṃ tvaṃ khosi upāsaka katakalyāṇo katakusalo
katabhīruttāṇo
akatapāpo akataluddho akatakibbiso kataṃ tayā kalyāṇaṃ
akataṃ
--------------------------------------------------------- Page 135 of 444
---------------------------------------------------------
Tayā pāpaṃ kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā
seyyo ito tvaṃ kālakato kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ
lokaṃ upapajjissasi tattha dibbehi pañcahi kāmaguṇehi
samappito
samaṅgibhūto paricāressasīti.
{180.1} Athakho so upāsako saccaṃ kho ayyā āhaṃsu ahañhi
katakalyāṇo katakusalo katabhīruttāṇo akatapāpo akataluddho
akatakibbiso kataṃ mayā kalyāṇaṃ akataṃ mayā pāpaṃ kiṃ
mayhiminā
pāpakena dujjīvitena mataṃ me jīvitā seyyo ito ahaṃ kālakato
kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmi
tattha
dibbehi pañcahi kāmaguṇehi samappito samaṅgibhūto paricāressāmīti .
So asappāyāni ceva bhojanāni bhuñji asappāyāni ca khādanīyāni
khādi asappāyāni ca sāyanīyāni sāyi asappāyāni ca pānāni pivi.
Tassa asappāyāni ceva bhojanāni bhuñjato asappāyāni ca khādanīyāni
khādato asappāyāni ca sāyanīyāni sāyato asappāyāni ca pānāni
pivato kharo ābādho uppajji . so teneva ābādhena kālamakāsi.
Tassa pajāpatī ujjhāyati khīyati vipāceti alajjino ime samaṇā
sakyaputtiyā dussīlā musāvādino ime hi nāma dhammacārino
samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā
paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ
brahmaññaṃ
naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto
imesaṃ
--------------------------------------------------------- Page 136 of 444
---------------------------------------------------------
Sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā
apagatā ime brahmaññā ime me sāmikassa maraṇavaṇṇaṃ
saṃvaṇṇesuṃ imehi me sāmiko māritoti . aññepi manussā
ujjhāyanti khīyanti vipācenti alajjino ime samaṇā sakyaputtiyā
dussīlā musāvādino ime hi nāma dhammacārino samacārino
brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti
natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ
imesaṃ
sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ
kuto
imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime
brahmaññā ime upāsakassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ imehi
upāsako māritoti . assosuṃ kho bhikkhū tesaṃ manussānaṃ
ujjhāyantānaṃ
khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe.
Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā
bhikkhū upāsakassa maraṇavaṇṇaṃ saṃvaṇṇessantīti.
{180.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ
kira
tumhe bhikkhave upāsakassa maraṇavaṇṇaṃ saṃvaṇṇethāti . saccaṃ
bhagavāti.
Vigarahi buddho bhagavā ananucchavikaṃ moghapurisā ananulomikaṃ
appaṭirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tumhe
moghapurisā
upāsakassa maraṇavaṇṇaṃ saṃvaṇṇessatha netaṃ moghapurisā
appasannānaṃ
vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ
--------------------------------------------------------- Page 137 of 444
---------------------------------------------------------
Uddiseyyātha
{180.3} yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya
satthahārakaṃ vāssa pariyeseyya maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya

samādapeyya ambho purisa kiṃ tuyhiminā pāpakena dujjīvitena
matante
jīvitā seyyoti iticittamano cittasaṅkappo anekapariyāyena
maraṇavaṇṇaṃ
vā saṃvaṇṇeyya maraṇāya vā samādapeyya ayampi pārājiko hoti asaṃvāsoti.
[181] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe
adhippeto bhikkhūti . sañciccāti jānanto sañjānanto cecca abhivitaritvā
vītikkamo . manussaviggaho nāma yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ
uppannaṃ paṭhamaṃ
viññāṇaṃ pātubhūtaṃ yāva maraṇakālā etthantare eso manussaviggaho nāma.
Jīvitā voropeyyāti jīvitindriyaṃ upacchindati uparodheti santatiṃ
vikopeti.
Satthahārakaṃ vāssa pariyeseyyāti asiṃ vā sattiṃ vā bheṇḍiṃ vā sūlaṃ vā
laguḷaṃ
vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā.
[182] Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti jīvite ādīnavaṃ dasseti
maraṇe vaṇṇaṃ bhaṇati.
[183] Maraṇāya vā samādapeyyāti satthaṃ vā āhara visaṃ vā khāda
rajjuyā vā ubbandhitvā kālaṃ karohīti.
[184] Ambho purisāti ālapanādhivacanametaṃ ambho purisāti 1-.
@Footnote: 1 tesu vuttapotthakesu idaṃ vacanaṃ na paññāyati.
--------------------------------------------------------- Page 138 of 444
---------------------------------------------------------
Kiṃ tuyhiminā pāpakena dujjīvitena matante jīvitā seyyoti pāpakaṃ
nāma jīvitaṃ aḍḍhānaṃ jīvitaṃ upādāya daliddānaṃ jīvītaṃ
pāpakaṃ
sadhanānaṃ jīvitaṃ upādāya adhanānaṃ jīvitaṃ pāpakaṃ devānaṃ
jīvitaṃ
upādāya manussānaṃ jīvitaṃ pāpakaṃ . dujjīvitaṃ nāma
hatthacchinnassa
pādacchinnassa hatthapādacchinnassa kaṇṇacchinnassa
nāsacchinnassa
kaṇṇanāsacchinnassa . kiṃ iminā ca pāpakena iminā ca dujjīvitena
matante jīvitā seyyoti . iticittamanoti yaṃ cittaṃ taṃ mano
yaṃ mano taṃ cittaṃ . cittasaṅkappoti maraṇasaññī
maraṇacetano
maraṇādhippāyo . anekapariyāyenāti uccāvacehi ākārehi .
Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti jīvite ādīnavaṃ dasseti maraṇe
vaṇṇaṃ bhaṇati ito tvaṃ kālakato kāyassa bhedā paraṃ maraṇā
sugatiṃ saggaṃ lokaṃ upapajjissasi tattha dibbehi pañcahi
kāmaguṇehi
samappito samaṅgibhūto paricāressasīti.
[185] Maraṇāya vā samādapeyyāti satthaṃ vā āhara visaṃ
vā khāda rajjuyā vā ubbandhitvā kālaṃ karohi sobbhe vā
narake vā papāte vā papatāti.
[186] Ayampīti purime upādāya vuccati . pārājiko hotīti
seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti
evameva bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo
hoti asakyaputtiyo tena vuccati pārājiko hotīti . asaṃvāsoti
--------------------------------------------------------- Page 139 of 444
---------------------------------------------------------
Saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā eso saṃvāso
nāma. So tena saddhiṃ natthi tena vuccati asaṃvāsoti.
[187] Sāmaṃ adhiṭṭhāya dūtena dūtaparamparāya visakkiyena
dūtena
gatapaccāgatena dūtena araho rahosaññī raho arahosaññī
araho arahosaññī raho rahosaññī kāyena saṃvaṇṇeti vācāya
saṃvaṇṇeti kāyena vācāya saṃvaṇṇeti dūtena saṃvaṇṇeti lekhāya
saṃvaṇṇeti opātaṃ apassenaṃ upanikkhipanaṃ bhesajjaṃ
rūpūpahāro
saddūpahāro gandhūpahāro rasūpahāro phoṭṭhabbūpahāro dhammūpahāro
ācikkhanā anusāsanī saṅketakammaṃ nimittakammanti.
[188] Sāmanti sayaṃ hanati kāyena vā kāyapaṭibaddhena vā
nissaggiyena vā . adhiṭṭhāyāti adhiṭṭhahitvā āṇāpeti evaṃ
vijjha evaṃ pahara evaṃ ghātehīti.
[189] Bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehīti
āpatti dukkaṭassa . so taṃ maññamāno taṃ jīvitā voropeti
āpatti ubhinnaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti
itthannāmaṃ
jīvitā voropehīti āpatti dukkaṭassa . so taṃ maññamāno
aññaṃ jīvitā voropeti mūlaṭṭhassa anāpatti vadhakassa āpatti
pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā
voropehīti āpatti dukkaṭassa . so aññaṃ maññamāno taṃ
jīvitā voropeti āpatti ubhinnaṃ pārājikassa . bhikkhu
bhikkhuṃ
--------------------------------------------------------- Page 140 of 444
---------------------------------------------------------
Āṇāpeti itthannāmaṃ jīvitā voropehīti āpatti dukkaṭassa .
So aññaṃ maññamāno aññaṃ jīvitā voropeti mūlaṭṭhassa
anāpatti vadhakassa āpatti pārājikassa.
[190] Bhikkhu bhikkhuṃ āṇāpeti itthannāmassa pāvada itthannāmo
itthannāmassa pāvadatu itthannāmo itthannāmaṃ jīvitā voropetūti
āpatti dukkaṭassa . so itarassa āroceti āpatti dukkaṭassa .
Vadhako paṭiggaṇhāti mūlaṭṭhassa āpatti thullaccayassa . so taṃ
jīvitā
voropeti āpatti sabbesaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti
itthannāmassa pāvada itthannāmo itthannāmassa pāvadatu
itthannāmo itthannāmaṃ jīvitā voropetūti āpatti dukkaṭassa .
So aññaṃ āṇāpeti āpatti dukkaṭassa . vadhako paṭiggaṇhāti
āpatti dukkaṭassa . so taṃ jīvitā voropeti mūlaṭṭhassa anāpatti
āṇāpakassa ca vadhakassa ca āpatti pārājikassa.
[191] Bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehīti
āpatti dukkaṭassa . so gantvā puna paccāgacchati nāhaṃ sakkomi
taṃ jīvitā voropetunti . so puna āṇāpeti yadā sakkosi
tadā taṃ jīvitā voropehīti āpatti dukkaṭassa . so taṃ jīvitā
voropeti āpatti ubhinnaṃ pārājikassa.
[192] Bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehīti
--------------------------------------------------------- Page 141 of 444
---------------------------------------------------------
Āpatti dukkaṭassa . so taṃ āṇāpetvā vippaṭisārī na sāveti
mā ghātehīti . so taṃ jīvitā voropeti āpatti ubhinnaṃ
pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā
voropehīti āpatti dukkaṭassa . so āṇāpetvā vippaṭisārī
sāveti mā ghātehīti . so āṇatto ahaṃ tayāti taṃ jīvitā
voropeti mūlaṭṭhassa anāpatti vadhakassa āpatti pārājikassa .
Bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ jīvitā voropehīti āpatti
dukkaṭassa . so āṇāpetvā vippaṭisārī sāveti mā ghātehīti .
So sādhūti oramati ubhinnaṃ anāpatti.
[193] Araho rahosaññī ullapati aho itthannāmo hato
assāti āpatti dukkaṭassa . raho arahosaññī ullapati aho
itthannāmo hato assāti āpatti dukkaṭassa . araho arahosaññī
ullapati aho itthannāmo hato assāti āpatti
dukkaṭassa . raho rahosaññī ullapati aho itthannāmo
hato assāti āpatti dukkaṭassa.
[194] Kāyena saṃvaṇṇeti nāma kāyena vikāraṃ karoti yo
evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā
gacchatīti
āpatti dukkaṭassa . tāya saṃvaṇṇanāya marissāmīti dukkhaṃ
vedanaṃ
uppādeti āpatti thullaccayassa . marati āpatti pārājikassa .
Vācāya saṃvaṇṇeti nāma vācāya bhaṇati yo evaṃ marati so
--------------------------------------------------------- Page 142 of 444
---------------------------------------------------------
Dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti
āpatti
dukkaṭassa . tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ
uppādeti
āpatti thullaccayassa . marati āpatti pārājikassa . kāyena
vācāya saṃvaṇṇeti nāma kāyena ca vikāraṃ karoti vācāya ca
bhaṇati yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā
labhati
saggaṃ vā gacchatīti āpatti dukkaṭassa . tāya saṃvaṇṇanāya
marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa .
Marati āpatti pārājikassa.
[195] Dūtena saṃvaṇṇeti nāma dūtassa sāsanaṃ āroceti yo
evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā
gacchatīti
āpatti dukkaṭassa . dūtassa sāsanaṃ sutvā marissāmīti dukkhaṃ
vedanaṃ
uppādeti āpatti thullaccayassa . marati āpatti pārājikassa .
Lekhāya saṃvaṇṇeti nāma lekhaṃ chindati yo evaṃ marati so
dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti
akkharakkharāya
āpatti dukkaṭassa . lekhaṃ passitvā marissāmīti dukkhaṃ
vedanaṃ
uppādeti āpatti thullaccayassa. Marati āpatti pārājikassa.
[196] Opātaṃ nāma manussaṃ uddissa opātaṃ khanati papatitvā
marissatīti āpatti dukkaṭassa 1- . papatite dukkhā vedanā uppajjati
@Footnote: 1 ito paraṃ yuropiyapotthake manusso tasmiṃ papati āpatti
@dukkaṭassāti attho vutto. so pana sabbapotthakesu na dissati.
--------------------------------------------------------- Page 143 of 444
---------------------------------------------------------
Āpatti thullaccayassa . marati āpatti pārājikassa . anodissa
opātaṃ khanati yo koci papatitvā marissatīti āpatti dukkaṭassa .
Manusso tasmiṃ papatati āpatti dukkaṭassa . papatite dukkhā
vedanā uppajjati āpatti thullaccayassa . marati āpatti
pārājikassa . yakkho vā peto vā tiracchānagatamanussaviggaho
vā tasmiṃ papatati āpatti dukkaṭassa . papatite dukkhā vedanā
uppajjati āpatti dukkaṭassa . marati āpatti thullaccayassa .
Tiracchānagato tasmiṃ papatati āpatti dukkaṭassa .
papatite
dukkhā vedanā uppajjati āpatti dukkaṭassa . marati āpatti
pācittiyassa.
[197] Apassenaṃ nāma apassene satthaṃ vā ṭhapeti visena
vā makkheti dubbalaṃ vā karoti sobbhe vā narake vā papāte
vā ṭhapeti iminā 1- papatitvā marissatīti āpatti dukkaṭassa .
Satthena vā visena vā papatitena vā dukkhā vedanā uppajjati
āpatti thullaccayassa. Marati āpatti pārājikassa.
[198] Upanikkhipanaṃ nāma asiṃ vā sattiṃ vā bheṇḍiṃ vā
sūlaṃ 2- vā laguḷaṃ vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā
upanikkhipati iminā marissatīti āpatti dukkaṭassa . tena
@Footnote: 1 yuropiyapotthake ayampi pāṭho na paññāyati. 2 tesu
@vuttapotthakesu ayampi pāṭho na paññāyateva.
--------------------------------------------------------- Page 144 of 444
---------------------------------------------------------
Marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa .
Marati āpatti pārājikassa.
[199] Bhesajjaṃ nāma sappiṃ vā navanītaṃ vā telaṃ vā madhuṃ
vā phāṇitaṃ vā deti imaṃ sāyitvā marissatīti āpatti
dukkaṭassa . taṃ sāyite dukkhā vedanā uppajjati āpatti
thullaccayassa. Marati āpatti pārājikassa.
[200] Rūpūpahāro nāma amanāpikaṃ rūpaṃ upasaṃharati
bhayānakaṃ
bheravaṃ imaṃ passitvā uttasitvā marissatīti āpatti dukkaṭassa .
Taṃ passitvā uttasati āpatti thullaccayassa . marati āpatti
pārājikassa . manāpikaṃ rūpaṃ upasaṃharati pemaniyaṃ 1-
hadayaṅgamaṃ 2- imaṃ
passitvā alābhakena sussitvā marissatīti āpatti dukkaṭassa .
Taṃ passitvā alābhakena sussati āpatti thullaccayassa .
marati
āpatti pārājikassa.
{200.1} Saddūpahāro nāma amanāpikaṃ saddaṃ upasaṃharati
bhayānakaṃ bheravaṃ imaṃ sutvā uttasitvā marissatīti
āpatti
dukkaṭassa . taṃ sutvā uttasati āpatti thullaccayassa .
Marati āpatti pārājikassa . manāpikaṃ saddaṃ upasaṃharati
pemaniyaṃ 3-
hadayaṅgamaṃ 4- imaṃ sutvā alābhakena sussitvā marissatīti
āpatti
dukkaṭassa . taṃ sutvā alābhakena sussati āpatti thullaccayassa .
@Footnote: 1-2 ime dve pāṭhā tīsupi potthakesu na dissanti. 3-4 idha pana
@ṭhāne tādisā vā pāṭhā tatthāpi dissanti.
--------------------------------------------------------- Page 145 of 444
---------------------------------------------------------
Marati āpatti pārājikassa.
{200.2} Gandhūpahāro nāma amanāpikaṃ gandhaṃ upasaṃharati
jegucchaṃ
pāṭikulyaṃ imaṃ ghāyitvā jegucchatā pāṭikulyatā marissatīti
āpatti
dukkaṭassa . taṃ ghāyite jegucchatā pāṭikulyatā dukkhā vedanā
uppajjati āpatti thullaccayassa . marati āpatti pārājikassa .
Manāpikaṃ gandhaṃ upasaṃharati imaṃ ghāyitvā alābhakena
sussitvā
marissatīti āpatti dukkaṭassa . taṃ ghāyitvā alābhakena
sussati
āpatti thullaccayassa. Marati. Āpatti pārājikassa.
{200.3} Rasūpahāro nāma amanāpikaṃ rasaṃ upasaṃharati
jegucchaṃ pāṭikulyaṃ imaṃ sāyitvā jegucchatā pāṭikulyatā
marissatīti āpatti dukkaṭassa . taṃ sāyite jegucchatā
pāṭikulyatā dukkhā vedanā uppajjati āpatti thullaccayassa .
Marati āpatti pārājikassa . manāpikaṃ rasaṃ upasaṃharati
imaṃ
sāyitvā alābhakena sussitvā marissatīti āpatti dukkaṭassa . taṃ
sāyitvā alābhakena sussati āpatti thullaccayassa . marati āpatti
pārājikassa.
{200.4} Phoṭṭhabbūpahāro nāma amanāpikaṃ phoṭṭhabbaṃ
upasaṃharati dukkhasamphassaṃ kharasamphassaṃ iminā phuṭṭho
marissatīti
āpatti dukkaṭassa . tena phuṭṭhassa dukkhā vedanā uppajjati
āpatti thullaccayassa . marati āpatti pārājikassa . manāpikaṃ
phoṭṭhabbaṃ upasaṃharati sukhasamphassaṃ mudusamphassaṃ iminā
phuṭṭho
alābhakena sussitvā marissatīti āpatti dukkaṭassa . tena
--------------------------------------------------------- Page 146 of 444
---------------------------------------------------------
Phuṭṭho alābhakena sussati āpatti thullaccayassa . marati
āpatti pārājikassa.
{200.5} Dhammūpahāro nāma nerayikassa nirayakathaṃ
katheti imaṃ sutvā uttasitvā marissatīti āpatti dukkaṭassa .
Taṃ sutvā uttasati āpatti thullaccayassa . marati āpatti
pārājikassa . kalyāṇakammassa saggakathaṃ katheti imaṃ
sutvā
adhimutto marissatīti āpatti dukkaṭassa . taṃ sutvā adhimutto
marissāmīti dukkhaṃ vedanaṃ uppādeti āpatti thullaccayassa .
Marati āpatti pārājikassa.
[201] Ācikkhanā nāma puṭṭho bhaṇati evaṃ marassu yo
evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā
gacchatīti
āpatti dukkaṭassa . tāya ācikkhanāya marissāmīti dukkhaṃ
vedanaṃ
uppādeti āpatti thullaccayassa. Marati āpatti pārājikassa.
{201.1} Anusāsanī nāma apuṭṭho bhaṇati evaṃ marassu yo evaṃ marati
so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatīti
āpatti
dukkaṭassa . tāya anusāsaniyā marissāmīti dukkhaṃ vedanaṃ
uppādeti
āpatti thullaccayassa. Marati āpatti pārājikassa.
[202] Saṅketakammaṃ nāma saṅketaṃ karoti purebhattaṃ vā
pacchābhattaṃ vā rattiṃ vā divā vā tena saṅketena taṃ jīvitā
voropehīti āpatti dukkaṭassa . tena saṅketena taṃ jīvitā
voropeti āpatti ubhinnaṃ pārājikassa . taṃ saṅketaṃ pure vā
--------------------------------------------------------- Page 147 of 444
---------------------------------------------------------
Pacchā vā taṃ jīvitā voropeti mūlaṭṭhassa anāpatti vadhakassa
āpatti pārājikassa.
{202.1} Nimittakammaṃ nāma nimittaṃ karoti akkhiṃ
vā nikkhanissāmi bhamukaṃ vā ukkhipissāmi sīsaṃ vā
ukkhipissāmi
tena nimittena taṃ jīvitā voropehīti āpatti dukkaṭassa .
Tena nimittena taṃ jīvitā voropeti āpatti ubhinnaṃ pārājikassa .
Taṃ nimittaṃ pure vā pacchā vā taṃ jīvitā voropeti mūlaṭṭhassa
anāpatti vadhakassa āpatti pārājikassa.
[203] Anāpatti asañcicca ajānantassa namaraṇādhippāyassa
ummattakassa khittacittassa 1- vedanaṭṭassa 2- ādikammikassāti.
Manussaviggahapārājikamhi paṭhamabhāṇavāraṃ niṭṭhitaṃ.
[204] Saṃvaṇṇanā nisīdanto musalodukkhalena ca
vuḍḍhapabbajitā santo laggaṃ maṃsaṃ visenapi 3-
tayo ca vatthukammehi iṭṭhakāhipare tayo
vāsī gopānasī ceva aṭṭakotaraṇaṃ pati
sedanatthuñca sambāho nahāpanābbhañjanena ca
uṭṭhāpento nipātento annapānena māraṇaṃ
jāragabbho sapattī ca mātāputtaṃ ubho vadhi
@Footnote: 1-2 ime dve pāṭhā yuropiyamarammapotthakesu na dissanti.
@3 vuḍḍhapabbajitābhisanno aggaṃ vimaṃsanā visanti tesu potthakesu
@āgataṃ.
--------------------------------------------------------- Page 148 of 444
---------------------------------------------------------
Ubho na miyyare maddā tāpaṃ vañjhā vijāyinī
patodaṃ niggahe yakkho vāḷayakkhañca pāhiṇi
taṃ maññamāno pahari saggañca nirayaṃ bhaṇe
āḷaviyā tayo rukkhā dāyehi apare tayo
mā kilamesi na tuyhaṃ takkaṃ socirakena 1-
cāti.
[205] Tena kho pana samayena aññataro bhikkhu gilāno hoti.
Tassa bhikkhū kāruññena maraṇavaṇṇaṃ saṃvaṇṇesuṃ . so
bhikkhu
kālamakāsi . tesaṃ kukkuccaṃ ahosi kacci nu kho mayaṃ
pārājikaṃ
āpattiṃ āpannāti . athakho te bhikkhū bhagavato etamatthaṃ
ārocesuṃ. Āpattiṃ tumhe bhikkhave āpannā pārājikanti.
[206] Tena kho pana samayena aññataro piṇḍacāriko bhikkhu
pīṭhake pilotikāya paṭicchannaṃ dārakaṃ nisīdanto ottharitvā
māresi .
Tassa kukkuccaṃ ahosi kacci nu kho ahaṃ pārājikaṃ āpattiṃ
āpannoti . athakho so bhikkhu bhagavato etamatthaṃ ārocesi .
Anāpatti bhikkhu pārājikassa na ca bhikkhave appaṭivekkhitvā
āsane nisīditabbaṃ yo nisīdeyya āpatti dukkaṭassāti.
[207] Tena kho pana samayena aññataro bhikkhu bhattagge
antaraghare
āsanaṃ paññāpento musale ussite ekaṃ musalaṃ aggahesi . dutiyo
musalo paripatitvā aññatarassa dārakassa matthake avatthāsi .
@Footnote: 1 Yu. Ma. takkasuvīrakena. Rā. takkaṃ sovirakena.
--------------------------------------------------------- Page 149 of 444
---------------------------------------------------------
So kālamakāsi . tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ
bhikkhūti . asañcicco ahaṃ bhagavāti . anāpatti bhikkhu
asañciccāti.
Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare
āsanaṃ
paññāpento udukkhalabhaṇḍikaṃ akkamitvā pavaṭṭesi aññataraṃ
dārakaṃ
ottharitvā māresi . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu asañciccāti.
[208] Tena kho pana samayena pitāpattā bhikkhūsu pabbajitā
honti . kāle ārocite putto pitaraṃ etadavoca gaccha bhante
saṅgho taṃ paṭimānetīti piṭṭhiyaṃ gahetvā paṇāmesi . so papatitvā
kālamakāsi . tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti .
Nāhaṃ bhagavā maraṇādhippāyoti. Anāpatti bhikkhu namaraṇādhippāyassāti.
{208.1} Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā
honti . kāle ārocite putto pitaraṃ etadavoca gaccha bhante saṅgho
taṃ paṭimānetīti maraṇādhippāyo piṭṭhayaṃ gahetvā paṇāmesi . so
papatitvā kālamakāsi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ
bhikkhu āpanno pārājikanti.
{208.2} Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā
honti . kāle ārocite putto pitaraṃ etadavoca gaccha bhante saṅgho
taṃ paṭimānetīti maraṇādhippāyo piṭṭhiyaṃ gahetvā paṇāmesi . so
papatitvā na kālamakāsi . tassa kukkuccaṃ ahosi .pe. Anāpatti
bhikkhu
--------------------------------------------------------- Page 150 of 444
---------------------------------------------------------
Pārājikassa āpatti thullaccayassāti.
[209] Tena kho pana samayena aññatarassa bhikkhuno
bhuñjantassa
maṃsaṃ kaṇṭhe vilaggaṃ hoti . aññataro bhikkhu tassa bhikkhuno
gīvāyaṃ
pahāraṃ adāsi . salohitaṃ maṃsaṃ pati . so bhikkhu kālamakāsi.
Tassa
kukkuccaṃ ahosi .pe. anāpatti bhikkhu namaraṇādhippāyassāti .
Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ
kaṇṭhe
vilaggaṃ hoti . aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno
gīvāyaṃ
pahāraṃ adāsi . salohitaṃ maṃsaṃ pati . so bhikkhu kālamakāsi.
Tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
{209.1} Tena kho pana samayena aññatarassa bhikkhuno
bhuñjantassa
maṃsaṃ kaṇṭhe vilaggaṃ hoti . aññataro bhikkhu maraṇādhippāyo
tassa
bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu na
kālamakāsi.
Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti
thullaccayassāti.
[210] Tena kho pana samayena aññataro piṇḍacāriko bhikkhu
visagataṃ piṇḍapātaṃ labhitvā paṭikkamanaṃ haritvā bhikkhūnaṃ
aggakārikaṃ
adāsi . te bhikkhū kālamakaṃsu . tassa kukkuccaṃ ahosi .pe.
Kiṃcitto
tvaṃ bhikkhūti. Nāhaṃ bhagavā jānāmīti. Anāpatti bhikkhu ajānantassāti.
{210.1} Tena kho pana samayena aññataro bhikkhu
--------------------------------------------------------- Page 151 of 444
---------------------------------------------------------
Vīmaṃsādhippāyo aññatarassa bhikkhuno visaṃ adāsi . so
bhikkhu
kālamakāsi . tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ
bhikkhūti . vīmaṃsādhippāyo ahaṃ bhagavāti . anāpatti
bhikkhu
pārājikassa āpatti thullaccayassāti.
[211] Tena kho pana samayena āḷavikā 1- bhikkhū vihāravatthuṃ
karonti . aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi .
Uparimena bhikkhunā duggahitā silā heṭṭhimassa bhikkhuno
matthake
avatthāsi . so bhikkhu kālamakāsi . tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu asañciccāti.
{211.1} Tena kho pana samayena āḷavikā bhikkhū vihāravatthuṃ karonti.
Aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi . uparimo bhikkhu
maraṇādhippāyo heṭṭhimassa bhikkhuno matthake silaṃ muñci . so
bhikkhu
kālamakāsi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti.
{211.2} Tena kho pana samayena āḷavikā bhikkhū vihāravatthuṃ karonti.
Aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi . uparimo bhikkhu
maraṇādhippāyo heṭṭhimassa bhikkhuno matthake silaṃ muñci . so
bhikkhu
na kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu
pārājikassa āpatti thullaccayassāti . tena kho pana samayena
āḷavikā bhikkhū vihārassa kuḍḍaṃ uṭṭhāpenti . aññataro
@Footnote: 1 Yu. Ma. āḷavakā.
--------------------------------------------------------- Page 152 of 444
---------------------------------------------------------
Bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi . uparimena bhikkhunā
duggahitā iṭṭhakā heṭṭhimassa bhikkhuno matthake avatthāsi . so
bhikkhu kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu asañciccāti.
{211.3} Tena kho pana samayena āḷavikā bhikkhū vihārassa kuḍḍaṃ
uṭṭhāpenti . aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi .
Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake
iṭṭhakaṃ
muñci . so bhikkhu kālamakāsi .pe. so bhikkhu na kālamakāsi. Tassa
kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti
thullaccayassāti.
{211.4} Tena kho pana samayena āḷavikā bhikkhū navakammaṃ karonti.
Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi . uparimena bhikkhunā
duggahitā vāsī heṭṭhimassa bhikkhuno matthake avatthāsi . so
bhikkhu
kālamakāsi. Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu asañciccāti.
{211.5} Tena kho pana samayena āḷavikā bhikkhū navakammaṃ karonti.
Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi . uparimo bhikkhu
maraṇādhippāyo heṭṭhimassa bhikkhuno matthake vāsiṃ muñci . so
bhikkhu
kālamakāsi .pe. so bhikkhu na kālamakāsi . tassa kukkuccaṃ ahosi
.pe. anāpatti bhikkhu pārājikassa āpatti thullaccayassāti .
Tena kho pana samayena āḷavikā bhikkhū navakammaṃ karonti. Aññataro
bhikkhu
--------------------------------------------------------- Page 153 of 444
---------------------------------------------------------
Heṭṭhā hutvā gopānasiṃ uccāresi . uparimena bhikkhunā duggahitā
gopānasī heṭṭhimassa bhikkhuno matthake avatthāsi . so
bhikkhu
kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu
asañciccāti.
{211.6} Tena kho pana samayena āḷavikā bhikkhū navakammaṃ
karonti . aññataro bhikkhu heṭṭhā hutvā gopānasiṃ uccāresi .
Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno
matthake
gopānasiṃ muñci . so bhikkhu kālamakāsi .pe. so bhikkhu na
kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu
pārājikassa āpatti thullaccayassāti.
{211.7} Tena kho pana samayena āḷavikā bhikkhū navakammaṃ karontā
aṭṭakaṃ bandhanti . aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca
āvuso
atra ṭhito bandhāhīti . So tatra ṭhito bandhanto paripatitvā kālamakāsi.
Tassa kukkuccaṃ ahosi .pe. kiṃcitto tvaṃ bhikkhūti . nāhaṃ
bhagavā
maraṇādhippāyoti. Anāpatti bhikkhu namaraṇādhippāyassāti.
{211.8} Tena kho pana samayena āḷavikā bhikkhū navakammaṃ karontā
aṭṭakaṃ bandhanti . aññataro bhikkhu maraṇādhippāyo aññataraṃ
bhikkhuṃ
etadavoca āvuso atra ṭhito bandhāhīti . so tatra ṭhito bandhanto
paripatitvā kālamakāsi .pe. paripatitvā na kālamakāsi . tassa
kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti
thullaccayassāti.
[212] Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā
--------------------------------------------------------- Page 154 of 444
---------------------------------------------------------
Otarati . aññataro bhikkhu taṃ bhikkhuṃ etadavoca āvuso ito
otarāhīti . so tena otaranto paripatitvā kālamakāsi . tassa
kukkuccaṃ ahosi .pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
{212.1} Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā
otarati . aññataro bhikkhu maraṇādhippāyo taṃ bhikkhuṃ etadavoca
āvuso
ito otarāhīti . so tena otaranto paripatitvā kālamakāsi .pe.
Paripatitvā na kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti.
[213] Tena kho pana samayena aññataro bhikkhu anabhiratiyā
pīḷito gijjhakūṭaṃ abhirūhitvā papāte papatanto aññataraṃ
vilīvakāraṃ
ottharitvā māresi . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu pārājikassa na ca bhikkhave attānaṃ pātetabbaṃ yo pāteyya
āpatti dukkaṭassāti.
{213.1} Tena kho pana samayena chabbaggiyā bhikkhū
gijjhakūṭaṃ
pabbataṃ abhirūhitvā davāya silaṃ pavijjhiṃsu . sā 1-
aññataraṃ
gopālakaṃ ottharitvā māresi 2- . tesaṃ kukkuccaṃ ahosi
.pe. anāpatti bhikkhave pārājikassa na ca bhikkhave davāya
silā pavijjhitabbā yo pavijjheyya āpatti dukkaṭassāti.
[214] Tena kho pana samayena aññataro bhikkhu gilāno
@Footnote: 1 yuropiyamarammapotthakesu ayaṃ pāṭho na dissati.
rāmaññapotthake
@pana silāti dissati. 2 Yu. Ma. māresuṃ.
--------------------------------------------------------- Page 155 of 444
---------------------------------------------------------
Hoti . taṃ bhikkhū sedesuṃ . so bhikkhu kālamakāsi . tesaṃ
kukkuccaṃ ahosi .pe. Anāpatti bhikkhave namaraṇādhippāyassāti.
{214.1} Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ
bhikkhū maraṇādhippāyā sedesuṃ . so bhikkhu kālamakāsi .pe. So
bhikkhu
na kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave
pārājikassa āpatti thullaccayassāti.
{214.2} Tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo
hoti . tassa bhikkhū natthuṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ
kukkuccaṃ
ahosi .pe. anāpatti bhikkhave namaraṇādhippāyassāti . tena kho
pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti . tassa
bhikkhū
maraṇādhippāyā natthuṃ adaṃsu . so bhikkhu kālamakāsi. .pe. So
bhikkhu
na kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave
pārājikassa āpatti thullaccayassāti.
{214.3} Tena kho pana samayena aññataro bhikkhu gilāno hoti.
Taṃ bhikkhū sambāhesuṃ . so bhikkhu kālamakāsi . tesaṃ kukkuccaṃ
ahosi
.pe. anāpatti bhikkhave namaraṇādhippāyassāti . tena kho pana
samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū
maraṇādhippāyā
sambāhesuṃ . so bhikkhu kālamakāsi .pe. so bhikkhu na kālamakāsi.
Tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave pārājikassa
āpatti thullaccayassāti . tena kho pana samayena
--------------------------------------------------------- Page 156 of 444
---------------------------------------------------------
Aññataro bhikkhu gilāno hoti . taṃ bhikkhū nahāpesuṃ . so
bhikkhu
kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. anāpatti bhikkhave
namaraṇādhippāyassāti.
{214.4} Tena kho pana samayena aññataro bhikkhu gilāno
hoti . taṃ bhikkhū maraṇādhippāyā nahāpesuṃ . so bhikkhu
kālamakāsi
.pe. so bhikkhu na kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe.
Anāpatti bhikkhave pārājikassa āpatti thullaccayassāti .
Tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ
bhikkhū
telena abbhañjiṃsu . so bhikkhu kālamakāsi . tesaṃ kukkuccaṃ
ahosi .pe. anāpatti bhikkhave namaraṇādhippāyassāti .
Tena kho pana samayena aññataro bhikkhu gilāno hoti . taṃ
bhikkhū
maraṇādhippāyā telena abbhañjiṃsu . so bhikkhu kālamakāsi .pe.
So bhikkhu na kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. anāpatti
bhikkhave pārājikassa āpatti thullaccayassāti.
{214.5} Tena kho pana samayena aññataro bhikkhu gilāno hoti.
Taṃ bhikkhū uṭṭhāpesuṃ . so bhikkhu kālamakāsi . tesaṃ kukkuccaṃ
ahosi
.pe. anāpatti bhikkhave namaraṇādhippāyassāti . tena kho pana
samayena aññataro bhikkhu gilāno hoti . taṃ bhikkhū
maraṇādhippāyā
uṭṭhāpesuṃ . so bhikkhu kālamakāsi .pe. So bhikkhu na kālamakāsi. Tesaṃ
kukkuccaṃ ahosi .pe. anāpatti bhikkhave pārājikassa āpatti
--------------------------------------------------------- Page 157 of 444
---------------------------------------------------------
Thullaccayassāti.
{214.6} Tena kho pana samayena aññataro bhikkhu gilāno hoti.
Taṃ bhikkhū nipātesuṃ . so bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ
ahosi .pe.
Anāpatti bhikkhave namaraṇādhippāyassāti . tena kho pana
samayena
aññataro bhikkhu gilāno hoti . taṃ bhikkhū maraṇādhippāyā
nipātesuṃ.
So bhikkhu kālamakāsi .pe. so bhikkhu na kālamakāsi . tesaṃ
kukkuccaṃ ahosi .pe. anāpatti bhikkhave pārājikassa āpatti
thullaccayassāti . tena kho pana samayena aññataro bhikkhu
gilāno
hoti . tassa bhikkhū annaṃ adaṃsu . so bhikkhu kālamakāsi .
tesaṃ
kukkuccaṃ ahosi .pe. Anāpatti bhikkhave namaraṇādhippāyassāti.
{214.7} Tena kho pana samayena aññataro bhikkhu gilāno
hoti . tassa bhikkhū maraṇādhippāyā annaṃ adaṃsu . so
bhikkhu
kālamakāsi .pe. so bhikkhu na kālamakāsi . tesaṃ kukkuccaṃ ahosi
.pe. anāpatti bhikkhave pārājikassa āpatti thullaccayassāti .
Tena kho pana samayena aññataro bhikkhu gilāno hoti . tassa
bhikkhū pānaṃ adaṃsu . so bhikkhu kālamakāsi . tesaṃ
kukkuccaṃ
ahosi .pe. anāpatti bhikkhave namaraṇādhippāyassāti . tena
kho pana samayena aññataro bhikkhu gilāno hoti . tassa
bhikkhū
maraṇādhippāyā pānaṃ adaṃsu . so bhikkhu kālamakāsi .pe.
So bhikkhu na kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. anāpatti
--------------------------------------------------------- Page 158 of 444
---------------------------------------------------------
Bhikkhave pārājikassa āpatti thullaccayassāti.
[215] Tena kho pana samayena aññatarā itthī pavutthapatikā
jārena gabbhinī hoti . sā kulūpakaṃ bhikkhuṃ etadavoca
iṅghayya
gabbhapātanaṃ jānāhīti . suṭṭhu bhaginīti tassā gabbhapātanaṃ
adāsi .
Dārako kālamakāsi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ
bhikkhu āpanno pārājikanti.
{215.1} Tena kho pana samayena aññatarassa purisassa dve
pajāpatiyo honti ekā vañjhā ekā vijāyinī . vañjhā itthī
kulūpakaṃ bhikkhuṃ etadavoca sace sā bhante vijāyissati sabbassa
kuṭumbassa
issarā bhavissati iṅghayya tassā gabbhapātanaṃ jānāhīti . suṭṭhu
bhaginīti
tassā gabbhapātanaṃ adāsi . dārako kālamakāsi . mātā na
kālamakāsi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti.
{215.2} Tena kho pana samayena aññatarassa purisassa dve
pajāpatiyo honti ekā vañjhā ekā vijāyinī . vañjhā itthī
kulūpakaṃ bhikkhuṃ etadavoca sace sā bhante vijāyissati
sabbassa
kuṭumbassa issarā bhavissati iṅghayya tassā gabbhapātanaṃ
jānāhīti .
Suṭṭhu bhaginīti tassā gabbhapātanaṃ adāsi . mātā kālamakāsi .
Dārako na kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti . tena kho pana
samayena aññatarassa purisassa dve pajāpatiyo honti ekā
--------------------------------------------------------- Page 159 of 444
---------------------------------------------------------
Vañjhā ekā vijāyinī . vañjhā itthī kulūpakaṃ bhikkhuṃ
etadavoca
sace sā bhante vijāyissati sabbassa kuṭumbassa issarā
bhavissati
iṅghayya tassā gabbhapātanaṃ jānāhīti . suṭṭhu bhaginīti
tassā
gabbhapātanaṃ adāsi . ubho kālamakaṃsu .pe. ubho na kālamakaṃsu .
Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti
thullaccayassāti.
{215.3} Tena kho pana samayena aññatarā gabbhinī
itthī kulūpakaṃ bhikkhuṃ etadavoca iṅghayya gabbhapātanaṃ
jānāhīti .
Tenahi bhagini maddassūti . sā madditvā gabbhaṃ pātesi . tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
{215.4} Tena kho pana samayena aññatarā gabbhinī itthī kulūpakaṃ
bhikkhuṃ
etadavoca iṅghayya gabbhapātanaṃ jānāhīti . tenahi bhagini
tāpehīti.
Sā tāpetvā gabbhaṃ pātesi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti . tena kho pana samayena aññatarā
vañjhā itthī kulūpakaṃ bhikkhuṃ etadavoca iṅghayya bhesajjaṃ
jānāhi
yenāhaṃ vijāyeyyanti . suṭṭhu bhaginīti tassā bhesajjaṃ adāsi . Sā
kālamakāsi . kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa
āpatti dukkaṭassāti.
{215.5} Tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṃ
bhikkhuṃ
etadavoca iṅghayya bhesajjaṃ jānāhi yenāhaṃ na vijāyeyyanti. Suṭṭhu
bhaginīti
tassā bhesajjaṃ adāsi . sā kālamakāsi. Tassa kukkuccaṃ ahosi .pe.
--------------------------------------------------------- Page 160 of 444
---------------------------------------------------------
Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
[216] Tena kho pana samayena chabbaggiyā bhikkhū
sattarasavaggiyaṃ
bhikkhuṃ aṅgulipatodakena hāsesuṃ . so bhikkhu uttasanto 1-
anassāsako
kālamakāsi . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave pārājikassa
āpatti pācittiyassāti 2-.
[217] Tena kho pana samayena sattarasavaggiyā bhikkhū
chabbaggiyaṃ
bhikkhuṃ kammaṃ karissāmāti ottharitvā māresuṃ . tesaṃ kukkuccaṃ
ahosi
.pe. Anāpatti bhikkhave pārājikassa āpatti pācittiyassāti 3-.
[218] Tena kho pana samayena aññataro bhūtavejjako bhikkhu
yakkhaṃ jīvitā voropesi . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti.
[219] Tena kho pana samayena aññataro bhikkhu aññataraṃ
bhikkhuṃ
vāḷayakkhaṃ vihāraṃ pāhesi . taṃ yakkhā jīvitā voropesuṃ . tassa
kukkuccaṃ ahosi .pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
{219.1} Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo
aññataraṃ bhikkhuṃ vāḷayakkhaṃ vihāraṃ pāhesi. Taṃ yakkhā jīvitā
voropesuṃ.
.pe. Taṃ yakkhā na jīvitā voropesuṃ . tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti.
{219.2} Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ
vāḷakantāraṃ
@Footnote: 1 Yu. Ma. uttanto. 2-3 Yu. Ma. anāpatti bhikkhave
pārājikassāti.
--------------------------------------------------------- Page 161 of 444
---------------------------------------------------------
Pāhesi . taṃ vāḷā jīvitā voropesuṃ . tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
{219.3} Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo
aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi . Taṃ vāḷā jīvitā voropesuṃ .pe.
Taṃ vāḷā jīvitā na voropesuṃ . tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti.
{219.4} Tena kho pana samayena aññataro bhikkhu aññataraṃ
bhikkhuṃ
corakantāraṃ pāhesi . Taṃ corā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
{219.5} Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo
aññataraṃ bhikkhuṃ corakantāraṃ pāhesi . taṃ corā jīvitā
voropesuṃ
.pe. taṃ corā na jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi. Anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti.
[220] Tena kho pana samayena aññataro bhikkhu taṃ maññamāno
taṃ jīvitā voropesi . taṃ maññamāno aññaṃ jīvitā voropesi .
Aññaṃ maññamāno taṃ jīvitā voropesi . aññaṃ maññamāno
aññaṃ jīvitā voropesi . tassa kukkuccaṃ ahosi .pe. āpattiṃ
tvaṃ bhikkhu āpanno pārājikanti.
[221] Tena kho pana samayena aññataro bhikkhu amanussena
gahito hoti . aññataro bhikkhu tassa bhikkhuno pahāraṃ adāsi .
So bhikkhu kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti
--------------------------------------------------------- Page 162 of 444
---------------------------------------------------------
Bhikkhu namaraṇādhippāyassāti.
{221.1} Tena kho pana samayena aññataro bhikkhu amanussena
gahito hoti . aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno
pahāraṃ
adāsi . so bhikkhu kālamakāsi .pe. so bhikkhu na kālamakāsi. Tassa
kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti
thullaccayassāti.
[222] Tena kho pana samayena aññataro bhikkhu kalyāṇakammassa
saggakathaṃ kathesi . so adhimutto kālamakāsi . tassa
kukkuccaṃ
ahosi .pe. anāpatti bhikkhu namaraṇādhippāyassāti . tena
kho pana samayena aññataro bhikkhu maraṇādhippāyo
kalyāṇakammassa
saggakathaṃ kathesi . so adhimutto kālamakāsi .pe. so adhimutto
na kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu
pārājikassa āpatti thullaccayassāti.
{222.1} Tena kho pana samayena aññataro bhikkhu nerayikassa
nirayakathaṃ kathesi . so uttasitvā kālamakāsi . tassa kukkuccaṃ
ahosi
.pe. Anāpatti bhikkhu namaraṇādhippāyassāti.
{222.2} Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo
nerayikassa nirayakathaṃ kathesi . so uttasitvā kālamakāsi .pe. so
uttasitvā na kālamakāsi . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu pārājikassa āpatti thullaccayassāti.
[223] Tena kho pana samayena āḷavikā bhikkhū navakammaṃ
karontā rukkhaṃ chindanti . aññataro bhikkhu aññataraṃ
bhikkhuṃ
--------------------------------------------------------- Page 163 of 444
---------------------------------------------------------
Etadavoca āvuso atra ṭhito chindāhīti . taṃ tatra ṭhitaṃ
chindantaṃ
rukkho ottharitvā māresi . tassa kukkuccaṃ ahosi .pe. Anāpatti
bhikkhu namaraṇādhippāyassāti.
{223.1} Tena kho pana samayena āḷavikā bhikkhū navakammaṃ karontā
rukkhaṃ chindanti . aññataro bhikkhu maraṇādhippāyo aññataraṃ
bhikkhuṃ
etadavoca āvuso atra ṭhito chindāhīti . Taṃ tatra ṭhitaṃ chindantaṃ
rukkho
ottharitvā māresi .pe. rukkho ottharitvā na māresi . tassa
kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa āpatti
thullaccayassāti.
[224] Tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpesuṃ.
Manussā daḍḍhā kālamakaṃsu . tesaṃ kukkuccaṃ ahosi .pe. anāpatti
bhikkhave namaraṇādhippāyassāti.
{224.1} Tena kho pana samayena chabbaggiyā bhikkhū maraṇādhippāyā
dāyaṃ ālimpesuṃ . manussā daḍḍhā kālamakaṃsu .pe. manussā daḍḍhā
na kālamakaṃsu . tesaṃ kukkuccaṃ ahosi .pe. Anāpatti bhikkhave
pārājikassa
āpatti thullaccayassāti.
[225] Tena kho pana samayena aññataro bhikkhu āghātanaṃ
gantvā coraghātakaṃ etadavoca āvuso māyimaṃ kilamesi ekena
pahārena jīvitā voropehīti . suṭṭhu bhanteti ekena pahārena
jīvitā voropesi . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ
bhikkhu āpanno pārājikanti . tena kho pana samayena aññataro
bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca āvuso māyimaṃ
--------------------------------------------------------- Page 164 of 444
---------------------------------------------------------
Kilamesi ekena pahārena jīvitā voropehīti . so nāhaṃ tuyhaṃ
vacanaṃ karissāmīti taṃ jīvitā voropesi . tassa kukkuccaṃ
ahosi
.pe. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
[226] Tena kho pana samayena aññataro puriso kulaghare 1-
hatthapādacchinno ñātakehi samparikiṇṇo hoti . aññataro
bhikkhu te manusse etadavoca āvuso icchatha imassa maraṇanti .
Āma bhante icchāmāti . tenahi takkaṃ pāyethāti . te taṃ
takkaṃ pāyesuṃ . so kālamakāsi . tassa kukkuccaṃ ahosi .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
{226.1} Tena kho pana samayena aññataro puriso kulaghare
hatthapādacchinno ñātakehi samparikiṇṇo hoti . aññatarā
bhikkhunī te manusse etadavoca āvuso icchatha imassa maraṇanti .
Āmayye icchāmāti . tenahi loṇasocirakaṃ 2- pāyethāti . Te taṃ
loṇasocirakaṃ pāyesuṃ . so kālamakāsi . tassā kukkuccaṃ ahosi.
Athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi . bhikkhuniyo
bhikkhūnaṃ
etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ. Āpattiṃ
sā bhikkhave bhikkhunī āpannā pārājikanti.
Tatiyapārājikaṃ niṭṭhitaṃ.
------------
@Footnote: 1 Yu. Ma. ñātighare. 2-3 Yu. Ma. loṇasucīrakaṃ.
--------------------------------------------------------- Page 165 of 444
---------------------------------------------------------
Catutthapārājikakaṇḍaṃ
[227] Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane
kūṭāgārasālāyaṃ . tena kho pana samayena sambahulā sandiṭṭhā
sambhattā bhikkhū vaggumudāya nadiyā tīre vassaṃ upagacchiṃsu .
tena
kho pana samayena vajjī dubbhikkhā hoti dvīhitikā setaṭṭhikā
salākāvuttā na sukarā uñchena paggahena yāpetuṃ . athakho tesaṃ
bhikkhūnaṃ etadahosi etarahi kho vajjī dubbhikkhā dvīhitikā
setaṭṭhikā
salākāvuttā na sukarā uñchena paggahena yāpetuṃ kena nu kho
mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ
vaseyyāma na ca piṇḍakena kilameyyāmāti.
{227.1} Ekacce evamāhaṃsu handa mayaṃ āvuso gihīnaṃ kammantaṃ
adhiṭṭhema evante amhākaṃ dātuṃ maññissanti evaṃ mayaṃ samaggā
sammodamānā avivadamānā phāsukaṃ vassaṃ vasissāma na ca
piṇḍakena
kilamissāmāti . ekacce evamāhaṃsu alaṃ āvuso kiṃ gihīnaṃ kammantaṃ
adhiṭṭhitena handa mayaṃ āvuso gihīnaṃ dūteyyaṃ harāma evante
amhākaṃ
dātuṃ maññissanti evaṃ mayaṃ samaggā sammodamānā avivadamānā
phāsukaṃ
vassaṃ vasissāma na ca piṇḍakena kilamissāmāti. Ekacce evamāhaṃsu alaṃ
āvuso kiṃ gihīnaṃ kammantaṃ adhiṭṭhitena kiṃ gihīnaṃ dūteyyaṃ haṭena
1- handa
@Footnote: 1 haraṇenātipi pāṭho.
--------------------------------------------------------- Page 166 of 444
---------------------------------------------------------
Mayaṃ āvuso gihīnaṃ aññamaññassa uttarimanussadhammassa
vaṇṇaṃ
bhāsissāma asuko bhikkhu paṭhamassa jhānassa lābhī asuko
bhikkhu
dutiyassa jhānassa lābhī asuko bhikkhu tatiyassa jhānassa
lābhī
asuko bhikkhu catutthassa jhānassa lābhī asuko bhikkhu
sotāpanno
asuko bhikkhu sakadāgāmī asuko bhikkhu anāgāmī asuko bhikkhu
arahā asuko bhikkhu tevijjo asuko bhikkhu chaḷabhiññoti evante
amhākaṃ dātuṃ maññissanti evaṃ mayaṃ samaggā sammodamānā
avivadamānā phāsukaṃ vassaṃ vasissāma na ca piṇḍakena
kilamissāmāti .
Esoyeva kho āvuso seyyo yo amhākaṃ gihīnaṃ aññamaññassa
uttarimanussadhammassa vaṇṇo bhāsitoti.
{227.2} Athakho te bhikkhū gihīnaṃ aññamaññassa
uttarimanussadhammassa
vaṇṇaṃ bhāsiṃsu asuko bhikkhu paṭhamassa jhānassa lābhī .pe. asuko
bhikkhu
catutthassa jhānassa lābhī asuko bhikkhu sotāpanno .pe. asuko
bhikkhu
chaḷabhiññoti . athakho te manussā lābhā vata no suladdhaṃ vata no
yesaṃ
no evarūpā bhikkhū vassaṃ upagatā na vata no ito pubbe evarūpā
bhikkhū vassaṃ upagatā yathayime bhikkhū sīlavanto
kalyāṇadhammāti .
Te 1- na 2- tādisāni bhojanāni attanā bhuñjanti na mātāpitūnaṃ
denti na puttadārassa denti na dāsakammakaraporisassa denti na
mittāmaccānaṃ denti na ñātisālohitānaṃ denti yādisāni
@Footnote: 1-2 Yu. Ma. potthakesu ayaṃ pāṭho sabbattha vāresu āgato.
--------------------------------------------------------- Page 167 of 444
---------------------------------------------------------
Bhikkhūnaṃ denti na tādisāni khādanīyāni attanā khādanti na
mātāpitūnaṃ denti .pe. na ñātisālohitānaṃ denti yādisāni
bhikkhūnaṃ denti na 1- tādisāni sāyanīyāni attanā sāyanti na
mātāpitūnaṃ denti .pe. na ñātisālohitānaṃ denti yādisāni
bhikkhūnaṃ denti na 2- tādisāni pānāni attanā pivanti na
mātāpitūnaṃ
denti na puttadārassa denti na dāsakammakaraporisassa
denti na mittāmaccānaṃ denti na ñātisālohitānaṃ denti
yādisāni bhikkhūnaṃ denti . athakho te bhikkhū vaṇṇavanto
ahesuṃ
pīnindriyā pasannamukhavaṇṇā vippasannacchavivaṇṇā.
{227.3} Āciṇṇaṃ kho panetaṃ vassaṃ vutthānaṃ bhikkhūnaṃ
bhagavantaṃ
dassanāya upasaṅkamituṃ . athakho te bhikkhū vassaṃ vutthā
temāsaccayena
senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesālī tena pakkamiṃsu
anupubbena cārikaṃ 3- caramānā 4- yena vesālī yena mahāvanaṃ yena
kūṭāgārasālā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu.
[228] Tena kho pana samayena disāsu vassaṃ vutthā bhikkhū kisā
honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā .
Vaggumudātīriyā pana bhikkhū vaṇṇavanto honti pīnindriyā
pasannamukhavaṇṇā
@Footnote: 1-2 ayampana ekekasmiṃ vāre ekekoyeva pākaṭo. 3-4 tīsupi
@potthakesu idaṃ pāṭhadvayaṃ na paññāyati.
--------------------------------------------------------- Page 168 of 444
---------------------------------------------------------
Vippasannacchavivaṇṇā . āciṇṇaṃ kho panetaṃ buddhānaṃ
bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ .
athakho
bhagavā vaggumudātīriye bhikkhū etadavoca kacci bhikkhave
khamanīyaṃ
kacci yāpanīyaṃ kacci samaggā sammodamānā avivadamānā phāsukaṃ
vassaṃ vasittha na ca piṇḍakena kilamitthāti . khamanīyaṃ
bhagavā
yāpanīyaṃ bhagavā samaggā ca mayaṃ bhante sammodamānā
avivadamānā
phāsukaṃ vassaṃ vasimhā na ca piṇḍakena kilamimhāti .
jānantāpi
tathāgatā pucchanti jānantāpi na pucchanti kālaṃ viditvā
pucchanti
kālaṃ viditvā na pucchanti atthasañhitaṃ tathāgatā pucchanti
no
anatthasañhitaṃ anatthasañhite setughāto tathāgatānaṃ .
dvīhākārehi
buddhā bhagavanto bhikkhū paṭipucchanti dhammaṃ vā
desissāma
sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti . athakho bhagavā
vaggumudātīriye bhikkhū etadavoca yathā kathaṃ pana tumhe
bhikkhave
samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha na
ca
piṇḍakena kilamitthāti . athakho te bhikkhū bhagavato
etamatthaṃ
ārocesuṃ. Kacci pana vo bhikkhave bhūtanti. Abhūtaṃ bhagavāti.
[229] Vigarahi buddho bhagavā ananucchavikaṃ moghapurisā
ananulomikaṃ
appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma
tumhe
moghapurisā udarassa kāraṇā gihīnaṃ aññamaññassa uttari-
manussadhammassa vaṇṇaṃ bhāsissatha varaṃ tumhehi moghapurisā
tiṇhena
--------------------------------------------------------- Page 169 of 444
---------------------------------------------------------
Govikantanena 1- kucchiparikanto na tveva udarassa kāraṇā
gihīnaṃ
aññamaññassa uttarimanussadhammassa vaṇṇo bhāsito taṃ
kissa
hetu tatonidānaṃ hi moghapurisā maraṇaṃ vā nigaccheyya
maraṇamattaṃ
vā dukkhaṃ na tveva tappaccayā kāyassa bhedā paraṃ maraṇā
apāyaṃ duggatiṃ vanipātaṃ nirayaṃ upapajjeyya itonidānañca
kho
moghapurisā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
vinipātaṃ
nirayaṃ upapajjeyya netaṃ moghapurisā appasannānaṃ vā pasādāya
pasannānaṃ vā bhiyyobhāvāya .pe. vigarahitvā dhammiṃ kathaṃ
katvā
bhikkhū āmantesi.
[230] Pañcime bhikkhave mahācorā santo saṃvijjamānā lokasmiṃ.
Katame pañca . idha bhikkhave ekaccassa mahācorassa evaṃ hoti
kudāssu nāmāhaṃ satena vā sahassena vā parivuto
gāmanigamarājadhānīsu
āhiṇḍissāmi hananto ghātento chindanto chedāpento pacanto
pacāpentoti . so aparena samayena satena vā sahassena vā parivuto
gāmanigamarājadhānīsu āhiṇḍati hananto ghātento chindanto
chedāpento pacanto pacāpento . evameva kho bhikkhave idhekaccassa
pāpabhikkhuno evaṃ hoti kudāssu nāmāhaṃ satena vā sahassena
vā parivuto gāmanigamarājadhānīsu cārikaṃ carissāmi sakkato
garukato
mānito pūjito apacito gahaṭṭhānañceva pabbajitānañca lābhī
@Footnote: 1 Yu. Ma. govikattanena.
--------------------------------------------------------- Page 170 of 444
---------------------------------------------------------
Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti .
so
aparena samayena satena vā sahassena vā parivuto
gāmanigamarājadhānīsu
cārikaṃ carati sakkato garukato mānito pūjito apacito
gahaṭṭhānañceva
pabbajitānañca lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhārānaṃ . ayaṃ bhikkhave paṭhamo mahācoro santo saṃvijjamāno
lokasmiṃ.
{230.1} Puna caparaṃ bhikkhave idhekacco pāpabhikkhu
tathāgatappaveditaṃ
dhammavinayaṃ pariyāpuṇitvā attano hadati 1- . ayaṃ bhikkhave
dutiyo
mahācoro santo saṃvijjamāno lokasmiṃ.
{230.2} Puna caparaṃ bhikkhave idhekacco pāpabhikkhu suddhaṃ
brahmacāriṃ
parisuddhaṃ brahmacariyaṃ carantaṃ amūlakena abrahmacariyena
anuddhaṃseti . Ayaṃ
bhikkhave tatiyo mahācoro santo saṃvijjamāno lokasmiṃ.
{230.3} Puna caparaṃ bhikkhave idhekacco pāpabhikkhu yāni tāni
saṅghassa
garubhaṇḍāni garuparikkhārāni seyyathīdaṃ ārāmo ārāmavatthu vihāro
vihāravatthu mañco pīṭhaṃ bhisī bimbohanaṃ lohakumbhī
lohabhāṇakaṃ 2-
lohavārako lohakaṭāhaṃ vāsī pharasu kuṭhārī kuddālo nikhādanaṃ
vallī
veḷu muñjaṃ pabbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍaṃ
tehi gihī
saṅgaṇhāti upalāpeti . ayaṃ bhikkhave catuttho mahācoro santo
saṃvijjamāno lokasmiṃ.
{230.4} Sadevake bhikkhave loke samārake sabrahmake
sassamaṇabrāhmaṇiyā
pajāya sadevamanussāya ayaṃ aggo mahācoro yo asantaṃ abhūtaṃ
uttarimanussadhammaṃ
@Footnote: 1 Yu. Ma. harati. 2 Yu. Ma. lohabhāṇako.
--------------------------------------------------------- Page 171 of 444
---------------------------------------------------------
Ullapati taṃ kissa hetu theyyāya vo bhikkhave raṭṭhapiṇḍo
bhuttoti.
Aññathā santamattānaṃ aññathā yo pavedaye
nikacca kitavasseva bhuttaṃ theyyena
tassa taṃ.
Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā
pāpā pāpehi kammehi nirayante upapajjare.
Seyyo ayoguḷo bhutto tatto aggisikhūpamo
yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññatoti.
[231] Athakho bhagavā vaggumudātīriye bhikkhū anekapariyāyena
vigarahitvā dubbharatāya dupposatāya .pe. evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
{231.1} yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ
attūpanāyikaṃ
alamariyañāṇadassanaṃ samudācareyya iti jānāmi iti passāmīti tato aparena
samayena
samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanno visuddhāpekkho 1-
evaṃ vadeyya ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ passāmi tucchaṃ
musā
vilapinti ayampi pārājiko hoti asaṃvāsoti.
{231.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
[232] Tena kho pana samayena sambahulā bhikkhū adiṭṭhe
diṭṭhasaññino
apatte pattasaññino anadhigate adhigatasaññino asacchikate
@Footnote: 1 visuddhāpekhotipi pāṭho.
--------------------------------------------------------- Page 172 of 444
---------------------------------------------------------
Sacchikatasaññino adhimānena aññaṃ byākariṃsu . tesaṃ
aparena
samayena rāgāyapi cittaṃ namati dosāyapi cittaṃ namati
mohāyapi
cittaṃ namati . tesaṃ kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ
paññattaṃ
mayañcamhā adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate
adhigatasaññino asacchikate sacchikatasaññino adhimānena
aññaṃ
byākarimhā kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannāti .
Te 1- āyasmato ānandassa etamatthaṃ ārocesuṃ . āyasmā
ānando bhagavato etamatthaṃ ārocesi . hontiyevānanda 2- bhikkhū
adiṭṭhe diṭṭhasaññino apatte pattasaññino anadhigate
adhigatasaññino
asacchikate sacchikatasaññino adhimānena aññaṃ byākaronti
tañca kho etaṃ abbohārikanti . athakho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi .pe.
evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{232.1} yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ
attūpanāyikaṃ
alamariyañāṇadassanaṃ samudācareyya iti jānāmi iti passāmīti tato
aparena
samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā āpanno
visuddhāpekkho evaṃ vadeyya ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ
passāmi tucchaṃ musā vilapinti aññatra adhimānā ayampi pārājiko
hoti asaṃvāsoti.
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti. 2 Yu. Ma. hete ānanda.
--------------------------------------------------------- Page 173 of 444
---------------------------------------------------------
[233] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ
imasmiṃ atthe adhippeto bhikkhūti . anabhijānanti asantaṃ
abhūtaṃ
asaṃvijjamānaṃ ajānanto apassanto attani kusalaṃ dhammaṃ
atthi
me kusalā 1- dhammāti . uttarimanussadhammo nāma jhānaṃ
vimokkhaṃ
samādhi samāpatti ñāṇadassanaṃ maggabhāvanā
phalasacchikiriyā
kilesappahānaṃ vinīvaraṇatā cittassa suññāgāre abhirati .
Attūpanāyikanti te vā kusale dhamme attani upaneti attānaṃ
vā tesu kusalesu dhammesu upaneti . ñāṇanti tisso vijjā .
Dassananti yaṃ ñāṇaṃ taṃ dassanaṃ yaṃ dassanaṃ taṃ ñāṇaṃ .
Samudācareyyāti
āroceyya itthiyā vā purisassa vā gahaṭṭhassa vā pabbajitassa
vā . iti jānāmi iti passāmīti jānāmahaṃ ete dhamme passāmahaṃ
ete dhamme atthi ca me ete dhammā ahañca etesu dhammesu
sandissāmīti.
[234] Tato aparena samayenāti yasmiṃ khaṇe samudāciṇṇaṃ hoti
taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte .
samanuggāhiyamānoti yaṃ
vatthuṃ paṭiññātaṃ hoti tasmiṃ vatthusmiṃ samanuggāhiyamāno
kiṃ
te adhigataṃ kinti te adhigataṃ kadā te adhigataṃ kattha te
adhigataṃ
katame te kilesā pahīnā katamesaṃ tvaṃ dhammānaṃ lābhīti .
Asamanuggāhiyamānoti na kenaci vuccamāno . āpannoti pāpiccho
@Footnote: 1 tīsupi potthakesu ekavacananiddeso kato.
--------------------------------------------------------- Page 174 of 444
---------------------------------------------------------
Icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā
pārājikaṃ
āpattiṃ āpanno hoti . visuddhāpekkhoti gihī vā hotukāmo
upāsako vā hotukāmo ārāmiko vā hotukāmo sāmaṇero
vā hotukāmo . ajānamevaṃ āvuso avacaṃ jānāmi apassaṃ
passāmīti nāhaṃ ete dhamme jānāmi nāhaṃ ete dhamme passāmi
natthi ca me ete dhammā na cāhaṃ etesu dhammesu sandissāmīti.
Tucchaṃ musā vilapinti tucchakaṃ mayā bhaṇitaṃ musā mayā
bhaṇitaṃ
abhūtaṃ mayā bhaṇitaṃ asantaṃ mayā bhaṇitaṃ 1- ajānantena
mayā
bhaṇitaṃ. Aññatra adhimānāti ṭhapetvā adhimānaṃ.
[235] Ayampīti purime upādāya vuccati . pārājiko hotīti
seyyathāpi nāma tālo matthakacchinno abhabbo puna viruḷhiyā
evameva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ
uttarimanussadhammaṃ
ullapitvā assamaṇo hoti asakyaputtiyo tena vuccati pārājiko
hotīti . asaṃvāsoti saṃvāso nāma ekakammaṃ ekuddeso samasikkhātā
eso saṃvāso nāma. So tena saddhiṃ natthi tena vuccati asaṃvāsoti.
[236] Uttarimanussadhammo nāma jhānaṃ vimokkhaṃ samādhi
samāpatti
ñāṇadassanaṃ maggabhāvanā phalasacchikiriyā kilesappahānaṃ
vinīvaraṇatā
cittassa suññāgāre abhirati . jhānanti paṭhamaṃ jhānaṃ
dutiyaṃ
@Footnote: 1 idaṃ pāṭhattayaṃ Yu. Ma. potthakesu na paññāyati.
--------------------------------------------------------- Page 175 of 444
---------------------------------------------------------
Jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ . vimokkhoti suññato
vimokkho
animitto vimokkho appaṇihito vimokkho . samādhīti suññato
samādhi animitto samādhi appaṇihito samādhi . samāpattīti
suññatā samāpatti animittā samāpatti appaṇihitā samāpatti .
Ñāṇanti tisso vijjā . maggabhāvanāti cattāro satipaṭṭhānā
cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca
balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo .
phalasacchikiriyāti
sotāpattiphalassa sacchikiriyā sakadāgāmiphalassa sacchikiriyā
anāgāmi-
phalassa sacchikiriyā arahattaphalassa sacchikiriyā .
kilesappahānanti
rāgassa pahānaṃ dosassa pahānaṃ mohassa pahānaṃ .
vinīvaraṇatā
cittassāti rāgā cittaṃ vinīvaraṇatā dosā cittaṃ vinīvaraṇatā mohā
cittaṃ vinīvaraṇatā . suññāgāre abhiratīti paṭhamena
jhānena
suññāgāre abhirati dutiyena jhānena suññāgāre abhirati tatiyena
jhānena suññāgāre abhirati catutthena jhānena suññāgāre abhirati.
[237] Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā
bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa
hoti
musā mayā bhaṇitanti.
{237.1} Catūhākārehi paṭhamaṃ jhānaṃ samāpajjinti
sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa
hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti
--------------------------------------------------------- Page 176 of 444
---------------------------------------------------------
Bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ.
{237.2} Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
{237.3} Chahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
{237.4} Sattahākārehi paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
[238] Tīhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti.
{238.1} Catūhākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa
hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya
diṭṭhiṃ.
--------------------------------------------------------- Page 177 of 444
---------------------------------------------------------
{238.2} Pañcahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
{238.3} Chahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
{238.4} Sattahākārehi paṭhamaṃ jhānaṃ samāpajjāmīti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
[239] Tīhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā
bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa
hoti
musā mayā bhaṇitanti.
{239.1} Catūhākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti
vinidhāya diṭṭhiṃ.
{239.2} Pañcahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā
bhaṇantassa
--------------------------------------------------------- Page 178 of 444
---------------------------------------------------------
Āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa
hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti
vinidhāya
diṭṭhiṃ vinidhāya khantiṃ.
{239.3} Chahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
{239.4} Sattahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
[240] Tīhākārehi paṭhamassa jhānassa lābhimhīti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti.
{240.1} Catūhākārehi paṭhamassa jhānassa lābhimhīti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti
vinidhāya diṭṭhiṃ.
{240.2} Pañcahākārehi paṭhamassa jhānassa lābhimhīti sampajāna-
musā bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā
--------------------------------------------------------- Page 179 of 444
---------------------------------------------------------
Bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa
hoti
musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
{240.3} Chahākārehi paṭhamassa jhānassa lābhimhīti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā
bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti
musā
mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
{240.4} Sattahākārehi paṭhamassa jhānassa lābhimhīti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
[241] Tīhākārehi paṭhamassa jhānassa vasimhīti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti.
{241.1} Catūhākārehi paṭhamassa jhānassa vasimhīti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti
vinidhāya diṭṭhiṃ.
{241.2} Pañcahākārehi paṭhamassa jhānassa vasimhīti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti
--------------------------------------------------------- Page 180 of 444
---------------------------------------------------------
Vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
{241.3} Chahākārehi paṭhamassa jhānassa vasimhīti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
{241.4} Sattahākārehi paṭhamassa jhānassa vasimhīti sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
[242] Tīhākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti
sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti.
{242.1} Catūhākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti
sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti
vinidhāya diṭṭhiṃ.
{242.2} Pañcahākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti
sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa
hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa
hoti
musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ .
chahākārehi paṭhamaṃ
--------------------------------------------------------- Page 181 of 444
---------------------------------------------------------
Jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa
āpatti
pārājikassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa
hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti
vinidhāya
diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
{242.3} Sattahākārehi paṭhamaṃ jhānaṃ sacchikataṃ mayāti
sampajānamusā
bhaṇantassa āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ
(yathā idaṃ paṭhamaṃ
jhānaṃ vitthāritaṃ evaṃ sabbaṃpi vitthāretabbaṃ 1- .)
[243] Tīhākārehi dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ
samāpajjiṃ
samāpajjāmi samāpanno catutthassa jhānassa lābhimhi vasimhi
catutthaṃ
jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti
pārājikassa
pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā
bhaṇāmīti
bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ
vinidhāya khantiṃ
vinidhāya ruciṃ vinidhāya bhāvaṃ.
[244] Tīhākārehi suññataṃ vimokkhaṃ animittaṃ vimokkhaṃ
appaṇihitaṃ
vimokkhaṃ samāpajjiṃ samāpajjāmi samāpanno appaṇihitassa
vimokkhassa lābhimhi vasimhi appaṇihito vimokkho sacchikato
mayāti
@Footnote: 1 idaṃ vacanaṃ yuropiyapotthake itaresaṃ jhānānaṃ osānavāre
ṭhapitaṃ amhākampana
@potthake marammarāmaññapotthakesu ca idha ṭhapitanti daṭṭhabbaṃ.
--------------------------------------------------------- Page 182 of 444
---------------------------------------------------------
Sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
[245] Tīhākārehi suññataṃ samādhiṃ animittaṃ samādhiṃ
appaṇihitaṃ
samādhiṃ samāpajjiṃ samāpajjāmi samāpanno appaṇihitassa
samādhissa
lābhimhi vasimhi appaṇihito samādhi sacchikato mayāti
sampajānamusā
bhaṇantassa āpatti pārājikassa .pe.
[246] Tīhākārehi suññataṃ samāpattiṃ animittaṃ samāpattiṃ
appaṇihitaṃ samāpattiṃ samāpajjiṃ samāpajjāmi samāpanno
appaṇihitāya
samāpattiyā lābhimhi vasimhi appaṇihitā samāpatti sacchikatā
mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
[247] Tīhākārehi tisso vijjā samāpajjiṃ samāpajjāmi samāpanno
tissannaṃ vijjānaṃ lābhimhi vasimhi tisso vijjā sacchikatā
mayāti
sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
[248] Tīhākārehi cattāro satipaṭṭhāne cattāro sammappadhāne
cattāro iddhipāde samāpajjiṃ samāpajjāmi samāpanno catunnaṃ
iddhipādānaṃ lābhimhi vasimhi cattāro iddhipādā sacchikatā mayāti
sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
[249] Tīhākārehi pañcindriyāni pañca balāni samāpajjiṃ
samāpajjāmi samāpanno pañcannaṃ balānaṃ lābhimhi vasimhi
pañca
balāni sacchikatāni mayāti sampajānamusā bhaṇantassa āpatti
pārājikassa .pe.
--------------------------------------------------------- Page 183 of 444
---------------------------------------------------------
[250] Tīhākārehi satta bojjhaṅge samāpajjiṃ samāpajjāmi
samāpanno sattannaṃ bojjhaṅgānaṃ lābhimhi vasimhi satta
bojjhaṅgā
sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
[251] Tīhākārehi ariyaṃ aṭṭhaṅgikaṃ maggaṃ samāpajjiṃ
samāpajjāmi
samāpanno ariyassa aṭṭhaṅgikassa maggassa lābhimhi vasimhi
ariyo aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā
bhaṇantassa
āpatti pārājikassa .pe.
[252] Tīhākārehi sotāpattiphalaṃ sakadāgāmiphalaṃ
anāgāmiphalaṃ
arahattaphalaṃ 1- samāpajjiṃ samāpajjāmi samāpanno arahattaphalassa
2-
lābhimhi vasimhi arahattaphalaṃ 3- sacchikataṃ mayāti
sampajānamusā
bhaṇantassa āpatti pārājikassa .pe.
[253] Tīhākārehi rāgo me catto rāgo me vanto rāgo
me mutto rāgo me pahīno rāgo me paṭinissaṭṭho rāgo me
ukkheṭito rāgo me samukkheṭitoti sampajānamusā bhaṇantassa
āpatti pārājikassa .pe. tīhākārehi doso me catto .pe.
Moho me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito
samukkheṭitoti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
[254] Tīhākārehi rāgā me cittaṃ vinīvaraṇaṃ dosā me cittaṃ
vinīvaraṇaṃ mohā me cittaṃ vinīvaraṇanti sampajānamusā
bhaṇantassa
@Footnote: 1-3 Yu. Ma. arahattaṃ. 2 arahattassa.
--------------------------------------------------------- Page 184 of 444
---------------------------------------------------------
Āpatti pārājikassa .pe. pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya
bhāvaṃ.
Suddhikaṃ niṭṭhitaṃ.
[255] Tīhākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ
samāpajjiṃ
samāpajjāmi samāpanno paṭhamassa ca jhānassa dutiyassa ca
jhānassa
lābhimhi vasimhi paṭhamañca jhānaṃ dutiyañca jhānaṃ
sacchikataṃ mayāti
sampajānamusā bhaṇantassa āpatti pārājikassa .pe. tīhākārehi
paṭhamañca jhānaṃ tatiyañca jhānaṃ samāpajjiṃ samāpajjāmi
samāpanno
paṭhamassa ca jhānassa tatiyassa ca jhānassa lābhimhi vasimhi
paṭhamañca
jhānaṃ tatiyañca jhānaṃ sacchikataṃ mayāti sampajānamusā
bhaṇantassa
āpatti pārājikassa .pe. tīhākārehi paṭhamañca jhānaṃ catutthañca
jhānaṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca
jhānassa
catutthassa ca jhānassa lābhimhi vasimhi paṭhamañca jhānaṃ
catutthañca
jhānaṃ sacchikataṃ mayāti sampajānamusā bhaṇantassa āpatti
pārājikassa
.pe.
[256] Tīhākārehi paṭhamañca jhānaṃ suññatañca vimokkhaṃ
paṭhamañca jhānaṃ animittañca vimokkhaṃ paṭhamañca jhānaṃ
appaṇihitañca
vimokkhaṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca
jhānassa
appaṇihitassa ca vimokkhassa lābhimhi vasimhi paṭhamañca
jhānaṃ
--------------------------------------------------------- Page 185 of 444
---------------------------------------------------------
Appaṇihito ca vimokkho sacchikato mayāti sampajānamusā
bhaṇantassa
āpatti pārājikassa .pe.
[257] Tīhākārehi paṭhamañca jhānaṃ suññatañca samādhiṃ
paṭhamañca
jhānaṃ animittañca samādhiṃ paṭhamañca jhānaṃ appaṇihitañca
samādhiṃ samāpajjiṃ
samāpajjāmi samāpanno paṭhamassa ca jhānassa appaṇihitassa
ca
samādhissa lābhimhi vasimhi paṭhamañca jhānaṃ appaṇihito ca
samādhi
sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
[258] Tīhākārehi paṭhamañca jhānaṃ suññatañca samāpattiṃ
paṭhamañca jhānaṃ animittañca samāpattiṃ paṭhamañca jhānaṃ
appaṇihitañca
samāpattiṃ samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca
jhānassa appaṇihitāya ca samāpattiyā lābhimhi vasimhi
paṭhamañca
jhānaṃ appaṇihitā ca samāpatti sacchikatā mayāti
sampajānamusā
bhaṇantassa āpatti pārājikassa .pe.
[259] Tīhākārehi paṭhamañca jhānaṃ tisso ca vijjā samāpajjiṃ
samāpajjāmi samāpanno paṭhamassa ca jhānassa tissannañca
vijjānaṃ
lābhimhi vasimhi paṭhamañca jhānaṃ tisso ca vijjā
sacchikatā
mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
[260] Tīhākārehi paṭhamañca jhānaṃ cattāro ca satipaṭṭhāne
paṭhamañca jhānaṃ cattāro ca sammappadhāne paṭhamañca jhānaṃ
cattāro
ca iddhipāde samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca
--------------------------------------------------------- Page 186 of 444
---------------------------------------------------------
Jhānassa catunnañca iddhipādānaṃ lābhimhi vasimhi paṭhamañca
jhānaṃ
cattāro ca iddhipādā sacchikatā mayāti sampajānamusā bhaṇantassa
āpatti pārājikassa .pe.
[261] Tīhākārehi paṭhamañca jhānaṃ pañca ca indriyāni
paṭhamañca jhānaṃ pañca ca balāni samāpajjiṃ samāpajjāmi
samāpanno
paṭhamassa ca jhānassa pañcannañca balānaṃ lābhimhi
vasimhi
paṭhamañca jhānaṃ pañca ca balāni sacchikatāni mayāti
sampajānamusā
bhaṇantassa āpatti pārājikassa .pe.
[262] Tīhākārehi paṭhamañca jhānaṃ satta ca bojjhaṅge
samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa
sattannañca bojjhaṅgānaṃ lābhimhi vasimhi paṭhamañca jhānaṃ
satta ca
bojjhaṅgā sacchikatā mayāti sampajānamusā bhaṇantassa āpatti
pārājikassa .pe.
[263] Tīhākārehi paṭhamañca jhānaṃ ariyañca aṭṭhaṅgikaṃ
maggaṃ
samāpajjiṃ samāpajjāmi samāpanno paṭhamassa ca jhānassa
ariyassa
ca aṭṭhaṅgikassa maggassa lābhimhi vasimhi paṭhamañca jhānaṃ
ariyo
ca aṭṭhaṅgiko maggo sacchikato mayāti sampajānamusā
bhaṇantassa
āpatti pārājikassa .pe.
[264] Tīhākārehi paṭhamañca jhānaṃ sotāpattiphalañca
paṭhamañca
jhānaṃ sakadāgāmiphalañca paṭhamañca jhānaṃ anāgāmiphalañca
paṭhamañca
--------------------------------------------------------- Page 187 of 444
---------------------------------------------------------
Jhānaṃ arahattaphalañca 1- samāpajjiṃ samāpajjāmi samāpanno
paṭhamassa
ca jhānassa arahattaphalassa 2- ca lābhimhi vasimhi paṭhamañca
jhānaṃ
arahattaphalañca sacchikataṃ mayāti sampajānamusā bhaṇantassa
āpatti
pārājikassa .pe.
[265] Tīhākārehi paṭhamañca jhānaṃ samāpajjiṃ samāpajjāmi
samāpanno rāgo ca me catto .pe. paṭhamañca jhānaṃ samāpajjiṃ
.pe. doso ca me catto .pe. paṭhamañca jhānaṃ samāpajjiṃ
.pe. moho ca me catto vanto mutto pahīno paṭinissaṭṭho
ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa āpatti
pārājikassa .pe.
[266] Tīhākārehi paṭhamañca jhānaṃ samāpajjiṃ samāpajjāmi
samāpanno rāgā ca me cittaṃ vinīvaraṇaṃ dosā ca me cittaṃ
vinīvaraṇaṃ mohā ca me cittaṃ vinīvaraṇanti sampajānamusā
bhaṇantassa
āpatti pārājikassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā
bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya
bhāvaṃ.
Khaṇḍacakkaṃ niṭṭhitaṃ.
@Footnote: 1-2 yaṃ idha arahattaphalanti ca arahattaphalassāti ca dissati
taṃ
@yuropiyamarammapotthakesu arahattanti ca arahattassāti ca dissatīti
@sabbattha ñātabbaṃ.
--------------------------------------------------------- Page 188 of 444
---------------------------------------------------------
[267] Tīhākārehi dutiyañca jhānaṃ tatiyañca jhānaṃ
samāpajjiṃ
samāpajjāmi samāpanno dutiyassa ca jhānassa tatiyassa ca
jhānassa
lābhimhi vasimhi dutiyañca jhānaṃ tatiyañca jhānaṃ sacchikataṃ
mayāti
sampajānamusā bhaṇantassa āpatti pārājikassa .pe. tīhākārehi
dutiyañca jhānaṃ catutthañca jhānaṃ samāpajjiṃ samāpajjāmi
samāpanno
dutiyassa ca jhānassa catutthassa ca jhānassa lābhimhi
vasimhi
dutiyañca jhānaṃ catutthañca jhānaṃ sacchikataṃ mayāti
sampajānamusā
bhaṇantassa āpatti pārājikassa .pe. tīhākārehi dutiyañca
jhānaṃ suññatañca vimokkhaṃ dutiyañca jhānaṃ animittañca
vimokkhaṃ
dutiyañca jhānaṃ appaṇihitañca vimokkhaṃ dutiyañca jhānaṃ
suññatañca
samādhiṃ dutiyañca jhānaṃ animittañca samādhiṃ dutiyañca jhānaṃ
appaṇihitañca
samādhiṃ dutiyañca jhānaṃ suññatañca samāpattiṃ dutiyañca
jhānaṃ
animittañca samāpattiṃ dutiyañca jhānaṃ *- appaṇihitañca
samāpattiṃ
dutiyañca jhānaṃ tisso ca vijjā dutiyañca jhānaṃ cattāro ca
satipaṭṭhāne dutiyañca jhānaṃ cattāro ca sammappadhāne
dutiyañca
jhānaṃ cattāro ca iddhipāde dutiyañca jhānaṃ pañca ca indriyāni
dutiyañca jhānaṃ satta ca bojjhaṅge dutiyañca jhānaṃ
ariyañca
aṭṭhaṅgikaṃ maggaṃ dutiyañca jhānaṃ sotāpattiphalañca dutiyañca
jhānaṃ
sakadāgāmiphalañca dutiyañca jhānaṃ anāgāmiphalañca dutiyañca
jhānaṃ
arahattaphalañca samāpajjiṃ .pe. dutiyañca jhānaṃ samāpajjiṃ
rāgo
@Footnote:* mīkār—kṛ´์ khagœ ñānaṃ peḌna jhānaṃ
--------------------------------------------------------- Page 189 of 444
---------------------------------------------------------
Ca me catto .pe. doso ca me catto .pe. moho ca
me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito
.pe. dutiyañca jhānaṃ samāpajjiṃ rāgā ca me cittaṃ
vinīvaraṇaṃ
dutiyañca jhānaṃ samāpajjiṃ dosā ca me cittaṃ vinīvaraṇaṃ
dutiyañca
jhānaṃ samāpajjiṃ mohā ca me cittaṃ vinīvaraṇanti
sampajānamusā
bhaṇantassa āpatti pārājikassa .pe. tīhākārehi dutiyañca
jhānaṃ paṭhamañca jhānaṃ samāpajjiṃ samāpajjāmi samāpanno
dutiyassa
ca jhānassa paṭhamassa ca jhānassa lābhimhi vasimhi
dutiyañca
jhānaṃ paṭhamañca jhānaṃ sacchikataṃ mayāti sampajānamusā
bhaṇantassa
āpatti pārājikassa .pe.
Baddhacakkaṃ niṭṭhitaṃ.
Evaṃ ekekaṃ mūlaṃ kātūna baddhacakkaṃ parivattakaṃ kattabbaṃ.
Idaṃ saṅkhittaṃ 1-.
[268] Tīhākārehi mohā ca me cittaṃ vinīvaraṇaṃ paṭhamañca
jhānaṃ samāpajjiṃ samāpajjāmi samāpanno mohā ca me cittaṃ
vinīvaraṇaṃ paṭhamassa ca jhānassa lābhimhi vasimhi mohā ca
me
cittaṃ vinīvaraṇaṃ paṭhamañca jhānaṃ sacchikataṃ mayāti
sampajānamusā
bhaṇantassa āpatti pārājikassa .pe. tīhākārehi mohā ca
me cittaṃ vinīvaraṇaṃ dutiyañca jhānaṃ tatiyañca jhānaṃ
catutthañca
@Footnote: 1 idaṃ pāṭhadvayaṃ yuropiyapotthakeyeva na dissati.
--------------------------------------------------------- Page 190 of 444
---------------------------------------------------------
Jhānaṃ suññatañca vimokkhaṃ animittañca vimokkhaṃ
appaṇihitañca
vimokkhaṃ suññatañca samādhiṃ animittañca samādhiṃ
appaṇihitañca
samādhiṃ suññatañca samāpattiṃ animittañca samāpattiṃ
appaṇihitañca
samāpattiṃ tisso ca vijjā cattāro ca satipaṭṭhāne cattāro
ca sammappadhāne cattāro ca iddhipāde pañca ca indriyāni
pañca ca balāni satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ
maggaṃ
sotāpattiphalañca sakadāgāmiphalañca anāgāmiphalañca
arahattaphalañca
samāpajjiṃ .pe. rāgo ca me catto .pe. Doso ca me catto .pe.
Moho ca me catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito
samukkheṭito rāgā ca me cittaṃ vinīvaraṇaṃ dosā ca me cittaṃ
vinīvaraṇaṃ
mohā ca me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa
āpatti
pārājikassa .pe.
Ekamūlakaṃ saṅkhittaṃ 1- niṭṭhitaṃ.
[269] Dumūlakampi timūlakampi catumūlakampi pañcamūlakampi
chamūlakampi
sattamūlakampi aṭṭhamūlakampi navamūlakampi dasamūlakampi yathā
ekamūlakaṃ
vitthāritaṃ evameva vitthāretabbaṃ.
Idaṃ sabbamūlakaṃ.
[270] Tīhākārehi .pe. sattahākārehi paṭhamañca jhānaṃ
dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ
suññatañca
@Footnote: 1 Yu. potthake na paññāyati.
--------------------------------------------------------- Page 191 of 444
---------------------------------------------------------
Vimokkhaṃ animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ
suññatañca
samādhiṃ animittañca samādhiṃ appaṇihitañca samādhiṃ
suññatañca
samāpattiṃ animittañca samāpattiṃ appaṇihitañca samāpattiṃ
tisso
ca vijjā cattāro ca satipaṭṭhāne cattāro ca sammappadhāne
cattāro ca iddhipāde pañca ca indriyāni pañca ca balāni
satta ca bojjhaṅge ariyañca aṭṭhaṅgikaṃ maggaṃ
sotāpattiphalañca
sakadāgāmiphalañca anāgāmiphalañca arahattaphalañca
samāpajjiṃ
samāpajjāmi samāpanno .pe. rāgo ca me catto .pe.
Doso ca me catto .pe. moho ca me catto vanto mutto pahīno
paṭinissaṭṭho ukkheṭito samukkheṭito rāgā ca me cittaṃ
vinīvaraṇaṃ
dosā ca me cittaṃ vinīvaraṇaṃ mohā ca me cittaṃ
vinīvaraṇanti
sampajānamusā bhaṇantassa āpatti pārājikassa pubbe vassa
hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti
bhaṇitassa
hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ
vinidhāya ruciṃ
vinidhāya bhāvaṃ.
Sabbamūlakaṃ niṭṭhitaṃ.
Suddhikavārakathā niṭṭhitā 1-.
@Footnote: 1 idaṃ pāṭhadvayaṃ sabbapotthakesu na dissati.
--------------------------------------------------------- Page 192 of 444
---------------------------------------------------------
[271] Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo
dutiyaṃ
jhānaṃ samāpajjinti sampajānamusā bhaṇantassa
paṭivijānantassa
āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa
{271.1} .pe. tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo
tatiyaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa
paṭivijānantassa
āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa
.pe. tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo
catutthaṃ
jhānaṃ samāpajjinti sampajānamusā bhaṇantassa
paṭivijānantassa
āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa
{271.2} .pe. tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo
suññataṃ vimokkhaṃ animittaṃ vimokkhaṃ appaṇihitaṃ vimokkhaṃ
suññataṃ samādhiṃ
animittaṃ samādhiṃ appaṇihitaṃ samādhiṃ suññataṃ samāpattiṃ
animittaṃ samāpattiṃ
appaṇihitaṃ samāpattiṃ tisso vijjā cattāro satipaṭṭhāne cattāro
sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta
bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ sotāpattiphalaṃ
sakadāgāmiphalaṃ
anāgāmiphalaṃ arahattaphalaṃ samāpajjinti sampajānamusā
bhaṇantassa
paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti
thullaccayassa .pe. tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti
vattukāmo
rāgo me catto .pe. doso me catto .pe. moho me
catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti
--------------------------------------------------------- Page 193 of 444
---------------------------------------------------------
Sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa
na paṭivijānantassa āpatti thullaccayassa .pe.
{271.3} Tīhākārehi paṭhamaṃ jhānaṃ samāpajjinti vattukāmo rāgā
me cittaṃ vinīvaraṇaṃ dosā me cittaṃ vinīvaraṇaṃ mohā me cittaṃ
vinīvaraṇanti
sampajānamusā bhaṇantassa paṭivijānantassa āpatti pārājikassa
na paṭivijānantassa āpatti thullaccayassa pubbe vassa hoti musā
bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa
hoti
musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ
vinidhāya
ruciṃ vinidhāya bhāvaṃ.
Vatthunissārakassa nikkhepapadassa khaṇḍacakkaṃ niṭṭhitaṃ 1-.
[272] Tīhākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo tatiyaṃ
jhānaṃ samāpajjinti sampajānamusā bhaṇantassa
paṭivijānantassa
āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa
.pe. tīhākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo mohā
me cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa
paṭivijānantassa
āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa
.pe. tīhākārehi dutiyaṃ jhānaṃ samāpajjinti vattukāmo paṭhamaṃ
jhānaṃ
samāpajjinti sampajānamusā bhaṇantassa paṭivijānantassa
āpatti
@Footnote: 1 Yu. vattuvisārakassa ekamūlakassa khaṇḍacakkaṃ. Ma.
vatthuvisārakassa
@khaṇḍacakkaṃ.
--------------------------------------------------------- Page 194 of 444
---------------------------------------------------------
Pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe.
Vatthunissārakassa 1- ekamūlakaṃ 2- baddhacakkaṃ 3-.
Mūlaṃ 4- saṅkhittaṃ.
[273] Tīhākārehi mohā me cittaṃ vinīvaraṇanti vattukāmo
paṭhamaṃ jhānaṃ samāpajjinti sampajānamusā bhaṇantassa
paṭivijānantassa
āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa
.pe. tīhākārehi mohā me cittaṃ vinīvaraṇanti vattukāmo dosā me
cittaṃ vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa
āpatti
pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe.
Vatthunissārakassa ekamūlakaṃ saṅkhittaṃ niṭṭhitaṃ.
[274] Tīhākārehi paṭhamañca jhānaṃ dutiyañca jhānaṃ
samāpajjinti
vattukāmo tatiyañca jhānaṃ samāpajjinti sampajānamusā
bhaṇantassa
paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti
thullaccayassa .pe. tīhākārehi paṭhamañca jhānaṃ dutiyañca
jhānaṃ
samāpajjinti vattukāmo mohā me cittaṃ vinīvaraṇanti sampajānamusā
@Footnote: 1 yamidha vatthunissārakassāti taṃ yuropiyapotthake
vattuvisārakassāti
@marammapotthake vatthuvisārakassāti rāmaññapotthake vatthunissārakassāti
@dissatīti sabbattha ñātabbaṃ. 2 Yu. Ma. Rā.ekamūlakassa. 3-4 Yu.
@Ma. baddhacakkamūlaṃ saṅkhittaṃ.
--------------------------------------------------------- Page 195 of 444
---------------------------------------------------------
Bhaṇantassa paṭivijānantassa āpatti pārājikassa na
paṭivijānantassa
āpatti thullaccayassa .pe.
Vatthunissārakassa dumūlakaṃ khaṇḍacakkaṃ.
[275] Tīhākārehi dutiyañca jhānaṃ tatiyañca jhānaṃ
samāpajjinti
vattukāmo catutthaṃ jhānaṃ samāpajjinti sampajānamusā
bhaṇantassa
paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti
thullaccayassa .pe. tīhākārehi dutiyañca jhānaṃ tatiyañca
jhānaṃ
samāpajjinti vattukāmo mohā me cittaṃ vinīvaraṇanti sampajānamusā
bhaṇantassa paṭivijānantassa āpatti pārājikassa na
paṭivijānantassa
āpatti thullaccayassa .pe. tīhākārehi dutiyañca jhānaṃ
tatiyañca
jhānaṃ samāpajjinti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti
sampajānamusā
bhaṇantassa paṭivijānantassa āpatti pārājikassa na
paṭivijānantassa
āpatti thullaccayassa .pe.
Vatthunissārakassa dumūlakaṃ baddhacakkaṃ.
[276] Tīhākārehi dosā ca me cittaṃ vinīvaraṇaṃ mohā ca me cittaṃ
vinīvaraṇanti vattukāmo paṭhamaṃ jhānaṃ samāpajjinti
sampajānamusā
bhaṇantassa paṭivijānantassa āpatti pārājikassa na
paṭivijānantassa
āpatti thullaccayassa .pe. tīhākārehi dosā ca me cittaṃ
vinīvaraṇaṃ mohā ca me cittaṃ vinīvaraṇanti vattukāmo rāgā me
cittaṃ
vinīvaraṇanti sampajānamusā bhaṇantassa paṭivijānantassa
āpatti
--------------------------------------------------------- Page 196 of 444
---------------------------------------------------------
Pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe.
Vatthunissārakassa dumūlakaṃ saṅkhittaṃ niṭṭhitaṃ 1-.
[277] Timūlakaṃpi catumūlakaṃpi pañcamūlakaṃpi chamūlakaṃpi
sattamūlakaṃpi
aṭṭhamūlakaṃpi navamūlakaṃpi dasamūlakaṃpi kātabbaṃ yathā
nikkhittapadānaṃ
ekekamūlakaṃpi kathetabbaṃ . yathā ekamūlakaṃ vitthāritaṃ
evameva
vitthāretabbaṃ.
Idaṃ sabbamūlakaṃ.
[278] Tīhākārehi .pe. sattahākārehi paṭhamañca jhānaṃ
dutiyañca jhānaṃ tatiyañca jhānaṃ catutthañca jhānaṃ suññatañca
vimokkhaṃ
animittañca vimokkhaṃ appaṇihitañca vimokkhaṃ suññatañca
samādhiṃ
animittañca samādhiṃ appaṇihitañca samādhiṃ suññatañca
samāpattiṃ
animittañca samāpattiṃ appaṇihitañca samāpattiṃ tisso ca
vijjā
cattāro ca satipaṭṭhāne cattāro ca sammappadhāne cattāro ca
iddhipāde pañca ca indriyāni pañca ca balāni satta ca bojjhaṅge
ariyañca aṭṭhaṅgikaṃ maggaṃ sotāpattiphalañca
sakadāgāmiphalañca
anāgāmiphalañca arahattaphalañca samāpajjiṃ rāgo ca me
catto .pe. doso ca me catto .pe. moho ca me
@Footnote: 1 Yu. Ma. potthakesu dumūlakaṃ na vibhajitaṃ. ekamūlakato
paṭṭhāya
@dumūlakampi timūlakampi .pe. dasamūlakampi evameva kātabbaṃ.
@idaṃ sabbamūlakanti ettakameva tattha likhitaṃ.
--------------------------------------------------------- Page 197 of 444
---------------------------------------------------------
Catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭito
rāgā ca me cittaṃ vinīvaraṇaṃ dosā ca me cittaṃ
vinīvaraṇanti
vattukāmo mohā ca me cittaṃ vinīvaraṇanti sampajānamusā
bhaṇantassa
paṭivijānantassa āpatti pārājikassa na paṭivijānantassa āpatti
thullaccayassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa
hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ 1-.
Vatthunissārakassa cakkapeyyālaṃ niṭṭhitaṃ.
Vattukāmavārakathā niṭṭhitā.
[279] Tīhākārehi yo te vihāre vasi so bhikkhu paṭhamaṃ
jhānaṃ samāpajji samāpajjati samāpanno so bhikkhu paṭhamassa
jhānassa
lābhī vasī tena bhikkhunā paṭhamaṃ jhānaṃ sacchikatanti
sampajānamusā
bhaṇantassa paṭivijānantassa āpatti thullaccayassa na
paṭivijānantassa
āpatti dukkaṭassa pubbe vassa hoti musā bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā
mayā bhaṇitanti.
{279.1} Catūhākārehi pañcahākārehi chahākārehi sattahākārehi
yo te vihāre vasi so bhikkhu paṭhamaṃ jhānaṃ samāpajji
samāpajjati
samāpanno so bhikkhu paṭhamassa jhānassa lābhī vasī tena
bhikkhunā paṭhamaṃ jhānaṃ sacchikatanti sampajānamusā
bhaṇantassa
@Footnote: 1 ito paraṃ Yu. potthake vattuvisārakassa sabbamūlakantipi
atthi.
--------------------------------------------------------- Page 198 of 444
---------------------------------------------------------
Paṭivijānantassa āpatti thullaccayassa na paṭivijānantassa
āpatti
dukkaṭassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa
hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
{279.2} Tīhākārehi yo te vihāre vasi so bhikkhu dutiyaṃ jhānaṃ
tatiyaṃ
jhānaṃ catutthaṃ jhānaṃ suññataṃ vimokkhaṃ animittaṃ vimokkhaṃ
appaṇihitaṃ
vimokkhaṃ suññataṃ samādhiṃ animittaṃ samādhiṃ appaṇihitaṃ
samādhiṃ
suññataṃ samāpattiṃ animittaṃ samāpattiṃ appaṇihitaṃ samāpattiṃ
tisso
vijjā cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde
pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ
aṭṭhaṅgikaṃ
maggaṃ sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ
arahattaphalaṃ samāpajji
samāpajjati samāpanno so bhikkhu arahattaphalassa lābhī vasī
tena
bhikkhunā arahattaphalaṃ sacchikatanti sampajānamusā
bhaṇantassa
paṭivijānantassa āpatti thullaccayassa na paṭivijānantassa
āpatti
dukkaṭassa .pe. tīhākārehi yo te vihāre vasi tassa bhikkhuno
rāgo catto .pe. doso catto .pe. moho catto vanto mutto
pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā
bhaṇantassa
paṭivijānantassa āpatti thullaccayassa na paṭivijānantassa
āpatti
dukkaṭassa .pe. tīhākārehi yo te vihāre vasi tassa bhikkhuno
rāgā cittaṃ vinīvaraṇaṃ dosā cittaṃ vinīvaraṇaṃ mohā cittaṃ
vinīvaraṇanti
--------------------------------------------------------- Page 199 of 444
---------------------------------------------------------
Sampajānamusā bhaṇantassa paṭivijānantassa āpatti
thullaccayassa
na paṭivijānantassa āpatti dukkaṭassa pubbe vassa hoti musā
bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa
hoti
musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ
vinidhāya
ruciṃ vinidhāya bhāvaṃ.
{279.3} Tīhākārehi yo te vihāre vasi so bhikkhu suññāgāre
paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ
jhānaṃ samāpajji
samāpajjati samāpanno so bhikkhu suññāgāre catutthassa
jhānassa lābhī vasī tena bhikkhunā suññāgāre catutthaṃ
jhānaṃ
sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa
āpatti
thullaccayassa na paṭivijānantassa āpatti dukkaṭassa pubbe
vassa hoti musā bhaṇissanti bhaṇantassa hoti musā
bhaṇāmīti
bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ
vinidhāya
khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ 1-.
@Footnote: 1 ito paraṃ tesu tesu potthakesu nānattaṃ hoti. tattha amhākaṃ
@potthake tāva paṇṇarasapi gamanāni evaṃ kātabbānīti paññāyati.
@Yu. Ma. potthakesu peyyālapaṇṇarasagamanāni evameva vitthāretabbānīti.
@rāmaññapotthake pana na kiñci dissati. taṃ yuttaṃ. kasmā.
@tabbaṇṇanāyaṃ yo te vihāre vasīti vārena saddhiṃ peyyālapaṇṇarasakassa
@dassitattā. idaṃ pana rāmaññapotthakaṃ anuvattitvā sodhitanti veditabbaṃ.
--------------------------------------------------------- Page 200 of 444
---------------------------------------------------------
[280] Tīhākārehi yo te cīvaraṃ paribhuñji yo te piṇḍapātaṃ
paribhuñji yo te senāsanaṃ paribhuñji yo te
gilānapaccayabhesajjaparikkhāraṃ
paribhuñji yena te vihāro paribhutto yena te cīvaraṃ paribhuttaṃ
yena te
piṇḍapāto paribhutto yena te senāsanaṃ paribhuttaṃ yena te
gilānapaccayabhesajjaparikkhāro paribhutto yaṃ tvaṃ āgamma
vihāraṃ
adāsi cīvaraṃ adāsi piṇḍapātaṃ adāsi senāsanaṃ adāsi
gilānapaccayabhesajjaparikkhāraṃ adāsi so bhikkhu suññāgāre
paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ
jhānaṃ samāpajji
samāpajjati samāpanno so bhikkhu suññāgāre catutthassa
jhānassa lābhī vasī tena bhikkhunā suññāgāre catutthaṃ
jhānaṃ
sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa
āpatti
thullaccayassa na paṭivijānantassa āpatti dukkaṭassa pubbe
vassa
hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti
bhaṇitassa
hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ
vinidhāya
ruciṃ vinidhāya bhāvaṃ.
Peyyālapaṇṇarasakaṃ niṭṭhitaṃ.
Paccayapaṭisaṃyuttavārakathā 1- niṭṭhitā.
[281] Anāpatti adhimānena anullapanādhippāyassa ummattakassa
khittacittassa vedanaṭṭassa ādikammikassāti.
@Footnote: 1 Rā. paccayapaṭisaṃyuttakathā. Yu. Ma. potthakesu pana na
kiñci dissati.
--------------------------------------------------------- Page 201 of 444
---------------------------------------------------------
[282] Adhimāne 1- araññamhi piṇḍopajjhāriyāpatho
saññojanā raho dhammā vihāro paccupaṭṭhito
na dukkaraṃ viriyamathopi maccuno
bhāyāvuso vippaṭisāri sammā
viriyena yogena arādhanāya
atha vedanāya adhivāsanā duve
brāhmaṇe pañca vatthūni aññaṃ byākaraṇā tayo
agārāvaraṇā kāmā rati cāpi apakkami 2-
aṭṭhi pesī ubho gāvaghātakā
piṇḍo sākuṇiko nicchavorabbhi
asi ca sūkariko satti māgavi
usu ca kāraṇiko sūci sārathi
yo ca sibbiyati sūcako hi so
aṇḍabhāri ahū gāmakūṭako
kūpe nimuggo hi so pāradāriko
gūthakhādī ahū duṭṭhabrāhmaṇo
nicchavitthī aticārinī ahū
maṅgulitthī ahū ikkhaṇitthikā
@Footnote: 1 Yu. adhimānena. 2 Yu. ratiyā pana pakkami.
--------------------------------------------------------- Page 202 of 444
---------------------------------------------------------
Okilinī sapattiṅgārokiri
sīsacchinno ahū coraghātako
bhikkhu bhikkhunī sikkhamānā
sāmaṇero atha sāmaṇerikā
kassapassa vinayasmiṃ pabbajjā
pāpakammaṃ te akariṃsu tāvade
tapodā rājagahe yuddhaṃ nāgānogāhanena ca
sobhito arahaṃ bhikkhu pañcakappasataṃ
sareti.
[283] Tena kho pana samayena aññataro bhikkhu adhimānena aññaṃ
byākāsi . tassa kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ
paññattaṃ
kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpannoti . athakho so bhikkhu
bhagavato etamatthaṃ ārocesi. Anāpatti bhikkhu adhimānenāti.
[284] Tena kho pana samayena aññataro bhikkhu paṇidhāya araññe
viharati evaṃ maṃ jano sambhāvessatīti . taṃ jano sambhāvesi.
Tassa
kukkuccaṃ ahosi .pe. anāpatti bhikkhu pārājikassa na ca
bhikkhave
paṇidhāya araññe vatthabbaṃ yo vaseyya āpatti dukkaṭassāti.
{284.1} Tena kho pana samayena aññataro bhikkhu paṇidhāya piṇḍāya
carati evaṃ maṃ jano sambhāvessatīti. Taṃ jano sambhāvesi. Tassa
kukkuccaṃ
ahosi .pe. anāpatti bhikkhu pārājikassa na ca bhikkhave
paṇidhāya
piṇḍāya caritabbaṃ yo careyya āpatti dukkaṭassāti.
--------------------------------------------------------- Page 203 of 444
---------------------------------------------------------
[285] Tena kho pana samayena aññataro bhikkhu aññataraṃ
bhikkhuṃ etadavoca ye āvuso amhākaṃ upajjhāyassa saddhivihārikā
sabbe va arahantoti . tassa kukkuccaṃ ahosi . bhagavato
etamatthaṃ
ārocesi . kiṃcitto tvaṃ bhikkhūti . ullapanādhippāyo ahaṃ bhagavāti.
Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti.
{285.1} Tena kho pana samayena aññataro bhikkhu aññataraṃ
bhikkhuṃ etadavoca ye āvuso amhākaṃ upajjhāyassa antevāsikā
sabbe va mahiddhikā mahānubhāvāti . tassa kukkuccaṃ ahosi .
Bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti .
Ullapanādhippāyo ahaṃ bhagavāti . anāpatti bhikkhu pārājikassa
āpatti thullaccayassāti.
[286] Tena kho pana samayena aññataro bhikkhu paṇidhāya
caṅkamati 1- evaṃ maṃ jano sambhāvessatīti . taṃ jano sambhāvesi.
Tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . anāpatti
bhikkhu pārājikassa na ca bhikkhave paṇidhāya caṅkamitabbaṃ
yo
caṅkameyya āpatti dukkaṭassāti.
{286.1} Tena kho pana samayena aññataro bhikkhu paṇidhāya
tiṭṭhati .pe. paṇidhāya nisīdati 2- .pe. paṇidhāya seyyaṃ
kappeti 3- evaṃ maṃ jano sambhāvessatīti . taṃ jano sambhāvesi.
@Footnote: 1 Yu. Ma. caṅkami. 2 Yu. Ma. nisīdi. 3 sabbattha kappesīti
dissati.
--------------------------------------------------------- Page 204 of 444
---------------------------------------------------------
Tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . anāpatti
bhikkhu pārājikassa na ca bhikkhave paṇidhāya seyyā kappetabbā 1-
yo kappeyya āpatti dukkaṭassāti.
[287] Tena kho pana samayena aññataro bhikkhu aññatarassa
bhikkhuno uttarimanussadhammaṃ ullapati . sopi evamāha
mayhaṃpi
āvuso saññojanā pahīnāti . tassa kukkuccaṃ ahosi .
Bhagavato etamatthaṃ ārocesi . āpattiṃ tvaṃ bhikkhu āpanno
pārājikanti.
[288] Tena kho pana samayena aññataro bhikkhu rahogato
uttarimanussadhammaṃ ullapati . paracittavidū bhikkhu taṃ
bhikkhuṃ apasādesi
mā āvuso evarūpaṃ abhaṇi nattheso tuyhanti . tassa kukkuccaṃ
ahosi . bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu pārājikassa
āpatti dukkaṭassāti.
{288.1} Tena kho pana samayena aññataro bhikkhu rahogato uttari-
manussadhammaṃ ullapati . devatā taṃ bhikkhuṃ apasādesi mā bhante
evarūpaṃ
abhaṇi nattheso tuyhanti . tassa kukkuccaṃ ahosi . Bhagavato
etamatthaṃ
ārocesi. Anāpatti bhikkhu pārājikassa āpatti dukkaṭassāti.
[289] Tena kho pana samayena aññataro bhikkhu aññataraṃ
upāsakaṃ etadavoca yo āvuso tuyhaṃ vihāre vasati so bhikkhu
@Footnote: 1 sabbattha seyyaṃ kappetabbanti dissati.
--------------------------------------------------------- Page 205 of 444
---------------------------------------------------------
Arahāti . so ca bhikkhu 1- tassa vihāre vasati . tassa kukkuccaṃ
ahosi . bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti .
Ullapanādhippāyo ahaṃ bhagavāti . anāpatti bhikkhu pārājikassa
āpatti thullaccayassāti.
{289.1} Tena kho pana samayena aññataro bhikkhu aññataraṃ
upāsakaṃ
etadavoca yaṃ tvaṃ āvuso bhikkhuṃ upaṭṭhāsi 2-
cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārena so bhikkhu arahāti . so ca taṃ
bhikkhuṃ
upaṭṭhāti 3-
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena .
Tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . Kiṃcitto tvaṃ
bhikkhūti . ullapanādhippāyo ahaṃ bhagavāti . Anāpatti bhikkhu
pārājikassa
āpatti thullaccayassāti.
[290] Tena kho pana samayena aññataro bhikkhu gilāno
hoti . taṃ bhikkhū etadavocuṃ atthāyasmato
uttarimanussadhammoti .
Nāvuso dukkaraṃ aññaṃ byākātunti . tassa kukkuccaṃ ahosi
ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ ahañcamhi
na bhagavato sāvako kacci nu kho ahaṃ pārājikaṃ āpattiṃ
āpannoti . bhagavato etamatthaṃ ārocesi . kiṃcitto tvaṃ
bhikkhūti . anullapanādhippāyo ahaṃ bhagavāti . anāpatti
bhikkhu
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na paññāyati. 2 Yu. Ma.
upaṭṭhesi.
@3 Yu. Ma. upaṭṭheti.
--------------------------------------------------------- Page 206 of 444
---------------------------------------------------------
Anullapanādhippāyassāti 1-.
{290.1} Tena kho pana samayena aññataro bhikkhu gilāno
hoti . taṃ bhikkhū etadavocuṃ atthāyasmato
uttarimanussadhammoti .
Ārādhanīyo kho āvuso dhammo āraddhaviriyenāti . tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti.
{290.2} Tena kho pana samayena aññataro bhikkhu gilāno hoti.
Taṃ bhikkhū etadavocuṃ mā kho āvuso bhāyīti . Nāhaṃ āvuso maccuno
bhāyāmīti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu
anullapanādhippāyassāti.
{290.3} Tena kho pana samayena aññataro bhikkhu gilāno hoti.
Taṃ bhikkhū etadavocuṃ mā kho āvuso bhāyīti. Yo nūnāvuso vippaṭisārī
assa so bhāyeyyāti . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu anullapanādhippāyassāti.
{290.4} Tena kho pana samayena aññataro bhikkhu gilāno
hoti . taṃ bhikkhū etadavocuṃ atthāyasmato
uttarimanussadhammoti .
Ārādhanīyo kho āvuso dhammo sammāpayuttenāti . tassa
kukkuccaṃ ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti.
{290.5} Tena kho pana samayena aññataro
@Footnote: 1 ito pure yuropiyapotthake ekaṃ vatthu atirekaṃ hoti. tattha
@hi vuttaṃ tena kho pana samayena aññataro bhikkhu gilāno hoti. taṃ
@bhikkhū etadavocuṃ atthāyasmato uttarimanussadhammoti. na āvuso
@dukkaraṃ ārādhetunti. tassa kukkuccaṃ ahosi .pe. anāpatti
@bhikkhu anullapanādhippāyassāti. taṃ sabbesu potthakesu na dissati.
--------------------------------------------------------- Page 207 of 444
---------------------------------------------------------
Bhikkhu gilāno hoti . taṃ bhikkhū etadavocuṃ atthāyasmato
uttarimanussadhammoti . ārādhanīyo kho āvuso dhammo
āraddhaviriyenāti . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu anullapanādhippāyassāti . tena kho pana samayena
aññataro bhikkhu gilāno hoti . taṃ bhikkhū etadavocuṃ
atthāyasmato
uttarimanussadhammoti . ārādhanīyo kho āvuso dhammo yuttayogenāti.
Tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti.
{290.6} Tena kho pana samayena aññataro bhikkhu gilāno hoti.
Taṃ bhikkhū etadavocuṃ kaccāvuso khamanīyaṃ kacci
yāpanīyanti .
Nāvuso sakkā yena vā tena vā adhivāsetunti . tassa kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu anullapanādhippāyassāti.
{290.7} Tena kho pana samayena aññataro bhikkhu gilāno hoti.
Taṃ bhikkhū etadavocuṃ kaccāvuso khamanīyaṃ kacci yāpanīyanti. Nāvuso
sakkā
puthujjanena adhivāsetunti . tassa kukkuccaṃ ahosi .pe.
bhagavato
etamatthaṃ ārocesi . kiṃcitto tvaṃ bhikkhūti . ullapanādhippāyo
ahaṃ
bhagavāti. Anāpatti bhikkhu pārājikassa āpatti thullaccayassāti.
[291] Tena kho pana samayena aññataro brāhmaṇo bhikkhū
nimantetvā etadavoca āyantu bhonto arahantoti . tesaṃ
kukkuccaṃ ahosi mayañcamhā na arahanto 1- ayañca brāhmaṇo
@Footnote: 1 Yu. Ma. anarahanto.
--------------------------------------------------------- Page 208 of 444
---------------------------------------------------------
Amhe arahantavādena samudācarati kathaṃ nu kho amhehi
paṭipajjitabbanti.
Bhagavato etamatthaṃ ārocesuṃ. Anāpatti bhikkhave pasādabhaññeti.
{291.1} Tena kho pana samayena aññataro brāhmaṇo bhikkhū
nimantetvā etadavoca nisīdantu bhonto arahantoti .pe.
Bhuñjantu bhonto arahantoti .pe. tappentu bhonto arahantoti
.pe. gacchantu bhonto arahantoti . tesaṃ kukkuccaṃ ahosi
mayañcamhā na arahanto ayañca brāhmaṇo amhe arahantavādena
samudācarati kathaṃ nu kho amhehi paṭipajjitabbanti .
bhagavato
etamatthaṃ ārocesuṃ. Anāpatti bhikkhave pasādabhaññeti.
[292] Tena kho pana samayena aññataro bhikkhu aññatarassa
bhikkhuno uttarimanussadhammaṃ ullapati . sopi evamāha
mayhaṃpi
āvuso āsavā pahīnāti . tassa kukkuccaṃ ahosi .pe.
Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
{292.1} Tena kho pana samayena aññataro bhikkhu aññatarassa
bhikkhuno uttarimanussadhammaṃ ullapati . sopi evamāha mayhaṃpi
āvuso
ete dhammā saṃvijjantīti . tassa kukkuccaṃ ahosi. Bhagavato
etamatthaṃ
ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno pārājikanti.
{292.2} Tena kho pana samayena aññataro bhikkhu aññatarassa
bhikkhuno
uttarimanussadhammaṃ ullapati . sopi evamāha ahaṃpi āvuso etesu
dhammesu
sandissāmīti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. Āpattiṃ
--------------------------------------------------------- Page 209 of 444
---------------------------------------------------------
Tvaṃ bhikkhu āpanno pārājikanti.
[293] Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā
etadavocuṃ
ehi bhante agāraṃ ajjhāvasāti . abhabbo kho āvuso mādiso agāraṃ
ajjhāvasitunti . tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi.
Kiṃcitto tvaṃ bhikkhūti . anullapanādhippāyo ahaṃ bhagavāti .
anāpatti
bhikkhu anullapanādhippāyassāti.
{293.1} Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā
etadavocuṃ
ehi bhante kāme paribhuñjāti . āvaṭā me āvuso kāmāti .
Tassa kukkuccaṃ ahosi . bhagavato etamatthaṃ ārocesi . kiṃcitto
tvaṃ bhikkhūti . anullapanādhippāyo ahaṃ bhagavāti .
anāpatti
bhikkhu anullapanādhippāyassāti.
{293.2} Tena kho pana samayena aññataraṃ bhikkhuṃ ñātakā
etadavocuṃ
abhiramasi bhanteti . abhirato ahaṃ āvuso paramāya abhiratiyāti.
Tassa
kukkuccaṃ ahosi ye kho te bhagavato sāvakā te evaṃ vadeyyuṃ ahañcamhi
na bhagavato sāvako kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpannoti.
Bhagavato etamatthaṃ ārocesi . Kiṃcitto tvaṃ bhikkhūti.
Anullapanādhippāyo
ahaṃ bhagavāti. Anāpatti bhikkhu anullapanādhippāyassāti.
[294] Tena kho pana samayena sambahulā bhikkhū katikaṃ katvā
aññatarasmiṃ āvāse vassaṃ upagacchiṃsu yo imamhā āvāsā
paṭhamaṃ pakkamissati taṃ mayaṃ arahāti jānissāmāti .
aññataro
--------------------------------------------------------- Page 210 of 444
---------------------------------------------------------
Bhikkhu maṃ arahāti jānantūti tamhā āvāsā paṭhamaṃ pakkāmi 1- .
Tassa kukkuccaṃ ahosi kacci nu kho ahaṃ pārājikaṃ āpattiṃ
āpannoti . bhagavato etamatthaṃ ārocesi . āpattiṃ tvaṃ
bhikkhu āpanno pārājikanti.
[295] Tena 2- samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe . tena kho pana samayena āyasmā ca lakkhaṇo
āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti .
Athakho āyasmā mahāmoggallāno pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami upasaṅkamitvā
āyasmantaṃ lakkhaṇaṃ etadavoca āyāmāvuso lakkhaṇa rājagahaṃ
piṇḍāya pavisissāmāti . evamāvusoti kho āyasmā lakkhaṇo
āyasmato mahāmoggallānassa paccassosi . athakho āyasmā
mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ
padese sitaṃ pātvākāsi . athakho āyasmā lakkhaṇo āyasmantaṃ
mahāmoggallānaṃ etadavoca ko nu kho āvuso mahāmoggallāna
hetu ko paccayo sitassa pātukammāyāti . akālo kho āvuso
lakkhaṇa etassa paṇhassa byākaraṇāya 3- bhagavato maṃ santike
etaṃ
paṇhaṃ pucchāti . athakho āyasmā ca lakkhaṇo āyasmā ca
@Footnote: 1 Yu. Ma. pakkami. 2 Yu. Rā. tena kho pana. 3 Yu. Ma.
potthakesu
@ayaṃ pāṭho na dissati.
--------------------------------------------------------- Page 211 of 444
---------------------------------------------------------
Mahāmoggallāno rājagahe piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā
lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca idhāyasmā
mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ
padese sitaṃ pātvākāsi ko nu kho āvuso moggallāna hetu ko
paccayo sitassa pātukammāyāti . idhāhaṃ āvuso gijjhakūṭā
pabbatā orohanto addasaṃ aṭṭhikasaṅkhalikaṃ vehāsaṃ gacchantaṃ
tamenaṃ
gijjhāpi kaṅkāpi 1- kulalāpi anupatitvā anupatitvā phāsuḷantarikāhi
2-
vitudenti vitacchenti 3- virājenti 4- svāssudaṃ 5- aṭṭassaraṃ karoti
tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bho abbhūtaṃ vata
bho
evarūpopi nāma satto bhavissati evarūpopi nāma yakkho bhavissati
evarūpopi nāma peto bhavissati 6- evarūpopi nāma attabhāvapaṭilābho
bhavissatīti . bhikkhū ujjhāyanti khīyanti vipācenti
uttarimanussadhammaṃ
āyasmā mahāmoggallāno ullapatīti . athakho bhagavā bhikkhū
@Footnote: 1 Yu. Ma. kākāpi. 2 Ma. phāsuḷantarikādīhi. 3-4 Yu. Ma.
potthakesu
@idaṃ pāṭhadvayaṃ na dissati. 5 tabbaṇṇanāyaṃ sāsudanti āgataṃ. tattha hi
@vuttaṃ sāsudaṃ aṭṭassaraṃ karotīti ettha sudanti nipāto. sā
@aṭṭhikasaṅkhalikā aṭṭassaraṃ āturassaraṃ karotīti attho. 6 evarūpopi
@nāma peto bhavissatīti Yu. Ma. potthakesu na dissati.
--------------------------------------------------------- Page 212 of 444
---------------------------------------------------------
Āmantesi cakkhubhūtā vata bhikkhave sāvakā viharanti
ñāṇabhūtā
vata bhikkhave sāvakā viharanti yatra hi nāma sāvako evarūpaṃ
ñassati vā dakkhati vā sakkhiṃ vā karissati pubbe va me so
bhikkhave satto diṭṭho ahosi apicāhaṃ na byākāsiṃ ahañcetaṃ
byākareyyaṃ pare ca me na saddaheyyuṃ ye me na saddaheyyuṃ
tesantaṃ assa dīgharattaṃ ahitāya dukkhāya eso bhikkhave satto
imasmiṃyeva rājagahe goghātako ahosi so tassa kammassa vipākena
bahūni vassāni bahūni vassasatāni bahūni vassasahassāni
bahūni
vassasatasahassāni niraye pacitvā tasseva kammassa vipākāvasesena
evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti saccaṃ bhikkhave
moggallāno
āha anāpatti bhikkhave moggallānassāti .pe.
{295.1} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ
maṃsapesiṃ vehāsaṃ gacchantaṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi
anupatitvā
anupatitvā vitudenti 1- vitacchenti virājenti 2- svāssudaṃ aṭṭassaraṃ
karoti .pe. Eso bhikkhave satto imasmiṃyeva rājagahe goghātako ahosi .pe.
{295.2} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ
maṃsapiṇḍaṃ vehāsaṃ gacchantaṃ tamenaṃ gijjhāpi kaṅkāpi kulalāpi
anupatitvā
anupatitvā vitudenti vitacchenti virājenti svāssudaṃ aṭṭassaraṃ
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho natthi. 2 Yu. Ma. vibhajenti.
ito
@paraṃ pacchimaṃ pāṭhadvayaññeva tattha dissati no purimo pāṭho.
--------------------------------------------------------- Page 213 of 444
---------------------------------------------------------
Karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe sākuṇiko
ahosi .pe.
{295.3} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ
nicchaviṃ purisaṃ vehāsaṃ gacchantaṃ tamenaṃ gijjhāpi kaṅkāpi
kulalāpi
anupatitvā anupatitvā vitudenti vitacchenti virājenti svāssudaṃ
aṭṭassaraṃ karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe
orabbhiko ahosi .pe.
{295.4} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ
asilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa te asī uppatitvā
uppatitvā
tasseva kāye nipatanti svāssudaṃ aṭṭassaraṃ karoti .pe. eso
bhikkhave satto imasmiṃyeva rājagahe sūkariko ahosi .pe.
{295.5} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ
sattilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa tā sattiyo uppatitvā
uppatitvā
tasseva kāye nipatanti svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave
satto imasmiṃyeva rājagahe māgaviko ahosi .pe.
{295.6} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ
usulomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa te usū uppatitvā
uppatitvā
tasseva kāye nipatanti svāssudaṃ aṭṭassaraṃ karoti .pe. eso
bhikkhave satto imasmiṃyeva rājagahe kāraṇiko ahosi .pe.
{295.7} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ
sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa tā sūciyo uppatitvā
uppatitvā
--------------------------------------------------------- Page 214 of 444
---------------------------------------------------------
Tasseva kāye nipatanti svāssudaṃ aṭṭassaraṃ karoti .pe.
Eso bhikkhave satto imasmiṃyeva rājagahe sārathi ahosi .pe.
{295.8} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ
sūcilomaṃ purisaṃ vehāsaṃ gacchantaṃ tassa tā sūciyo sīse pavisitvā
mukhato
nikkhamanti mukhe pavisitvā urato nikkhamanti ure pavisitvā
udarato
nikkhamanti udare pavisitvā ūrūhi nikkhamanti ūrūsu pavisitvā
jaṅghāhi
nikkhamanti jaṅghāsu pavisitvā pādehi nikkhamanti svāssudaṃ
aṭṭassaraṃ
karoti .pe. eso bhikkhave satto imasmiṃyeva rājagahe
sūciko 1- ahosi .pe.
{295.9} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ
kumbhaṇḍaṃ purisaṃ vehāsaṃ gacchantaṃ so 2- gacchantopi te
va
aṇḍe khandhe oropetvā gacchanti nisīdantopi tesveva aṇḍesu
nisīdati tamenaṃ gijjhāpi kaṅkāpi kulalāpi anupatitvā
anupatitvā
vitudenti vitacchenti virājenti svāssudaṃ aṭṭassaraṃ karoti .pe.
Eso bhikkhave satto imasmiṃyeva rājagahe gāmakūṭo ahosi .pe.
{295.10} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ
purisaṃ gūthakūpe sasīsakaṃ nimuggaṃ .pe. eso bhikkhave satto
imasmiṃyeva
rājagahe paradāriko ahosi .pe.
{295.11} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto
addasaṃ purisaṃ gūthakūpe sasīsakaṃ nimuggaṃ ubhohi
hatthehi gūthaṃ
khādantaṃ .pe. eso bhikkhave satto imasmiṃyeva rājagahe
@Footnote: 1 Yu. Ma. sūcako. 2 Yu. sa..
--------------------------------------------------------- Page 215 of 444
---------------------------------------------------------
Duṭṭhabrāhmaṇo ahosi so kassapassa sammāsambuddhassa pāvacane
bhikkhusaṅghaṃ bhattena nimantetvā doṇiyā gūthassa pūrāpetvā
kālaṃ
ārocāpetvā etadavoca ito 1- bhonto yāvadatthaṃ bhuñjantu ceva
harantu cāti so tassa kammassa vipākena bahūni vassāni bahūni
vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni
niraye
pacitvā tasseva kammassa vipākāvasesena evarūpaṃ
attabhāvapaṭilābhaṃ
paṭisaṃvedeti saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave
moggallānassāti .pe. idhāhaṃ āvuso gijjhakūṭā pabbatā
orohanto addasaṃ nicchaviṃ itthiṃ vehāsaṃ gacchantiṃ tamenaṃ
gijjhāpi
kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti vitacchenti
virājenti
sāssudaṃ aṭṭassaraṃ karoti esā bhikkhave itthī imasmiṃyeva
rājagahe
aticārinī ahosi .pe. saccaṃ bhikkhave moggallāno āha anāpatti
bhikkhave moggallānassāti.
{295.12} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ
duggandhaṃ maṅguliṃ vehāsaṃ gacchantiṃ tamenaṃ gijjhāpi kaṅkāpi
kulalāpi
anupatitvā anupatitvā vitudenti vitacchenti virājenti sāssudaṃ
aṭṭassaraṃ
karoti .pe. Esā bhikkhave itthī imasmiṃyeva rājagahe ikkhaṇikā ahosi .pe.
Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ itthiṃ uppakkaṃ
okiliniṃ okiraṇiṃ vehāsaṃ gacchantiṃ sāssudaṃ aṭṭassaraṃ karoti .pe.
Esā
@Footnote: 1 Yu. Ma. aho.
--------------------------------------------------------- Page 216 of 444
---------------------------------------------------------
Bhikkhave itthī kāliṅgassa rañño aggamahesī ahosi 1- sā
issāpakatā sapattiṃ aṅgārakaṭāhena okiri .pe.
{295.13} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ
asīsakabandhaṃ vehāsaṃ gacchantaṃ tassa ure akkhīni ceva honti
mukhañca tamenaṃ
gijjhāpi kaṅkāpi kulalāpi anupatitvā anupatitvā vitudenti
vitacchenti
virājenti svāssudaṃ aṭṭassaraṃ karoti .pe. Eso bhikkhave satto imasmiṃyeva
rājagahe dāmariko 2- nāma coraghātako ahosi .pe.
{295.14} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ
bhikkhuṃ vehāsaṃ gacchantaṃ tassa saṅghāṭipi ādittā sampajjalitā
sañjotibhūtā 3-
pattopi āditto sampajjalito sañjotibhūto 4- kāyabandhanaṃpi ādittaṃ
sampajjalitaṃ sañjotibhūtaṃ 5- kāyopi āditto sampajjalito
sañjotibhūto
svāssudaṃ aṭṭassaraṃ karoti .pe. eso bhikkhave bhikkhu
kassapassa
sammāsambuddhassa pāvacane pāpabhikkhu ahosi .pe.
{295.15} Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto
addasaṃ bhikkhuniṃ .pe. addasaṃ sikkhamānaṃ addasaṃ sāmaṇeraṃ
addasaṃ
sāmaṇeriṃ vehāsaṃ gacchantiṃ tassā saṅghāṭipi ādittā
sampajjalitā sañjotibhūtā pattopi āditto sampajjalito
sañjotibhūto kāyabandhanaṃpi ādittaṃ sampajjalitaṃ sañjotibhūtaṃ
kāyopi
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho natthi. 2 Yu. Ma. hāriko.
@3-4-5 yamidha sañjotibhūtā sañjotibhūto sañjotibhūtanti likhiyati
@taṃ katthaci sajjotibhūtā sajjotibhūto sajjotibhūtanti.
--------------------------------------------------------- Page 217 of 444
---------------------------------------------------------
Āditto sampajjalito sañjotibhūto sāssudaṃ aṭṭassaraṃ karoti
tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bho abbhūtaṃ vata
bho
evarūpopi nāma satto bhavissati evarūpopi nāma yakkho bhavissati
evarūpopi nāma peto bhavissati evarūpopi nāma attabhāvapaṭilābho
bhavissatīti . bhikkhū ujjhāyanti khīyanti vipācenti
uttarimanussadhammaṃ
āyasmā mahāmoggallāno ullapatīti.
{295.16} Athakho bhagavā bhikkhū āmantesi cakkhubhūtā vata
bhikkhave
sāvakā viharanti ñāṇabhūtā vata bhikkhave sāvakā viharanti yatra hi
nāma
sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati pubbe va
me
sā bhikkhave sāmaṇerī diṭṭhā ahosi apicāhaṃ na byākāsiṃ ahañcetaṃ
byākareyyaṃ pare ca me na saddaheyyuṃ ye me na saddaheyyuṃ tesantaṃ
assa dīgharattaṃ ahitāya dukkhāya esā bhikkhave sāmaṇerī
kassapassa
sammāsambuddhassa pāvacane pāpasāmaṇerī ahosi sā tassa kammassa
vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni
bahūni
vassasatasahassāni niraye pacitvā tasseva kammassa vipākāvasesena
evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedeti saccaṃ bhikkhave
moggallāno
āha anāpatti bhikkhave moggallānassāti.
[296] Athakho āyasmā mahāmoggallāno bhikkhū āmantesi
yatāyaṃ āvuso tapodā sandati so daho acchodako sītodako
sātodako setodako supatittho ramaṇīyo pahūtamacchakacchapo
cakkamattāni
--------------------------------------------------------- Page 218 of 444
---------------------------------------------------------
Ca padumāni pupphanti atha ca panāyaṃ tapodā kuthitā
sandatīti .
Bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā
mahāmoggallāno evaṃ vakkhati yatāyaṃ āvuso tapodā sandati
so daho acchodako sītodako sātodako setodako supatittho
ramaṇīyo pahūtamacchakacchapo cakkamattāni ca padumāni pupphanti
atha
ca panāyaṃ tapodā kuthitā sandatīti uttarimanussadhammaṃ
āyasmā
mahāmoggallāno ullapatīti . bhagavato etamatthaṃ ārocesuṃ .
Yatāyaṃ bhikkhave tapodā sandati so daho acchodako sītodako
sātodako setodako supatittho ramaṇīyo pahūtamacchakacchapo
cakkamattāni
ca padumāni pupphanti apicāyaṃ bhikkhave tapodā dvinnaṃ
mahānirayānaṃ
antarikāya āgacchati tenāyaṃ tapodā kuthitā sandati saccaṃ
bhikkhave moggallāno āha anāpatti bhikkhave moggallānassāti.
[297] Tena kho pana samayena rājā māgadho seniyo bimbisāro
licchavīhi saddhiṃ saṅgāmento pabhaggo hoti . atha rājā pacchā
senaṃ saṅkaḍḍhitvā licchaviyo 1- parājesi . saṅgāme ca nandi carati
raññā licchaviyo 2- pabhaggāti . athakho āyasmā mahāmoggallāno
bhikkhū āmantesi rājā āvuso licchavīhi pabhaggo saṅgāme ca
nandi carati raññā licchaviyo pabhaggāti . bhikkhū ujjhāyanti
khīyanti
vipācenti kathaṃ hi nāma āyasmā mahāmoggallāno evaṃ vakkhati
@Footnote: 1 licchavī vā licchavino vāti amhākaṃ khanti. 2 Yu. Ma.
licchavī.
--------------------------------------------------------- Page 219 of 444
---------------------------------------------------------
Rājā āvuso licchavīhi pabhaggo saṅgāme ca nandi carati raññā
licchaviyo pabhaggāti uttarimanussadhammaṃ āyasmā mahāmoggallāno
ullapatīti . bhagavato etamatthaṃ ārocesuṃ . paṭhamaṃ bhikkhave
rājā
licchavīhi pabhaggo atha rājā pacchā senaṃ saṅkaḍḍhitvā
licchaviyo
parājesi saccaṃ bhikkhave moggallāno āha anāpatti bhikkhave
moggallānassāti.
[298] Athakho āyasmā mahāmoggallāno bhikkhū āmantesi
idhāhaṃ āvuso sappinikāya nadiyā tīre āneñjaṃ 1- samādhiṃ samāpanno
nāgānaṃ ogayha uttarantānaṃ koñcaṃ karontānaṃ saddaṃ assosinti .
Bhikkhū ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā
mahāmoggallāno evaṃ vakkhati idhāhaṃ āvuso sappinikāya nadiyā
tīre āneñjaṃ samādhiṃ samāpanno nāgānaṃ ogayha uttarantānaṃ
koñcaṃ karontānaṃ saddaṃ assosinti uttarimanussadhammaṃ āyasmā
mahāmoggallāno ullapatīti . bhagavato etamatthaṃ ārocesuṃ .
Attheso bhikkhave samādhi so ca kho aparisuddho saccaṃ
bhikkhave
moggallāno āha anāpatti bhikkhave moggallānassāti.
[299] Athakho āyasmā sobhito bhikkhū āmantesi ahaṃ āvuso
pañca kappasatāni anussarāmīti . bhikkhū ujjhāyanti
khīyanti
vipācenti kathaṃ hi nāma āyasmā sobhito evaṃ vakkhati ahaṃ
@Footnote: 1 Yu. Ma. ānañjaṃ.
--------------------------------------------------------- Page 220 of 444
---------------------------------------------------------
Āvuso pañca kappasatāni anussarāmīti uttarimanussadhammaṃ āyasmā
sobhito ullapatīti . bhagavato etamatthaṃ ārocesuṃ. Atthesā bhikkhave
sobhitassa sā ca kho ekāyeva jāti saccaṃ bhikkhave sobhito āha
anāpatti bhikkhave sobhitassāti.
Catutthapārājikaṃ niṭṭhitaṃ.
-------------
[300] Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā
yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā na labhati
bhikkhūhi
saddhiṃ saṃvāsaṃ yathā pure tathā pacchā pārājiko hoti asaṃvāso .
Tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi
kaccittha
parisuddhā tatiyampi pucchāmi kaccittha parisuddhā
parisuddhetthāyasmanto
tasmā tuṇhī. Evametaṃ dhārayāmīti.
Pārājikakaṇḍaṃ niṭṭhitaṃ.
----------------
Tassuddānaṃ.
Methunādinnadānañca manussaviggahuttari
pārājikāni cattāri chejjavatthū asaṃsayāti.
--------------
--------------------------------------------------------- Page 221 of 444
---------------------------------------------------------
Ime kho panāyasmanto terasa saṅghādisesā dhammā uddesaṃ āgacchanti.
Paṭhamasaṅghādisesaṃ
[301] Tena samayena buddho bhagavā sāvatthiyaṃ viharati
jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā
seyyasako anabhirato brahmacariyaṃ carati . so tena kiso hoti
lūkho
dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto . addasā
kho āyasmā udāyi āyasmantaṃ seyyasakaṃ kisaṃ lūkhaṃ
dubbaṇṇaṃ
uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ disvāna
āyasmantaṃ
seyyasakaṃ etadavoca kissa tvaṃ āvuso seyyasaka kiso lūkho dubbaṇṇo
uppaṇḍuppaṇḍukajāto dhamanisanthatagatto kacci no tvaṃ āvuso
seyyasaka anabhirato brahmacariyaṃ carasīti . evamāvusoti .
tenahi
tvaṃ āvuso seyyasaka yāvadatthaṃ bhuñja yāvadatthaṃ supa
yāvadatthaṃ
nahāya yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ
nahāyitvā
yadā te anabhirati uppajjati rāgo cittaṃ anuddhaṃseti tadā
hatthena
upakkamitvā asuciṃ mocehīti . kinnu kho āvuso kappati evarūpaṃ
kātunti. Āmāvuso ahaṃpi evarūpaṃ 1- karomīti.
{301.1} Athakho āyasmā seyyasako yāvadatthaṃ bhuñji yāvadatthaṃ
supi
yāvadatthaṃ nahāyi yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ
nahāyitvā
yadā anabhirati uppajjati rāgo cittaṃ anuddhaṃseti tadā hatthena
upakkamitvā asuciṃ
@Footnote: 1 Yu. Ma. evaṃ.
--------------------------------------------------------- Page 222 of 444
---------------------------------------------------------
Moceti 1- . athakho āyasmā seyyasako aparena samayena vaṇṇavā
ahosi pīnindriyo pasannamukhavaṇṇo vippasannacchavivaṇṇo .
athakho
āyasmato seyyasakassa sahāyakā bhikkhū āyasmantaṃ seyyasakaṃ
etadavocuṃ pubbe kho tvaṃ āvuso seyyasaka kiso ahosi lūkho
dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto sodāni tvaṃ
etarahi vaṇṇavā pīnindriyo pasannamukhavaṇṇo
vippasannacchavivaṇṇo
kinnu kho tvaṃ āvuso seyyasaka bhesajjaṃ karosīti . na kho ahaṃ
āvuso bhesajjaṃ karomi apicāhaṃ yāvadatthaṃ bhuñjāmi
yāvadatthaṃ
supāmi yāvadatthaṃ nahāyāmi yāvadatthaṃ bhuñjitvā yāvadatthaṃ
supitvā
yāvadatthaṃ nahāyitvā yadā me anabhirati uppajjati rāgo cittaṃ
anuddhaṃseti tadā hatthena upakkamitvā asuciṃ mocemīti . kiṃ
pana
tvaṃ āvuso seyyasaka yeneva hatthena saddhādeyyaṃ bhuñjasi teneva
hatthena upakkamitvā asuciṃ mocesīti . evamāvusoti . ye te
bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ
hi
nāma āyasmā seyyasako hatthena upakkamitvā asuciṃ mocessatīti.
{301.2} Athakho te bhikkhū āyasmantaṃ seyyasakaṃ anekapariyāyena
vigarahitvā
bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne
etasmiṃ
pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ seyyasakaṃ
paṭipucchi
saccaṃ kira tvaṃ seyyasaka hatthena upakkamitvā asuciṃ mocesīti.
Saccaṃ
@Footnote: 1 Yu. Ma. mocesi.
--------------------------------------------------------- Page 223 of 444
---------------------------------------------------------
Bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa
ananulomikaṃ
appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ
moghapurisa
hatthena upakkamitvā asuciṃ mocessasi nanu mayā moghapurisa
anekapariyāyena
virāgāya dhammo desito no sarāgāya visaṃyogāya dhammo
desito no saṃyogāya anupādānāya dhammo desito no saupādānāya
tattha nāma tvaṃ moghapurisa mayā virāgāya dhamme desite sarāgāya
cetessasi visaṃyogāya dhamme desite saṃyogāya cetessasi anupādānāya
dhamme desite saupādānāya cetessasi nanu mayā moghapurisa
anekapariyāyena rāgavirāgāya dhammo desito madanimmadanāya
pipāsavinayāya
ālayasamugghātāya vaṭṭūpacchedāya taṇhakkhayāya virāgāya
nirodhāya nibbānāya dhammo desito nanu mayā moghapurisa
anekapariyāyena
kāmānaṃ pahānaṃ akkhātaṃ kāmasaññānaṃ pariññā akkhātā
kāmapipāsānaṃ paṭivinayo akkhāto kāmavitakkānaṃ samugghāto akkhāto
kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ moghapurisa appasannānaṃ

pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ moghapurisa
appasannānañceva
appasādāya pasannānañca ekaccānaṃ aññathattāyāti . athakho bhagavā
āyasmantaṃ seyyasakaṃ anekapariyāyena vigarahitvā dubbharatāya
dupposatāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{301.3} sañcetanikā sukkavisaṭṭhi saṅghādisesoti.
{301.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
--------------------------------------------------------- Page 224 of 444
---------------------------------------------------------
[302] Tena kho pana samayena bhikkhū paṇītāni bhojanāni
bhiñjitvā
muṭṭhassatī asampajānā niddaṃ okkamanti . tesaṃ
muṭṭhassatīnaṃ
asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati .
Tesaṃ kukkuccaṃ ahosi bhagavatā sikkhāpadaṃ paññattaṃ
sañcetanikā
sukkavisaṭṭhi saṅghādisesoti amhākañca supinantena asuci muccati
1-
atthi cettha cetanā upalabbhati 2- kacci nu kho mayaṃ
saṅghādisesaṃ
āpattiṃ āpannāti . bhagavato etamatthaṃ ārocesuṃ . atthesā
bhikkhave cetanā sā ca kho abbohārikāti . athakho bhagavā etasmiṃ
nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū
āmantesi .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{302.1} sañcetanikā sukkavisaṭṭhi aññatra supinantā saṅghādisesoti.
[303] Sañcetanikāti jānanto sañjānanto cecca abhivitaritvā
vītikkamo . sukkanti dasa sukkāni nīlaṃ pītakaṃ lohitakaṃ
odātaṃ
takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ khīravaṇṇaṃ dadhivaṇṇaṃ
sappivaṇṇaṃ .
Visaṭṭhīti ṭhānā 3- cāvanā vuccati visaṭṭhīti . aññatra
supinantāti
ṭhapetvā supinantaṃ . saṅghādisesoti saṅgho va tassā āpattiyā
parivāsaṃ deti mūlāya paṭikassati mānattaṃ deti abbheti na
sambahulā
na ekapuggalo tena vuccati saṅghādisesoti . Tasseva āpattinikāyassa
nāmakammaṃ adhivacanaṃ tenapi vuccati saṅghādisesoti.
@Footnote: 1 Yu. mucci. 2 Yu. Ma. labbhati. 3 Yu. Ma. ṭhānato.
--------------------------------------------------------- Page 225 of 444
---------------------------------------------------------
[304] Ajjhattarūpe moceti bahiddhārūpe moceti ajjhattabahiddhārūpe
moceti ākāse kaṭiṃ kampento moceti rāgūpatthambhe moceti
vaccūpatthambhe moceti passāvūpatthambhe moceti vātūpatthambhe
moceti uccāliṅgapāṇakadaṭṭhūpatthambhe moceti ārogyatthāya
moceti sukhatthāya moceti bhesajjatthāya moceti dānatthāya moceti
puññatthāya moceti yaññatthāya moceti saggatthāya moceti
vījatthāya moceti vīmaṃsatthāya moceti davatthāya moceti
nīlaṃ
moceti pītakaṃ moceti lohitakaṃ moceti odātaṃ moceti takkavaṇṇaṃ
moceti dakavaṇṇaṃ moceti telavaṇṇaṃ moceti khīravaṇṇaṃ moceti
dadhivaṇṇaṃ moceti sappivaṇṇaṃ moceti.
[305] Ajjhattarūpeti ajjhattaṃ upādinnarūpe . bahiddhārūpeti
bahiddhā upādinne vā anupādinne vā . ajjhattabahiddhārūpeti
tadubhaye . ākāse kaṭiṃ kampentoti ākāse vāyamantassa aṅgajātaṃ
kammaniyaṃ hoti . rāgūpatthambheti rāgena pīḷitassa aṅgajātaṃ
kammaniyaṃ
hoti . vaccūpatthambheti vaccena pīḷitassa aṅgajātaṃ kammaniyaṃ
hoti .
Passāvūpatthambheti passāvena pīḷitassa aṅgajātaṃ kammaniyaṃ
hoti .
Vātūpatthambheti vātena pīḷitassa aṅgajātaṃ kammaniyaṃ hoti.
Uccāliṅga-
pāṇakadaṭṭhūpatthambheti uccāliṅgapāṇakadaṭṭhena pīḷitassa
aṅgajātaṃ
kammaniyaṃ hoti . ārogyatthāyāti arogo bhavissāmīti . Sukhatthāyāti
sukhaṃ vedanaṃ uppādessāmīti . bhesajjatthāyāti bhesajjaṃ
bhavissatīti .
--------------------------------------------------------- Page 226 of 444
---------------------------------------------------------
Dānatthāyāti dānaṃ dassāmīti . puññatthāyāti puññaṃ
bhavissatīti .
Yaññatthāyāti yaññaṃ yajissāmīti . saggatthāyāti saggaṃ
gamissāmīti .
Vījatthāyāti vījaṃ bhavissatīti . vīmaṃsatthāyāti vīmaṃsissāmi
1- nīlaṃ
bhavissati pītakaṃ bhavissati lohitakaṃ bhavissati odātaṃ
bhavissati .pe.
Sappivaṇṇaṃ bhavissatīti. Davatthāyāti khiḍḍādhippāyo.
[306] Ajjhattarūpe ceteti upakkamati muccati āpatti
saṅghādisesassa . bahiddhārūpe ceteti upakkamati muccati āpatti
saṅghādisesassa . ajjhattabahiddhārūpe ceteti upakkamati
muccati
āpatti saṅghādisesassa . ākāse kaṭiṃ kampento ceteti upakkamati
muccati āpatti saṅghādisesassa . rāgūpatthambhe ceteti upakkamati
muccati āpatti saṅghādisesassa . vaccūpatthambhe ceteti
upakkamati
muccati āpatti saṅghādisesassa . passāvūpatthambhe ceteti
upakkamati
muccati āpatti saṅghādisesassa . vātūpatthambhe ceteti upakkamati
muccati āpatti saṅghādisesassa .
uccāliṅgapāṇakadaṭṭhūpatthambhe
ceteti upakkamati muccati āpatti saṅghādisesassa . ārogyatthāya
ceteti upakkamati muccati āpatti saṅghādisesassa . sukhatthāya
.pe. bhesajjatthāya dānatthāya puññatthāya yaññatthāya
saggatthāya
vījatthāya vīmaṃsatthāya davatthāya ceteti upakkamati muccati
āpatti
saṅghādisesassa . nīlaṃ ceteti upakkamati muccati āpatti
saṅghādisesassa.
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na paññāyati.
--------------------------------------------------------- Page 227 of 444
---------------------------------------------------------
Pītakaṃ lohitakaṃ odātaṃ takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ
khīravaṇṇaṃ
dadhivaṇṇaṃ sappivaṇṇaṃ ceteti upakkamati muccati
āpatti
saṅghādisesassa.
Suddhikaṃ niṭṭhitaṃ.
[307] Ārogyatthañca sukhatthañca ceteti upakkamati muccati
āpatti saṅghādisesassa . ārogyatthañca bhesajjatthañca .
Ārogyatthañca dānatthañca . ārogyatthañca puññatthañca .
Ārogyatthañca yaññatthañca . ārogyatthañca saggatthañca .
Ārogyatthañca vījatthañca . ārogyatthañca vīmaṃsatthañca .
Ārogyatthañca davatthañca ceteti upakkamati muccati āpatti
saṅghādisesassa.
Ekamūlaṃ 1- khaṇḍacakkaṃ niṭṭhitaṃ.
[308] Sukhatthañca bhesajjatthañca ceteti upakkamati
muccati
āpatti saṅghādisesassa . sukhatthañca dānatthañca .
sukhatthañca
puññatthañca . sukhatthañca yaññatthañca . sukhatthañca
saggatthañca .
Sukhatthañca vījatthañca . sukhatthañca vīmaṃsatthañca .
sukhatthañca
davatthañca ceteti upakkamati muccati āpatti saṅghādisesassa .
Sukhatthañca ārogyatthañca ceteti upakkamati muccati āpatti
saṅghādisesassa.
@Footnote: 1 Yu. Ma. ekamūlakassa.
--------------------------------------------------------- Page 228 of 444
---------------------------------------------------------
[309] Bhesajjatthañca dānatthañca ceteti upakkamati muccati
āpatti saṅghādisesassa . bhesajjatthañca puññatthañca .
bhesajjatthañca
yaññatthañca . bhesajjatthañca saggatthañca .
bhesajjatthañca
vījatthañca . bhesajjatthañca vīmaṃsatthañca . bhesajjatthañca
davatthañca .
Bhesajjatthañca ārogyatthañca . bhesajjatthañca sukhatthañca
ceteti
upakkamati muccati āpatti saṅghādisesassa.
[310] Dānatthañca puññatthañca ceteti upakkamati muccati
āpatti saṅghādisesassa . dānatthañca yaññatthañca . dānatthañca
saggatthañca . dānatthañca vījatthañca . dānatthañca
vīmaṃsatthañca .
Dānatthañca davatthañca . dānatthañca ārogyatthañca .
dānatthañca
sukhatthañca . dānatthañca bhesajjatthañca ceteti upakkamati
muccati
āpatti saṅghādisesassa.
[311] Puññatthañca yaññatthañca ceteti upakkamati muccati
āpatti saṅghādisesassa . puññatthañca saggatthañca .
puññatthañca
vījatthañca . puññatthañca vīmaṃsatthañca . puññatthañca
davatthañca .
Puññatthañca ārogyatthañca . puññatthañca sukhatthañca .
Puññatthañca bhesajjatthañca . puññatthañca dānatthañca
ceteti
upakkamati muccati āpatti saṅghādisesassa.
[312] Yaññatthañca saggatthañca ceteti upakkamati muccati
āpatti saṅghādisesassa . yaññatthañca vījatthañca .
yaññatthañca
--------------------------------------------------------- Page 229 of 444
---------------------------------------------------------
Vīmaṃsatthañca . yaññatthañca davatthañca . yaññatthañca
ārogyatthañca .
Yaññatthañca sukhatthañca . yaññatthañca bhesajjatthañca .
yaññatthañca
dānatthañca . yaññatthañca puññatthañca ceteti upakkamati
muccati
āpatti saṅghādisesassa.
[313] Saggatthañca vījatthañca . saggatthañca
vīmaṃsatthañca .
Saggatthañca davatthañca . saggatthañca ārogyatthañca .
saggatthañca
sukhatthañca . saggatthañca bhesajjatthañca . saggatthañca
dānatthañca .
Saggatthañca puññatthañca . saggatthañca yaññatthañca
ceteti
upakkamati muccati āpatti saṅghādisesassa.
[314] Vījatthañca vīmaṃsatthañca . vījatthañca
davatthañca .
Vījatthañca ārogyatthañca . vījatthañca sukhatthañca .
vījatthañca
bhesajjatthañca . vījatthañca dānatthañca . vījatthañca
puññatthañca .
Vījatthañca yaññatthañca . vījatthañca saggatthañca ceteti
upakkamati
muccati āpatti saṅghādisesassa.
[315] Vīmaṃsatthañca davatthañca . vīmaṃsatthañca
ārogyatthañca .
Vīmaṃsatthañca sukhatthañca . vīmaṃsatthañca bhesajjatthañca .
vīmaṃsatthañca
dānatthañca . vīmaṃsatthañca puññatthañca . vīmaṃsatthañca
yaññatthañca .
Vīmaṃsatthañca saggatthañca . vīmaṃsatthañca vījatthañca ceteti
upakkamati
muccati āpatti saṅghādisesassa.
[316] Davatthañca ārogyatthañca ceteti upakkamati muccati
--------------------------------------------------------- Page 230 of 444
---------------------------------------------------------
Āpatti saṅghādisesassa . davatthañca sukhatthañca .
davatthañca
bhesajjatthañca . davatthañca dānatthañca . davatthañca
puññatthañca .
Davatthañca yaññatthañca . davatthañca saggatthañca .
davatthañca
vījatthañca . davatthañca vīmaṃsatthañca ceteti upakkamati
muccati
āpatti saṅghādisesassa.
Ekamūlakaṃ 1- baddhacakkaṃ niṭṭhitaṃ.
Dumūlakādipi evameva netabbaṃ.
[317] Ārogyatthañca sukhatthañca bhesajjatthañca ceteti
upakkamati
muccati āpatti saṅghādisesassa .pe. ārogyatthañca sukhatthañca
davatthañca ceteti upakkamati muccati āpatti saṅghādisesassa.
Dumūlakaṃ khaṇḍacakkaṃ.
[318] Sukhatthañca bhesajjatthañca dānatthañca ceteti
upakkamati
muccati āpatti saṅghādisesassa .pe. sukhatthañca
bhesajjatthañca
davatthañca .pe. sukhatthañca bhesajjatthañca ārogyatthañca
ceteti
upakkamati muccati āpatti saṅghādisesassa .pe.
vīmaṃsatthañca
davatthañca ārogyatthañca ceteti upakkamati muccati āpatti
saṅghādisesassa .pe. vīmaṃsatthañca davatthañca vījatthañca
ceteti
upakkamati muccati āpatti saṅghādisesassa.
Dumūlakaṃ baddhacakkaṃ niṭṭhitaṃ.
@Footnote: 1 Yu. Ma. ekamūlakassa.
--------------------------------------------------------- Page 231 of 444
---------------------------------------------------------
[319] Timūlakaṃ catumūlakaṃ pañcamūlakaṃ chamūlakaṃ
sattamūlakaṃ aṭṭhamūlakaṃ
navamūlakaṃ evameva kātabbaṃ.
Idaṃ sabbamūlakaṃ.
[320] Ārogyatthañca sukhatthañca . bhesajjatthañca dānatthañca.
Puññatthañca yaññatthañca . saggatthañca vījatthañca .
vīmaṃsatthañca
davatthañca ceteti upakkamati muccati āpatti saṅghādisesassa.
Sabbamūlakaṃ niṭṭhitaṃ.
[321] Nīlañca pītakañca ceteti upakkamati muccati āpatti
saṅghādisesassa . nīlañca lohitakañca .pe. nīlañca odātañca .
Nīlañca takkavaṇṇañca . nīlañca dakavaṇṇañca . nīlañca
telavaṇṇañca . nīlañca khīravaṇṇañca . nīlañca
dadhivaṇṇañca .
Nīlañca sappivaṇṇañca ceteti upakkamati muccati āpatti
saṅghādisesassa.
Ekamūlakaṃ 1- khaṇḍacakkaṃ niṭṭhitaṃ.
[322] Pītakañca lohitakañca ceteti upakkamati muccati āpatti
saṅghādisesassa . pītakañca odātañca .pe. pītakañca takkavaṇṇañca .
Pītakañca dakavaṇṇañca . pītakañca telavaṇṇañca .
Pītakañca khīravaṇṇañca . pītakañca dadhivaṇṇañca .
pītakañca
sappivaṇṇañca . pītakañca nīlañca ceteti upakkamati
muccati
@Footnote: 1 Yu. Ma. ekamūlakassa.
--------------------------------------------------------- Page 232 of 444
---------------------------------------------------------
Āpatti saṅghādisesassa.
{322.1} Lohitakañca odātañca ceteti upakkamati muccati
āpatti saṅghādisesassa . lohitakañca takkavaṇṇañca .
Lohitakañca dakavaṇṇañca . lohitakañca telavaṇṇañca .
Lohitakañca khīravaṇṇañca . lohitakañca dadhivaṇṇañca .
Lohitakañca sappivaṇṇañca . lohitakañca nīlañca .
lohitakañca
pītakañca ceteti upakkamati muccati āpatti saṅghādisesassa .
Odātañca takkavaṇṇañca . odātañca dakavaṇṇañca .
Odātañca telavaṇṇañca . odātañca khīravaṇṇañca . odātañca
dadhivaṇṇañca . odātañca sappivaṇṇañca . odātañca nīlañca .
Odātañca pītakañca . odātañca lohitakañca ceteti upakkamati
muccati āpatti saṅghādisesassa.
{322.2} Takkavaṇṇañca dakavaṇṇañca . takkavaṇṇañca
telavaṇṇañca . takkavaṇṇañca khīravaṇṇañca .
takkavaṇṇañca
dadhivaṇṇañca . takkavaṇṇañca sappivaṇṇañca .
takkavaṇṇañca
nīlañca . takkavaṇṇañca pītakañca . takkavaṇṇañca
lohitakañca .
Takkavaṇṇañca odātañca ceteti upakkamati muccati āpatti
saṅghādisesassa.
{322.3} Dakavaṇṇañca telavaṇṇañca . dakavaṇṇañca
khīravaṇṇañca . dakavaṇṇañca dadhivaṇṇañca .
dakavaṇṇañca
sappivaṇṇañca . dakavaṇṇañca nīlañca . dakavaṇṇañca
pītakañca . dakavaṇṇañca lohitakañca . dakavaṇṇañca
odātañca . dakavaṇṇañca takkavaṇṇañca ceteti upakkamati
--------------------------------------------------------- Page 233 of 444
---------------------------------------------------------
Muccati āpatti saṅghādisesassa.
{322.4} Telavaṇṇañca khīravaṇṇañca . telavaṇṇañca
davivaṇṇañca . telavaṇṇañca sappivaṇṇañca .
Telavaṇṇañca nīlañca . telavaṇṇañca pītakañca . telavaṇṇañca
lohitakañca . telavaṇṇañca odātañca . telavaṇṇañca
takkavaṇṇañca . telavaṇṇañca dakavaṇṇañca ceteti upakkamati
muccati āpatti saṅghādisesassa.
{322.5} Khīravaṇṇañca dadhivaṇṇañca . khīravaṇṇañca
sappivaṇṇañca . khīravaṇṇañca nīlañca .
khīravaṇṇañca
pītakañca . khīravaṇṇañca lohitakañca .
khīravaṇṇañca
odātañca . khīravaṇṇañca takkavaṇṇañca . khīravaṇṇañca
dakavaṇṇañca . khīravaṇṇañca telavaṇṇañca ceteti
upakkamati
muccati āpatti saṅghādisesassa.
{322.6} Dadhivaṇṇañca sappivaṇṇañca . dadhivaṇṇañca
nīlañca . dadhivaṇṇañca pītakañca . dadhivaṇṇañca
lohitakañca .
Dadhivaṇṇañca odātañca . dadhivaṇṇañca takkavaṇṇañca .
Dadhivaṇṇañca dakavaṇṇañca . dadhivaṇṇañca
telavaṇṇañca .
Dadhivaṇṇañca khīravaṇṇañca ceteti upakkamati muccati
āpatti
saṅghādisesassa.
{322.7} Sappivaṇṇañca nīlañca ceteti upakkamati
muccati āpatti saṅghādisesassa . sappivaṇṇañca
pītakañca . sappivaṇṇañca lohitakañca . sappivaṇṇañca
odātañca . sappivaṇṇañca takkavaṇṇañca . sappivaṇṇañca
dakavaṇṇañca . sappivaṇṇañca telavaṇṇañca . sappivaṇṇañca
--------------------------------------------------------- Page 234 of 444
---------------------------------------------------------
Khīravaṇṇañca . sappivaṇṇañca dadhivaṇṇañca ceteti
upakkamati
muccati āpatti saṅghādisesassa.
Ekamūlakaṃ 1- baddhacakkaṃ niṭṭhitaṃ.
Dumūlakādipi evameva netabbaṃ.
[323] Nīlañca pītakañca lohitakañca ceteti upakkamati muccati
āpatti saṅghādisesassa . nīlañca pītakañca odātañca ceteti
upakkamati muccati āpatti saṅghādisesassa .pe. nīlañca
pītakañca
sappivaṇṇañca ceteti upakkamati muccati āpatti saṅghādisesassa.
Dumūlakaṃ khaṇḍacakkaṃ niṭṭhitaṃ.
[324] Pītakañca lohitakañca odātañca ceteti upakkamati
muccati āpatti saṅghādisesassa .pe. pītakañca lohitakañca
nīlañca ceteti upakkamati muccati āpatti saṅghādisesassa .pe.
Dadhivaṇṇañca sappivaṇṇañca nīlañca ceteti upakkamati
muccati
āpatti saṅghādisesassa .pe. dadhivaṇṇañca sappivaṇṇañca
khīravaṇṇañca ceteti upakkamati muccati āpatti saṅghādisesassa.
Dumūlakaṃ baddhacakkaṃ niṭṭhitaṃ.
[325] Timūlakaṃ catumūlakaṃ pañcamūlakaṃ chamūlakaṃ
sattamūlakaṃ aṭṭhamūlakaṃ
navamūlakaṃ evameva kātabbaṃ.
Idaṃ sabbamūlakaṃ.
@Footnote: 1 Yu. Ma. ekamūlakassa.
--------------------------------------------------------- Page 235 of 444
---------------------------------------------------------
[326] Nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca
dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca
sappivaṇṇañca
ceteti upakkamati muccati āpatti saṅghādisesassa.
Sabbamūlakaṃ niṭṭhitaṃ.
[327] Ārogyatthañca nīlañca ceteti upakkamati muccati
āpatti saṅghādisesassa . ārogyatthañca sukhatthañca nīlañca
pītakañca
ceteti upakkamati muccati āpatti saṅghādisesassa . ārogyatthañca
sukhatthañca bhesajjatthañca nīlañca pītakañca lohitakañca
ceteti
upakkamati muccati āpatti saṅghādisesassa . ārogyatthañca
sukhatthañca bhesajjatthañca dānatthañca nīlañca pītakañca
lohitakañca
odātañca ceteti upakkamati muccati āpatti saṅghādisesassa .
Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca
puññatthañca
nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca ceteti
upakkamati muccati āpatti saṅghādisesassa . ārogyatthañca
sukhatthañca bhesajjatthañca dānatthañca puññatthañca
yaññatthañca
nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca
dakavaṇṇañca
ceteti upakkamati muccati āpatti saṅghādisesassa.
{327.1} Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca
puññatthañca yaññatthañca saggatthañca nīlañca pītakañca
lohitakañca
odātañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca ceteti
upakkamati
--------------------------------------------------------- Page 236 of 444
---------------------------------------------------------
Muccati āpatti saṅghādisesassa . ārogyatthañca sukhatthañca
bhesajjatthañca dānatthañca puññatthañca yaññatthañca
saggatthañca
vījatthañca nīlañca pītakañca lohitakañca odātañca
takkavaṇṇañca
dakavaṇṇañca telavaṇṇañca khīravaṇṇañca ceteti upakkamati
muccati
āpatti saṅghādisesassa . ārogyatthañca sukhatthañca
bhesajjatthañca
dānatthañca puññatthañca yaññatthañca saggatthañca
vījatthañca
vīmaṃsatthañca nīlañca pītakañca lohitakañca odātañca
takkavaṇṇañca
dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca
ceteti
upakkamati muccati āpatti saṅghādisesassa.
{327.2} Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca
puññatthañca
yaññatthañca saggatthañca vījatthañca vīmaṃsatthañca davatthañca
nīlañca pītakañca
lohitakañca odātañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca
khīravaṇṇañca dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati
muccati
āpatti saṅghādisesassa.
Ubhatobaddhamissakacakkaṃ 1- niṭṭhitaṃ.
[328] Nīlaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati
āpatti saṅghādisesassa . nīlaṃ mocessāmīti ceteti upakkamati
lohitakaṃ muccati āpatti saṅghādisesassa . nīlaṃ mocessāmīti ceteti
upakkamati odātaṃ muccati āpatti saṅghādisesassa . nīlaṃ
@Footnote: 1 Yu. Ma. missakacakkaṃ.
--------------------------------------------------------- Page 237 of 444
---------------------------------------------------------
Mocessāmīti ceteti upakkamati takkavaṇṇaṃ muccati āpatti
saṅghādisesassa . nīlaṃ mocessāmīti ceteti upakkamati
dakavaṇṇaṃ
muccati āpatti saṅghādisesassa . nīlaṃ mocessāmīti ceteti
upakkamati telavaṇṇaṃ muccati āpatti saṅghādisesassa .
nīlaṃ
mocessāmīti ceteti upakkamati khīravaṇṇaṃ muccati āpatti
saṅghādisesassa . nīlaṃ mocessāmīti ceteti upakkamati
dadhivaṇṇaṃ
muccati āpatti saṅghādisesassa . nīlaṃ mocessāmīti ceteti
upakkamati sappivaṇṇaṃ muccati āpatti saṅghādisesassa.
Khaṇḍacakkaṃ niṭṭhitaṃ.
[329] Pītakaṃ mocessāmīti ceteti upakkamati lohitakaṃ muccati
āpatti saṅghādisesassa . pītakaṃ mocessāmīti ceteti upakkamati
odātaṃ muccati .pe. takkavaṇṇaṃ muccati . dakavaṇṇaṃ muccati .
Telavaṇṇaṃ muccati . khīravaṇṇaṃ muccati . dadhivaṇṇaṃ
muccati .
Sappivaṇṇaṃ muccati. Nīlaṃ muccati āpatti saṅghādisesassa.
Baddhacakkaṃ niṭṭhitaṃ.
[330] Lohitakaṃ mocessāmīti ceteti upakkamati odātaṃ muccati
āpatti saṅghādisesassa . lohitakaṃ mocessāmīti ceteti upakkamati
takkavaṇṇaṃ muccati .pe. dakavaṇṇaṃ muccati . telavaṇṇaṃ
muccati .
Khīravaṇṇaṃ muccati . dadhivaṇṇaṃ muccati . sappivaṇṇaṃ
muccati . nīlaṃ
muccati . pītakaṃ muccati āpatti saṅghādisesassa. Odātaṃ mocessāmīti
--------------------------------------------------------- Page 238 of 444
---------------------------------------------------------
Ceteti upakkamati takkavaṇṇaṃ muccati āpatti saṅghādisesassa
.pe. lohitakaṃ muccati āpatti saṅghādisesassa . (evaṃ
cakkāni veditabbāni .) sappivaṇṇaṃ mocessāmīti ceteti upakkamati
nīlaṃ muccati āpatti saṅghādisesassa . sappivaṇṇaṃ mocessāmīti
ceteti upakkamati pītakaṃ muccati .pe. lohitakaṃ muccati .
odātaṃ
muccati . takkavaṇṇaṃ muccati . dakavaṇṇaṃ muccati . telavaṇṇaṃ
muccati.
Khīravaṇṇaṃ muccati. Dadhivaṇṇaṃ muccati āpatti saṅghādisesassa.
Kucchicakkaṃ niṭṭhitaṃ.
[331] Pītakaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati
āpatti saṅghādisesassa . lohitakaṃ mocessāmīti ceteti upakkamati
nīlaṃ muccati . odātaṃ mocessāmīti ceteti upakkamati nīlaṃ
muccati . takkavaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ
muccati .
Dakavaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati .
telavaṇṇaṃ
mocessāmīti ceteti upakkamati nīlaṃ muccati . khīravaṇṇaṃ
mocessāmīti
ceteti upakkamati nīlaṃ muccati . dadhivaṇṇaṃ mocessāmīti
ceteti
upakkamati nīlaṃ muccati . sappivaṇṇaṃ mocessāmīti ceteti
upakkamati nīlaṃ muccati āpatti saṅghādisesassa.
Piṭṭhicakkassa paṭhamaṃ gamanaṃ niṭṭhitaṃ.
[332] Lohitakaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati
āpatti saṅghādisesassa . odātaṃ takkavaṇṇaṃ dakavaṇṇaṃ
telavaṇṇaṃ
--------------------------------------------------------- Page 239 of 444
---------------------------------------------------------
Khīravaṇṇaṃ dadhivaṇṇaṃ sappivaṇṇaṃ . nīlaṃ mocessāmīti
ceteti
upakkamati pītakaṃ muccati āpatti saṅghādisesassa.
Piṭṭhicakkassa dutiyaṃ gamanaṃ niṭṭhitaṃ.
[333] Odātaṃ mocessāmīti ceteti upakkamati lohitakaṃ muccati
āpatti saṅghādisesassa . takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ
khīravaṇṇaṃ
dadhivaṇṇaṃ sappivaṇṇaṃ nīlaṃ . pītakaṃ mocessāmīti
ceteti
upakkamati lohitakaṃ muccati āpatti saṅghādisesassa.
Piṭṭhicakkassa tatiyaṃ gamanaṃ niṭṭhitaṃ.
[334] Takkavaṇṇaṃ mocessāmīti ceteti upakkamati odātaṃ
muccati āpatti saṅghādisesassa . dakavaṇṇaṃ telavaṇṇaṃ
khīravaṇṇaṃ
dadhivaṇṇaṃ sappivaṇṇaṃ nīlaṃ pītakaṃ . lohitakaṃ mocessāmīti
ceteti
upakkamati odātaṃ muccati āpatti saṅghādisesassa.
Piṭṭhicakkassa catutthaṃ gamanaṃ niṭṭhitaṃ.
[335] Dakavaṇṇaṃ mocessāmīti ceteti upakkamati takkavaṇṇaṃ
muccati āpatti saṅghādisesassa . telavaṇṇaṃ khīravaṇṇaṃ
dadhivaṇṇaṃ
sappivaṇṇaṃ nīlaṃ pītakaṃ lohitakaṃ . odātaṃ mocessāmīti
ceteti
upakkamati takkavaṇṇaṃ muccati āpatti saṅghādisesassa.
Piṭṭhicakkassa pañcamaṃ gamanaṃ niṭṭhitaṃ.
[336] Telavaṇṇaṃ mocessāmīti ceteti upakkamati dakavaṇṇaṃ
muccati āpatti saṅghādisesassa . khīravaṇṇaṃ dadhivaṇṇaṃ
sappivaṇṇaṃ
--------------------------------------------------------- Page 240 of 444
---------------------------------------------------------
Nīlaṃ pītakaṃ lohitakaṃ odātaṃ . takkavaṇṇaṃ mocessāmīti
ceteti
upakkamati dakavaṇṇaṃ muccati āpatti saṅghādisesassa.
Piṭṭhicakkassa chaṭṭhaṃ gamanaṃ niṭṭhitaṃ.
[337] Khīravaṇṇaṃ mocessāmīti ceteti upakkamati telavaṇṇaṃ
muccati āpatti saṅghādisesassa . dadhivaṇṇaṃ sappivaṇṇaṃ
nīlaṃ
pītakaṃ lohitakaṃ odātaṃ takkavaṇṇaṃ . dakavaṇṇaṃ
mocessāmīti
ceteti upakkamati telavaṇṇaṃ muccati āpatti saṅghādisesassa.
Piṭṭhicakkassa sattamaṃ gamanaṃ niṭṭhitaṃ.
[338] Dadhivaṇṇaṃ mocessāmīti ceteti upakkamati khīravaṇṇaṃ
muccati āpatti saṅghādisesassa . sappivaṇṇaṃ nīlaṃ pītakaṃ
lohitakaṃ
odātaṃ takkavaṇṇaṃ dakavaṇṇaṃ . telavaṇṇaṃ mocessāmīti ceteti
upakkamati khīravaṇṇaṃ muccati āpatti saṅghādisesassa.
Piṭṭhicakkassa aṭṭhamaṃ gamanaṃ niṭṭhitaṃ.
[339] Sappivaṇṇaṃ mocessāmīti ceteti upakkamati dadhivaṇṇaṃ
muccati āpatti saṅghādisesassa . nīlaṃ pītakaṃ lohitakaṃ
odātaṃ
takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ . khīravaṇṇaṃ mocessāmīti
ceteti
upakkamati dadhivaṇṇaṃ muccati āpatti saṅghādisesassa.
Piṭṭhicakkassa navamaṃ gamanaṃ niṭṭhitaṃ.
[340] Nīlaṃ mocessāmīti ceteti upakkamati sappivaṇṇaṃ muccati
āpatti saṅghādisesassa . pītakaṃ lohitakaṃ odātaṃ
takkavaṇṇaṃ
--------------------------------------------------------- Page 241 of 444
---------------------------------------------------------
Dakavaṇṇaṃ telavaṇṇaṃ khīravaṇṇaṃ . dadhivaṇṇaṃ mocessāmīti
ceteti
upakkamati sappivaṇṇaṃ muccati āpatti saṅghādisesassa.
Piṭṭhicakkassa dasamaṃ gamanaṃ niṭṭhitaṃ.
Piṭṭhicakkaṃ niṭṭhitaṃ 1-.
[343] *- ceteti upakkamati muccati āpatti saṅghādisesassa.
Ceteti upakkamati na muccati āpatti thullaccayassa . ceteti na
upakkamati muccati anāpatti . ceteti na upakkamati na muccati
anāpatti . na ceteti upakkamati muccati anāpatti . na ceteti
upakkamati na muccati anāpatti . na ceteti na upakkamati
muccati
anāpatti. Na ceteti na upakkamati na muccati anāpatti.
[344] Anāpatti supinantena namocanādhippāyassa ummatta
kassa khittacittassa vedanaṭṭassa ādikammikassāti.
[345] Supinoccārapassāvo vitakkuṇhodakena ca
bhesajjaṃ kaṇḍuvaṃ maggo vatthi jantāgharaṃ
ūru 2-
sāmaṇero ca sutto ca ūru muṭṭhinā pīḷayi
ākāse thambhaṃ nijjhāyi chiddaṃ kaṭṭhena
ghaṭṭayi
@Footnote: 1 Yu. Ma. piṭṭhicakkapeyyālo niṭṭhito. tesu tesu potthakesu
@āgato peyyālavidhi yebhuyyena visadiso hoti katthaci saṅkhitto katthaci
@vitthāro. tadatthikena tato tato pariyesitabbaṃ. 2 Yu. Ma. vatthiṃ
jantāgharupakkamo.
@* neṄ‡aṅacākalekhakhṛ´a [341]-[342] ”nachaḗṢḗasayāmarṢṭhakhāā´ahāy์ pa
--------------------------------------------------------- Page 242 of 444
---------------------------------------------------------
Sote udañjalaṃ dhāvaṃ pupphāvaḷiya
pokkharaṃ
vālikā kaddamusseko 1- sayanaṅguṭṭhakena cāti.
[346] Tena kho pana samayena aññatarassa bhikkhuno supinantena
asuci mucci . tassa kukkuccaṃ ahosi kacci nu kho ahaṃ
saṅghādisesaṃ
āpattiṃ āpannoti . athakho so bhikkhu bhagavato etamatthaṃ
ārocesi. Anāpatti bhikkhu supinantenāti.
[347] Tena kho pana samayena aññatarassa bhikkhuno uccāraṃ
karontassa asuci mucci . tassa kukkuccaṃ ahosi kacci nu kho
ahaṃ
saṅghādisesaṃ āpattiṃ āpannoti . bhagavato etamatthaṃ ārocesi .
Kiṃcitto tvaṃ bhikkhūti . nāhaṃ bhagavā mocanādhippāyoti .
anāpatti
bhikkhu namocanādhippāyassāti.
[348] Tena kho pana samayena aññatarassa bhikkhuno passāvaṃ
karontassa asuci mucci . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu namocanādhippāyassāti.
[349] Tena kho pana samayena aññatarassa bhikkhuno
kāmavitakkaṃ
vitakkentassa asuci mucci . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu kāmavitakkaṃ 2- vitakkentassāti.
[350] Tena kho pana samayena aññatarassa bhikkhuno uṇhodakena
nahāyantassa asuci mucci . tassa kukkuccaṃ ahosi .pe.
@Footnote: 1 Yu. kaddamudako. 2 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.
--------------------------------------------------------- Page 243 of 444
---------------------------------------------------------
Kiṃcitto tvaṃ bhikkhūti . nāhaṃ bhagavā mocanādhippāyoti .
anāpatti
bhikkhu namocanādhippāyassāti.
{350.1} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
uṇhodakena nahāyantassa asuci mucci . tassa kukkuccaṃ ahosi .pe.
Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
{350.2} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
uṇhodakena nahāyantassa asuci na mucci . tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
[351] Tena kho pana samayena aññatarassa bhikkhuno aṅgajāte
vaṇo hoti . bhesajjena ālimpantassa asuci mucci . tassa kukkuccaṃ
ahosi kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpannoti . Bhagavato
etamatthaṃ ārocesi. Kiṃcitto tvaṃ bhikkhūti. Nāhaṃ bhagavā
mocanādhippāyoti.
Anāpatti bhikkhu namocanādhippāyassāti.
{351.1} Tena kho pana samayena aññatarassa bhikkhuno aṅgajāte
vaṇo hoti . tassa mocanādhippāyassa bhesajjena ālimpantassa
asuci mucci .pe. asuci na mucci. Tassa kukkuccaṃ ahosi .pe. Anāpatti
bhikkhu saṅghādisesassa āpatti thullaccayassāti.
[352] Tena kho pana samayena aññatarassa bhikkhuno aṇḍaṃ
kaṇḍuvantassa asuci mucci . tassa kukkuccaṃ ahosi .pe.
--------------------------------------------------------- Page 244 of 444
---------------------------------------------------------
Anāpatti bhikkhu namocanādhippāyassāti.
{352.1} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
aṇḍaṃ kaṇḍuvantassa asuci mucci .pe. Asuci na mucci. Tassa kukkuccaṃ
ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
[353] Tena kho pana samayena aññatarassa bhikkhuno maggaṃ
gacchantassa asuci mucci . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu namocanādhippāyassāti.
{353.1} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
maggaṃ gacchantassa asuci mucci .pe. Asuci na mucci. Tassa kukkuccaṃ
ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
[354] Tena kho pana samayena aññatarassa bhikkhuno vatthiṃ
gahetvā
passāvaṃ karontassa asuci mucci . tassa kukkuccaṃ ahosi .pe. Anāpatti
bhikkhu namocanādhippāyassāti.
{354.1} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
vatthiṃ gahetvā passāvaṃ karontassa asuci mucci .pe. Asuci na mucci.
Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti
thullaccayassāti.
[355] Tena kho pana samayena aññatarassa bhikkhuno jantāghare
udaravaṭṭiṃ tāpentassa asuci mucci . tassa kukkuccaṃ ahosi
.pe. anāpatti bhikkhu namocanādhippāyassāti . tena kho
--------------------------------------------------------- Page 245 of 444
---------------------------------------------------------
Pana samayena aññatarassa bhikkhuno mocanādhippāyassa
jantāghare
udaravaṭṭiṃ tāpentassa asuci mucci .pe. asuci na mucci .
Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa
āpatti thullaccayassāti.
[356] Tena kho pana samayena aññatarassa bhikkhuno jantāghare
upajjhāyassa piṭṭhiparikammaṃ karontassa asuci mucci . tassa
kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu namocanādhippāyassāti.
{356.1} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
jantāghare upajjhāyassa piṭṭhiparikammaṃ karontassa asuci mucci .pe.
Asuci
na mucci . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu
saṅghādisesassa
āpatti thullaccayassāti.
[357] Tena kho pana samayena aññatarassa bhikkhuno ūruṃ
ghaṭṭāpentassa
asuci mucci . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu
namocanādhippāyassāti.
{357.1} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
ūruṃ ghaṭṭāpentassa asuci mucci .pe. asuci na mucci. Tassa
kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
[358] Tena kho pana samayena aññataro bhikkhu mocanādhippāyo
aññataraṃ sāmaṇeraṃ etadavoca ehi me tvaṃ āvuso sāmaṇera
aṅgajātaṃ gaṇhāhīti . so tassa aṅgajātaṃ aggahesi . tassa
--------------------------------------------------------- Page 246 of 444
---------------------------------------------------------
Asuci mucci . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu
āpanno saṅghādisesanti.
[359] Tena kho pana samayena aññataro bhikkhu suttassa
sāmaṇerassa aṅgajātaṃ aggahesi . tassa asuci mucci . tassa
kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti
dukkaṭassāti.
[360] Tena kho pana samayena aññatarassa bhikkhuno ūrūhi
aṅgajātaṃ
pīḷentassa asuci mucci . tassa kukkuccaṃ ahosi .pe. Anāpatti
bhikkhu
namocanādhippāyassāti.
{360.1} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
ūrūhi aṅgajātaṃ pīḷentassa asuci mucci .pe. Asuci na mucci. Tassa
kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
[361] Tena kho pana samayena aññatarassa bhikkhuno muṭṭhinā
aṅgajātaṃ
pīḷentassa asuci mucci . tassa kukkuccaṃ ahosi .pe. Anāpatti
bhikkhu
namocanādhippāyassāti.
{361.1} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
muṭṭhinā aṅgajātaṃ pīḷentassa asuci mucci .pe. Asuci na mucci. Tassa
kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
[362] Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
ākāse kaṭiṃ kampentassa asuci mucci .pe. asuci
--------------------------------------------------------- Page 247 of 444
---------------------------------------------------------
Na mucci . tassa kukkuccaṃ ahosi .pe. anāpatti saṅghādisesassa
āpatti thullaccayassāti.
[363] Tena kho pana samayena aññatarassa bhikkhuno kāyaṃ
thambhentassa asuci mucci . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu namocanādhippāyassāti.
{363.1} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
kāyaṃ thambhentassa asuci mucci .pe. Asuci na mucci. Tassa kukkuccaṃ
ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
[364] Tena kho pana samayena aññataro bhikkhu sāratto
mātugāmassa aṅgajātaṃ upanijjhāyi . tassa asuci mucci . tassa
kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa na ca
bhikkhave sārattena mātugāmassa aṅgajātaṃ upanijjhāyitabbaṃ yo
upanijjhāyeyya āpatti dukkaṭassāti.
[365] Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
tālacchiddaṃ aṅgajātaṃ pavesentassa asuci mucci .pe. asuci na mucci.
Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti
thullaccayassāti.
[366] Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
kaṭṭhena aṅgajātaṃ ghaṭṭentassa asuci mucci .pe. asuci na
mucci . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu
--------------------------------------------------------- Page 248 of 444
---------------------------------------------------------
Saṅghādisesassa āpatti thullaccayassāti.
[367] Tena kho pana samayena aññatarassa bhikkhuno paṭisote
nahāyantassa asuci mucci . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu namocanādhippāyassāti.
{367.1} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa paṭisote
nahāyantassa asuci mucci .pe. Asuci na mucci. Tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
[368] Tena kho pana samayena aññatarassa bhikkhuno udañjale
kīḷantassa asuci mucci . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu namocanādhippāyassāti.
{368.1} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
udañjale kīḷantassa asuci mucci .pe. asuci na mucci. Tassa
kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
[369] Tena kho pana samayena aññatarassa bhikkhuno udake
dhāvantassa asuci mucci . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu namocanādhippāyassāti.
{369.1} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
udake dhāvantassa asuci mucci .pe. Asuci na mucci. Tassa kukkuccaṃ
ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
[370] Tena kho pana samayena aññatarassa bhikkhuno
pupphāvaḷiyaṃ
--------------------------------------------------------- Page 249 of 444
---------------------------------------------------------
Kīḷantassa asuci mucci . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu namocanādhippāyassāti.
{370.1} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
pupphāvaḷiyaṃ kīḷantassa asuci mucci .pe. asuci na mucci. Tassa
kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
[371] Tena kho pana samayena aññatarassa bhikkhuno pokkharavane
dhāvantassa asuci mucci . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu namocanādhippāyassāti.
{371.1} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
pokkharavane dhāvantassa asuci mucci .pe. Asuci na mucci. Tassa
kukkuccaṃ
ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
[372] Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
vālikaṃ aṅgajātaṃ pavesentassa asuci mucci .pe. Asuci na mucci. Tassa
kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti
thullaccayassāti.
[373] Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
kaddamaṃ aṅgajātaṃ pavesentassa asuci mucci .pe. asuci na mucci .
Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa
āpatti thullaccayassāti.
[374] Tena kho pana samayena aññatarassa bhikkhuno udakena
aṅgajātaṃ
--------------------------------------------------------- Page 250 of 444
---------------------------------------------------------
Osiñcantassa asuci mucci . tassa kukkuccaṃ ahosi .pe. Anāpatti
bhikkhu
namocanādhippāyassāti.
{374.1} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
udakena aṅgajātaṃ osiñcantassa asuci mucci .pe. Asuci na mucci. Tassa
kukkuccaṃ ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti
thullaccayassāti.
[375] Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
sayane aṅgajātaṃ ghaṭṭentassa asuci mucci .pe. asuci na mucci. Tassa
kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti
thullaccayassāti.
[376] Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
aṅguṭṭhena aṅgajātaṃ ghaṭṭentassa asuci mucci . tassa kukkuccaṃ
ahosi
kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpannoti. Bhagavato
etamatthaṃ
ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
{376.1} Tena kho pana samayena aññatarassa bhikkhuno
mocanādhippāyassa
aṅguṭṭhena aṅgajātaṃ ghaṭṭentassa asuci na mucci. Tassa kukkuccaṃ ahosi
kacci
nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpannoti. Bhagavato etamatthaṃ ārocesi.
Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
Paṭhamasaṅghādisesaṃ niṭṭhitaṃ.
-----------
--------------------------------------------------------- Page 251 of 444
---------------------------------------------------------
Dutiyasaṅghādisesaṃ
[377] Tena samayena buddho bhagavā sāvatthiyaṃ viharati
jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā
udāyi araññe viharati . tassāyasmato vihāro abhirūpo hoti
dassanīyo pāsādiko majjhegabbho samantā pariyāgāro supaññattaṃ
mañcapīṭhaṃ bhisibimbohanaṃ pānīyaṃ paribhojanīyaṃ
supaṭṭhitaṃ pariveṇaṃ
susammaṭṭhaṃ . bahū manussā āyasmato udāyissa vihārapekkhakā
āgacchanti . aññataropi brāhmaṇo sapajāpatiko yenāyasmā
udāyi tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca
icchāma mayaṃ bhoto udāyissa vihāraṃ pekkhitunti.
{377.1} Tenahi brāhmaṇa pekkhassūti apāpuraṇaṃ ādāya ghaṭikaṃ
ugghāṭetvā kavāṭaṃ paṇāmetvā vihāraṃ pāvisi . Sopi kho brāhmaṇo
āyasmato udāyissa piṭṭhito pāvisi . sāpi kho brāhmaṇī
tassa brāhmaṇassa piṭṭhito pāvisi . athakho āyasmā udāyi
ekacce vātapāne vivaranto ekacce vātapāne thakento gabbhaṃ
anuparigantvā piṭṭhito āgantvā tassā brāhmaṇiyā aṅgamaṅgāni
parāmasi . athakho so brāhmaṇo āyasmatā udāyinā saddhiṃ
paṭisammoditvā agamāsi . athakho so brāhmaṇo attamano
attamanavācaṃ nicchāresi uḷārā ime samaṇā sakyaputtiyā ye
--------------------------------------------------------- Page 252 of 444
---------------------------------------------------------
Ime evarūpe araññe viharanti bhavaṃpi udāyi uḷāro yo evarūpe
araññe viharatīti.
{377.2} Evaṃ vutte sā brāhmaṇī taṃ brāhmaṇaṃ etadavoca kuto
tassa uḷāratā yatheva me tvaṃ aṅgamaṅgāni parāmasi evameva me samaṇo
udāyi aṅgamaṅgāni parāmasīti . athakho so brāhmaṇo ujjhāyati khīyati
vipāceti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino ime hi
nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto
kalyāṇadhammā
paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ
naṭṭhaṃ
imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ
sāmaññaṃ
kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime
brahmaññā kathaṃ hi nāma samaṇo udāyi mama bhariyāya
aṅgamaṅgāni
parāmasissati na hi sakkā kulitthīhi kuladhītāhi kulakumārīhi
kulasuṇhāhi
kuladāsīhi ārāmaṃ vā vihāraṃ vā gantuṃ sace hi kulitthiyo
kuladhītāyo
kulakumāriyo kulasuṇhāyo kuladāsiyo ārāmaṃ vā vihāraṃ vā
gaccheyyuṃ tāpi samaṇā sakyaputtiyā dūseyyunti.
{377.3} Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa
khīyantassa
vipācentassa . ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā
sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā
udāyi mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjissatīti . athakho
te
bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ
nidāne
--------------------------------------------------------- Page 253 of 444
---------------------------------------------------------
Etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ
udāyiṃ
paṭipucchi saccaṃ kira tvaṃ udāyi mātugāmena saddhiṃ
kāyasaṃsaggaṃ
samāpajjasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā
ananucchavikaṃ
moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ
akaraṇīyaṃ kathaṃ
hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ kāyasaṃsaggaṃ
samāpajjissasi
nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito
no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ
moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{377.4} yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena
saddhiṃ kāyasaṃsaggaṃ samāpajjeyya hatthagāhaṃ vā veṇigāhaṃ vā
aññatarassa
vā aññatarassa vā aṅgassa parāmasanaṃ saṅghādisesoti.
[378] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ
imasmiṃ atthe adhippeto bhikkhūti . otiṇṇo nāma sāratto
apekkhavā paṭibaddhacitto . vipariṇatanti rattaṃpi cittaṃ
vipariṇataṃ
duṭṭhaṃpi cittaṃ vipariṇataṃ mūḷhaṃpi cittaṃ vipariṇataṃ
apica rattaṃ
cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti . mātugāmo
nāma manussitthī na yakkhī na petī na tiracchānagatā
antamaso
tadahujātāpi dārikā pageva mahantatarī 1- . saddhinti ekato .
@Footnote: 1 Yu. Ma. mahattarī.
--------------------------------------------------------- Page 254 of 444
---------------------------------------------------------
Kāyasaṃsaggaṃ samāpajjeyyāti ajjhācāro vuccati . hattho nāma
kappuraṃ upādāya yāva agganakhā . veṇi nāma suddhakesā vā
suttamissā vā mālāmissā vā hiraññamissā vā suvaṇṇamissā
vā muttāmissā vā maṇimissā vā . aṅgaṃ nāma hatthañca
veṇiñca ṭhapetvā avasesaṃ aṅgaṃ nāma.
[379] Āmasanā parāmasanā omasanā ummasanā olaṅghanā
ullaṅghanā ākaḍḍhanā paṭikaḍḍhanā abhiniggaṇhanā
abhinippīḷanā
gahaṇaṃ chupananti.
[380] Āmasanā nāma āmaṭṭhamattā . parāmasanā nāma
ito cito ca sañcopanā . omasanā nāma heṭṭhā oropanā .
Ummasanā nāma uddhaṃ uccāraṇā . olaṅghanā nāma heṭṭhā
onamanā . ullaṅghanā nāma uddhaṃ uccāraṇā . ākaḍḍhanā nāma
āviñjanā . paṭikaḍḍhanā nāma paṭipaṇāmanā . abhiniggaṇhanā
nāma aṅgaṃ gahetvā nippīḷanā 1- . abhinippīḷanā nāma kenaci saha
nippīḷanā. Gahaṇaṃ nāma gahitamattaṃ. Chupanaṃ nāma phuṭṭhamattaṃ.
[381] Saṅghādisesoti saṅgho va tassā āpattiyā .pe. Tenapi
vuccati saṅghādisesoti.
[382] Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ
itthiyā kāyena kāyaṃ āmasati parāmasati omasati ummasati olaṅghati
@Footnote: 1 Yu. Ma. niggaṇhanā.
--------------------------------------------------------- Page 255 of 444
---------------------------------------------------------
Ullaṅghati ākaḍḍhati paṭikaḍḍhati abhiniggaṇhāti
abhinippīḷeti
gaṇhāti chupati āpatti saṅghādisesassa . itthī ca hoti vematiko
sāratto ca bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati
parāmasati
.pe. gaṇhāti chupati āpatti thullaccayassa . itthī ca hoti
paṇḍakasaññī sāratto ca bhikkhu ca naṃ itthiyā kāyena kāyaṃ
āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayassa .
Itthī ca hoti purisasaññī sāratto ca bhikkhu ca naṃ
itthiyā
kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti
thullaccayassa . itthī ca hoti tiracchānagatasaññī sāratto
ca
bhikkhu ca naṃ itthiyā kāyena kāyaṃ āmasati parāmasati .pe.
Gaṇhāti chupati āpatti thullaccayassa.
{382.1} Paṇḍako ca hoti paṇḍakasaññī sāratto ca bhikkhu ca naṃ
paṇḍakassa kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati
āpatti thullaccayassa . paṇḍako ca hoti vematiko sāratto ca
bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati
parāmasati .pe.
Gaṇhāti chupati āpatti dukkaṭassa . paṇḍako ca hoti
purisasaññī sāratto ca bhikkhu ca naṃ paṇḍakassa kāyena
kāyaṃ
āmasati parāmasati .pe. gaṇhāti chupati āpatti dukkaṭassa .
Paṇḍako ca hoti tiracchānagatasaññī sāratto ca bhikkhu ca
naṃ
paṇḍakassa kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti
--------------------------------------------------------- Page 256 of 444
---------------------------------------------------------
Chupati āpatti dukkaṭassa . paṇḍako ca hoti itthīsaññī
sāratto ca bhikkhu ca naṃ paṇḍakassa kāyena kāyaṃ āmasati
parāmasati .pe. Gaṇhāti chupati āpatti dukkaṭassa.
{382.2} Puriso ca hoti purisasaññī sāratto ca bhikkhu ca naṃ
purisassa kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati
āpatti dukkaṭassa . puriso ca hoti vematiko sāratto ca bhikkhu ca
naṃ purisassa kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti
chupati āpatti dukkaṭassa . puriso ca hoti
tiracchānagatasaññī
sāratto ca bhikkhu ca naṃ purisassa kāyena kāyaṃ āmasati
parāmasati .pe. gaṇhāti chupati āpatti dukkaṭassa . puriso
ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ purisassa
kāyena
kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti
dukkaṭassa . puriso ca hoti paṇḍakasaññī sāratto ca bhikkhu
ca naṃ purisassa kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti
chupati āpatti dukkaṭassa.
{382.3} Tiracchānagato ca hoti tiracchānagatasaññī sāratto
ca bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ parāmasati .pe.
Gaṇhāti
chupati āpatti dukkaṭassa . tiracchānagato ca hoti vematiko sāratto
ca bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ āmasati
parāmasati .pe.
Gaṇhāti chupati āpatti dukkaṭassa . tiracchānagato ca hoti
itthīsaññī
--------------------------------------------------------- Page 257 of 444
---------------------------------------------------------
Sāratto ca bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ
āmasati
parāmasati .pe. gaṇhāti chupati āpatti dukkaṭassa .
tiracchānagato
ca hoti paṇḍakasaññī sāratto ca bhikkhu ca naṃ
tiracchānagatassa
kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti
dukkaṭassa . tiracchānagato ca hoti purisasaññī sāratto ca
bhikkhu ca naṃ tiracchānagatassa kāyena kāyaṃ āmasati
parāmasati
.pe. Gaṇhāti chupati āpatti dukkaṭassa 1-.
[383] Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto
ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati
parāmasati
.pe. gaṇhāti chupati āpatti dvinnaṃ saṅghādisesānaṃ . dve
itthiyo dvinnaṃ itthīnaṃ vematiko sāratto ca bhikkhu ca naṃ
dvinnaṃ
itthīnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati
āpatti dvinnaṃ thullaccayānaṃ . dve itthiyo dvinnaṃ itthīnaṃ
paṇḍakasaññī .pe. dve itthiyo dvinnaṃ itthīnaṃ purisasaññī
.pe. dve itthiyo dvinnaṃ itthīnaṃ tiracchānagatasaññī sāratto
ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyena kāyaṃ āmasati
parāmasati
.pe. Gaṇhāti chupati āpatti dvinnaṃ thullaccayānaṃ.
{383.1} Dve paṇḍakā dvinnaṃ paṇḍakānaṃ paṇḍakasaññī sāratto
ca bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ kāyena kāyaṃ āmasati
parāmasati .pe.
@Footnote: 1 ito paraṃ Yu. Ma. potthakesu ekamūlakanti dissati.
--------------------------------------------------------- Page 258 of 444
---------------------------------------------------------
Gaṇhāti chupati āpatti dvinnaṃ thullaccayānaṃ . dve paṇḍakā
dvinnaṃ paṇḍakānaṃ vematiko .pe. dve paṇḍakā dvinnaṃ
paṇḍakānaṃ purisasaññī .pe. dve paṇḍakā dvinnaṃ paṇḍakānaṃ
tiracchānagatasaññī .pe. dve paṇḍakā dvinnaṃ paṇḍakānaṃ
itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ
kāyena
kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti dvinnaṃ
dukkaṭānaṃ . dve purisā dvinnaṃ purisānaṃ purisasaññī sāratto
ca bhikkhu ca naṃ dvinnaṃ purisānaṃ kāyena kāyaṃ āmasati
parāmasati
.pe. Gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ.
{383.2} Dve purisā dvinnaṃ purisānaṃ vematiko .pe. Dve purisā
dvinnaṃ purisānaṃ tiracchānagatasaññī .pe. dve purisā dvinnaṃ
purisānaṃ
itthīsaññī .pe. dve purisā dvinnaṃ purisānaṃ paṇḍakasaññī
sāratto ca bhikkhu ca naṃ dvinnaṃ purisānaṃ kāyena kāyaṃ
āmasati
parāmasati .pe. Gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ.
{383.3} Dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ
tiracchānagata-
saññī sāratto ca bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ kāyena
kāyaṃ
āmasati parāmasati .pe. gaṇhāti chupati āpatti dvinnaṃ
dukkaṭānaṃ . dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ
vematiko
.pe. dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ itthīsaññī
.pe. dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ
paṇḍakasaññī
--------------------------------------------------------- Page 259 of 444
---------------------------------------------------------
.pe. Dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ
purisasaññī
sāratto ca bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ kāyena
kāyaṃ
āmasati parāmasati .pe. gaṇhāti chupati āpatti dvinnaṃ
dukkaṭānaṃ.
[384] Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto
ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati
parāmasati .pe.
Gaṇhāti chupati āpatti saṅghādisesena dukkaṭassa . itthī ca
paṇḍako ca ubhinnaṃ vematiko sāratto ca bhikkhu ca naṃ
ubhinnaṃ
kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti
thullaccayena dukkaṭassa . itthī ca paṇḍako ca ubhinnaṃ
paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena
kāyaṃ
āmasati parāmasati .pe. gaṇhāti chupati āpatti dvinnaṃ
thullaccayānaṃ . itthī ca paṇḍako ca ubhinnaṃ purisasaññī
sāratto
ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati
parāmasati .pe.
Gaṇhāti chupati āpatti thullaccayena dukkaṭassa . itthī ca
paṇḍako ca ubhinnaṃ tiracchānagatasaññī sāratto ca bhikkhu ca
naṃ
ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati
āpatti thullaccayena dukkaṭassa.
{384.1} Itthī ca puriso ca ubhinnaṃ itthīsaññī sāratto ca
bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati
parāmasati .pe.
Gaṇhāti chupati āpatti saṅghādisesena dukkaṭassa .
--------------------------------------------------------- Page 260 of 444
---------------------------------------------------------
Itthī ca puriso ca ubhinnaṃ vematiko sāratto ca bhikkhu ca
naṃ
ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati
āpatti thullaccayena dukkaṭassa . itthī ca puriso ca
ubhinnaṃ
paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena
kāyaṃ
āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayena
dukkaṭassa . itthī ca puriso ca ubhinnaṃ purisasaññī
sāratto
ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati
parāmasati .pe.
Gaṇhāti chupati āpatti thullaccayena dukkaṭassa . itthī ca
puriso ca ubhinnaṃ tiracchānagatasaññī sāratto ca bhikkhu ca
naṃ
ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati
āpatti thullaccayena dukkaṭassa.
{384.2} Itthī ca tiracchānagato ca ubhinnaṃ itthīsaññī sāratto ca
bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. Gaṇhāti
chupati
āpatti saṅghādisesena dukkaṭassa . itthīca tiracchānagato ca
ubhinnaṃ
vematiko sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati
parāmasati
.pe. gaṇhāti chupati āpatti thullaccayena dukkaṭassa . itthī ca
tiracchānagato ca ubhinnaṃ paṇḍakasaññī sāratto ca bhikkhu ca
naṃ
ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati
āpatti thullaccayena dukkaṭassa . itthī ca tiracchānagato ca
ubhinnaṃ purisasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena
kāyaṃ
--------------------------------------------------------- Page 261 of 444
---------------------------------------------------------
Āmasati parāmasati .pe. gaṇhāti chupati āpatti thullaccayena
dukkaṭassa . itthī ca tiracchānagato ca ubhinnaṃ
tiracchānagatasaññī
sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati
parāmasati
.pe. Gaṇhāti chupati āpatti thullaccayena dukkaṭassa.
{384.3} Paṇḍako ca puriso ca ubhinnaṃ paṇḍakasaññī sāratto
ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe.
Gaṇhāti
chupati āpatti thullaccayena dukkaṭassa . paṇḍako ca puriso
ca
ubhinnaṃ vematiko .pe. āpatti dvinnaṃ dukkaṭānaṃ . paṇḍako
ca puriso ca ubhinnaṃ purisasaññī .pe. paṇḍako ca puriso ca
ubhinnaṃ tiracchānagatasaññī .pe. paṇḍako ca puriso ca
ubhinnaṃ
itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena
kāyaṃ
āmasati parāmasati .pe. gaṇhāti chupati āpatti dvinnaṃ
dukkaṭānaṃ.
{384.4} Paṇḍako ca tiracchānagato ca ubhinnaṃ paṇḍakasaññī
sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati
parāmasati
.pe. gaṇhāti chupati āpatti thullaccayena dukkaṭassa .
Paṇḍako ca tiracchānagato ca ubhinnaṃ vematiko .pe. paṇḍako
ca tiracchānagato ca ubhinnaṃ purisasaññī .pe. paṇḍako ca
tiracchānagato ca ubhinnaṃ tiracchānagatasaññī .pe. paṇḍako
ca
tiracchānagato ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca
naṃ
ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati
--------------------------------------------------------- Page 262 of 444
---------------------------------------------------------
Āpatti dvinnaṃ dukkaṭānaṃ.
{384.5} Puriso ca tiracchānagato ca ubhinnaṃ purisasaññī sāratto
ca bhikkhu ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati .pe.
Gaṇhāti
chupati āpatti dvinnaṃ dukkaṭānaṃ . puriso ca tiracchānagato ca
ubhinnaṃ
vematiko .pe. puriso ca tiracchānagato ca ubhinnaṃ
tiracchānagatasaññī
.pe. puriso ca tiracchānagato ca ubhinnaṃ itthīsaññī .pe. puriso
ca
tiracchānagato ca ubhinnaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ
ubhinnaṃ
kāyena kāyaṃ āmasati parāmasati .pe. gaṇhāti chupati āpatti
dvinnaṃ dukkaṭānaṃ 1-.
[385] Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā
kāyena kāyapaṭibaddhaṃ āmasati parāmasati .pe. gaṇhāti
chupati
āpatti thullaccayassa.
{385.1} Dve itthiyo dvinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ
dvinnaṃ itthīnaṃ kāyena kāyapaṭibaddhaṃ āmasati parāmasati .pe.
gaṇhāti
chupati āpatti dvinnaṃ thullaccayānaṃ.
{385.2} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca
bhikkhu ca naṃ ubhinnaṃ kāyena kāyapaṭibaddhaṃ āmasati
parāmasati .pe.
Gaṇhāti chupati āpatti thullaccayena dukkaṭassa.
{385.3} Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā
kāyapaṭibaddhena kāyaṃ āmasati parāmasati .pe. gaṇhāti
chupati
@Footnote: 1 ito paraṃ Yu. Ma. potthakesu dumūlakanti dissati.
--------------------------------------------------------- Page 263 of 444
---------------------------------------------------------
Āpatti thullaccayassa.
{385.4} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto
ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyapaṭibaddhena kāyaṃ
āmasati
parāmasati .pe. Gaṇhāti chupati āpatti dvinnaṃ thullaccayānaṃ.
{385.5} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto
ca bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhena kāyaṃ āmasati
parāmasati
.pe. Gaṇhāti chupati āpatti thullaccayena dukkaṭassa.
{385.6} Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā
kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati .pe.
gaṇhāti
chupati āpatti dukkaṭassa.
{385.7} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto
ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyapaṭibaddhena
kāyapaṭibaddhaṃ āmasati
parāmasati .pe. Gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ.
{385.8} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto
ca bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhena kāyapaṭibaddhaṃ
āmasati
parāmasati .pe. Gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ.
{385.9} Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā
nissaggiyena kāyaṃ āmasati parāmasati 1- āpatti dukkaṭassa.
{385.10} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca
bhikkhu ca naṃ dvinnaṃ itthīnaṃ nissaggiyena kāyaṃ āmasati
parāmasati āpatti
@Footnote: 1 Yu. potthake ayaṃ pāṭho na dissati. evaṃ sabbasmiṃ īdise
ṭhāne daṭṭhabbaṃ.
--------------------------------------------------------- Page 264 of 444
---------------------------------------------------------
Dvinnaṃ dukkaṭānaṃ.
{385.11} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca
bhikkhu ca naṃ ubhinnaṃ nissaggiyena kāyaṃ āmasati parāmasati āpatti
dvinnaṃ
dukkaṭānaṃ.
{385.12} Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā
nissaggiyena kāyapaṭibaddhaṃ āmasati parāmasati āpatti dukkaṭassa.
{385.13} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca
bhikkhu ca naṃ dvinnaṃ itthīnaṃ nissaggiyena kāyapaṭibaddhaṃ
āmasati parāmasati
āpatti dvinnaṃ dukkaṭānaṃ.
{385.14} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca
bhikkhu
ca naṃ ubhinnaṃ nissaggiyena kāyapaṭibaddhaṃ āmasati parāmasati
āpatti
dvinnaṃ dukkaṭānaṃ.
{385.15} Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā
nissaggiyena nissaggiyaṃ āmasati parāmasati āpatti dukkaṭassa.
{385.16} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu
ca naṃ dvinnaṃ itthīnaṃ nissaggiyena nissaggiyaṃ āmasati parāmasati
āpatti
dvinnaṃ dukkaṭānaṃ.
{385.17} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca
bhikkhu ca naṃ ubhinnaṃ nissaggiyena nissaggiyaṃ āmasati parāmasati
āpatti
dvinnaṃ dukkaṭānaṃ.
Bhikkhupeyyālo niṭṭhito.
[386] Itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ
bhikkhussa kāyena kāyaṃ āmasati parāmasati omasati ummasati
olaṅgheti ullaṅgheti ākaḍḍhati paṭikaḍḍhati abhiniggaṇhāti
--------------------------------------------------------- Page 265 of 444
---------------------------------------------------------
Abhinippīḷeti gaṇhāti chupati sevanādhippāyo kāyena vāyamati
phassaṃ
paṭivijānāti āpatti saṅghādisesassa.
{386.1} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca itthiyo
ca naṃ bhikkhussa kāyena kāyaṃ āmasanti parāmasanti omasanti
ummasanti
olaṅghenti ullaṅghenti ākaḍḍhanti paṭikaḍḍhanti
abhiniggaṇhanti
abhinippīḷenti gaṇhanti chupanti sevanādhippāyo kāyena vāyamati
phassaṃ paṭivijānāti āpatti dvinnaṃ saṅghādisesānaṃ.
{386.2} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca ubho
ca naṃ bhikkhussa kāyena kāyaṃ āmasanti parāmasanti .pe.
gaṇhanti
chupanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti
āpatti
saṅghādisesena dukkaṭassa.
{386.3} Itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ
bhikkhussa
kāyena kāyapaṭibaddhaṃ āmasati parāmasati .pe. Gaṇhāti chupati
sevanādhippāyo
kāyena vāyamati phassaṃ paṭivijānāti āpatti thullaccayassa.
{386.4} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca itthiyo
ca naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasanti parāmasanti .pe.
Gaṇhanti
chupanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti
dvinnaṃ
thullaccayānaṃ.
{386.5} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca ubho ca
naṃ bhikkhussa kāyena kāyapaṭibaddhaṃ āmasanti parāmasanti .pe.
gaṇhanti
chupanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti
āpatti
thullaccayena dukkaṭassa.
--------------------------------------------------------- Page 266 of 444
---------------------------------------------------------
{386.6} Itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ
bhikkhussa
kāyapaṭibaddhena kāyaṃ āmasati parāmasati .pe. gaṇhāti
chupati
sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti
thullaccayassa.
{386.7} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto
ca itthiyo ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasanti
parāmasanti
.pe. gaṇhanti chupanti sevanādhippāyo kāyena vāyamati phassaṃ
paṭivijānāti āpatti dvinnaṃ thullaccayānaṃ.
{386.8} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto
ca ubho ca naṃ bhikkhussa kāyapaṭibaddhena kāyaṃ āmasanti
parāmasanti .pe.
Gaṇhanti chupanti sevanādhippāyo kāyena vāyamati phassaṃ
paṭivijānāti
āpatti thullaccayena dukkaṭassa.
{386.9} Itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ
bhikkhussa
kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasati parāmasati .pe.
gaṇhāti
chupati sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti
āpatti
dukkaṭassa.
{386.10} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto
ca itthiyo ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ
āmasanti
parāmasanti .pe. gaṇhanti chupanti sevanādhippāyo kāyena
vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ dukkaṭānaṃ.
{386.11} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca ubho
ca naṃ bhikkhussa kāyapaṭibaddhena kāyapaṭibaddhaṃ āmasanti
parāmasanti .pe.
Gaṇhanti chupanti sevanādhippāyo kāyena vāyamati phassaṃ
paṭivijānāti
--------------------------------------------------------- Page 267 of 444
---------------------------------------------------------
Āpatti dvinnaṃ dukkaṭānaṃ.
{386.12} Itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ
bhikkhussa nissaggiyena kāyaṃ āmasati parāmasati
sevanādhippāyo
kāyena vāyamati phassaṃ paṭivijānāti āpatti dukkaṭassa.
{386.13} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca itthiyo
ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasanti parāmasanti
sevanādhippāyo
kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ dukkaṭānaṃ.
{386.14} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca ubho
ca naṃ bhikkhussa nissaggiyena kāyaṃ āmasanti parāmasanti
sevanādhippāyo
kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ dukkaṭānaṃ.
{386.15} Itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ
bhikkhussa
nissaggiyena kāyapaṭibaddhaṃ āmasati parāmasati sevanādhippāyo
kāyena
vāyamati phassaṃ paṭivijānāti āpatti dukkaṭassa.
{386.16} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca
itthiyo ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ āmasanti
parāmasanti
sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ
dukkaṭānaṃ.
{386.17} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto
ca ubho ca naṃ bhikkhussa nissaggiyena kāyapaṭibaddhaṃ
āmasanti
parāmasanti sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti
āpatti dvinnaṃ dukkaṭānaṃ.
{386.18} Itthī ca hoti itthīsaññī sāratto ca itthī ca naṃ
bhikkhussa nissaggiyena nissaggiyaṃ āmasati
parāmasati
--------------------------------------------------------- Page 268 of 444
---------------------------------------------------------
Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti
dukkaṭassa.
{386.19} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto
ca itthiyo ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasanti
parāmasanti
sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ
dukkaṭānaṃ.
{386.20} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca ubho
ca naṃ bhikkhussa nissaggiyena nissaggiyaṃ āmasanti parāmasanti
sevanādhippāyo
kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ dukkaṭānaṃ.
[387] Sevanādhippāyo kāyena vāyamati phassaṃ paṭivijānāti
āpatti saṅghādisesassa . sevanādhippāyo kāyena vāyamati na ca phassaṃ
paṭivijānāti āpatti dukkaṭassa . sevanādhippāyo na ca kāyena
vāyamati phassaṃ paṭivijānāti anāpatti . sevanādhippāyo na ca kāyena
vāyamati na ca phassaṃ paṭivijānāti anāpatti . Mokkhādhippāyo kāyena
vāyamati phassaṃ paṭivijānāti anāpatti . mokkhādhippāyo kāyena
vāyamati na ca phassaṃ paṭivijānāti anāpatti . mokkhādhippāyo na
ca kāyena vāyamati phassaṃ paṭivijānāti anāpatti . mokkhādhippāyo
na ca kāyena vāyamati na ca phassaṃ paṭivijānāti anāpatti.
[388] Anāpatti asañcicca asatiyā ajānantassa asādiyantassa
ummattakassa khittacittassa vedanaṭṭassa ādikammikassāti.
--------------------------------------------------------- Page 269 of 444
---------------------------------------------------------
[389] Mātā dhītā ca bhaginī 1- jāyā yakkhī ca paṇḍako
suttā matā tiracchānā dārudhītalikāya ca
sampīḷe saṅkamo 2- maggo rukkho nāvā ca rajju
ca
daṇḍo pattaṃ 3- paṇāmesi vande vāyami
nacchusīti.
[390] Tena kho pana samayena aññataro bhikkhu mātuyā
mātupemena āmasati . tassa kukkuccaṃ ahosi kacci nu kho ahaṃ
saṅghādisesaṃ āpattiṃ āpannoti . bhagavato etamatthaṃ ārocesi .
Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
{390.1} Tena kho pana samayena aññataro bhikkhu dhītuyā
dhītupemena
āmasati .pe. bhaginiyā bhaginīpemena āmasati . tassa kukkuccaṃ
ahosi
.pe. bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu saṅghādisesassa
āpatti dukkaṭassāti.
[391] Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya
kāyasaṃsaggaṃ samāpajji . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ
bhikkhu
āpanno saṅghādisesanti.
{391.1} Tena kho pana samayena aññataro bhikkhu yakkhiniyā
kāyasaṃsaggaṃ
samāpajji . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu
saṅghādisesassa
āpatti thullaccayassāti . tena kho pana samayena aññataro
bhikkhu
paṇḍakassa kāyasaṃsaggaṃ samāpajji . tassa kukkuccaṃ
ahosi
@Footnote: 1 Yu. Ma. mātā dhītā bhaginī ca. 2 Rā. saṅkame. 3 Rā. pattena.
--------------------------------------------------------- Page 270 of 444
---------------------------------------------------------
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti .
Tena kho pana samayena aññataro bhikkhu suttitthiyā
kāyasaṃsaggaṃ
samāpajji . tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu
āpanno saṅghādisesanti . tena kho pana samayena aññataro
bhikkhu matitthiyā kāyasaṃsaggaṃ samāpajji . tassa kukkuccaṃ
ahosi .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
{391.2} Tena kho pana samayena aññataro bhikkhu
tiracchānagatitthiyā
kāyasaṃsaggaṃ samāpajji . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu
saṅghādisesassa āpatti dukkaṭassāti . tena kho pana samayena
aññataro bhikkhu dārudhītalikāya kāyasaṃsaggaṃ samāpajji .
tassa
kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti
dukkaṭassāti.
[392] Tena kho pana samayena sambahulā itthiyo aññataraṃ
bhikkhuṃ sampīḷetvā bāhāparamparāya nesuṃ . tassa kukkuccaṃ
ahosi
.pe. sādiyasi tvaṃ bhikkhūti . nāhaṃ bhagavā sādiyāmīti .
Anāpatti bhikkhu asādiyantassāti.
[393] Tena kho pana samayena aññataro bhikkhu itthiyā
abhiruḷhaṃ saṅkamaṃ sāratto sañcālesi . tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
[394] Tena kho pana samayena aññataro bhikkhu itthiṃ
paṭipathe
--------------------------------------------------------- Page 271 of 444
---------------------------------------------------------
Passitvā sāratto aṃsakūṭena pahāraṃ adāsi . tassa kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
[395] Tena kho pana samayena aññataro bhikkhu itthiyā
abhiruḷhaṃ rukkhaṃ sāratto sañcālesi . tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
[396] Tena kho pana samayena aññataro bhikkhu itthiyā
abhiruḷhaṃ nāvaṃ sāratto sañcālesi . tassa kukkuccaṃ ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
[397] Tena kho pana samayena aññataro bhikkhu itthiyā gahitaṃ
rajjuṃ sāratto āviñji . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu saṅghādisesassa āpatti thullaccayassāti . tena kho
pana
samayena aññataro bhikkhu itthiyā gahitaṃ daṇḍaṃ sāratto āviñji .
Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa
āpatti thullaccayassāti.
[398] Tena kho pana samayena aññataro bhikkhu sāratto itthiṃ
pattena paṇāmesi . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu
saṅghādisesassa āpatti thullaccayassāti.
{398.1} Tena kho pana samayena aññataro bhikkhu itthiyā vandantiyā
sāratto pādaṃ uccāresi . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ
bhikkhu āpanno saṅghādisesanti . tena kho pana samayena aññataro
--------------------------------------------------------- Page 272 of 444
---------------------------------------------------------
Bhikkhu itthiṃ gahessāmīti vāyamitvā na chupi . tassa
kukkuccaṃ
ahosi kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpannoti .
Bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu saṅghādisesassa
āpatti dukkaṭassāti.
Dutiyasaṅghādisesaṃ niṭṭhitaṃ.
---------
--------------------------------------------------------- Page 273 of 444
---------------------------------------------------------
Tatiyasaṅghādisesaṃ
[399] Tena samayena buddho bhagavā sāvatthiyaṃ viharati
jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā
udāyi araññe viharati 1- . tena kho pana samayena sambahulā
itthiyo ārāmaṃ agamaṃsu vihārapekkhikāyo.
{399.1} Athakho tā itthiyo yenāyasmā udāyi tenupasaṅkamiṃsu
upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ icchāma mayaṃ bhante
ayyassa vihāraṃ pekkhitunti . athakho āyasmā udāyi tā itthiyo
vihāraṃ pekkhāpetvā tāsaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ
ādissa
vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati yācatipi āyācatipi
pucchatipi
paṭipucchatipi ācikkhatipi anusāsatipi akkosatipi . yā tā
itthiyo
chinnakā dhuttikā ahirikāyo ahesuṃ 2- tā āyasmatā udāyinā
saddhiṃ ūhasantipi ullapantipi ujjhaggantipi upphaṇḍentipi.
{399.2} Yā pana tā itthiyo hirimanā tā nikkhamitvā
bhikkhū ujjhāpenti idaṃ bhante na channaṃ na paṭirūpaṃ
sāmikenapi
mayaṃ evaṃ vuttā na iccheyyāma kiṃ panayyena udāyināti .
Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā
@Footnote: 1 ito paraṃ yuropiyapotthake tassāyasmato vihāro abhirūpo hoti
@dassanīyo pāsādikoti paññāyati. 2 Yu. Ma. potthakesu ayaṃ
@pāṭho na dissati.
--------------------------------------------------------- Page 274 of 444
---------------------------------------------------------
Sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma
āyasmā udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsissatīti.
{399.3} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .
Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhusaṅghaṃ
sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi saccaṃ kira
tvaṃ udāyi mātugāmaṃ duṭṭhullāhi vācāhi obhāsasīti .
Saccaṃ bhagavāti . vigarahi buddho bhagavā
ananucchavikaṃ
moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ
akappiyaṃ
akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa mātugāmaṃ
duṭṭhullāhi
vācāhi obhāsissasi nanu mayā moghapurisa anekapariyāyena virāgāya
dhammo desito no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo
akkhāto netaṃ moghapurisa appasannānaṃ vā pasādāya .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{399.4} yo pana bhikkhu otiṇṇo vipariṇatena cittena
mātugāmaṃ duṭṭhullāhi vācāhi obhāseyya yathātaṃ yuvā yuvatiṃ
methunūpasañhitāhi saṅghādisesoti.
[400] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ
imasmiṃ atthe adhippeto bhikkhūti . otiṇṇo nāma sāratto
apekkhavā paṭibaddhacitto . vipariṇatanti rattaṃpi cittaṃ
vipariṇataṃ
duṭṭhaṃpi cittaṃ vipariṇataṃ mūḷhaṃpi cittaṃ vipariṇataṃ apica
rattaṃ cittaṃ
imasmiṃ atthe adhippetaṃ vipariṇatanti . mātugāmo nāma manussitthī
na
yakkhī na petī na tiracchānagatā viññū paṭibalā
subhāsitadubbhāsitaṃ
--------------------------------------------------------- Page 275 of 444
---------------------------------------------------------
Duṭṭhullāduṭṭhullaṃ ājānituṃ . duṭṭhullā nāma vācā
vaccamaggapassāva-
maggamethunadhammapaṭisaṃyuttā vācā . obhāseyyāti ajjhācāro vuccati.
Yathātaṃ yuvā yuvatinti daharo dahariṃ taruṇo taruṇiṃ kāmabhogī
kāmabhoginiṃ.
Methunūpasañhitāhīti methunadhammapaṭisaṃyuttāhi vācāhi .
saṅghādisesoti
.pe. Tenapi vuccati saṅghādisesoti.
[401] Dve magge ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati
yācatipi āyācatipi pucchatipi paṭipucchatipi ācikkhatipi
anusāsatipi
akkosatipi.
[402] Vaṇṇaṃ bhaṇati nāma dve magge thometi vaṇṇeti
pasaṃsati . avaṇṇaṃ bhaṇati nāma dve magge khuṃseti
vambheti
garahati . yācati nāma dehi me dadāhi me arahasi me dātunti.
Āyācati nāma kadā te mātā pasīdissati kadā te pitā
pasīdissati kadā te devatāyo pasīdissanti kadā te sukhaṇo
sulayo sumuhutto bhavissati kadā te methunaṃ dhammaṃ
labhissāmīti .
Pucchati nāma kathaṃ tvaṃ sāmikassa desi kathaṃ jārassa
desīti .
Paṭipucchati nāma evaṃ kira tvaṃ sāmikassa desi evaṃ jārassa
desīti . ācikkhati nāma puṭṭho bhaṇati evaṃ dehi evaṃ dentī
sāmikassa piyā bhavissasi manāpā cāti . anusāsati nāma apuṭṭho
bhaṇati evaṃ dehi evaṃ dentī sāmikassa piyā bhavissasi manāpā
cāti . akkosati nāma animittāsi nimittamattāsi alohitāsi
--------------------------------------------------------- Page 276 of 444
---------------------------------------------------------
Dhuvalohitāsi dhuvacoḷāsi paggharantīsi sikhiraṇīsi
itthīpaṇḍakāsi
vepurisikāsi sambhinnāsi ubhatobyañjanakāsīti.
[403] Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ
itthiyā vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati
avaṇṇaṃpi
bhaṇati yācatipi āyācatipi pucchatipi paṭipucchatipi
ācikkhatipi
anusāsatipi akkosatipi āpatti saṅghādisesassa.
{403.1} Itthī ca hoti vematiko paṇḍakasaññī purisasaññī
tiracchānagatasaññī sāratto ca bhikkhu ca naṃ itthiyā
vaccamaggaṃ
passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi
bhaṇati .pe.
Akkosatipi āpatti thullaccayassa.
{403.2} Paṇḍako ca hoti paṇḍakasaññī sāratto ca bhikkhu
ca naṃ paṇḍakassa vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi
bhaṇati
avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti thullaccayassa .
paṇḍako
ca hoti vematiko purisasaññī tiracchānagatasaññī itthīsaññī
sāratto
ca bhikkhu ca naṃ paṇḍakassa vaccamaggaṃ passāvamaggaṃ ādissa
vaṇṇaṃpi
bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dukkaṭassa.
{403.3} Puriso ca hoti purisasaññī vematiko tiracchānagatasaññī
itthīsaññī paṇḍakasaññī sāratto ca bhikkhu ca naṃ purisassa
vaccamaggaṃ
passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe.
akkosatipi
āpatti dukkaṭassa.
{403.4} Tiracchānagato ca hoti tiracchānagatasaññī vematiko
itthīsaññī paṇḍakasaññī purisasaññī sāratto ca bhikkhu
ca
--------------------------------------------------------- Page 277 of 444
---------------------------------------------------------
Naṃ tiracchānagatassa vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi
bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dukkaṭassa.
[404] Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca
bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ
ādissa
vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi
āpatti
dvinnaṃ saṅghādisesānaṃ.
{404.1} Dve itthiyo dvinnaṃ itthīnaṃ vematiko paṇḍakasaññī
purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ
itthīnaṃ
vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi
bhaṇati
.pe. Akkosatipi āpatti dvinnaṃ thullaccayānaṃ.
{404.2} Dve paṇḍakā dvinnaṃ paṇḍakānaṃ paṇḍakasaññī sāratto
ca bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ vaccamaggaṃ passāvamaggaṃ
ādissa vaṇṇaṃpi
bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ thullaccayānaṃ.
{404.3} Dve paṇḍakā dvinnaṃ paṇḍakānaṃ vematiko purisasaññī
tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ
dvinnaṃ
paṇḍakānaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati
avaṇṇaṃpi
bhaṇati .pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ.
{404.4} Dve purisā dvinnaṃ purisānaṃ purisasaññī vematiko
tiracchānagatasaññī itthīsaññī paṇḍakasaññī sāratto ca
bhikkhu
ca naṃ dvinnaṃ purisānaṃ vaccamaggaṃ passāvamaggaṃ ādissa
vaṇṇaṃpi
bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dvinnaṃ
--------------------------------------------------------- Page 278 of 444
---------------------------------------------------------
Dukkaṭānaṃ.
{404.5} Dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ
tiracchānagata-
saññī vematiko itthīsaññī paṇḍakasaññī purisasaññī sāratto ca
bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ vaccamaggaṃ
passāvamaggaṃ ādissa
vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi
āpatti
dvinnaṃ dukkaṭānaṃ.
[405] Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca
bhikkhu
ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati
avaṇṇaṃpi
bhaṇati .pe. Akkosatipi āpatti saṅghādisesena dukkaṭassa.
{405.1} Itthī ca paṇḍako ca ubhinnaṃ vematiko .pe. Āpatti
thullaccayena dukkaṭassa .pe. paṇḍakasaññī .pe. āpatti dvinnaṃ
thullaccayānaṃ .pe. purisasaññī .pe. tiracchānagatasaññī
sāratto
ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa
vaṇṇaṃpi bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti thullaccayena dukkaṭassa.
{405.2} Itthī ca puriso ca ubhinnaṃ itthīsaññī sāratto
ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa
vaṇṇaṃpi
bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti
saṅghādisesena
dukkaṭassa.
{405.3} Itthī ca puriso ca ubhinnaṃ vematito paṇḍakasaññī
purisasaññī
tiracchānagatasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ
passāvamaggaṃ
ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi
āpatti
--------------------------------------------------------- Page 279 of 444
---------------------------------------------------------
Thullaccayena dukkaṭassa.
{405.4} Itthī ca tiracchānagato ca ubhinnaṃ itthīsaññī sāratto ca
bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa
vaṇṇaṃpi bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti saṅghādisesena dukkaṭassa.
{405.5} Itthī ca tiracchānagato ca ubhinnaṃ vematiko
paṇḍakasaññī
purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ
vaccamaggaṃ
passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe.
akkosatipi
āpatti thullaccayena dukkaṭassa.
{405.6} Paṇḍako ca puriso ca ubhinnaṃ paṇḍakasaññī sāratto ca
bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa
vaṇṇaṃpi bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti thullaccayena dukkaṭassa.
{405.7} Paṇḍako ca puriso ca ubhinnaṃ vematiko purisasaññī
tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ
ubhinnaṃ
vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi
bhaṇati
.pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ.
{405.8} Paṇḍako ca tiracchānagato ca ubhinnaṃ paṇḍakasaññī
sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa
vaṇṇaṃpi
bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti
thullaccayena
dukkaṭassa.
{405.9} Paṇḍako ca tiracchānagato ca ubhinnaṃ vematiko
purisasaññī
tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ
ubhinnaṃ
vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi
bhaṇati
--------------------------------------------------------- Page 280 of 444
---------------------------------------------------------
.pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ.
{405.10} Puriso ca tiracchānagato ca ubhinnaṃ purisasaññī
vematiko tiracchānagatasaññī itthīsaññī paṇḍakasaññī
sāratto
ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa
vaṇṇaṃpi bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ.
[406] Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ
itthiyā vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ
ubbhajāṇumaṇḍalaṃ
ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe.
akkosatipi
āpatti thullaccayassa.
{406.1} Paṇḍako ca hoti itthīsaññī .pe. puriso ca hoti
itthīsaññī .pe. tiracchānagato ca hoti itthīsaññī .pe.
Āpatti dukkaṭassa.
{406.2} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto
ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ
ṭhapetvā
adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇaṃpi bhaṇati
avaṇṇaṃpi
bhaṇati .pe. Akkosatipi āpatti dvinnaṃ thullaccayānaṃ.
{406.3} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca
bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā
adhakkhakaṃ
ubbhajāṇumaṇḍalaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi
bhaṇati
.pe. Akkosatipi āpatti thullaccayena dukkaṭassa.
[407] Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca
--------------------------------------------------------- Page 281 of 444
---------------------------------------------------------
Naṃ itthiyā ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇaṃpi
bhaṇati
avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dukkaṭassa.
{407.1} Paṇḍako ca hoti itthīsaññī .pe. pariso ca hoti
itthīsaññī .pe. tiracchānagato ca hoti itthīsaññī .pe. āpatti
dukkaṭassa . dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto
ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ ubbhakkhakaṃ
adhojāṇumaṇḍalaṃ ādissa
vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti
dvinnaṃ
dukkaṭānaṃ . itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto
ca
bhikkhu ca naṃ ubhinnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa
vaṇṇaṃpi
bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dvinnaṃ
dukkaṭānaṃ .
Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā
kāyapaṭibaddhaṃ
ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi
āpatti
dukkaṭassa.
{407.2} Paṇḍako ca hoti .pe. Puriso ca hoti .pe. Tiracchānagato
ca hoti .pe. āpatti dukkaṭassa . dve itthiyo dvinnaṃ itthīnaṃ
itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ
kāyapaṭibaddhaṃ
ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe.
akkosatipi
āpatti dvinnaṃ dukkaṭānaṃ . itthī ca paṇḍako ca ubhinnaṃ
itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ
kāyapaṭibaddhaṃ
ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe.
akkosatipi
--------------------------------------------------------- Page 282 of 444
---------------------------------------------------------
Āpatti dvinnaṃ dukkaṭānaṃ.
[408] Anāpatti atthapurekkhārassa dhammapurekkhārassa
anusāsanīpurekkhārassa ummattakassa ādikammikassāti.
[409] Lohitaṃ kakkasākiṇṇaṃ kharaṃ dīghañca vāpitaṃ
kacci saṃsarati 1- maggo saddhā dānena kammunāti.
[410] Tena kho pana samayena aññatarā itthī navarattaṃ
kambalaṃ
pārutā hoti . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca
lohitaṃ kho te bhaginīti . sā na paṭivijānāti āma ayya navaratto
kambaloti . tassa kukkuccaṃ ahosi kacci nu kho ahaṃ
saṅghādisesaṃ
āpattiṃ āpannoti . bhagavato etamatthaṃ ārocesi . anāpatti
bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
{410.1} Tena kho pana samayena aññatarā itthī kakkasakambalaṃ
pārutā hoti . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca
kakkasalomaṃ
kho te bhaginīti . sā na paṭivijānāti āma ayya kakkasakambaloti.
Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti
dukkaṭassāti.
{410.2} Tena kho pana samayena aññatarā itthī navadhotaṃ
kambalaṃ
pārutā hoti . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca ākiṇṇalomaṃ
kho te bhaginīti. Sā na paṭivijānāti āma ayya navadhoto kambaloti. Tassa
@Footnote: 1 Yu. Ma. saṃsīdati.
--------------------------------------------------------- Page 283 of 444
---------------------------------------------------------
Kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti
dukkaṭassāti.
{410.3} Tena kho pana samayena aññatarā itthī kharakambalaṃ
pārutā hoti . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca
kharalomaṃ kho te bhaginīti . sā na paṭivijānāti āma ayya
kharakambaloti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
[411] Tena kho pana samayena aññatarā itthī dīghapāvāraṃ
pārutā hoti . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca
dīghalomaṃ kho te bhaginīti . sā na paṭivijānāti āma ayya
dīghapāvāroti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
[412] Tena kho pana samayena aññatarā itthī khettaṃ
vapāpetvā āgacchati . aññataro bhikkhu sāratto taṃ itthiṃ
etadavoca vāpitaṃ kho te bhaginīti . sā na paṭivijānāti āma
ayya no ca kho paṭivuttanti . tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
[413] Tena kho pana samayena aññataro bhikkhu paribbājikaṃ
paṭipathe passitvā sāratto taṃ paribbājikaṃ etadavoca kacci
bhagini te maggo saṃsaratīti 1- . sā na paṭivijānāti āma
bhikkhu
@Footnote: 1 Yu. Ma. saṃsīdatīti.
--------------------------------------------------------- Page 284 of 444
---------------------------------------------------------
Paṭipajjissasīti . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu
saṅghādisesassa āpatti thullaccayassāti.
[414] Tena kho pana samayena aññataro bhikkhu sāratto
aññataraṃ itthiṃ etadavoca saddhāsi tvaṃ bhagini apica yaṃ
sāmikassa
desi taṃ namhākaṃ desīti . kiṃ bhanteti . methunadhammanti .
Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno
saṅghādisesanti.
{414.1} Tena kho pana samayena aññataro bhikkhu sāratto
aññataraṃ itthiṃ etadavoca saddhāsi tvaṃ bhagini apica yaṃ
aggadānaṃ
taṃ namhākaṃ desīti . kiṃ bhante aggadānanti .
methunadhammanti .
Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno
saṅghādisesanti.
[415] Tena kho pana samayena aññatarā itthī kammaṃ karoti.
Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca tiṭṭha bhagini
ahaṃ
karissāmīti . sā na paṭivijānāti . tassa kukkuccaṃ ahosi .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
{415.1} Tena kho pana samayena aññatarā itthī kammaṃ karoti.
Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca nisīda bhagini ahaṃ
karissāmīti.
Sā na paṭivijānāti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
{415.2} Tena kho pana samayena aññatarā itthī kammaṃ karoti. Aññataro
bhikkhu
--------------------------------------------------------- Page 285 of 444
---------------------------------------------------------
Sāratto taṃ itthiṃ etadavoca nipajja bhagini ahaṃ karissāmīti . Sā
na
paṭivijānāti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu
saṅghādisesassa āpatti dukkaṭassāti.
Tatiyasaṅghādisesaṃ niṭṭhitaṃ.
--------------------------------------------------------- Page 286 of 444
---------------------------------------------------------
Catutthasaṅghādisesaṃ
[416] Tena samayena buddho bhagavā sāvatthiyaṃ viharati
jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi
sāvatthiyaṃ kulūpako hoti bahukāni kulāni upasaṅkamati . tena
kho
pana samayena aññatarā itthī matapatikā abhirūpā hoti
dassanīyā
pāsādikā . athakho āyasmā udāyi pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya yena tassā itthiyā nivesanaṃ tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi . athakho sā itthī yenāyasmā
udāyi tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā
ekamantaṃ nisīdi.
{416.1} Ekamantaṃ nisinnaṃ kho taṃ itthiṃ āyasmā udāyi
dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi .
Athakho sā itthī āyasmatā udāyinā dhammiyā kathāya sandassitā
samādapitā samuttejitā sampahaṃsitā āyasmantaṃ udāyiṃ etadavoca
vadeyyātha bhante yena attho paṭibalā mayaṃ ayyassa dātuṃ
yadidaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāranti 1-.
{416.2} Na kho te bhagini amhākaṃ dullabhā yadidaṃ
cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārā apica kho 2- yo amhākaṃ
dullabho taṃ amhākaṃ dehīti . kiṃ bhanteti .
methunadhammanti .
@Footnote: 1 Yu. parikkhārānanti. 2 Yu. Ma. potthakesu ayaṃ pāṭho natthi.
--------------------------------------------------------- Page 287 of 444
---------------------------------------------------------
Attho bhanteti . attho bhaginīti . ehi bhanteti ovarakaṃ
pavisitvā sāṭakaṃ nikkhipitvā mañcake uttānā nipajji . athakho
āyasmā udāyi yena sā itthī tenupasaṅkami upasaṅkamitvā
ko imaṃ vasalaṃ duggandhaṃ āmasissatīti nuṭṭhuhitvā pakkāmi.
{416.3} Athakho sā itthī ujjhāyati khīyati vipāceti alajjino
ime samaṇā sakyaputtiyā dussīlā musāvādino ime hi nāma samacārino
dhammacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā
paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ
brahmaññaṃ
naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto
imesaṃ
sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā
apagatā ime brahmaññā kathaṃ hi nāma samaṇo udāyi maṃ
sāmaṃ methunadhammaṃ yācitvā ko imaṃ vasalaṃ duggandhaṃ
āmasissatīti
nuṭṭhuhitvā pakkamissati kiṃ me pāpakaṃ kiṃ me duggandhaṃ
kissāhaṃ
kena hāyāmīti.
{416.4} Aññāpi itthiyo ujjhāyanti khīyanti vipācenti
alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino ime hi
nāma samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā
paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ
brahmaññaṃ
naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto
imesaṃ
sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā
ime brahmaññā kathaṃ hi nāma samaṇo udāyi imissā sāmaṃ
--------------------------------------------------------- Page 288 of 444
---------------------------------------------------------
Methunadhammaṃ yācitvā ko imaṃ vasalaṃ duggandhaṃ āmasissatīti
nuṭṭhuhitvā
pakkamissati kiṃ imissā pāpakaṃ kiṃ imissā duggandhaṃ
kissāyaṃ
kena hāyatīti . assosuṃ kho bhikkhū tāsaṃ itthīnaṃ
ujjhāyantīnaṃ
khīyantīnaṃ vipācentīnaṃ . ye te bhikkhū appicchā santuṭṭhā
lajjino
kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ
hi nāma āyasmā udāyi mātugāmassa santike attakāmapāricariyāya
vaṇṇaṃ bhāsissatīti.
{416.5} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā
āyasmantaṃ udāyiṃ paṭipucchi saccaṃ kira tvaṃ udāyi mātugāmassa
santike
attakāmapāricariyāya vaṇṇaṃ bhāsasīti . saccaṃ bhagavāti . vigarahi
buddho
bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ
assāmaṇakaṃ
akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa mātugāmassa
santike
attakāmapāricariyāya vaṇṇaṃ bhāsissasi nanu mayā moghapurisa
anekapariyāyena
virāgāya dhammo desito no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo
akkhāto netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{416.6} yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa
santike attakāmapāricariyāya vaṇṇaṃ bhāseyya etadaggaṃ
bhagini pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ
brahmacāriṃ
etena dhammena paricareyyāti methunūpasañhitena saṅghādisesoti.
--------------------------------------------------------- Page 289 of 444
---------------------------------------------------------
[417] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ
imasmiṃ atthe adhippeto bhikkhūti . otiṇṇo nāma sāratto
apekkhavā paṭibaddhacitto . vipariṇatanti rattaṃpi cittaṃ
vipariṇataṃ
duṭṭhaṃpi cittaṃ vipariṇataṃ mūḷhaṃpi cittaṃ vipariṇataṃ apica
rattaṃ cittaṃ
imasmiṃ atthe adhippetaṃ vipariṇatanti . mātugāmo nāma
manussitthī
na yakkhī na petī na tiracchānagatā viññū paṭibalā
subhāsitadubbhāsitaṃ
duṭṭhullāduṭṭhullaṃ ājānituṃ . mātugāmassa santiketi mātugāmassa
sāmantā mātugāmassa avidūre . attakāmanti attano kāmaṃ attano
hetuṃ attano adhippāyaṃ attano pāricariyaṃ.
{417.1} Etadagganti etaṃ aggaṃ etaṃ seṭṭhaṃ etaṃ mokkhaṃ etaṃ
uttamaṃ etaṃ pavaraṃ . yāti khattiyā 1- vā brāhmaṇī vā vesī vā
suddī vā . mādisanti khattiyaṃ vā brāhmaṇaṃ vā vesaṃ vā suddaṃ vā.
Sīlavantanti pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ
musāvādā
paṭivirataṃ . brahmacārinti methunadhammā paṭivirataṃ .
kalyāṇadhammo
nāma tena ca sīlena tena ca brahmacariyena kalyāṇadhammo hoti .
Etena dhammenāti methunadhammena . paricareyyāti abhirameyya .
Methunūpasañhitenāti methunadhammapaṭisaṃyuttena .
saṅghādisesoti
.pe. Tenapi vuccati saṅghādisesoti.
[418] Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ
itthiyā santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti
@Footnote: 1 Yu. Ma. khattiyī.
--------------------------------------------------------- Page 290 of 444
---------------------------------------------------------
Saṅghādisesassa . itthī ca hoti vematiko paṇḍakasaññī
purisasaññī
tiracchānagatasaññī sāratto ca bhikkhu ca naṃ itthiyā
santike
attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti thullaccayassa.
{418.1} Paṇḍako ca hoti paṇḍakasaññī sāratto ca bhikkhu ca naṃ
paṇḍakassa santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti
thullaccayassa . paṇḍako ca hoti vematiko purisasaññī
tiracchānagatasaññī
itthīsaññī sāratto ca bhikkhu ca naṃ paṇḍakassa santike
attakāmapāricariyāya
vaṇṇaṃ bhāsati āpatti dukkaṭassa.
{418.2} Puriso ca hoti purisasaññī vematiko tiracchānagatasaññī
itthīsaññī paṇḍakasaññī sāratto ca bhikkhu ca naṃ purisassa
santike
attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dukkaṭassa.
{418.3} Tiracchānagato ca hoti tiracchānagatasaññī vematiko
itthīsaññī paṇḍakasaññī purisasaññī sāratto ca bhikkhu ca
naṃ
tiracchānagatassa santike attakāmapāricariyāya vaṇṇaṃ
bhāsati
āpatti dukkaṭassa.
[419] Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca
bhikkhu ca naṃ dvinnaṃ itthīnaṃ santike attakāmapāricariyāya
vaṇṇaṃ
bhāsati āpatti dvinnaṃ saṅghādisesānaṃ . dve itthiyo dvinnaṃ
itthīnaṃ vematiko paṇḍakasaññī purisasaññī
tiracchānagatasaññī
sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ santike
attakāmapāricariyāya
vaṇṇaṃ bhāsati āpatti dvinnaṃ thullaccayānaṃ . dve paṇḍakā
--------------------------------------------------------- Page 291 of 444
---------------------------------------------------------
Dvinnaṃ paṇḍakānaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ
dvinnaṃ
paṇḍakānaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti
dvinnaṃ thullaccayānaṃ.
{419.1} Dve paṇḍakā dvinnaṃ paṇḍakānaṃ vematiko purisasaññī
tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ
paṇḍakānaṃ
santike attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ.
{419.2} Dve purisā dvinnaṃ purisānaṃ .pe. Dve tiracchānagatā dvinnaṃ
tiracchānagatānaṃ tiracchānagatasaññī vematiko itthīsaññī
paṇḍakasaññī
purisasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ
santike
attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ.
{419.3} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca
bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ
bhāsati
āpatti saṅghādisesena dukkaṭassa . itthī ca paṇḍako ca ubhinnaṃ
vematiko .pe. āpatti thullaccayena dukkaṭassa .pe. paṇḍakasaññī
.pe. āpatti dvinnaṃ thullaccayānaṃ .pe. Purisasaññī .pe.
Tiracchānagata-
saññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike
attakāmapāricariyāya
vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa.
{419.4} Itthī ca puriso ca ubhinnaṃ itthīsaññī sāratto
ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya
vaṇṇaṃ
bhāsati āpatti saṅghādisesena dukkaṭassa . itthī ca puriso ca
ubhinnaṃ vematiko paṇḍakasaññī purisasaññī
tiracchānagatasaññī
--------------------------------------------------------- Page 292 of 444
---------------------------------------------------------
Sāratto ca bhikkhu ca naṃ ubhinnaṃ santike
attakāmapāricariyāya
vaṇṇaṃ bhāsati āpatti thullaccayena dukkaṭassa.
{419.5} Itthī ca tiracchānagato ca ubhinnaṃ itthīsaññī sāratto
ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ
bhāsati
āpatti saṅghādisesena dukkaṭassa . itthī ca tiracchānagato ca
ubhinnaṃ
vematiko paṇḍakasaññī purisasaññī tiracchānagatasaññī sāratto
ca
bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati
āpatti
thullaccayena dukkaṭassa.
{419.6} Paṇḍako ca puriso ca ubhinnaṃ paṇḍakasaññī sāratto ca
bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ bhāsati
āpatti
thullaccayena dukkaṭassa . paṇḍako ca puriso ca ubhinnaṃ vematiko
purisasaññī
tiracchānagatasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ santike
attakāma-
pāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ.
{419.7} Paṇḍako ca tiracchānagato ca ubhinnaṃ paṇḍakasaññī
sāratto ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya
vaṇṇaṃ
bhāsati āpatti thullaccayena dukkaṭassa . paṇḍako ca
tiracchānagato
ca ubhinnaṃ vematiko purisasaññī tiracchānagatasaññī itthīsaññī
sāratto
ca bhikkhu ca naṃ ubhinnaṃ santike attakāmapāricariyāya vaṇṇaṃ
bhāsati
āpatti dvinnaṃ dukkaṭānaṃ.
{419.8} Puriso ca tiracchānagato ca ubhinnaṃ purisasaññī
vematiko tiracchānagatasaññī itthīsaññī paṇḍakasaññī
sāratto ca bhikkhu ca naṃ ubhinnaṃ santike
--------------------------------------------------------- Page 293 of 444
---------------------------------------------------------
Attakāmapāricariyāya vaṇṇaṃ bhāsati āpatti dvinnaṃ dukkaṭānaṃ.
[420] Anāpatti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena
upaṭṭhahāti bhaṇati ummattakassa ādikammikassāti.
[421] Kathaṃ vañjhā labhe puttaṃ piyā ca subhagā siyaṃ
kiṃ dajjaṃ kenupaṭṭheyyaṃ kathaṃ gaccheyya
suggatinti.
[422] Tena kho pana samayena aññatarā vañjhā itthī kulūpakaṃ
bhikkhuṃ etadavoca kathāhaṃ bhante vijāyeyyanti . tenahi bhagini
aggadānaṃ
dehīti . kiṃ bhante aggadānanti . methunadhammanti . tassa
kukkuccaṃ
ahosi .pe. bhagavato etamatthaṃ ārocesi . āpattiṃ tvaṃ
bhikkhu āpanno saṅghādisesanti.
{422.1} Tena kho pana samayena aññatarā vijāyinī itthī kulūpakaṃ
bhikkhuṃ etadavoca kathāhaṃ bhante puttaṃ na 1- labheyyanti .
tenahi
bhagini aggadānaṃ dehīti . kiṃ bhante aggadānanti .
methunadhammanti.
Tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
{422.2} Tena kho pana samayena aññatarā itthī kulūpakaṃ
bhikkhuṃ
etadavoca kathāhaṃ bhante sāmikassa piyā assanti . tenahi
bhagini
aggadānaṃ dehīti . kiṃ bhante aggadānanti . methunadhammanti .
Tassa
kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
{422.3} Tena kho pana samayena aññatarā itthī kulūpakaṃ
bhikkhuṃ etadavoca kathāhaṃ bhante subhagā assanti .
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.
--------------------------------------------------------- Page 294 of 444
---------------------------------------------------------
Tenahi bhagini aggadānaṃ dehīti. Kiṃ bhante aggadānanti.
Methunadhammanti.
Tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
{422.4} Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ
etadavoca
kyāhaṃ bhante ayyassa dajjāmīti. Aggadānaṃ bhaginīti. Kiṃ bhante
aggadānanti.
Methunadhammanti . tassa kukkuccaṃ ahosi .pe. Āpattiṃ tvaṃ bhikkhu
āpanno
saṅghādisesanti.
{422.5} Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ
etadavoca
kenāhaṃ bhante ayyaṃ upaṭṭhāmīti 1- . Aggadānena bhaginīti. Kiṃ bhante
aggadānanti . methunadhammanti . tassa kukkuccaṃ ahosi .pe. Āpattiṃ
tvaṃ
bhikkhu āpanno saṅghādisesanti.
{422.6} Tena kho pana samayena aññatarā itthī kulūpakaṃ bhikkhuṃ
etadavoca
kathāhaṃ bhante sugatiṃ gaccheyyanti . tenahi bhagini aggadānaṃ
dehīti.
Kiṃ bhante aggadānanti . methunadhammanti . tassa kukkuccaṃ ahosi
kacci
nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpannoti . bhagavato
etamatthaṃ
ārocesi. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
Catutthasaṅghādisesaṃ niṭṭhitaṃ.
-----------
@Footnote: 1 Yu. Ma. upaṭṭhemīti.
--------------------------------------------------------- Page 295 of 444
---------------------------------------------------------
Pañcamasaṅghādisesaṃ
[423] Tena samayena buddho bhagavā sāvatthiyaṃ viharati
jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā
udāyi sāvatthiyaṃ kulūpako hoti bahukāni kulāni upasaṅkamati
yattha
passati kumārakaṃ vā apajāpatikaṃ kumārikaṃ vā apatikaṃ
kumārakassa
mātāpitūnaṃ santike kumārikāya vaṇṇaṃ bhaṇati amukassa
kulassa
kumārikā abhirūpā dassanīyā pāsādikā paṇḍitā byattā medhāvinī
dakkhā analasā channā sā kumārikā imassa kumārakassāti.
{423.1} Te evaṃ vadenti 1- ete kho bhante amhe na jānanti ke vā
ime kassa vāti sace bhante ayyo dāpeyya āneyyāma 2- mayaṃ
taṃ kumārikaṃ imassa kumārakassāti . kumārikāya mātāpitūnaṃ
santike
kumārakassa vaṇṇaṃ bhaṇati amukassa kulassa kumārako
abhirūpo
dassanīyo pāsādiko paṇḍito byatto medhāvī dakkho analaso
channo so kumārako imissā kumārikāyāti 3- . te evaṃ vadenti
ete kho bhante amhe na jānanti ke vā ime kassa vāti kasmiṃ
viya kumārikāya vatthuṃ sace bhante ayyo yācāpeyya dajjeyyāma mayaṃ
imaṃ kumārikaṃ tassa kumārakassāti . eteneva upāyena āvāhānipi
@Footnote: 1 Yu. Ma. vadanti. 2 Yu. Ma. ānema. 3 Yu. Ma. channāyaṃ
@kumārikā tassa kumārakassāti.
--------------------------------------------------------- Page 296 of 444
---------------------------------------------------------
Kārāpeti vivāhānipi kārāpeti vāreyyānipi vattāpeti.
[424] Tena kho pana samayena aññatarissā purāṇagaṇakiyā
dhītā abhirūpā hoti dassanīyā pāsādikā . tīrogāmakā ca
ājīvakasāvakā āgantvā taṃ gaṇakiṃ etadavocuṃ dehayye imaṃ
kumārikaṃ amhākaṃ kumārakassāti . sā evamāha ahaṃ khvayyā
tumhe na jānāmi ke vā ime kassa vāti ayañca me ekadhītikā
tīrogāmo ca gantabbo nāhaṃ dassāmīti . manussā te ājīvakasāvake
etadavocuṃ kissa tumhe ayyā āgatatthāti . idha mayaṃ ayyā
amukaṃ nāma gaṇakiṃ dhītaraṃ yācimhā amhākaṃ kumārakassa sā
evamāha
ahaṃ khvayyā tumhe na jānāmi ke vā ime kassa vāti ayañca
me ekadhītikā tīrogāmo ca gantabbo nāhaṃ dassāmīti . kissa
tumhe ayyā taṃ gaṇakiṃ dhītaraṃ yācittha nanu ayyo udāyi
vattabbo ayyo udāyi dāpessatīti.
{424.1} Athakho te ājīvakasāvakā yenāyasmā udāyi tenupasaṅkamiṃsu
upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ idha mayaṃ bhante amukaṃ
nāma
gaṇakiṃ dhītaraṃ yācimhā amhākaṃ kumārakassa sā evamāha ahaṃ
khvayyā
tumhe na jānāmi ke vā ime kassa vāti ayañca me ekadhītikā tīrogāmo
ca gantabbo nāhaṃ dassāmīti sādhu bhante ayyo taṃ gaṇakiṃ dhītaraṃ
dāpetu
amhākaṃ kumārakassāti . athakho āyasmā udāyi yena sā gaṇakī
tenupasaṅkami upasaṅkamitvā taṃ gaṇakiṃ etadavoca kissa imesaṃ
dhītaraṃ
--------------------------------------------------------- Page 297 of 444
---------------------------------------------------------
Na desīti . ahaṃ khvayya ime na jānāmi ke vā ime kassa vāti
ayañca me ekadhītikā tīrogāmo ca gantabbo nāhaṃ dassāmīti .
Dehi imesaṃ ahaṃ ime jānāmīti . sace bhante ayyo jānāti
dassāmīti . athakho sā gaṇakiṃ tesaṃ ājīvakasāvakānaṃ dhītaraṃ
adāsi.
Athakho te ājīvakasāvakā taṃ kumārikaṃ netvā māsaṃyeva suṇisābhogena
bhuñjiṃsu tato aparena dāsībhogena bhuñjanti.
[425] Athakho sā kumārikā mātuyā santike dūtaṃ pāhesi
ahaṃ hi duggatā dukkhitā na sukhaṃ labhāmi māsaṃyeva maṃ
suṇisābhogena
bhuñjiṃsu tato aparena dāsībhogena bhuñjanti āgacchatu me mātā
maṃ 1- nessatūti . athakho sā gaṇakī yena te ājīvakasāvakā
tenupasaṅkami upasaṅkamitvā te ājīvakasāvake etadavoca mā ayyā
imaṃ kumārikaṃ dāsībhogena bhuñjittha suṇisābhogena imaṃ
kumārikaṃ
bhuñjathāti . te evamāhaṃsu natthamhākaṃ tayā saddhiṃ āhārūpahāro
samaṇena saddhiṃ amhākaṃ āhārūpahāro gaccha tvaṃ na
mayantaṃ
jānāmāti . athakho sā gaṇakī tehi ājīvakasāvakehi apasāditā
punadeva sāvatthiṃ paccāgañchi . dutiyampi kho sā kumārikā mātuyā
santike dūtaṃ pāhesi ahaṃ hi duggatā dukkhitā na sukhaṃ
labhāmi
māsaṃyeva maṃ suṇisābhogena bhuñjiṃsu tato aparena
dāsībhogena
bhuñjanti āgacchatu me mātā maṃ nessatūti . athakho sā gaṇakī
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.
--------------------------------------------------------- Page 298 of 444
---------------------------------------------------------
Yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ
etadavoca sā kira bhante kumārikā duggatā dukkhitā na sukhaṃ
labhati māsaṃyeva naṃ suṇisābhogena bhuñjiṃsu tato aparena
dāsībhogena
bhuñjanti vadeyyātha bhante mā ayyā imaṃ kumārikaṃ dāsībhogena
bhuñjittha suṇisābhogena imaṃ kumārikaṃ bhuñjathāti.
{425.1} Athakho āyasmā udāyi yena te ājīvakasāvakā tenupasaṅkami
upasaṅkamitvā te ājīvakasāvake etadavoca mā ayyā imaṃ kumārikaṃ
dāsībhogena bhuñjittha suṇisābhogena imaṃ kumārikaṃ bhuñjathāti .
te
evamāhaṃsu natthamhākaṃ tayā saddhiṃ āhārūpahāro gaṇakiyā
saddhiṃ
amhākaṃ āhārūpahāro samaṇena bhavitabbaṃ abyāvaṭena samaṇo
assa sussamaṇo gaccha tvaṃ na mayantaṃ jānāmāti.
{425.2} Athakho āyasmā udāyi tehi ājīvakasāvakehi apasādito
punadeva sāvatthiṃ paccāgañchi . Tatiyampi kho sā kumārikā mātuyā
santike
dūtaṃ pāhesi ahaṃ hi duggatā dukkhitā na sukhaṃ labhāmi māsaṃyeva maṃ
suṇisābhogena
bhuñjiṃsu tato aparena dāsībhogena bhuñjanti āgacchatu me mātā
maṃ
nessatūti . dutiyampi kho sā gaṇakī yenāyasmā udāyi tenupasaṅkami
upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca sā kira bhante kumārikā
duggatā dukkhitā na sukhaṃ labhati māsaṃyeva naṃ
suṇisābhogena
bhuñjiṃsu tato aparena dāsībhogena bhuñjanti vadeyyātha
bhante mā ayyā imaṃ kumārikaṃ dāsībhogena bhuñjittha
suṇisābhogena
--------------------------------------------------------- Page 299 of 444
---------------------------------------------------------
Imaṃ kumārikaṃ bhuñjathāti . paṭhamaṃ cāhaṃ tehi
ājīvakasāvakehi
apasādito gaccha tvaṃ nāhaṃ gamissāmīti.
[426] Athakho sā gaṇakī ujjhāyati khīyati vipāceti evaṃ
duggato hotu ayyo udāyi evaṃ dukkhito hotu ayyo udāyi
evaṃ mā sukhaṃ labhatu ayyo udāyi yathā me kumārikā duggatā
dukkhitā na sukhaṃ labhati pāpikāya sassuyā pāpakena
sassurena
pāpakena sāmikenāti . sāpi kho kumārikā ujjhāyati khīyati
vipāceti evaṃ duggato hotu ayyo udāyi evaṃ dukkhito hotu
ayyo udāyi evaṃ mā sukhaṃ labhatu ayyo udāyi yathāhaṃ duggatā
dukkhitā na sukhaṃ labhāmi pāpikāya sassuyā pāpakena
sassurena
pāpakena sāmikenāti.
{426.1} Aññāpi itthiyo asantuṭṭhā sassūhi vā sassurehi vā
sāmikehi vā tā evaṃ oyācanti evaṃ duggato hotu ayyo udāyi evaṃ dukkhito
hotu ayyo udāyi evaṃ mā sukhaṃ labhatu ayyo udāyi yathā mayaṃ duggatā
dukkhitā na sukhaṃ labhāma pāpikāhi sassūhi pāpakehi sassurehi
pāpakehi
sāmikehīti . yā pana tā itthiyo santuṭṭhā sassūhi vā sassurehi vā
sāmikehi vā tā evaṃ āyācanti evaṃ sukhito hotu ayyo udāyi
evaṃ sajjito hotu ayyo udāyi evaṃ sukhamedhatu ayyo udāyi yathā
mayaṃ sukhitā sajjitā sukhamedhāma bhaddakāhi sassūhi bhaddakehi
sassurehi
bhaddakehi sāmikehīti.
--------------------------------------------------------- Page 300 of 444
---------------------------------------------------------
[427] Assosuṃ kho bhikkhū ekaccānaṃ itthīnaṃ oyācantīnaṃ
ekaccānaṃ itthīnaṃ āyācantīnaṃ . ye te bhikkhū appicchā santuṭṭhā
.pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā
udāyi sañcarittaṃ samāpajjissatīti . athakho te bhikkhū
bhagavato
etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ
paṭipucchi
saccaṃ kira tvaṃ udāyi sañcarittaṃ samāpajjasīti . saccaṃ
bhagavāti .
Vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ
appaṭirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ
moghapurisa
sañcarittaṃ samāpajjissasi netaṃ moghapurisa appasannānaṃ vā
pasādāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{427.1} yo pana bhikkhu sañcarittaṃ samāpajjeyya itthiyā vā
purisamatiṃ
purisassa vā itthīmatiṃ jāyattane vā jārattane vā saṅghādisesoti.
{427.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
[428] Tena kho pana samayena sambahulā dhuttā uyyāne paricārentā
aññatarissā vesiyā santike dūtaṃ pāhesuṃ āgacchatu uyyāne
paricāressāmāti . sā evamāha ahaṃ khvayyā tumhe na jānāmi ke
vā ime kassa vāti ahañcamhi bahubhaṇḍā bahuparikkhārā
bahinagarañca gantabbaṃ nāhaṃ gamissāmīti . athakho so
dūto
tesaṃ dhuttānaṃ etamatthaṃ ārocesi . evaṃ vutte aññataro
--------------------------------------------------------- Page 301 of 444
---------------------------------------------------------
Puriso te dhutte etadavoca kissa tumhe ayyā taṃ vesiṃ yācittha
nanu ayyo udāyi vattabbo ayyo udāyi uyyojessatīti . evaṃ
vutte aññataro upāsako taṃ purisaṃ etadavoca mā ayyo evaṃ
avaca na kappati samaṇānaṃ sakyaputtiyānaṃ evarūpaṃ kātuṃ
nāyyo
udāyi evarūpaṃ karissatīti . evaṃ vutte karissati na
karissatīti
abbhutaṃ akaṃsu . athakho te dhuttā yenāyasmā udāyi
tenupasaṅkamiṃsu
upasaṅkamitvā āyasmantaṃ udāyiṃ etadavocuṃ idha mayaṃ bhante
uyyāne paricārentā amukāya nāma vesiyā santike dūtaṃ pahiṇimhā
āgacchatu uyyāne paricāressāmāti sā evamāha ahaṃ khvayyā
tumhe na jānāmi ke vā ime kassa vāti ahañcamhi bahubhaṇḍā
bahuparikkhārā bahinagarañca gantabbaṃ nāhaṃ gamissāmīti
sādhu
bhante ayyo taṃ vesiṃ uyyojetūti.
{428.1} Athakho āyasmā udāyi yena sā vesī tenupasaṅkami
upasaṅkamitvā taṃ vesiṃ etadavoca kissa imesaṃ na gacchasīti. Ahaṃ
khvayya
ime na jānāmi ke vā ime kassa vāti ahañcamhi bahubhaṇḍā bahuparikkhārā
bahinagarañca gantabbaṃ nāhaṃ gamissāmīti. Gaccha imesaṃ ahaṃ ime
jānāmīti.
Sace bhante ayyo jānāti gamissāmīti . athakho te dhuttā taṃ
vesiṃ ādāya uyyānaṃ agamaṃsu . athakho so upāsako ujjhāyati
khīyati vipāceti kathaṃ hi nāma ayyo udāyi taṃkhaṇikaṃ
sañcarittaṃ
samāpajjissatīti . assosuṃ kho bhikkhū tassa upāsakassa
ujjhāyantassa
--------------------------------------------------------- Page 302 of 444
---------------------------------------------------------
Khīyantassa vipācentassa . ye te bhikkhū appicchā .pe. te
ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi
taṃkhaṇikaṃ sañcarittaṃ samāpajjissatīti . athakho te bhikkhū
bhagavato
etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ
paṭipucchi
saccaṃ kira tvaṃ udāyi taṃkhaṇikaṃ sañcarittaṃ samāpajjasīti
1- . saccaṃ
bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa
ananulomikaṃ
.pe. kathaṃ hi nāma tvaṃ moghapurisa taṃkhaṇikaṃ sañcarittaṃ
samāpajjissasi
netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{428.2} yo pana bhikkhu sañcarittaṃ samāpajjeyya itthiyā vā
purisamatiṃ purisassa vā itthīmatiṃ jāyattane vā jārattane vā
antamaso
taṃkhaṇikāyapi saṅghādisesoti.
[429] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ
imasmiṃ atthe adhippeto bhikkhūti . sañcarittaṃ samāpajjeyyāti
itthiyā vā pahito purisassa santike gacchati purisena vā pahito
itthiyā santike gacchati . itthiyā vā purisamatinti
purisassa
matiṃ itthiyā vā āroceti . purisassa vā itthīmatinti itthiyā
matiṃ purisassa vā āroceti . jāyattane vāti jāyā bhavissasi .
Jārattane vāti jārī bhavissasi . antamaso taṃkhaṇikāyapīti
muhuttikā
@Footnote: 1 Yu. Ma. samāpajjīti.
--------------------------------------------------------- Page 303 of 444
---------------------------------------------------------
Bhavissasi. Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
[430] Dasa itthiyo māturakkhitā piturakkhitā mātāpiturakkhitā
bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā
dhammarakkhitā
sārakkhā saparidaṇḍā.
[431] Dasa bhariyāyo dhanakkītā chandavāsinī bhogavāsinī
paṭavāsinī
odapattakinī obhatacumbaṭā dāsī ca bhariyā ca kammakārī ca
bhariyā
ca dhajāhaṭā muhuttikā.
[432] Māturakkhitā nāma mātā rakkhati gopeti issariyaṃ
kāreti vasaṃ vatteti . piturakkhitā nāma pitā rakkhati gopeti
issariyaṃ kāreti vasaṃ vatteti . mātāpiturakkhitā nāma mātāpitaro
rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti .
Bhāturakkhitā nāma bhātā rakkhati gopeti issariyaṃ kāreti
vasaṃ
vatteti . bhaginīrakkhitā nāma bhaginī rakkhati gopeti
issariyaṃ
kāreti vasaṃ vatteti . ñātirakkhitā nāma ñātakā rakkhanti
gopenti issariyaṃ kārenti vasaṃ vattenti . gottarakkhitā nāma
sagottā rakkhanti gopenti issariyaṃ kārenti vasaṃ vattenti.
Dhammarakkhitā
nāma sahadhammikā rakkhanti gopenti issariyaṃ kārenti vasaṃ
vattenti . sārakkhā nāma gabbhepi pariggahitā hoti mayhaṃ esāti
antamaso mālāgulaparikkhittāpi . saparidaṇḍā nāma kenaci daṇḍo
ṭhapito hoti yo itthannāmaṃ itthiṃ gacchati ettako daṇḍoti.
--------------------------------------------------------- Page 304 of 444
---------------------------------------------------------
[433] Dhanakkītā nāma dhanena kīṇitvā vāseti . chandavāsinī
nāma piyo piyaṃ vāseti . bhogavāsinī nāma bhogaṃ datvā
vāseti . paṭavāsinī nāma paṭaṃ datvā vāseti . odapattakinī
nāma udakapattaṃ āmasitvā vāseti . obhatacumbaṭā nāma cumbaṭaṃ
oropetvā vāseti . dāsī nāma dāsī ceva hoti bhariyā ca.
Kammakārī nāma kammakārī ceva hoti bhariyā ca . dhajāhaṭā nāma
karamarānītā vuccati. Muhuttikā nāma taṃkhaṇikā vuccati.
[434] Puriso bhikkhuṃ pahiṇati 1- gaccha bhante
itthannāmaṃ
māturakkhitaṃ brūhi hohi kira itthannāmassa bhariyā
dhanakkītāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa .
puriso
bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ piturakkhitaṃ
brūhi .pe.
Mātāpiturakkhitaṃ brūhi . bhāturakkhitaṃ brūhi . bhaginīrakkhitaṃ
brūhi .
Ñātirakkhitaṃ brūhi . gottarakkhitaṃ brūhi . dhammarakkhitaṃ
brūhi .
Sārakkhaṃ brūhi . saparidaṇḍaṃ brūhi hohi kira
itthannāmassa
bhariyā dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati
āpatti
saṅghādisesassa.
Nikkhepapadāni.
[435] Puriso bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
māturakkhitañca piturakkhitañca brūhi hotha kira
itthannāmassa
@Footnote: 1 pahiṇātīti amhākaṃ khanti.
--------------------------------------------------------- Page 305 of 444
---------------------------------------------------------
Bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati
āpatti
saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
māturakkhitañca mātāpiturakkhitañca brūhi .pe.
māturakkhitañca
bhāturakkhitañca . māturakkhitañca bhaginīrakkhitañca .
māturakkhitañca
ñātirakkhitañca . māturakkhitañca gottarakkhitañca .
māturakkhitañca
dhammarakkhitañca . māturakkhitañca sārakkhañca .
māturakkhitañca
saparidaṇḍañca brūhi hotha kira itthannāmassa bhariyāyo
dhanakkītāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Khaṇḍacakkaṃ.
[436] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
piturakkhitañca
mātāpiturakkhitañca brūhi hotha kira itthannāmassa
bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati
āpatti
saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
piturakkhitañca bhāturakkhitañca . piturakkhitañca
bhaginīrakkhitañca .
Piturakkhitañca ñātirakkhitañca . piturakkhitañca
gottarakkhitañca .
Piturakkhitañca dhammarakkhitañca . piturakkhitañca
sārakkhañca .
Piturakkhitañca saparidaṇḍañca brūhi hotha kira
itthannāmassa
bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati
āpatti
saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
piturakkhitañca māturakkhitañca brūhi hotha kira
itthannāmassa
--------------------------------------------------------- Page 306 of 444
---------------------------------------------------------
Bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati
āpatti
saṅghādisesassa.
Baddhacakkaṃ 1-.
[437] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
mātāpiturakkhitañca
bhāturakkhitañca . mātāpiturakkhitañca
bhaginīrakkhitañca .
Mātāpiturakkhitañca ñātirakkhitañca . mātāpiturakkhitañca
gottarakkhitañca .
Mātāpiturakkhitañca dhammarakkhitañca .
mātāpiturakkhitañca
sārakkhañca . mātāpiturakkhitañca saparidaṇḍañca .
mātāpiturakkhitañca
māturakkhitañca . mātāpiturakkhitañca piturakkhitañca
brūhi
hotha kira itthannāmassa bhariyāyo dhanakkītāti paṭiggaṇhāti
vīmaṃsati
paccāharati āpatti saṅghādisesassa.
Dutiyaṃ baddhacakkaṃ.
[438] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
bhāturakkhitañca
bhaginīrakkhitañca . bhāturakkhitañca ñātirakkhitañca .
bhāturakkhitañca
gottarakkhitañca . bhāturakkhitañca dhammarakkhitañca .
bhāturakkhitañca
sārakkhañca . bhāturakkhitañca saparidaṇḍañca .
bhāturakkhitañca
māturakkhitañca . bhāturakkhitañca piturakkhitañca .
bhāturakkhitañca
mātāpiturakkhitañca brūhi hotha kira itthannāmassa
@Footnote: 1 Yu. Ma. baddhacakkamūlaṃ saṅkhittaṃ. ito paraṃ tattha
dutiyabaddhacakkādīni
@avibhajitvā avasānabaddhacakkameva vibhattaṃ.
--------------------------------------------------------- Page 307 of 444
---------------------------------------------------------
Bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati
paccāharati
āpatti saṅghādisesassa.
Tatiyaṃ baddhacakkaṃ.
[439] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
bhaginīrakkhitañca
ñātirakkhitañca . bhaginīrakkhitañca gottarakkhitañca .
bhaginīrakkhitañca
dhammarakkhitañca . bhaginīrakkhitañca sārakkhañca .
bhaginīrakkhitañca
saparidaṇḍañca . bhaginīrakkhitañca māturakkhitañca .
bhaginīrakkhitañca
piturakkhitañca . bhaginīrakkhitañca mātāpiturakkhitañca .
bhaginīrakkhitañca
bhāturakkhitañca brūhi hotha kira itthannāmassa bhariyāyo
dhanakkītāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Catutthaṃ baddhacakkaṃ.
[440] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
ñātirakkhitañca
gottarakkhitañca . ñātirakkhitañca dhammarakkhitañca .
ñātirakkhitañca
sārakkhañca . ñātirakkhitañca saparidaṇḍañca .
ñātirakkhitañca
māturakkhitañca . ñātirakkhitañca piturakkhitañca .
ñātirakkhitañca
mātāpiturakkhitañca . ñātirakkhitañca bhāturakkhitañca .
ñātirakkhitañca
bhaginīrakkhitañca brūhi hotha kira itthannāmassa bhariyāyo
dhanakkītāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Pañcamaṃ baddhacakkaṃ.
--------------------------------------------------------- Page 308 of 444
---------------------------------------------------------
[441] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
gottarakkhitañca
dhammarakkhitañca . gottarakkhitañca sārakkhañca .
gottarakkhitañca
saparidaṇḍañca . gottarakkhitañca māturakkhitañca .
gottarakkhitañca
piturakkhitañca . gottarakkhitañca mātāpiturakkhitañca .
Gottarakkhitañca bhāturakkhitañca . gottarakkhitañca
bhaginīrakkhitañca .
Gottarakkhitañca ñātirakkhitañca brūhi hotha kira
itthannāmassa
bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati
āpatti
saṅghādisesassa.
Chaṭṭhaṃ baddhacakkaṃ.
[442] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
dhammarakkhitañca
sārakkhañca . dhammarakkhitañca saparidaṇḍañca .
dhammarakkhitañca
māturakkhitañca . dhammarakkhitañca piturakkhitañca .
dhammarakkhitañca
mātāpiturakkhitañca . dhammarakkhitañca
bhāturakkhitañca .
Dhammarakkhitañca bhaginīrakkhitañca . dhammarakkhitañca
ñātirakkhitañca .
Dhammarakkhitañca gottarakkhitañca brūhi hotha kira
itthannāmassa
bhariyāyo dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati
āpatti
saṅghādisesassa.
Sattamaṃ baddhacakkaṃ.
[443] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
sārakkhañca
saparidaṇḍañca . sārakkhañca māturakkhitañca .
sārakkhañca
--------------------------------------------------------- Page 309 of 444
---------------------------------------------------------
Piturakkhitañca . sārakkhañca mātāpiturakkhitañca .
sārakkhañca
bhāturakkhitañca . sārakkhañca bhaginīrakkhitañca .
sārakkhañca
ñātirakkhitañca . sārakkhañca gottarakkhitañca .
sārakkhañca
dhammarakkhitañca brūhi hotha kira itthannāmassa bhariyāyo
dhanakkītāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Aṭṭhamaṃ baddhacakkaṃ.
[444] Puriso bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
saparidaṇḍañca māturakkhitañca . saparidaṇḍañca
piturakkhitañca .
Saparidaṇḍañca mātāpīturakkhitañca . saparidaṇḍañca
bhāturakkhitañca .
Saparidaṇḍañca bhaginīrakkhitañca . saparidaṇḍañca
ñātirakkhitañca .
Saparidaṇḍañca gottarakkhitañca . saparidaṇḍañca
dhammarakkhitañca .
Saparidaṇḍañca sārakkhañca brūhi hotha kira itthannāmassa
bhariyāyo
dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Navamaṃ baddhacakkaṃ.
Ekamūlakaṃ niṭṭhitaṃ.
[445] Dumūlakaṃ timūlakaṃ catumūlakaṃ pañcamūlakaṃ
chamūlakaṃ sattamūlakaṃ
aṭṭhamūlakaṃ navamūlakaṃ evameva kātabbaṃ 1-.
Idaṃ dasamūlakaṃ.
@Footnote: 1 Yu. potthake evaṃ dumūlakaṃpi timūlakaṃpi yāvanavamūlakaṃ
kātabbanti
@āgataṃ. Ma. potthake ca tatheva. timūlakaṃpīti pana na hoti.
--------------------------------------------------------- Page 310 of 444
---------------------------------------------------------
[446] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
māturakkhitañca
piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca
bhaginīrakkhitañca
ñātirakkhitañca gottarakkhitañca dhammarakkhitañca
sārakkhañca
saparidaṇḍañca brūhi hotha kira itthannāmassa bhariyāyo
dhanakkītāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Dhanakkītācakkaṃ 1- niṭṭhitaṃ.
[447] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
māturakkhitaṃ
brūhi hohi kira itthannāmassa bhariyā chandavāsinī bhogavāsinī
paṭavāsinī
odapattakinī obhatacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā
ca
dhajāhaṭā muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati
āpatti
saṅghādisesassa .pe. puriso bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
piturakkhitaṃ brūhi. Mātāpiturakkhitaṃ brūhi. Bhāturakkhitaṃ brūhi.
Ñātirakkhitaṃ
brūhi . gottarakkhitaṃ brūhi . dhammarakkhitaṃ brūhi .
sārakkhaṃ
brūhi . saparidaṇḍaṃ brūhi hohi kira itthannāmassa bhariyā
muhuttikāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Nikkhepapadāni.
[448] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
māturakkhitañca
piturakkhitañca brūhi hotha kira itthannāmassa bhariyāyo
muhuttikāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa .
puriso
@Footnote: 1 Yu. Ma. dhanakkītāitthīcakkaṃ.
--------------------------------------------------------- Page 311 of 444
---------------------------------------------------------
Bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitañca
mātāpiturakkhitañca.
Māturakkhitañca bhāturakkhitañca . māturakkhitañca
bhaginīrakkhitañca .
Māturakkhitañca ñātirakkhitañca . māturakkhitañca
gottarakkhitañca .
Māturakkhitañca dhammarakkhitañca . māturakkhitañca
sārakkhañca .
Māturakkhitañca saparidaṇḍañca brūhi hotha kira
itthannāmassa
bhariyāyo muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati
āpatti
saṅghādisesassa.
Khaṇḍacakkaṃ.
[449] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
piturakkhitañca
mātāpiturakkhitañca brūhi hotha kira itthannāmassa
bhariyāyo
muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti
saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
piturakkhitañca bhāturakkhitañca . piturakkhitañca
bhaginīrakkhitañca .
Piturakkhitañca ñātirakkhitañca . piturakkhitañca
gottarakkhitañca .
Piturakkhitañca dhammarakkhitañca . piturakkhitañca
sārakkhañca .
Piturakkhitañca saparidaṇḍañca . piturakkhitañca
māturakkhitañca brūhi
hotha kira itthannāmassa bhariyāyo muhuttikāti paṭiggaṇhāti
vīmaṃsati
paccāharati āpatti saṅghādisesassa.
Baddhacakkaṃ.
Mūlaṃ saṅkhittaṃ.
--------------------------------------------------------- Page 312 of 444
---------------------------------------------------------
[450] Puriso bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
saparidaṇḍañca māturakkhitañca brūhi hotha kira
itthannāmassa
bhariyāyo muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati
āpatti
saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
saparidaṇḍañca piturakkhitañca . saparidaṇḍañca
mātāpiturakkhitañca .
Saparidaṇḍañca bhāturakkhitañca . saparidaṇḍañca
bhaginīrakkhitañca .
Saparidaṇḍañca ñātirakkhitañca . saparidaṇḍañca
gottarakkhitañca .
Saparidaṇḍañca dhammarakkhitañca . saparidaṇḍañca sārakkhañca
brūhi
hotha kira itthannāmassa bhariyāyo muhuttikāti paṭiggaṇhāti
vīmaṃsati
paccāharati āpatti saṅghādisesassa.
Ekamūlakaṃ niṭṭhitaṃ.
[451] Dumūlakaṃ timūlakaṃ catumūlakaṃ pañcamūlakaṃ
chamūlakaṃ sattamūlakaṃ
aṭṭhamūlakaṃ navamūlakaṃ evameva kātabbaṃ.
Idaṃ dasamūlakaṃ.
[452] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
māturakkhitañca
piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca
bhaginīrakkhitañca
ñātirakkhitañca gottarakkhitañca dhammarakkhitañca
sārakkhañca
saparidaṇḍañca brūhi hotha kira itthannāmassa bhariyāyo
muhuttikāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Muhuttikācakkaṃ niṭṭhitaṃ.
--------------------------------------------------------- Page 313 of 444
---------------------------------------------------------
[453] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
māturakkhitaṃ
brūhi hohi kira itthannāmassa bhariyā dhanakkītāti
paṭiggaṇhāti
vīmaṃsati paccāharati āpatti saṅghādisesassa . puriso bhikkhuṃ
pahiṇati
gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi hohi kira
itthannāmassa
bhariyā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī
obhatacumbaṭā
dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā
muhuttikāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Nikkhepapadāni.
[454] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
māturakkhitaṃ
brūhi hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī
cāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa .
puriso
bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitaṃ
brūhi hohi
kira itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca .
dhanakkītā ca
paṭavāsinī ca . dhanakkītā ca odapattakinī ca. Dhanakkītā ca
obhatacumbaṭā
ca . dhanakkītā ca dāsī ca bhariyā ca . dhanakkītā ca
kammakārī
ca bhariyā ca . dhanakkītā ca dhajāhaṭā ca . dhanakkītā ca
muhuttikā
cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Khaṇḍacakkaṃ niṭṭhitaṃ.
[455] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
māturakkhitaṃ
brūhi hohi kira itthannāmassa bhariyā chandavāsinī ca bhogavāsinī
ca
--------------------------------------------------------- Page 314 of 444
---------------------------------------------------------
.pe. Chandavāsinī ca muhuttikā ca . chandavāsinī ca dhanakkītā
cāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Baddhacakkaṃ.
Mūlaṃ saṅkhittaṃ.
[456] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
māturakkhitaṃ
brūhi hohi kira itthannāmassa bhariyā muhuttikā ca dhanakkītā
ca .
Muhuttikā ca chandavāsinī ca .pe. muhuttikā ca dhajāhaṭā cāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Ekamūlakaṃ niṭṭhitaṃ.
[457] Dumūlakaṃ timūlakaṃ catumūlakaṃ pañcamūlakaṃ
chamūlakaṃ sattamūlakaṃ
aṭṭhamūlakaṃ navamūlakaṃ evameva kātabbaṃ.
Idaṃ dasamūlakaṃ.
[458] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
māturakkhitaṃ
brūhi hohi kira itthannāmassa bhariyā dhanakkītā ca
chandavāsinī
ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhatacumbaṭā
ca
dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca
muhuttikā
cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
[459] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
piturakkhitaṃ
brūhi . mātāpiturakkhitaṃ brūhi . bhāturakkhitaṃ brūhi .
--------------------------------------------------------- Page 315 of 444
---------------------------------------------------------
Bhaginīrakkhitaṃ brūhi . ñātirakkhitaṃ brūhi . gottarakkhitaṃ
brūhi .
Dhammarakkhitaṃ brūhi . sārakkhaṃ brūhi . saparidaṇḍaṃ brūhi
hohi
kira itthannāmassa bhariyā dhanakkītāti paṭiggaṇhāti
vīmaṃsati
paccāharati āpatti saṅghādisesassa . puriso bhikkhuṃ
pahiṇati
gaccha bhante itthannāmaṃ saparidaṇḍaṃ brūhi hohi kira
itthannāmassa
bhariyā chandavāsinī bhogavāsinī paṭivāsinī odapattakinī
obhatacumbaṭā
dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā
muhuttikāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Nikkhepapadāni.
[460] Puriso bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
saparidaṇḍaṃ brūhi hohi kira itthannāmassa bhariyā dhanakkītā
ca
chandavāsinī cāti paṭiggaṇhāti vīmaṃsati paccāharati
āpatti
saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
saparidaṇḍaṃ brūhi hohi kira itthannāmassa bhariyā dhanakkītā
ca
bhogavāsinī ca dhanakkītā ca paṭavāsinī ca dhanakkītā ca
odapattakinī
ca dhanakkītā ca obhatacumbaṭā ca dhanakkītā ca dāsī ca
bhariyā
ca dhanakkītā ca kammakārī ca bhariyā ca dhanakkītā ca dhajāhaṭā
ca
dhanakkītā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati
paccāharati
āpatti saṅghādisesassa.
Khaṇḍacakkaṃ.
--------------------------------------------------------- Page 316 of 444
---------------------------------------------------------
[461] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
saparidaṇḍaṃ
brūhi hohi kira itthannāmassa bhariyā chandavāsinī ca bhogavāsinī
ca
chandavāsinī ca paṭavāsinī ca .pe. chandavāsinī ca muhuttikā
ca
chandavāsinī ca dhanakkītā cāti paṭiggaṇhāti vīmaṃsati
paccāharati
āpatti saṅghādisesassa.
Baddhacakkaṃ.
Mūlaṃ saṅkhittaṃ.
[462] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
saparidaṇḍaṃ
brūhi hohi kira itthannāmassa bhariyā muhuttikā ca dhanakkītā
ca
.pe. muhuttikā ca dhajāhaṭā cāti paṭiggaṇhāti vīmaṃsati
paccāharati
āpatti saṅghādisesassa.
Ekamūlakaṃ niṭṭhitaṃ.
[463] Dumūlakaṃ timūlakaṃ catumūlakaṃ pañcamūlakaṃ
chamūlakaṃ sattamūlakaṃ
aṭṭhamūlakaṃ navamūlakaṃ evameva kātabbaṃ.
Idaṃ dasamūlakaṃ.
[464] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
saparidaṇḍaṃ
brūhi hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī
ca
bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhatacumbaṭā
ca
dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca
muhuttikā
cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
--------------------------------------------------------- Page 317 of 444
---------------------------------------------------------
[465] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
māturakkhitaṃ
brūhi hohi kira itthannāmassa bhariyā dhanakkītāti paṭiggaṇhāti
vīmaṃsati
paccāharati āpatti saṅghādisesassa . puriso bhikkhuṃ pahiṇati
gaccha
bhante itthannāmaṃ māturakkhitañca piturakkhitañca brūhi hotha kira
itthannāmassa
bhariyāyo dhanakkītā ca chandavāsinī cāti paṭiggaṇhāti vīmaṃsati
paccāharati
āpatti saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
māturakkhitañca piturakkhitañca mātāpiturakkhitañca brūhi hotha
kira
itthannāmassa bhariyāyo dhanakkītā ca chandavāsinī ca bhogavāsinī
cāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
(evaṃ ubhatobaddhakaṃ kātabbaṃ .)
idaṃ sabbamūlakaṃ.
[466] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
māturakkhitañca
piturakkhitañca mātāpiturakkhitañca bhāturakkhitañca
bhaginīrakkhitañca
ñātirakkhitañca gottarakkhitañca dhammarakkhitañca
sārakkhañca
saparidaṇḍañca brūhi hotha kira itthannāmassa bhariyāyo
dhanakkītā
ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī
ca
obhatacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca
dhajāhaṭā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati
paccāharati
āpatti saṅghādisesassa.
Ubhatobaddhakaṃ niṭṭhitaṃ.
--------------------------------------------------------- Page 318 of 444
---------------------------------------------------------
[467] Purisassa mātā bhikkhuṃ pahiṇati .pe. purisassa pitā
bhikkhuṃ pahiṇati .pe. purisassa mātāpitaro bhikkhuṃ
pahiṇanti .pe.
Purisassa bhātā bhikkhuṃ pahiṇati .pe. purisassa bhaginī
bhikkhuṃ pahiṇati
.pe. purisassa ñātakā bhikkhuṃ pahiṇanti .pe. purisassa gottā
bhikkhuṃ pahiṇanti .pe. purisassa sahadhammikā bhikkhuṃ
pahiṇanti .
(purisassa peyyālo vitthāretabbo . ubhatobaddhakaṃ yathā
purimanayena
tatheva vitthāretabbaṃ .)
[468] Māturakkhitāya mātā bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
brūhi hotu itthannāmassa bhariyā dhanakkītāti paṭiggaṇhāti
vīmaṃsati paccāharati āpatti saṅghādisesassa . māturakkhitāya
mātā
bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi hotu
itthannāmassa
bhariyā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī
obhatacumbaṭā
dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā
muhuttikāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Nikkhepapadāni.
[469] Māturakkhitāya mātā bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
brūhi hotu itthannāmassa bhariyā dhanakkītā ca
chandavāsinī
cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa .
Māturakkhitāya mātā bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ
brūhi
hotu itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca .
dhanakkītā
--------------------------------------------------------- Page 319 of 444
---------------------------------------------------------
Ca paṭavāsinī ca . dhanakkītā ca odapattakinī ca . dhanakkītā
ca
obhatacumbaṭā ca . dhanakkītā ca dāsī ca bhariyā ca .
dhanakkītā
ca kammakārī ca bhariyā ca . dhanakkītā ca dhajāhaṭā ca .
Dhanakkītā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati
paccāharati
āpatti saṅghādisesassa.
Khaṇḍacakkaṃ.
[470] Māturakkhitāya mātā bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
brūhi hotu itthannāmassa bhariyā chandavāsinī ca bhogavāsinī
ca
.pe. chandavāsinī ca muhuttikā ca . chandavāsinī ca dhanakkītā
cāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Baddhacakkaṃ.
Mūlaṃ saṅkhittaṃ.
[471] Māturakkhitāya mātā bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
brūhi hotu itthannāmassa bhariyā muhuttikā ca dhanakkītā ca .pe.
Muhuttikā ca dhajāhaṭā cāti paṭiggaṇhāti vīmaṃsati paccāharati
āpatti
saṅghādisesassa.
Ekamūlakaṃ niṭṭhitaṃ.
Evaṃ dumūlakaṃpi yāvanavamūlakaṃ kātabbaṃ.
Idaṃ dasamūlakaṃ.
--------------------------------------------------------- Page 320 of 444
---------------------------------------------------------
[472] Māturakkhitāya mātā bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
brūhi hotu itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca
bhogavāsinī
ca paṭavāsinī ca odapattakinī ca obhatacumbaṭā ca dāsī ca bhariyā
ca
kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cāti
paṭiggaṇhāti
vīmaṃsati paccāharati āpatti saṅghādisesassa.
[473] Piturakkhitāya pitā bhikkhuṃ pahiṇati .
mātāpiturakkhitāya
mātāpitaro bhikkhuṃ pahiṇanti . bhāturakkhitāya bhātā bhikkhuṃ
pahiṇati .
Bhaginīrakkhitāya bhaginī bhikkhuṃ pahiṇati . ñātirakkhitāya
ñātakā bhikkhuṃ
pahiṇanti . gottarakkhitāya gottā bhikkhuṃ pahiṇanti .
dhammarakkhitāya
sahadhammikā bhikkhuṃ pahiṇanti . sārakkhāya yena pariggahitā hoti
so
bhikkhuṃ pahiṇati . saparidaṇḍāya yena daṇḍo ṭhapito hoti so
bhikkhuṃ
pahiṇati gaccha bhante itthannāmaṃ brūhi hotu
itthannāmassa
bhariyā dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati
āpatti
saṅghādisesassa . saparidaṇḍāya yena daṇḍo ṭhapito hoti so
bhikkhuṃ
pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa
bhariyā
chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭā dāsī
ca
bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikāti
paṭiggaṇhāti
vīmaṃsati paccāharati āpatti saṅghādisesassa.
Nikkhepapadāni.
--------------------------------------------------------- Page 321 of 444
---------------------------------------------------------
[474] Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ
pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa
bhariyā
dhanakkītā ca chandavāsinī ca .pe. dhanakkītā ca muhuttikā
cāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Khaṇḍacakkaṃ.
[475] Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ
pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa
bhariyā
chandavāsinī ca bhogavāsinī ca .pe. chandavāsinī ca muhuttikā
ca .
Chandavāsinī ca dhanakkītā cāti paṭiggaṇhāti vīmaṃsati
paccāharati
āpatti saṅghādisesassa.
Baddhacakkaṃ.
Mūlaṃ saṅkhittaṃ.
[476] Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ
pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa
bhariyā
muhuttikā ca dhanakkītā ca .pe. muhuttikā ca dhajāhaṭā cāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Ekamūlakaṃ niṭṭhitaṃ.
Evaṃ dumūlakaṃpi yāvanavamūlakaṃ kātabbaṃ.
Idaṃ dasamūlakaṃ.
--------------------------------------------------------- Page 322 of 444
---------------------------------------------------------
[477] Saparidaṇḍāya yena daṇḍo ṭhapito hoti so bhikkhuṃ
pahiṇati gaccha bhante itthannāmaṃ brūhi hotu itthannāmassa
bhariyā
dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca
odapattakinī
ca obhatacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā
ca
dhajāhaṭā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati
paccāharati
āpatti saṅghādisesassa.
[478] Māturakkhitā bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
brūhi homi itthannāmassa bhariyā dhanakkītāti paṭiggaṇhāti
vīmaṃsati
paccāharati āpatti saṅghādisesassa . māturakkhitā bhikkhuṃ
pahiṇati
gaccha bhante itthannāmaṃ brūhi homi itthannāmassa bhariyā
chandavāsinī
bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭā dāsī ca
bhariyā
ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikāti
paṭiggaṇhāti
vīmaṃsati paccāharati āpatti saṅghādisesassa.
Nikkhepapadāni.
[479] Māturakkhitā bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
brūhi homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī
ca .pe.
Dhanakkītā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati
paccāharati
āpatti saṅghādisesassa.
Khaṇḍacakkaṃ.
--------------------------------------------------------- Page 323 of 444
---------------------------------------------------------
[480] Māturakkhitā bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
brūhi homi itthannāmassa bhariyā chandavāsinī ca bhogavāsinī
ca
.pe. chandavāsinī ca muhuttikā ca . chandavāsinī ca
dhanakkītā
cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Baddhacakkaṃ.
Mūlaṃ saṅkhittaṃ.
[481] Māturakkhitā bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
brūhi homi itthannāmassa bhariyā muhuttikā ca dhanakkītā ca .pe.
Muhuttikā ca dhajāhaṭā cāti paṭiggaṇhāti vīmaṃsati
paccāharati
āpatti saṅghādisesassa.
Ekamūlakaṃ niṭṭhitaṃ.
Dumūlakādīnipi evaṃ kātabbāni.
Idaṃ dasamūlakaṃ.
[482] Māturakkhitā bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
brūhi homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī
ca
bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhatacumbaṭā
ca
dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca
muhuttikā
cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
[483] Piturakkhitā bhikkhuṃ pahiṇati . mātāpiturakkhitā
bhikkhuṃ
pahiṇati . bhāturakkhitā bhikkhuṃ pahiṇati . bhaginīrakkhitā
bhikkhuṃ pahiṇati .
--------------------------------------------------------- Page 324 of 444
---------------------------------------------------------
Ñātirakkhitā bhikkhuṃ pahiṇati . gottarakkhitā bhikkhuṃ pahiṇati.
Dhammarakkhitā
bhikkhuṃ pahiṇati . sārakkhā bhikkhuṃ pahiṇati . saparidaṇḍā
bhikkhuṃ pahiṇati
gaccha bhante itthannāmaṃ brūhi homi itthannāmassa bhariyā
dhanakkītāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa .
saparidaṇḍā
bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ brūhi homi
itthannāmassa bhariyā
chandavāsinī . bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭā
dāsī
ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā. Muhuttikāti
paṭiggaṇhāti
vīmaṃsati paccāharati āpatti saṅghādisesassa.
Nikkhepapadāni.
[484] Saparidaṇḍā bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
brūhi homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī
ca .pe.
Dhanakkītā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati
paccāharati
āpatti saṅghādisesassa.
Khaṇḍacakkaṃ.
[485] Saparidaṇḍā bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
brūhi homi itthannāmassa bhariyā chandavāsinī ca bhogavāsinī
ca
.pe. chandavāsinī ca muhuttikā ca . chandavāsinī ca dhanakkītā
cāti
paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Baddhacakkaṃ.
Mūlaṃ saṅkhittaṃ.
--------------------------------------------------------- Page 325 of 444
---------------------------------------------------------
[486] Saparidaṇḍā bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
brūhi homi itthannāmassa bhariyā muhuttikā ca dhanakkītā ca .pe.
Muhuttikā ca dhajāhaṭā cāti paṭiggaṇhāti vīmaṃsati
paccāharati
āpatti saṅghādisesassa.
Ekamūlakaṃ niṭṭhitaṃ.
Dumūlakādīni evameva kātabbāni.
Idaṃ dasamūlakaṃ.
[487] Saparidaṇḍā bhikkhuṃ pahiṇati gaccha bhante
itthannāmaṃ
brūhi homi itthannāmassa bhariyā dhanakkītā ca chandavāsinī
ca
bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhatacumbaṭā
ca
dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca
muhuttikā
cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Sabbaṃ cakkapeyyālaṃ 1- niṭṭhitaṃ.
[488] Paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
Paṭiggaṇhāti vīmaṃsati nappaccāharati āpatti
thullaccayassa .
Paṭiggaṇhāti na vīmaṃsati paccāharati āpatti
thullaccayassa .
Paṭiggaṇhāti na vīmaṃsati nappaccāharati āpatti dukkaṭassa .
Nappaṭiggaṇhāti vīmaṃsati paccāharati āpatti
thullaccayassa .
@Footnote: 1 idha cakkapeyyālavidhi yebhuyyena visadiso hoti.
patthayantena
@tesu tesu potthakesu oloketabbaṃ.
--------------------------------------------------------- Page 326 of 444
---------------------------------------------------------
Nappaṭiggaṇhāti vīmaṃsati nappaccāharati āpatti dukkaṭassa .
Nappaṭiggaṇhāti na vīmaṃsati paccāharati āpatti dukkaṭassa .
Nappaṭiggaṇhāti na vīmaṃsati nappaccāharati anāpatti.
[489] Puriso sambahule bhikkhū āṇāpeti gacchatha bhante
itthannāmaṃ itthiṃ vīmaṃsathāti sabbe paṭiggaṇhanti sabbe
vīmaṃsanti
sabbe paccāharanti āpatti sabbesaṃ saṅghādisesassa.
{489.1} Puriso sambahule bhikkhū āṇāpeti gacchatha bhante
itthannāmaṃ itthiṃ vīmaṃsathāti sabbe paṭiggaṇhanti sabbe
vīmaṃsanti
ekaṃ paccāharāpenti āpatti sabbesaṃ saṅghādisesassa.
{489.2} Puriso sambahule bhikkhū āṇāpeti gacchatha bhante
itthannāmaṃ itthiṃ vīmaṃsathāti sabbe paṭiggaṇhanti ekaṃ
vīmaṃsāpetvā
sabbe paccāharanti āpatti sabbesaṃ saṅghādisesassa.
{489.3} Puriso sambahule bhikkhū āṇāpeti gacchatha bhante
itthannāmaṃ itthiṃ vīmaṃsathāti sabbe paṭiggaṇhanti ekaṃ
vīmaṃsāpetvā
ekaṃ paccāharāpenti āpatti sabbesaṃ saṅghādisesassa.
{489.4} Puriso bhikkhuṃ āṇāpeti gaccha bhante itthannāmaṃ itthiṃ
vīmaṃsāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
{489.5} Puriso bhikkhuṃ āṇāpeti gaccha bhante itthannāmaṃ itthiṃ
vīmaṃsāti paṭiggaṇhāti vīmaṃsati antevāsiṃ paccāharāpeti āpatti
saṅghādisesassa.
{489.6} Puriso bhikkhuṃ āṇāpeti gaccha bhante itthannāmaṃ
itthiṃ vīmaṃsāti paṭiggaṇhāti antevāsiṃ vīmaṃsāpetvā attanā
paccāharati āpatti saṅghādisesassa . puriso bhikkhuṃ
--------------------------------------------------------- Page 327 of 444
---------------------------------------------------------
Āṇāpeti gaccha bhante itthannāmaṃ itthiṃ vīmaṃsāti
paṭiggaṇhāti
antevāsiṃ vīmaṃsāpeti antevāsī vīmaṃsitvā bahiddhā paccāharati
āpatti ubhinnaṃ thullaccayassa.
[490] Gacchanto sampādeti āgacchanto visaṃvādeti āpatti
thullaccayassa . gacchanto visaṃvādeti āgacchanto sampādeti
āpatti thullaccayassa . gacchanto sampādeti āgacchanto sampādeti
āpatti saṅghādisesassa . gacchanto visaṃvādeti āgacchanto visaṃvādeti
anāpatti.
[491] Anāpatti saṅghassa vā cetiyassa vā gilānassa vā
karaṇīyena gacchati ummattakassa ādikammikassāti.
[492] Suttā matā ca nikkhantā anitthī itthipaṇḍakā
kalahaṃ katvāna sammodi sañcarittañca paṇḍaketi.
[493] Tena kho pana samayena aññataro puriso aññataraṃ
bhikkhuṃ
āṇāpeti gaccha bhante itthannāmaṃ itthiṃ vīmaṃsāti . so gantvā
manusse pucchi kahaṃ itthannāmāti . suttā bhanteti . tassa
kukkuccaṃ
ahosi kacci nu kho ahaṃ saṅghādisesassa āpatti āpannoti. Bhagavato
etamatthaṃ ārocesi . anāpatti bhikkhu saṅghādisesassa āpatti
dukkaṭassāti.
{493.1} Tena kho pana samayena aññataro puriso aññataraṃ
bhikkhuṃ āṇāpeti gaccha bhante itthannāmaṃ itthiṃ vīmaṃsāti .
so
gantvā manusse pucchi kahaṃ itthannāmāti . matā bhanteti .
--------------------------------------------------------- Page 328 of 444
---------------------------------------------------------
Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa
āpatti dukkaṭassāti.
{493.2} Tena kho pana samayena aññataro puriso aññataraṃ
bhikkhuṃ
āṇāpeti gaccha bhante itthannāmaṃ itthiṃ vīmaṃsāti. So gantvā manusse
pucchi kahaṃ itthannāmāti . nikkhantā bhanteti .pe. anitthī
bhanteti
.pe. itthīpaṇḍakā bhanteti . tassa kukkuccaṃ ahosi .pe. Anāpatti
bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
[494] Tena kho pana samayena aññatarā itthī sāmikena saha
bhaṇḍitvā mātugharaṃ agamāsi . kulūpako bhikkhu sammodanīyaṃ
akāsi .
Tassa kukkuccaṃ ahosi .pe. alaṃvacanīyā bhikkhūti .
nālaṃvacanīyā
bhagavāti. Anāpatti bhikkhu nālaṃvacanīyeti.
[495] Tena kho pana samayena aññataro bhikkhu paṇḍake
sañcarittaṃ samāpajji . tassa kukkuccaṃ ahosi .pe. anāpatti
bhikkhu saṅghādisesassa āpatti thullaccayassāti.
Pañcamasaṅghādisesaṃ niṭṭhitaṃ.
----------
--------------------------------------------------------- Page 329 of 444
---------------------------------------------------------
Chaṭṭhasaṅghādisesaṃ
[496] Tena samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe . tena kho pana samayena āḷavikā 1- bhikkhū
saññācikāyo kuṭikāyo 2- kārāpenti assāmikāyo attuddesikāyo
appamāṇikāyo . tāyo na niṭṭhānaṃ gacchanti . te yācanabahulā
viññattibahulā viharanti purisaṃ detha purisatthakaraṃ detha
goṇaṃ detha
sakaṭaṃ detha vāsiṃ detha pharasuṃ detha kuṭhāriṃ detha
kuddālaṃ detha
nikhādanaṃ detha valliṃ detha veḷuṃ detha muñjaṃ detha
pabbajaṃ detha
tiṇaṃ detha mattikaṃ dethāti . manussā upaddutā yācanāya upaddutā
viññattiyā bhikkhū disvā ubbijjantipi uttasantipi
palāyantipi
aññenapi gacchanti aññenapi mukhaṃ karonti dvāraṃpi
thakenti
gāvīpi disvā palāyanti bhikkhūti maññamānā.
[497] Athakho āyasmā mahākassapo rājagahe vassaṃ vuttho
yena āḷavī tena pakkāmi anupubbena cārikaṃ caramāno 3- yena
āḷavī tadavasari . tatra sudaṃ āyasmā mahākassapo āḷaviyaṃ
viharati
aggāḷave cetiye . athakho āyasmā mahākassapo pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya āḷaviṃ piṇḍāya pāvisi .
@Footnote: 1 Yu. āḷavakā. 2 Yu. Ma. kuṭiyo. 3 idaṃ pāṭhadvayaṃ sabbattha
@na dissati.
--------------------------------------------------------- Page 330 of 444
---------------------------------------------------------
Manussā āyasmantaṃ mahākassapaṃ passitvā ubbijjantipi
uttasantipi
palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti
dvāraṃpi
thakenti . athakho āyasmā mahākassapo āḷaviyaṃ piṇḍāya caritvā
pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhū āmantesi pubbāyaṃ
āvuso
āḷavī subhikkhā ahosi sulabhapiṇḍā sukarā uñchena paggahena
yāpetuṃ etarahi kho 1- panāyaṃ āḷavī dubbhikkhā dullabhapiṇḍā na
sukarā uñchena paggahena yāpetuṃ ko nu kho āvuso hetu ko
paccayo yenāyaṃ āḷavī dubbhikkhā dullabhapiṇḍā na sukarā uñchena
paggahena yāpetunti . athakho te bhikkhū āyasmato mahākassapassa
etamatthaṃ ārocesuṃ.
[498] Athakho bhagavā rājagahe yathābhirantaṃ viharitvā yena
āḷavī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena
āḷavī tadavasari . tatra sudaṃ bhagavā āḷaviyaṃ viharati
aggāḷave
cetiye . athakho āyasmā mahākassapo yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi .
ekamantaṃ
nisinno kho āyasmā mahākassapo bhagavato etamatthaṃ ārocesi .
Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhusaṅghaṃ
sannipātāpetvā āḷavike bhikkhū paṭipucchi saccaṃ kira tumhe
bhikkhave
saññācikāyo kuṭikāyo kārāpetha assāmikāyo attuddesikāyo
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.
--------------------------------------------------------- Page 331 of 444
---------------------------------------------------------
Appamāṇikāyo tāyo na niṭṭhānaṃ gacchanti te tumhe yācanabahulā
viññattibahulā viharatha purisaṃ detha purisatthakaraṃ detha
goṇaṃ detha
sakaṭaṃ detha vāsiṃ detha pharusaṃ detha kuṭhāriṃ detha
kuddālaṃ detha
nikhādanaṃ detha valliṃ detha veḷuṃ detha muñjaṃ detha
pabbajaṃ detha
tiṇaṃ detha mattikaṃ dethāti manussā upaddutā yācanāya upaddutā
viññattiyā bhikkhū disvā ubbijjantipi uttasantipi
palāyantipi
aññenapi gacchanti aññenapi mukhaṃ karonti dvāraṃpi
thakenti
gāvīpi disvā palāyanti bhikkhūti maññamānāti. Saccaṃ bhagavāti.
{498.1} Vigarahi buddho bhagavā ananucchavikaṃ moghapurisā .pe.
Akaraṇīyaṃ
kathaṃ hi nāma tumhe moghapurisā saññācikāyo kuṭikāyo kārāpessatha
{498.2} assāmikāyo attuddesikāyo appamāṇikāyo tāyo na
niṭṭhānaṃ gacchanti te tumhe yācanabahulā viññattibahulā
viharissatha
purisaṃ detha purisatthakaraṃ detha goṇaṃ detha sakaṭaṃ detha
vāsiṃ detha
pharusaṃ detha kuṭhāriṃ detha kuddālaṃ detha nikhādanaṃ detha
valliṃ detha
veḷuṃ detha muñjaṃ detha pabbajaṃ detha tiṇaṃ detha mattikaṃ
dethāti netaṃ
moghapurisā appasannānaṃ vā pasādāya .pe. aññathattāyāti .
Athakho bhagavā āḷavike bhikkhū anekapariyāyena vigarahitvā .pe.
Bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū
āmantesi 1-
@Footnote: 1 netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. vigarahitvā
@dhammiṃ kathaṃ katvā bhikkhū āmantesīti sabbapotthakesu āgataṃ.
--------------------------------------------------------- Page 332 of 444
---------------------------------------------------------
[499] Bhūtapubbaṃ bhikkhave dve bhātaro isayo gaṅgaṃ nadiṃ
upanissāya vihariṃsu . athakho bhikkhave maṇikaṇṭho nāgarājā
gaṅgaṃ
nadiṃ uttaritvā yena kaniṭṭho isi tenupasaṅkami upasaṅkamitvā
kaniṭṭhaṃ isiṃ sattakkhattuṃ bhogehi parikkhipitvā upari
muddhani mahantaṃ
phaṇaṃ karitvā aṭṭhāsi . athakho bhikkhave kaniṭṭho isi tassa
nāgassa
bhayā kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto . addasā kho bhikkhave jeṭṭho isi
kaniṭṭhaṃ
isiṃ kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ
dhamanisanthatagattaṃ
disvāna kaniṭṭhaṃ isiṃ etadavoca kissa tvaṃ bho kiso lūkho
dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagattoti . idha
me bho maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yenāhaṃ
tenupasaṅkami upasaṅkamitvā maṃ sattakkhattuṃ bhogehi
parikkhipitvā
upari muddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi tassāhaṃ bho
nāgassa
bhayā kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto
dhamanisanthatagattoti .
Icchasi pana tvaṃ bho tassa nāgassa anāgamananti .
icchāmahaṃ
bho tassa nāgassa anāgamananti . api pana tvaṃ bho tassa nāgassa
kiñci passasīti . passāmahaṃ bho maṇimassa kaṇṭhe
pilandhananti .
Tenahi tvaṃ bho taṃ nāgaṃ maṇiṃ yāca maṇiṃ me bho dehi
maṇinā
me atthoti . athakho bhikkhave maṇikaṇṭho nāgarājā gaṅgaṃ
nadiṃ uttaritvā yena kaniṭṭho isi tenupasaṅkami upasaṅkamitvā
--------------------------------------------------------- Page 333 of 444
---------------------------------------------------------
Ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitaṃ kho bhikkhave maṇikaṇṭhaṃ
nāgarājānaṃ
kaniṭṭho isi etadavoca maṇiṃ me bho dehi maṇinā me atthoti.
{499.1} Athakho bhikkhave maṇikaṇṭho nāgarājā bhikkhu maṇiṃ
yācati bhikkhussa maṇinā atthoti khippameva agamāsi .
dutiyampi
kho bhikkhave maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yena
kaniṭṭho isi tenupasaṅkami . addasā kho bhikkhave kaniṭṭho isi
maṇikaṇṭhaṃ nāgarājānaṃ dūrato va āgacchantaṃ disvāna
maṇikaṇṭhaṃ
nāgarājānaṃ etadavoca maṇiṃ me bho dehi maṇinā me atthoti.
{499.2} Athakho bhikkhave maṇikaṇṭho nāgarājā bhikkhu maṇiṃ
yācati
bhikkhussa maṇinā atthoti tato va paṭinivatti . tatiyampi kho
bhikkhave
maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttarati . addasā kho
bhikkhave
kaniṭṭho isi maṇikaṇṭhaṃ nāgarājānaṃ gaṅgaṃ nadiṃ uttarantaṃ
disvāna
maṇikaṇṭhaṃ nāgarājānaṃ etadavoca maṇiṃ me bho dehi maṇinā me
atthoti . athakho bhikkhave maṇikaṇṭho nāgarājā kaniṭṭhaṃ
isiṃ
gāthāhi ajjhabhāsi
mamannapānaṃ vipulaṃ uḷāraṃ
uppajjatīmassa maṇissa hetu
tante na dassaṃ atiyācakosi
na cāpi te assamamāgamissaṃ.
Susū yathā sakkharadhotapāṇi
--------------------------------------------------------- Page 334 of 444
---------------------------------------------------------
Tāsesi maṃ selamayācamāno 1-
tante na dassaṃ atiyācakosi
na cāpi te assamamāgamissanti.
{499.3} Athakho bhikkhave maṇikaṇṭho nāgarājā bhikkhu maṇiṃ
yācati
bhikkhussa maṇinā atthoti pakkāmi . tathā pakkanto va ahosi na
puna paccāgañchi . athakho bhikkhave kaniṭṭho isi tassa
nāgassa
dassanīyassa adassanena bhiyyoso mattāya kiso ahosi lūkho
dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto . addasā
kho bhikkhave jeṭṭho isi kaniṭṭhaṃ isiṃ bhiyyoso mattāya kisaṃ
lūkhaṃ
dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ
disvāna
kaniṭṭhaṃ isiṃ etadavoca kissa tvaṃ bho bhiyyoso mattāya kiso
lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagattoti .
Tassāhaṃ bho nāgassa dassanīyassa adassanena bhiyyoso mattāya
kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagattoti .
Athakho bhikkhave jeṭṭho isi kaniṭṭhaṃ isiṃ gāthāya ajjhabhāsi
na taṃ yāce yassa piyaṃ jigiṃse
desso ca 2- hoti atiyācanāya
@Footnote: 1 selaṃ maṃ yācamānoti padacchedo. 2 sabbattha videssoti
@āgataṃ.
--------------------------------------------------------- Page 335 of 444
---------------------------------------------------------
Nāgo maṇiṃ yācito brāhmaṇena
adassanaññeva tadajjhagamāti.
Tesaṃ hi nāma bhikkhave tiracchānagatānaṃ pāṇānaṃ amanāpā
bhavissati
yācanā amanāpā viññatti kimaṅgaṃ pana manussabhūtānaṃ.
[500] Bhūtapubbaṃ bhikkhave aññataro bhikkhu himavantapasse
viharati
aññatarasmiṃ vanasaṇḍe . tassa kho pana 1- bhikkhave
vanasaṇḍassa
avidūre mahantaṃ ninnaṃ pallalaṃ . athakho bhikkhave
mahāsakuṇasaṅgho
tasmiṃ pallale divasaṃ gocaraṃ caritvā sāyaṃ taṃ vanasaṇḍaṃ
vāsāya
upagacchati . athakho bhikkhave so bhikkhu tassa sakuṇasaṅghassa
saddena
ubbāḷho yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā
ekamantaṃ nisīdi.
{500.1} Ekamantaṃ nisinnaṃ kho ahaṃ bhikkhave taṃ bhikkhuṃ
etadavocaṃ
kacci bhikkhu khamanīyaṃ kacci yāpanīyaṃ kaccisi
appakilamathena
addhānaṃ āgato kuto ca tvaṃ bhikkhu āgacchasīti . khamanīyaṃ
bhagavā
yāpanīyaṃ bhagavā appakilamathena cāhaṃ bhante addhānaṃ
āgato
atthi bhante himavantapasse mahāvanasaṇḍo tassa kho pana
bhante
vanasaṇḍassa avidūre mahantaṃ ninnaṃ pallalaṃ athakho bhante
mahāsakuṇasaṅgho
tasmiṃ pallale divasaṃ gocaraṃ caritvā sāyaṃ taṃ vanasaṇḍaṃ
vāsāya
upagacchati tato ahaṃ bhagavā āgacchāmi tassa
sakuṇasaṅghassa
saddena ubbāḷhoti . icchasi pana tvaṃ bhikkhu tassa
sakuṇasaṅghassa
@Footnote: 1 yuropiyapotthakeyaṃ pāṭho na paññāyati.
--------------------------------------------------------- Page 336 of 444
---------------------------------------------------------
Anāgamananti . icchāmahaṃ bhante tassa sakuṇasaṅghassa
anāgamananti .
Tenahi tvaṃ bhikkhu tattha gantvā taṃ vanasaṇḍaṃ
ajjhogāhetvā
rattiyā paṭhamaṃ yāmaṃ tikkhattuṃ saddamanussāvehi suṇantu me
bhonto
sakuṇā yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā pattena me
attho ekekaṃ me bhonto pattaṃ dadantūti rattiyā majjhimaṃ yāmaṃ
.pe. rattiyā pacchimaṃ yāmaṃ tikkhattuṃ saddamanussāvehi
suṇantu
me bhonto sakuṇā yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā
pattena me attho ekekaṃ me bhonto pattaṃ dadantūti.
{500.2} Athakho bhikkhave so bhikkhu tattha gantvā taṃ
vanasaṇḍaṃ
ajjhogāhetvā rattiyā paṭhamaṃ yāmaṃ tikkhattuṃ saddamanussāvesi
suṇantu
me bhonto sakuṇā yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā pattena
me attho ekekaṃ me bhonto pattaṃ dadantūti rattiyā majjhimaṃ yāmaṃ
.pe. rattiyā pacchimaṃ yāmaṃ tikkhattuṃ saddamanussāvesi suṇantu
me
bhonto sakuṇā yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā pattena
me attho ekekaṃ me bhonto pattaṃ dadantūti . Athakho bhikkhave so
sakuṇasaṅgho bhikkhu pattaṃ yācati bhikkhussa pattena atthoti
tamhā
vanasaṇḍā pakkāmi tathā pakkanto va ahosi na puna paccāgañchi .
Tesaṃ hi nāma bhikkhave tiracchānagatānaṃ pāṇānaṃ amanāpā
bhavissati
yācanā amanāpā viññatti kimaṅgaṃ pana manussabhūtānaṃ.
[501] Bhūtapubbaṃ bhikkhave raṭṭhapālassa kulaputtassa pitā
raṭṭhapālaṃ
--------------------------------------------------------- Page 337 of 444
---------------------------------------------------------
Kulaputtaṃ gāthāya ajjhabhāsi
apāhante na jānāmi raṭṭhapāla bahū janā 1-
ye maṃ saṅgamma yācanti kasmā maṃ tvaṃ na yācasīti.
Yācako appiyo hoti yācaṃ adadamappiyo
tasmāhantaṃ na yācāmi mā me viddesanā ahūti.
So hi nāma bhikkhave raṭṭhapālo kulaputto sakaṃ pitaraṃ evaṃ
vakkhati
kimaṅgaṃ pana jano janaṃ.
[502] Gihīnaṃ hi 2- bhikkhave dussaṃharāni bhogāni sambhatānipi
3-
duranurakkhiyāni tattha nāma tumhe moghapurisā evaṃ dussaṃharesu
bhogesu
sambhatesupi duranurakkhiyesu yācanabahulā viññattibahulā
viharissatha
purisaṃ detha purisatthakaraṃ detha goṇaṃ detha sakaṭaṃ detha
vāsiṃ detha
pharasuṃ detha kuṭhāriṃ detha kuddālaṃ detha nikhādanaṃ detha
valliṃ detha
veḷuṃ detha muñjaṃ detha pabbajaṃ detha tiṇaṃ detha mattikaṃ
dethāti
netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha saññācikāya pana
bhikkhunā
kuṭiṃ kārayamānena assāmikaṃ attuddesaṃ pamāṇikā kāretabbā
tatridaṃ pamāṇaṃ dīghaso dvādasa vidatthiyo sugatavidatthiyā
tiriyaṃ
sattantarā bhikkhū abhinetabbā vatthudesanāya . tehi bhikkhūhi
vatthuṃ
@Footnote: 1 Yu. Ma. bahujjanā. 2 Yu. potthakeyaṃ pāṭho na paññāyati.
@3 dussambhatānipīti vā pāṭho.
--------------------------------------------------------- Page 338 of 444
---------------------------------------------------------
Desetabbaṃ anārambhaṃ saparikkamanaṃ sārambhe ce bhikkhu
vatthusmiṃ
aparikkamane saññācikāya kuṭiṃ kāreyya bhikkhū vā anabhineyya
vatthudesanāya pamāṇaṃ vā atikkāmeyya saṅghādisesoti.
[503] Saññācikā 1- nāma sayaṃ yācitvā purisaṃpi
purisatthakaraṃpi
goṇaṃpi sakaṭaṃpi vāsiṃpi pharasuṃpi kuṭhāriṃpi kuddālaṃpi
nikhādanaṃpi .pe.
Tiṇaṃpi mattikaṃpi . kuṭī 2- nāma ullittā vā hoti avalittā vā
ullittāvalittā vā . kārayamānenāti karonto vā kārāpento
vā . assāmikanti na añño koci sāmiko hoti itthī vā
puriso vā gahaṭṭho vā pabbajito vā . attuddesanti attano
atthāya . pamāṇikā kāretabbā tatridaṃ pamāṇaṃ dīghaso dvādasa
vidatthiyo sugatavidatthiyāti bāhirimena mānena . tiriyaṃ
sattantarāti
abbhantarimena mānena.
[504] Bhikkhū abhinetabbā vatthudesanāyāti tena kuṭīkārakena
bhikkhunā kuṭīvatthuṃ sodhetvā saṅghaṃ upasaṅkamitvā ekaṃsaṃ
uttarāsaṅgaṃ
karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ
nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante saññācikāya
kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ sohaṃ bhante saṅghaṃ
kuṭīvatthuolokanaṃ
yācāmīti . dutiyampi yācitabbā 3- tatiyampi yācitabbā .
@Footnote: 1 Yu. saṃyācikāya. 2 Yu. kuṭiṃ. 3 dutiyampi yācitabbāti bhikkhū
@sandhāya bahuvacanaṃ vuttanti tabbaṇṇanā.
--------------------------------------------------------- Page 339 of 444
---------------------------------------------------------
Sace sabbo saṅgho ussahati kuṭīvatthuṃ oloketuṃ sabbena saṅghena
oloketabbaṃ . no ce sabbo saṅgho ussahati kuṭīvatthuṃ oloketuṃ
ye tattha honti bhikkhū byattā paṭibalā sārambhaṃ
anārambhaṃ
saparikkamanaṃ aparikkamanaṃ jānituṃ te yācitvā
sammannitabbā .
Evañca pana bhikkhave sammannitabbā byattena bhikkhunā
paṭibalena
saṅgho ñāpetabbo
{504.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya
kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ so saṅghaṃ kuṭīvatthuolokanaṃ
yācati.
Yadi saṅghassa pattakallaṃ saṅgho itthannāmañca itthannāmañca
bhikkhū
sammanneyya itthannāmassa bhikkhuno kuṭīvatthuṃ oloketuṃ. Esā ñatti.
{504.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya
kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ so saṅghaṃ kuṭīvatthuolokanaṃ
yācati.
Saṅgho itthannāmañca itthannāmañca bhikkhū sammannati
itthannāmassa
bhikkhuno kuṭīvatthuṃ oloketuṃ . yassāyasmato khamati itthannāmassa
ca
itthannāmassa ca bhikkhūnaṃ sammati itthannāmassa bhikkhuno
kuṭīvatthuṃ
oloketuṃ so tuṇhassa yassa nakkhamati so bhāseyya.
{504.3} Sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhū
itthannāmassa bhikkhuno kuṭīvatthuṃ oloketuṃ . khamati saṅghassa
tasmā
tuṇhī. Evametaṃ dhārayāmīti.
[505] Tehi sammatehi bhikkhūhi tattha gantvā kuṭīvatthuṃ
oloketabbaṃ
sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānitabbaṃ . sace
sārambhaṃ
--------------------------------------------------------- Page 340 of 444
---------------------------------------------------------
Hoti aparikkamanaṃ māyidha karīti vattabbo . sace anārambhaṃ
hoti
saparikkamanaṃ saṅghassa ārocetabbaṃ anārambhaṃ saparikkamananti .
tena
kuṭīkārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ
karitvā
vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā
añjaliṃ
paggahetvā evamassa vacanīyo ahaṃ bhante saññācikāya kuṭiṃ
kattukāmo assāmikaṃ attuddesaṃ sohaṃ bhante saṅghaṃ
kuṭīvatthudesanaṃ
yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā . byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
{505.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya
kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ so saṅghaṃ kuṭīvatthudesanaṃ
yācati.
Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno kuṭīvatthuṃ
deseyya.
Esā ñatti.
{505.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya
kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ so saṅghaṃ kuṭīvatthudesanaṃ
yācati.
Saṅgho itthannāmassa bhikkhuno kuṭīvatthuṃ deseti .
yassāyasmato
khamati itthannāmassa bhikkhuno kuṭīvatthussa desanā so
tuṇhassa
yassa nakkhamati so bhāseyya.
{505.3} Desitaṃ saṅghena itthannāmassa bhikkhuno kuṭīvatthuṃ.
Khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
[506] Sārambhaṃ nāma kipillikānaṃ vā āsayo hoti upacikānaṃ
vā āsayo hoti undurānaṃ vā āsayo hoti ahīnaṃ vā āsayo
hoti vicchikānaṃ vā āsayo hoti satapadīnaṃ vā āsayo hoti
--------------------------------------------------------- Page 341 of 444
---------------------------------------------------------
Hatthīnaṃ vā āsayo hoti assānaṃ vā āsayo hoti sīhānaṃ
vā āsayo hoti byagghānaṃ vā āsayo hoti dīpīnaṃ vā āsayo
hoti acchānaṃ vā āsayo hoti taracchānaṃ vā āsayo hoti yesaṃ
kesañci tiracchānagatānaṃ vā pāṇānaṃ āsayo hoti pubbaṇṇanissitaṃ
vā hoti aparaṇṇanissitaṃ vā hoti abbhāghātanissitaṃ vā hoti
āghātananissitaṃ vā hoti susānanissitaṃ vā hoti uyyānanissitaṃ vā
hoti
rājavatthunissitaṃ vā hoti hatthisālānissitaṃ vā hoti
assasālānissitaṃ
vā hoti bandhanāgāranissitaṃ vā hoti pānāgāranissitaṃ vā hoti
sūnanissitaṃ vā hoti racchānissitaṃ vā hoti caccaranissitaṃ vā
hoti
sabhānissitaṃ vā hoti saṃsaraṇanissitaṃ vā hoti etaṃ sārambhaṃ nāma.
[507] Aparikkamanaṃ nāma na sakkā hoti yathāyuttena sakaṭena
anuparigantuṃ samantā nisseṇiyā anuparigantuṃ etaṃ aparikkamanaṃ nāma.
[508] Anārambhaṃ nāma na kipillikānaṃ vā āsayo hoti na
upacikānaṃ vā āsayo hoti na undurānaṃ vā āsayo hoti na
ahīnaṃ vā āsayo hoti na vicchikānaṃ vā āsayo hoti na
satapadīnaṃ vā āsayo hoti .pe. na saṃsaraṇanissitaṃ vā hoti
etaṃ anārambhaṃ nāma.
[509] Saparikkamanaṃ nāma sakkā hoti yathāyuttena sakaṭena
anuparigantuṃ samantā nisseṇiyā anuparigantuṃ etaṃ saparikkamanaṃ nāma.
[510] Saññācikā nāma sayaṃ yācitvā purisaṃpi
purisatthakaraṃpi
--------------------------------------------------------- Page 342 of 444
---------------------------------------------------------
.pe. Nikhādanaṃpi . kuṭī nāma ullittā vā hoti avalittā vā
ullittāvalittā vā . kāreyyāti karoti vā kārāpeti vā .
Bhikkhū vā anabhineyya vatthudesanāya pamāṇaṃ vā atikkāmeyyāti
ñattidutiyena kammena kuṭīvatthuṃ na desāpetvā āyāmato vā
vitthārato vā antamaso kesaggamattampi atikkāmetvā karoti vā
kārāpeti vā payoge 1- dukkaṭaṃ . ekapiṇḍaṃ anāgate āpatti
thullaccayassa . tasmiṃ piṇḍe āgate āpatti saṅghādisesassa .
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
[511] Bhikkhu kuṭiṃ karoti adesitavatthukaṃ sārambhaṃ
aparikkamanaṃ
āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ . bhikkhu kuṭiṃ
karoti
adesitavatthukaṃ sārambhaṃ saparikkamanaṃ āpatti saṅghādisesena
dukkaṭassa .
Bhikkhu kuṭiṃ karoti adesitavatthukaṃ anārambhaṃ aparikkamanaṃ
āpatti
saṅghādisesena dukkaṭassa . bhikkhu kuṭiṃ karoti
adesitavatthukaṃ
anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.
{511.1} Bhikkhu kuṭiṃ karoti desitavatthukaṃ sārambhaṃ
aparikkamanaṃ āpatti
dvinnaṃ dukkaṭānaṃ . bhikkhu kuṭiṃ karoti desitavatthukaṃ sārambhaṃ
saparikkamanaṃ
āpatti dukkaṭassa . bhikkhu kuṭiṃ karoti desitavatthukaṃ anārambhaṃ
aparikkamanaṃ
āpatti dukkaṭassa . bhikkhu kuṭiṃ karoti desitavatthukaṃ anārambhaṃ
saparikkamanaṃ
anāpatti.
@Footnote: 1 Yu. Ma. potthakesu idha. āmeṇḍitaṃ kataṃ.
--------------------------------------------------------- Page 343 of 444
---------------------------------------------------------
[512] Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ sārambhaṃ
aparikkamanaṃ
āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ . bhikkhu kuṭiṃ
karoti
pamāṇātikkantaṃ sārambhaṃ saparikkamanaṃ āpatti
saṅghādisesena
dukkaṭassa . bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ anārambhaṃ
aparikkamanaṃ
āpatti saṅghādisesena dukkaṭassa . bhikkhu kuṭiṃ karoti
pamāṇātikkantaṃ
anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.
{512.1} Bhikkhu kuṭiṃ karoti pamāṇikaṃ sārambhaṃ aparikkamanaṃ
āpatti
dvinnaṃ dukkaṭānaṃ . bhikkhu kuṭiṃ karoti pamāṇikaṃ sārambhaṃ
saparikkamanaṃ
āpatti dukkaṭassa . bhikkhu kuṭiṃ karoti pamāṇikaṃ anārambhaṃ
aparikkamanaṃ
āpatti dukkaṭassa . bhikkhu kuṭiṃ karoti pamāṇikaṃ anārambhaṃ
saparikkamanaṃ
anāpatti.
[513] Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ
sārambhaṃ
aparikkamanaṃ āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ
1- .
Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ
saparikkamanaṃ
āpatti dvinnaṃ saṅghādisesena dukkaṭassa . bhikkhu kuṭiṃ
karoti
adesitavatthukaṃ pamāṇātikkantaṃ anārambhaṃ aparikkamanaṃ āpatti
dvinnaṃ
saṅghādisesena dukkaṭassa . bhikkhu kuṭiṃ karoti adesitavatthukaṃ
pamāṇātikkantaṃ
anārambhaṃ saparikkamanaṃ āpatti dvinnaṃ saṅghādisesānaṃ.
@Footnote: 1 āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānanti ādīsu ca
@dvīhi saṅghādisesehi saddhiṃ dvinnaṃ dukkaṭānantiādinā nayena attho
@veditabboti tabbaṇṇanā.
--------------------------------------------------------- Page 344 of 444
---------------------------------------------------------
[514] Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ
sārambhaṃ
aparikkamanaṃ āpatti dvinnaṃ dukkaṭānaṃ . bhikkhu kuṭiṃ
karoti
desitavatthukaṃ pamāṇikaṃ sārambhaṃ saparikkamanaṃ āpatti
dukkaṭassa .
Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ anārambhaṃ
aparikkamanaṃ
āpatti dukkaṭassa . bhikkhu kuṭiṃ karoti desitavatthukaṃ
pamāṇikaṃ
anārambhaṃ saparikkamanaṃ anāpatti.
[515] Bhikkhu samādisati kuṭiṃ me karothāti . tassa kuṭiṃ
karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti
saṅghādisesena
dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti
saṅghādisesena
dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti saṅghādisesena
dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.
{515.1} Bhikkhu samādisati kuṭiṃ me karothāti. Tassa kuṭiṃ
karonti
desitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ
dukkaṭānaṃ .pe.
Sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa .pe. anārambhaṃ
aparikkamanaṃ
āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti.
{515.2} Bhikkhu samādisati kuṭiṃ me karothāti. Tassa kuṭiṃ
karonti
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ āpatti saṅghādisesena
dvinnaṃ
dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti
saṅghādisesena
dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti saṅghādisesena
dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.
--------------------------------------------------------- Page 345 of 444
---------------------------------------------------------
{515.3} Bhikkhu samādisati kuṭiṃ me karothāti. Tassa kuṭiṃ
karonti
pamāṇikaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ
dukkaṭānaṃ .pe.
Sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa .pe. anārambhaṃ
aparikkamanaṃ
āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti.
{515.4} Bhikkhu samādisati kuṭiṃ me karothāti. Tassa kuṭiṃ
karonti
adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ āpatti
dvinnaṃ
saṅghādisesena dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ
āpatti
dvinnaṃ saṅghādisesena dukkaṭassa .pe. anārambhaṃ
aparikkamanaṃ
āpatti dvinnaṃ saṅghādisesena dukkaṭassa .pe. anārambhaṃ
saparikkamanaṃ āpatti dvinnaṃ saṅghādisesānaṃ.
{515.5} Bhikkhu samādisati kuṭiṃ me karothāti. Tassa kuṭiṃ
karonti
desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ
dukkaṭānaṃ
.pe. sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa .pe.
anārambhaṃ
aparikkamanaṃ āpatti dukkaṭassa .pe. anārambhaṃ
saparikkamanaṃ
anāpatti.
[516] Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti na
ca samādisati desitavatthukā ca hotu anārambhā ca
saparikkamanā
cāti . tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ
aparikkamanaṃ
āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ
saparikkamanaṃ
āpatti saṅghādisesena dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ
āpatti saṅghādisesena dukkaṭassa .pe. anārambhaṃ
saparikkamanaṃ
--------------------------------------------------------- Page 346 of 444
---------------------------------------------------------
Āpatti saṅghādisesassa.
{516.1} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti na ca
samādisati desitavatthukā ca hotu anārambhā ca saparikkamanā cāti .
Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti
dvinnaṃ
dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti
dukkaṭassa .pe.
Anārambhaṃ aparikkamanaṃ āpatti dukkaṭassa .pe. anārambhaṃ
saparikkamanaṃ
anāpatti.
{516.2} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti na ca
samādisati pamāṇikā
ca hotu anārambhā ca saparikkamanā cāti. Tassa kuṭiṃ karonti
pamāṇātikkantaṃ
sārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dvinnaṃ
dukkaṭānaṃ
.pe. sārambhaṃ saparikkamanaṃ āpatti saṅghādisesena
dukkaṭassa
.pe. anārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dukkaṭassa
.pe. Anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.
{516.3} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti na ca
samādisati pamāṇikā ca hotu anārambhā ca saparikkamanā cāti. Tassa
kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ
dukkaṭānaṃ
.pe. sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa .pe. Anārambhaṃ
aparikkamanaṃ
āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti.
{516.4} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti na ca
samādisati
desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā
cāti . tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ
sārambhaṃ
--------------------------------------------------------- Page 347 of 444
---------------------------------------------------------
Aparikkamanaṃ āpatti dvinnaṃ saṅghādisesena dvinnaṃ
dukkaṭānaṃ .pe.
Sārambhaṃ saparikkamanaṃ āpatti dvinnaṃ saṅghādisesena
dukkaṭassa .pe.
Anārambhaṃ aparikkamanaṃ āpatti dvinnaṃ saṅghādisesena
dukkaṭassa
.pe. Anārambhaṃ saparikkamanaṃ āpatti dvinnaṃ saṅghādisesānaṃ.
{516.5} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti na ca
samādisati desitavatthukā ca hotu pamāṇikā ca anārambhā ca
saparikkamanā
cāti . tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ
sārambhaṃ
aparikkamanaṃ āpatti dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ
saparikkamanaṃ
āpatti dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti
dukkaṭassa
.pe. Anārambhaṃ saparikkamanaṃ anāpatti.
[517] Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti
samādisati
ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti . tassa
kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ . so
suṇāti
kuṭī kira me kayirati adesitavatthukā sārambhā aparikkamanāti .
Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo desitavatthukā
ca hotu anārambhā ca saparikkamanā cāti . no ce
sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.
{517.1} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati
ca
desitavatthukā ca hotu anārambhā ca saparikkamanā cāti . tassa
kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ . so
suṇāti
--------------------------------------------------------- Page 348 of 444
---------------------------------------------------------
Kuṭī kira me kayirati adesitavatthukā sārambhā
saparikkamanāti .
Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo desitavatthukā
ca hotu anārambhā cāti . no ce sāmaṃ vā gaccheyya
dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.
{517.2} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti
samādisati
ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti. Tassa
kuṭiṃ
karonti adesitavatthukaṃ anārambhaṃ aparikkamanaṃ. So suṇāti kuṭī kira me
kayirati
adesitavatthukā anārambhā aparikkamanāti . tena bhikkhunā sāmaṃ vā
gantabbaṃ dūto vā pāhetabbo desitavatthukā ca hotu saparikkamanā
cāti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.
{517.3} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti
samādisati
ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti. Tassa
kuṭiṃ
karonti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ . so suṇāti kuṭī
kira me
kayirati adesitavatthukā anārambhā saparikkamanāti . tena bhikkhunā
sāmaṃ
vā gantabbaṃ dūto vā pāhetabbo desitavatthukā hotūti. No ce sāmaṃ
vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.
{517.4} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti
samādisati
ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti. Tassa
kuṭiṃ
karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ. So suṇāti kuṭī kira me
kayirati
--------------------------------------------------------- Page 349 of 444
---------------------------------------------------------
Desitavatthukā sārambhā aparikkamanāti . tena bhikkhunā sāmaṃ vā
gantabbaṃ dūto vā pāhetabbo anārambhā ca hotu saparikkamanā
cāti . no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti
dukkaṭassa.
{517.5} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti
samādisati
ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti. Tassa
kuṭiṃ
karonti desitavatthukaṃ sārambhaṃ saparikkamanaṃ . so suṇāti kuṭī
kira me
kayirati desitavatthukā sārambhā saparikkamanāti . tena bhikkhunā
sāmaṃ
vā gantabbaṃ dūto vā pāhetabbo anārambhā hotūti. No ce sāmaṃ
vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.
{517.6} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti
samādisati
ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti . tassa
kuṭiṃ
karonti desitavatthukaṃ anārambhaṃ aparikkamanaṃ . so suṇāti kuṭī
kira me
kayirati desitavatthukā anārambhā aparikkamanāti . tena bhikkhunā
sāmaṃ
vā gantabbaṃ dūto vā pāhetabbo saparikkamanā hotūti. No ce sāmaṃ
vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.
{517.7} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati
ca
desitavatthukā ca hotu anārambhā ca saparikkamanā cāti . tassa
kuṭiṃ
karonti desitavatthukaṃ anārambhaṃ saparikkamanaṃ anāpatti.
[518] Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti
samādisati
--------------------------------------------------------- Page 350 of 444
---------------------------------------------------------
Ca pamāṇikā ca hotu anārambhā ca saparikkamanā cāti . tassa
kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ . so
suṇāti
kuṭī kira me kayirati pamāṇātikkantā sārambhā aparikkamanāti .
Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo pamāṇikā ca
hotu anārambhā ca saparikkamanā cāti .pe. pamāṇikā ca hotu
anārambhā cāti .pe. pamāṇikā ca hotu saparikkamanā cāti .pe.
Pamāṇikā hotūti . no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya
āpatti dukkaṭassa.
{518.1} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti
samādisati ca pamāṇikā ca hotu anārambhā ca saparikkamanā
cāti . tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ .
so
suṇāti kuṭī kira me kayirati pamāṇikā sārambhā aparikkamanāti .
Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo anārambhā
ca hotu saparikkamanā cāti .pe. anārambhā hotūti .pe.
Saparikkamanā hotūti .pe. Anāpatti.
{518.2} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati
ca
desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cāti.
Tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ
aparikkamanaṃ.
So suṇāti kuṭī kira me kayirati adesitavatthukā pamāṇātikkantā
sārambhā aparikkamanāti . tena bhikkhunā sāmaṃ vā gantabbaṃ dūto
vā pāhetabbo desitavatthukā ca hotu pamāṇikā ca anārambhā
--------------------------------------------------------- Page 351 of 444
---------------------------------------------------------
Ca saparikkamanā cāti .pe. desitavatthukā ca hotu pamāṇikā
ca anārambhā cāti .pe. desitavatthukā ca hotu pamāṇikā ca
saparikkamanā cāti .pe. desitavatthukā ca hotu pamāṇikā
cāti . no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti
dukkaṭassa.
{518.3} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti
samādisati ca desitavatthukā ca hotu pamāṇikā ca anārambhā ca
saparikkamanā cāti . tassa kuṭiṃ karonti desitavatthukaṃ
pamāṇikaṃ
sārambhaṃ aparikkamanaṃ . so suṇāti kuṭī kira me kayirati
desitavatthukā
pamāṇikā sārambhā aparikkamanāti . tena bhikkhunā sāmaṃ vā
gantabbaṃ dūto vā pāhetabbo anārambhā ca hotu saparikkamanā
cāti .pe. anārambhā hotūti .pe. saparikkamanā hotūti
.pe. Anāpatti.
[519] Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti
samādisati
ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti .
Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ
āpatti
kārukānaṃ tiṇṇaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ
āpatti
kārukānaṃ dvinnaṃ dukkaṭānaṃ .pe. anārambhaṃ aparikkamanaṃ
āpatti
kārukānaṃ dvinnaṃ dukkaṭānaṃ .pe. anārambhaṃ saparikkamanaṃ
āpatti
kārukānaṃ dukkaṭassa.
{519.1} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti
samādisati ca desitavatthukā ca hoti anārambhā ca
--------------------------------------------------------- Page 352 of 444
---------------------------------------------------------
Saparikkamanā cāti . tassa kuṭiṃ karonti desitavatthukaṃ
sārambhaṃ
aparikkamanaṃ āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ .pe.
sārambhaṃ
saparikkamanaṃ āpatti kārukānaṃ dukkaṭassa .pe. anārambhaṃ
aparikkamanaṃ āpatti kārukānaṃ dukkaṭassa .pe. anārambhaṃ
saparikkamanaṃ anāpatti.
{519.2} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti
samādisati
ca pamāṇikā ca hotu anārambhā ca saparikkamanā cāti . tassa kuṭiṃ
karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ āpatti
kārukānaṃ
tiṇṇaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti kārukānaṃ
dvinnaṃ
dukkaṭānaṃ .pe. anārambhaṃ aparikkamanaṃ āpatti kārukānaṃ
dvinnaṃ
dukkaṭānaṃ .pe. Anārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dukkaṭassa.
{519.3} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati
ca
pamāṇikā ca hotu anārambhā ca saparikkamanā cāti. Tassa kuṭiṃ karonti
pamāṇikaṃ sārambhaṃ aparikkamanaṃ āpatti kārukānaṃ dvinnaṃ
dukkaṭānaṃ .pe.
Sārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dukkaṭassa .pe.
anārambhaṃ
aparikkamanaṃ āpatti kārukānaṃ dukkaṭassa .pe. anārambhaṃ
saparikkamanaṃ anāpatti.
{519.4} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti
samādisati ca desitavatthukā ca hotu pamāṇikā ca anārambhā ca
saparikkamanā cāti . tassa kuṭiṃ karonti
adesitavatthukaṃ
pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ āpatti kārukānaṃ
--------------------------------------------------------- Page 353 of 444
---------------------------------------------------------
Catunnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti
kārukānaṃ
tiṇṇaṃ dukkaṭānaṃ .pe. anārambhaṃ aparikkamanaṃ āpatti
kārukānaṃ
tiṇṇaṃ dukkaṭānaṃ .pe. anārambhaṃ saparikkamanaṃ āpatti
kārukānaṃ
dvinnaṃ dukkaṭānaṃ.
{519.5} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti
samādisati ca desitavatthukā ca hotu pamāṇikā ca anārambhā ca
saparikkamanā cāti . tassa kuṭiṃ karonti desitavatthukaṃ
pamāṇikaṃ
sārambhaṃ aparikkamanaṃ āpatti kārukānaṃ dvinnaṃ
dukkaṭānaṃ .pe.
Sārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dukkaṭassa .pe.
anārambhaṃ
aparikkamanaṃ āpatti kārukānaṃ dukkaṭassa .pe. anārambhaṃ
saparikkamanaṃ
anāpatti.
[520] Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti .
Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ .
so ce
vippakate āgacchati . tena bhikkhunā sā kuṭī aññassa vā
dātabbā bhinditvā vā puna kātabbā . no ce aññassa vā
dadeyya bhinditvā vā puna kāreyya āpatti saṅghādisesena dvinnaṃ
dukkaṭānaṃ.
{520.1} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti .
Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ .
so ce
vippakate āgacchati . tena bhikkhunā sā kuṭī aññassa vā
dātabbā bhinditvā vā puna kātabbā . no ce aññassa vā
dadeyya bhinditvā vā puna kāreyya āpatti saṅghādisesena dukkaṭassa
--------------------------------------------------------- Page 354 of 444
---------------------------------------------------------
.pe. Anārambhaṃ aparikkamanaṃ ... āpatti saṅghādisesena dukkaṭassa
.pe. Anārambhaṃ saparikkamanaṃ ... Āpatti saṅghādisesassa.
{520.2} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti. Tassa
kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ . so ce
vippakate
āgacchati . tena bhikkhunā sā kuṭī aññassa vā dātabbā bhinditvā
vā puna kātabbā . no ce aññassa vā dadeyya bhinditvā vā puna
kāreyya āpatti dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ
saparikkamanaṃ ...
Āpatti dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ ... āpatti
dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti.
{520.3} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti. Tassa
kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ . so ce
vippakate
āgacchati . tena bhikkhunā sā kuṭī aññassa vā dātabbā bhinditvā
vā puna kātabbā . no ce aññassa vā dadeyya bhinditvā vā
puna kāreyya āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ .pe.
Sārambhaṃ saparikkamanaṃ ... āpatti saṅghādisesena
dukkaṭassa .pe.
Anārambhaṃ aparikkamanaṃ ... āpatti saṅghādisesena dukkaṭassa .pe.
Anārambhaṃ saparikkamanaṃ ... Āpatti saṅghādisesassa.
{520.4} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti. Tassa
kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ. So ce vippakate
āgacchati.
Tena bhikkhunā sā kuṭī aññassa vā dātabbā bhinditvā vā puna
--------------------------------------------------------- Page 355 of 444
---------------------------------------------------------
Kātabbā . no ce aññassa vā dadeyya bhinditvā vā puna
kāreyya āpatti dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ
saparikkamanaṃ ...
Āpatti dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ ... āpatti
dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti.
{520.5} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti. Tassa
kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ
aparikkamanaṃ .
So ce vippakate āgacchati . tena bhikkhunā sā kuṭī aññassa vā
dātabbā bhinditvā vā puna kātabbā . no ce aññassa vā
dadeyya bhinditvā vā puna kāreyya āpatti dvinnaṃ saṅghādisesena
dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ ... āpatti
dvinnaṃ
saṅghādisesena dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ ... āpatti
dvinnaṃ saṅghādisesena dukkaṭassa . anārambhaṃ saparikkamanaṃ ...
Āpatti
dvinnaṃ saṅghādisesānaṃ.
{520.6} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti. Tassa
kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ .
so ce
vippakate āgacchati . tena bhikkhunā sā kuṭī aññassa vā dātabbā
bhinditvā vā puna kātabbā . no ce aññassa vā dadeyya bhinditvā
vā puna kāreyya āpatti dvinnaṃ dukkaṭānaṃ .pe. Sārambhaṃ
saparikkamanaṃ ...
Āpatti dukkaṭassa . anārambhaṃ aparikkamanaṃ ... āpatti dukkaṭassa.
Anārambhaṃ saparikkamanaṃ anāpatti.
--------------------------------------------------------- Page 356 of 444
---------------------------------------------------------
[521] Attanā vippakataṃ attanā pariyosāpeti āpatti
saṅghādisesassa . attanā vippakataṃ parehi pariyosāpeti āpatti
saṅghādisesassa . parehi vippakataṃ attanā pariyosāpeti āpatti
saṅghādisesassa . parehi vippakataṃ parehi pariyosāpeti āpatti
saṅghādisesassa.
[522] Anāpatti leṇe guhāya tiṇakuṭikāya aññassatthāya
vāsāgāraṃ ṭhapetvā sabbattha anāpatti ummattakassa
ādikammikassāti.
Chaṭṭhasaṅghādisesaṃ niṭṭhitaṃ.
---------------
--------------------------------------------------------- Page 357 of 444
---------------------------------------------------------
Sattamasaṅghādisesaṃ
[523] Tena samayena buddho bhagavā kosambiyaṃ viharati
ghositārāme . tena kho pana samayena āyasmato channassa
upaṭṭhāko gahapati āyasmantaṃ channaṃ etadavoca vihāravatthuṃ
bhante
jānāhi ayyassa vihāraṃ kārāpessāmīti . athakho āyasmā
channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ
chedāpesi
gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ janapadapūjitaṃ
raṭṭhapūjitaṃ . manussā
ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā
sakyaputtiyā
cetiyarukkhaṃ chedāpessanti gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ
janapadapūjitaṃ
raṭṭhapūjitaṃ ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ
viheṭhentīti .
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ
khīyantānaṃ
vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma āyasmā channo
cetiyarukkhaṃ
chedāpessati gāmapūjitaṃ .pe. raṭṭhapūjitanti . athakho te
bhikkhū
bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira tvaṃ channa
cetiyarukkhaṃ
chedāpessasi gāmapūjitaṃ .pe. raṭṭhapūjitanti . saccaṃ
bhagavāti .
Vigarahi buddho bhagavā .pe. kathaṃ hi nāma tvaṃ
moghapurisa
cetiyarukkhaṃ chedāpessasi gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ
janapadapūjitaṃ
raṭṭhapūjitaṃ jīvasaññino hi moghapurisa manussā rukkhasmiṃ
netaṃ
--------------------------------------------------------- Page 358 of 444
---------------------------------------------------------
Moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
{523.1} mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena
sassāmikaṃ attuddesaṃ bhikkhū abhinetabbā vatthudesanāya tehi
bhikkhūhi
vatthuṃ desetabbaṃ anārambhaṃ saparikkamanaṃ sārambhe ce bhikkhu
vatthusmiṃ
aparikkamane mahallakaṃ vihāraṃ kāreyya bhikkhū vā anabhineyya
vatthudesanāya
saṅghādisesoti.
[524] Mahallako nāma vihāro sassāmiko vuccati . vihāro
nāma ullitto vā hoti avalitto vā ullittāvalitto vā .
Kārayamānenāti karonto vā kārāpento vā . sassāmikanti
añño koci sāmiko hoti itthī vā puriso vā gahaṭṭho vā
pabbajito vā. Attuddesanti attano atthāya.
[525] Bhikkhū abhinetabbā vatthudesanāyāti tena vihārakārakena
bhikkhunā vihāravatthuṃ sodhetvā saṅghaṃ upasaṅkamitvā ekaṃsaṃ
uttarāsaṅgaṃ
karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ
nisīditvā
añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante mahallakaṃ
vihāraṃ
kattukāmo sassāmikaṃ attuddesaṃ sohaṃ bhante saṅghaṃ
vihāravatthuolokanaṃ
yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā .
Sace sabbo saṅgho ussahati vihāravatthuṃ oloketuṃ sabbena saṅghena
oloketabbaṃ . no ce sabbo saṅgho ussahati vihāravatthuṃ oloketuṃ
ye tattha honti bhikkhū byattā paṭibalā sārambhaṃ
anārambhaṃ
--------------------------------------------------------- Page 359 of 444
---------------------------------------------------------
Saparikkamanaṃ aparikkamanaṃ jānituṃ te yācitvā
sammannitabbā .
Evañca pana bhikkhave sammannitabbā . byattena bhikkhunā
paṭibalena
saṅgho ñāpetabbo
{525.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu mahallakaṃ
vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ so saṅghaṃ
vihāravatthuolokanaṃ
yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmañca
itthannāmañca
bhikkhū sammanneyya itthannāmassa bhikkhuno vihāravatthuṃ
oloketuṃ .
Esā ñatti.
{525.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu mahallakaṃ
vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ so saṅghaṃ
vihāravatthuolokanaṃ
yācati . saṅgho itthannāmañca itthannāmañca bhikkhū
sammannati
itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ . yassāyasmato
khamati
itthannāmassa ca itthannāmassa ca bhikkhūnaṃ sammati
itthannāmassa
bhikkhuno vihāravatthuṃ oloketuṃ so tuṇhassa yassa nakkhamati
so
bhāseyya.
{525.3} Sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhū
itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ . khamati saṅghassa
tasmā
tuṇhī. Evametaṃ dhārayāmīti.
[526] Tehi sammatehi bhikkhūhi tattha gantvā vihāravatthuṃ
oloketabbaṃ . sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ
jānitabbaṃ.
Sace sārambhaṃ hoti aparikkamanaṃ māyidha karīti vattabbo .
Sace anārambhaṃ hoti saparikkamanaṃ saṅghassa ārocetabbaṃ
anārambhaṃ
--------------------------------------------------------- Page 360 of 444
---------------------------------------------------------
Saparikkamananti . tena vihārakārakena bhikkhunā saṅghaṃ
upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā
ukkuṭikaṃ
nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante
mahallakaṃ
vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ sohaṃ bhante saṅghaṃ
vihāra-
vatthudesanaṃ yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā .
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
{526.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu mahallakaṃ
vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ so saṅghaṃ
vihāravatthudesanaṃ
yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa
bhikkhuno
vihāravatthuṃ deseyya. Esā ñatti.
{526.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu mahallakaṃ
vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ so saṅghaṃ
vihāravatthudesanaṃ
yācati . saṅgho itthannāmassa bhikkhuno vihāravatthuṃ deseti.
Yassāyasmato
khamati itthannāmassa bhikkhuno vihāravatthudesanā so tuṇhassa
yassa
nakkhamati so bhāseyya.
{526.3} Desitaṃ saṅghena itthannāmassa bhikkhuno vihāravatthuṃ .
Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
[527] Sārambhaṃ nāma kipillikānaṃ vā āsayo hoti upacikānaṃ
vā āsayo hoti undurānaṃ vā āsayo hoti ahīnaṃ vā āsayo hoti
vicchikānaṃ vā āsayo hoti satapadīnaṃ vā āsayo hoti hatthīnaṃ
vā āsayo hoti assānaṃ vā āsayo hoti byagghānaṃ vā
--------------------------------------------------------- Page 361 of 444
---------------------------------------------------------
Āsayo hoti dīpīnaṃ vā āsayo hoti acchānaṃ vā āsayo
hoti taracchānaṃ vā āsayo hoti yesaṃ kesañci tiracchānagatānaṃ
vā pāṇānaṃ āsayo hoti pubbaṇṇanissitaṃ vā hoti aparaṇṇanissitaṃ
vā hoti abbhāghātanissitaṃ vā hoti āghātananissitaṃ vā
hoti susānanissitaṃ vā hoti uyyānanissitaṃ vā hoti
rājavatthunissitaṃ
vā hoti hatthisālānissitaṃ vā hoti assasālānissitaṃ vā hoti
bandhanāgāranissitaṃ vā hoti pānāgāranissitaṃ vā hoti
sūnanissitaṃ
vā hoti racchānissitaṃ vā hoti caccaranissitaṃ vā hoti
sabhānissitaṃ
vā hoti saṃsaraṇanissitaṃ vā hoti etaṃ sārambhaṃ nāma.
[528] Aparikkamanaṃ nāma na sakkā hoti yathāyuttena sakaṭena
anuparigantuṃ samantā nisseṇiyā anuparigantuṃ etaṃ aparikkamanaṃ nāma.
[529] Anārambhaṃ nāma na kipillikānaṃ vā āsayo hoti
.pe. Na saṃsaraṇanissitaṃ vā hoti etaṃ anārambhaṃ nāma.
[530] Saparikkamanaṃ nāma sakkā hoti yathāyuttena sakaṭena
anuparigantuṃ
samantā nisseṇiyā anuparigantuṃ etaṃ saparikkamanaṃ nāma.
[531] Mahallako nāma vihāro sassāmiko vuccati. Vihāro nāma
ullitto vā hoti avalitto vā ullittāvalitto vā. Kāreyyāti
karoti vā kārāpeti vā . bhikkhū vā anabhineyya vatthudesanāyāti
ñattidutiyena kammena vihāravatthuṃ na desāpetvā karoti
vā kārāpeti vā payoge dukkaṭaṃ . ekapiṇḍaṃ anāgate āpatti
--------------------------------------------------------- Page 362 of 444
---------------------------------------------------------
Thullaccayassa . tasmiṃ piṇḍe āgate āpatti saṅghādisesassa .
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
[532] Bhikkhu vihāraṃ karoti adesitavatthukaṃ sārambhaṃ
aparikkamanaṃ
āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ . bhikkhu vihāraṃ
karoti
adesitavatthukaṃ sārambhaṃ saparikkamanaṃ āpatti saṅghādisesena
dukkaṭassa .
Bhikkhu vihāraṃ karoti adesitavatthukaṃ anārambhaṃ aparikkamanaṃ
āpatti
saṅghādisesena dukkaṭassa . bhikkhu vihāraṃ karoti
adesitavatthukaṃ
anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.
{532.1} Bhikkhu vihāraṃ karoti desitavatthukaṃ sārambhaṃ
aparikkamanaṃ
āpatti dvinnaṃ dukkaṭānaṃ . bhikkhu vihāraṃ karoti
desitavatthukaṃ
sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa . bhikkhu vihāraṃ
karoti
desitavatthukaṃ anārambhaṃ aparikkamanaṃ āpatti
dukkaṭassa .
Bhikkhu vihāraṃ karoti desitavatthukaṃ anārambhaṃ saparikkamanaṃ anāpatti.
[533] Bhikkhu samādisati vihāraṃ me karothāti . tassa vihāraṃ
karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti
saṅghādisesena
dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti
saṅghādisesena
dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti saṅghādisesena
dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.
{533.1} Bhikkhu samādisati vihāraṃ me karothāti. Tassa vihāraṃ
karonti
desitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ
dukkaṭānaṃ .pe.
--------------------------------------------------------- Page 363 of 444
---------------------------------------------------------
Sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa .pe. anārambhaṃ
aparikkamanaṃ
āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti.
[534] Bhikkhu samādisitvā pakkamati vihāraṃ me karothāti na
ca samādisati desitavatthuko ca hotu anārambho ca
saparikkamano
cāti . tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ
aparikkamanaṃ
āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ
saparikkamanaṃ
āpatti saṅghādisesena dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ
āpatti saṅghādisesena dukkaṭassa .pe. anārambhaṃ
saparikkamanaṃ
āpatti saṅghādisesassa.
{534.1} Bhikkhu samādisitvā pakkamati vihāraṃ me karothāti na ca
samādisati
desitavatthuko ca hotu anārambho ca saparikkamano cāti. Tassa
vihāraṃ
karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ
dukkaṭānaṃ .pe.
Sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa .pe. anārambhaṃ
aparikkamanaṃ
āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti.
[535] Bhikkhu samādisitvā pakkamati vihāraṃ me karothāti
samādisati ca desitavatthuko ca hotu anārambho ca
saparikkamano
cāti . tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ
aparikkamanaṃ .
So suṇāti vihāro kira me kayirati adesitavatthuko sārambho
aparikkamanoti . tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā
pāhetabbo desitavatthuko ca hotu anārambho ca saparikkamano
--------------------------------------------------------- Page 364 of 444
---------------------------------------------------------
Cāti . no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti
dukkaṭassa .pe. desitavatthuko ca hotu anārambho cāti .pe.
Desitavatthuko ca hotu saparikkamano cāti .pe. desitavatthuko
hotūti . no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti
dukkaṭassa.
{535.1} Bhikkhu samādisitvā pakkamati vihāraṃ me karothāti
samādisati ca desitavatthuko ca hotu anārambho ca
saparikkamano
cāti . tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ
aparikkamanaṃ .
So suṇāti vihāro kira me kayirati desitavatthuko sārambho
aparikkamanoti . tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā
pāhetabbo anārambho ca hotu saparikkamano cāti .pe.
Anārambho hotūti .pe. Saparikkamano hotūti .pe. Anāpatti.
[536] Bhikkhu samādisitvā pakkamati vihāraṃ me karothāti
samādisati ca desitavatthuko ca hotu anārambho ca
saparikkamano
cāti . tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ
aparikkamanaṃ
āpatti kārukānaṃ tiṇṇaṃ dukkaṭānaṃ .pe. sārambhaṃ
saparikkamanaṃ
āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ .pe. anārambhaṃ
aparikkamanaṃ
āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ .pe. anārambhaṃ
saparikkamanaṃ
āpatti kārukānaṃ dukkaṭassa . bhikkhu samādisitvā pakkamati
vihāraṃ
me karothāti samādisati ca desitavatthuko ca hotu anārambho ca
saparikkamano cāti . tassa vihāraṃ karonti desitavatthukaṃ
sārambhaṃ
--------------------------------------------------------- Page 365 of 444
---------------------------------------------------------
Aparikkamanaṃ āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ .pe.
sārambhaṃ
saparikkamanaṃ āpatti kārukānaṃ dukkaṭassa .pe. anārambhaṃ
aparikkamanaṃ
āpatti kārukānaṃ dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti.
[537] Bhikkhu samādisitvā pakkamati vihāraṃ me karothāti .
Tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ .
so ce
vippakate āgacchati . tena bhikkhunā so vihāro aññassa vā
dātabbo bhinditvā vā puna kātabbo . no ce aññassa vā
dadeyya bhinditvā vā puna kāreyya āpatti saṅghādisesena dvinnaṃ
dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ ... āpatti
saṅghādisesena
dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ ... āpatti saṅghādisesena
dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ ... Āpatti saṅghādisesassa.
{537.1} Bhikkhu samādisitvā pakkamati vihāraṃ me karothāti. Tassa
vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ . so
ce
vippakate āgacchati . tena bhikkhunā so vihāro aññassa vā
dātabbo bhinditvā vā puna kātabbo . no ce aññassa vā
dadeyya bhinditvā vā puna kāreyya āpatti dvinnaṃ dukkaṭānaṃ
.pe. sārambhaṃ saparikkamanaṃ ... āpatti dukkaṭassa .pe.
anārambhaṃ
aparikkamanaṃ ... āpatti dukkaṭassa .pe. anārambhaṃ
saparikkamanaṃ
anāpatti.
[538] Attanā vippakataṃ attanā pariyosāpeti āpatti
--------------------------------------------------------- Page 366 of 444
---------------------------------------------------------
Saṅghādisesassa . attanā vippakataṃ parehi pariyosāpeti āpatti
saṅghādisesassa . parehi vippakataṃ attanā pariyosāpeti āpatti
saṅghādisesassa . parehi vippakataṃ parehi pariyosāpeti āpatti
saṅghādisesassa.
[539] Anāpatti leṇe guhāya tiṇakuṭikāya aññassatthāya
vāsāgāraṃ ṭhapetvā sabbattha anāpatti ummattakassa
ādikammikassāti.
Sattamasaṅghādisesaṃ niṭṭhitaṃ.
-----------------
--------------------------------------------------------- Page 367 of 444
---------------------------------------------------------
Aṭṭhamasaṅghādisesaṃ
[540] Tena samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe . tena kho pana samayena āyasmatā dabbena
mallaputtena jātiyā sattavassena arahattaṃ sacchikataṃ hoti
yaṅkiñci
sāvakena pattabbaṃ sabbaṃ tena anuppattaṃ hoti natthi cassa
kiñci
uttariṃ karaṇīyaṃ katassa vā paṭicayo.
[541] Athakho āyasmato dabbassa mallaputtassa rahogatassa
paṭisallīnassa evaṃ cetaso parivitakko udapādi mayā kho jātiyā
sattavassena arahattaṃ sacchikataṃ yaṅkiñci sāvakena pattabbaṃ
sabbaṃ
mayā anuppattaṃ natthi ca me kiñci uttariṃ karaṇīyaṃ katassa

paṭicayo kinnu kho ahaṃ saṅghassa veyyāvaccaṃ kareyyanti .
athakho
āyasmato dabbassa mallaputtassa etadahosi yannūnāhaṃ saṅghassa
senāsanañca paññāpeyyaṃ bhattāni ca uddiseyyanti . athakho
āyasmā dabbo mallaputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā dabbo mallaputto
bhagavantaṃ etadavoca idha mayhaṃ bhante rahogatassa
paṭisallīnassa
evaṃ cetaso parivitakko udapādi mayā kho jātiyā sattavassena
arahattaṃ sacchikataṃ yaṅkiñci sāvakena pattabbaṃ sabbaṃ mayā
anuppattaṃ
--------------------------------------------------------- Page 368 of 444
---------------------------------------------------------
Natthi ca me kiñci uttariṃ karaṇīyaṃ katassa vā paṭicayo kinnu
kho
ahaṃ saṅghassa veyyāvaccaṃ kareyyanti tassa mayhaṃ bhante
etadahosi
yannūnāhaṃ saṅghassa senāsanañca paññāpeyyaṃ bhattāni ca
uddiseyyanti
icchāmahaṃ bhante saṅghassa senāsanañca paññāpetuṃ bhattāni
ca
uddisitunti . sādhu sādhu dabba tenahi tvaṃ saṅghassa
senāsanañca
paññāpehi bhattāni ca uddisāhīti . evaṃ bhanteti kho āyasmā
dabbo mallaputto bhagavato paccassosi.
[542] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ
kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave saṅgho dabbaṃ
mallaputtaṃ
senāsanapaññāpakañca bhattuddesakañca sammannatu . evañca pana
bhikkhave sammannitabbo paṭhamaṃ dabbo yācitabbo yācitvā byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
{542.1} suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ saṅgho
āyasmantaṃ dabbaṃ mallaputtaṃ senāsanapaññāpakañca
bhattuddesakañca
sammanneyya. Esā ñatti.
{542.2} Suṇātu me bhante saṅgho saṅgho āyasmantaṃ dabbaṃ mallaputtaṃ
senāsanapaññāpakañca bhattuddesakañca sammannati . yassāyasmato
khamati āyasmato dabbassa mallaputtassa senāsanapaññāpakassa
ca bhattuddesakassa ca sammati so tuṇhassa yassa
nakkhamati
so bhāseyya.
{542.3} Sammato saṅghena āyasmā dabbo mallaputto
senāsanapaññāpako ca bhattuddesako ca . khamati saṅghassa tasmā
--------------------------------------------------------- Page 369 of 444
---------------------------------------------------------
Tuṇhī. Evametaṃ dhārayāmīti.
[543] Sammato ca panāyasmā dabbo mallaputto sabhāgānaṃ
sabhāgānaṃ 1- bhikkhūnaṃ ekajjhaṃ senāsanaṃ paññāpeti ye te
bhikkhū
suttantikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ
suttantaṃ saṅgāyissantīti ye te bhikkhū vinayadharā tesaṃ
ekajjhaṃ
senāsanaṃ paññāpeti te aññamaññaṃ vinayaṃ vinicchinissantīti 2-
ye
te bhikkhū ābhidhammikā 3- tesaṃ ekajjhaṃ senāsanaṃ paññāpeti te
aññamaññaṃ abhidhammaṃ 4- sākacchissantīti ye te bhikkhū jhāyino
tesaṃ
ekajjhaṃ senāsanaṃ paññāpeti te aññamaññaṃ na byābādhissantīti
ye te bhikkhū tiracchānakathikā kāyadaḷhībahulā viharanti tesaṃpi
ekajjhaṃ
senāsanaṃ paññāpeti imāyapīme āyasmanto 5- ratiyā acchissantīti
ye te 6- bhikkhū vikāle āgacchanti tesaṃpi tejodhātuṃ samāpajjitvā
teneva ālokena senāsanaṃ paññāpeti . apissu bhikkhū sañcicca
vikāle āgacchanti mayaṃ āyasmato dabbassa mallaputtassa
iddhipāṭihāriyaṃ
passissāmāti.
{543.1} Te āyasmantaṃ dabbaṃ mallaputtaṃ upasaṅkamitvā evaṃ vadenti
amhākaṃ
āvuso dabba senāsanaṃ paññāpehīti. Te āyasmā dabbo mallaputto evaṃ vadeti
@Footnote: 1 sabbattha āmeṇḍitaṃ akataṃ hoti. 2 sabbattha
vinicchissantītīti
@āgataṃ. 3 Yu. Ma. dhammakathikā. 4 Yu. Ma. dhammaṃ. 5 sabbattha
@āyasmantāti āgataṃ. 6 Yu. yepi te. Ma. Rā. yepi.
--------------------------------------------------------- Page 370 of 444
---------------------------------------------------------
Katthāyasmanto 1- icchanti kattha paññāpemīti . te sañcicca dūre
apadissanti amhākaṃ āvuso dabba gijjhakūṭe pabbate senāsanaṃ
paññāpehi amhākaṃ āvuso dabba 2- corappapāte senāsanaṃ
paññāpehi amhākaṃ āvuso dabba isigilipasse kāḷasilāyaṃ senāsanaṃ
paññāpehi amhākaṃ āvuso dabba vebhārapasse sattapaṇṇaguhāyaṃ
senāsanaṃ paññāpehi amhākaṃ āvuso dabba sītavane sappasoṇḍika-
pabbhāre senāsanaṃ paññāpehi amhākaṃ āvuso dabba gomaṭakandarāyaṃ
senāsanaṃ paññāpehi amhākaṃ āvuso dabba tindukakandarāyaṃ 3-
senāsanaṃ paññāpehi amhākaṃ āvuso dabba kapotakandarāyaṃ 4-
senāsanaṃ paññāpehi amhākaṃ āvuso dabba tapodārāme senāsanaṃ
paññāpehi amhākaṃ āvuso dabba jīvakambavane senāsanaṃ paññāpehi
amhākaṃ āvuso dabba maddakucchismiṃ migadāye senāsanaṃ paññāpehīti.
{543.2} Tesaṃ āyasmā dabbo mallaputto tejodhātuṃ
samāpajjitvā aṅguliyā jalamānāya purato purato gacchati .
Tepi teneva ālokena āyasmato dabbassa mallaputtassa piṭṭhito
piṭṭhito gacchanti . tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ
paññāpeti ayaṃ mañco idaṃ pīṭhaṃ ayaṃ bhisī idaṃ
bimbohanaṃ
idaṃ vaccaṭṭhānaṃ idaṃ passāvaṭṭhānaṃ idaṃ pānīyaṃ idaṃ
paribhojanīyaṃ
@Footnote: 1 Yu. Rā. katthāyasmantā. 2 ito paraṃ dabbātyālapanaṃ sabbattha
@na dissati. 3 Yu. Rā. tindukandarāyaṃ. 4 Yu. Ma. tapodakandarāyaṃ.
--------------------------------------------------------- Page 371 of 444
---------------------------------------------------------
Ayaṃ kattaradaṇḍo idaṃ saṅghassa katikasaṇṭhānaṃ imaṃ kālaṃ
pavisitabbaṃ
imaṃ kālaṃ nikkhamitabbanti . tesaṃ āyasmā dabbo mallaputto
evaṃ senāsanaṃ paññāpetvā punadeva veḷuvanaṃ paccāgacchati.
[544] Tena kho pana samayena mettiyabhummajakā bhikkhū navakā
ceva honti appapuññā ca yāni saṅghassa lāmakāni senāsanāni
tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni . tena kho pana
samayena rājagahe manussā icchanti therānaṃ bhikkhūnaṃ
abhisaṅkhārikaṃ 1-
dātuṃ sappiṃpi telaṃpi uttaribhaṅgaṃpi mettiyabhummajakānaṃ pana
bhikkhūnaṃ
pākatikaṃ denti yathāraddhaṃ kāṇājakaṃ bilaṅgadutiyaṃ . te
pacchābhattaṃ
piṇḍapātapaṭikkantā there bhikkhū pucchanti tumhākaṃ āvuso
bhattagge
kiṃ ahosi tumhākaṃ āvuso bhattagge kiṃ ahosīti 2- . ekacce
therā evaṃ vadenti amhākaṃ āvuso sappi ahosi telaṃ ahosi
uttaribhaṅgaṃ ahosīti . mettiyabhummajakā pana bhikkhū evaṃ
vadenti
amhākaṃ āvuso na kiñci ahosi pākatikaṃ yathāraddhaṃ kāṇājakaṃ
bilaṅgadutiyanti.
[545] Tena kho pana samayena kalyāṇabhattiko gahapati
saṅghassa
catukkabhattaṃ deti niccabhattaṃ . so bhattagge saputtadāro
upatiṭṭhitvā
@Footnote: 1 Yu. Ma. potthakesu ito paraṃ piṇḍapātantipi dissati.
@2 marammarāmaññapotthakesu āmeṇḍitaṃ akataṃ hoti. yuropiyapotthake pana
@tumhākaṃ āvuso bhattagge kiṃ ahosi tumhākaṃ kiṃ ahosīti āgataṃ.
--------------------------------------------------------- Page 372 of 444
---------------------------------------------------------
Parivisati . aññe odanena pucchanti aññe sūpena pucchanti
aññe telena pucchanti aññe uttaribhaṅgena pucchanti . tena
kho pana samayena kalyāṇabhattikassa gahapatino bhattaṃ
svātanāya
mettiyabhummajakānaṃ bhikkhūnaṃ uddiṭṭhaṃ hoti . athakho
kalyāṇabhattiko
gahapati ārāmaṃ agamāsi kenacideva karaṇīyena . so yenāyasmā
dabbo mallaputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ dabbaṃ
mallaputtaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ
kho
kalyāṇabhattikaṃ gahapatiṃ āyasmā dabbo mallaputto dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
{545.1} Athakho kalyāṇabhattiko gahapati āyasmatā dabbena
mallaputtena dhammiyā kathāya sandassito samādapito samuttejito
sampahaṃsito āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca kassa
bhante
amhākaṃ ghare svātanāya bhattaṃ uddiṭṭhanti . mettiyabhummajakānaṃ
kho
gahapati bhikkhūnaṃ tumhākaṃ ghare svātanāya bhattaṃ uddiṭṭhanti .
athakho
kalyāṇabhattiko gahapati anattamano ahosi kathaṃ hi nāma
pāpabhikkhū
amhākaṃ ghare bhuñjissantīti gharaṃ gantvā dāsiṃ āṇāpesi ye je
sve bhattikā āgacchanti te koṭṭhake āsanaṃ paññāpetvā
kāṇājakena bilaṅgadutiyena parivisāti . evaṃ ayyāti kho sā dāsī
kalyāṇabhattikassa gahapatino paccassosi . athakho
mettiyabhummajakā
bhikkhū hiyyo kho āvuso amhākaṃ kalyāṇabhattikassa gahapatino
--------------------------------------------------------- Page 373 of 444
---------------------------------------------------------
Ghare 1- bhattaṃ uddiṭṭhaṃ sve amhe kalyāṇabhattiko gahapati
saputtadāro
upatiṭṭhitvā parivisissati aññe odanena pucchissanti aññe
sūpena pucchissanti aññe telena pucchissanti aññe uttaribhaṅgena
pucchissantīti . te teneva somanassena na cittarūpaṃ rattiyā
supiṃsu.
Athakho mettiyabhummajakā bhikkhū pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya
yena kalyāṇabhattikassa gahapatino nivesanaṃ
tenupasaṅkamiṃsu .
Addasā kho sā dāsī mettiyabhummajake bhikkhū dūrato va āgacchante
disvāna koṭṭhake āsanaṃ paññāpetvā mettiyabhummajake bhikkhū
etadavoca nisīdatha bhanteti . athakho mettiyabhummajakānaṃ
bhikkhūnaṃ
etadahosi nissaṃsayaṃ kho na tāva bhattaṃ siddhaṃ bhavissati
yathā mayaṃ
koṭṭhake nisīdāpiyāmāti 2-.
{545.2} Athakho sā dāsī kāṇājakena bilaṅgadutiyena upagañchi 3-
bhuñjatha bhanteti . mayaṃ kho bhagini niccabhattikāti .
jānāmi
ayyā niccabhattikāti apicāhaṃ hiyyo va gahapatinā āṇattā
ye je sve bhattikā āgacchanti te koṭṭhake āsanaṃ paññāpetvā
kāṇājakena bilaṅgadutiyena parivisāti bhuñjatha bhanteti .
athakho
mettiyabhummajakā bhikkhū hiyyo kho āvuso kalyāṇabhattiko
gahapati
ārāmaṃ agamāsi dabbassa mallaputtassa santike nissaṃsayaṃ kho
mayaṃ
dabbena mallaputtena gahapatino santike paribhinnāti . te teneva
@Footnote: 1 Yu. Ma. potthakesu na dissati. 2 sabbattha nisīdāpeyyāmāti
@dissati. 3 Yu. Rā. upagacchi.
--------------------------------------------------------- Page 374 of 444
---------------------------------------------------------
Domanassena na cittarūpaṃ bhuñjiṃsu . athakho mettiyabhummajakā
bhikkhū
pacchābhattaṃ piṇḍapātapaṭikkantā ārāmaṃ gantvā pattacīvaraṃ
paṭisāmetvā
bahārāmakoṭṭhake saṅghāṭipallatthikāya nisīdiṃsu
tuṇhībhūtā
maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhāṇā.
[546] Athakho mettiyā bhikkhunī yena mettiyabhummajakā
bhikkhū
tenupasaṅkami upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca
vandāmi
ayyāti . evaṃ vutte mettiyabhummajakā bhikkhū nālapiṃsu .
dutiyampi
kho .pe. tatiyampi kho mettiyā bhikkhunī mettiyabhummajake
bhikkhū
etadavoca vandāmi ayyāti . tatiyampi kho mettiyabhummajakā
bhikkhū
nālapiṃsu . kyāhaṃ ayyānaṃ aparajjhāmi kissa maṃ ayyā nālapantīti.
Tathā hi pana tvaṃ bhagini amhe dabbena mallaputtena
viheṭhiyamāne
ajjhupekkhasīti . kyāhaṃ ayyā karomīti . sace kho tvaṃ bhagini
iccheyyāsi ajjeva bhagavā dabbaṃ mallaputtaṃ nāsāpeyyāti .
Kyāhaṃ ayyā karomi kiṃ mayā sakkā kātunti . ehi tvaṃ bhagini
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ evaṃ
vadehi
idaṃ bhante nacchannaṃ nappaṭirūpaṃ yāyaṃ bhante disā abhayā
anītikā
anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā yato nīvātaṃ
tato pavātaṃ udakaṃ maññe ādittaṃ ayyenamhi dabbena mallaputtena
dūsitāti . evaṃ ayyāti kho mettiyā bhikkhunī
mettiyabhummajakānaṃ
bhikkhūnaṃ paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ
--------------------------------------------------------- Page 375 of 444
---------------------------------------------------------
Abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitā kho mettiyā
bhikkhunī bhagavantaṃ etadavoca idaṃ bhante nacchannaṃ
nappaṭirūpaṃ yāyaṃ
bhante disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā
saupaddavā yato nīvātaṃ tato pavātaṃ udakaṃ maññe ādittaṃ
ayyenamhi dabbena mallaputtena dūsitāti.
[547] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhusaṅghaṃ
sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi sarasi
tvaṃ
dabba evarūpaṃ kattā yathāyaṃ bhikkhunī āhāti . yathā maṃ
bhante
bhagavā jānātīti . dutiyampi kho bhagavā .pe. tatiyampi kho
bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca sarasi tvaṃ
dabba
evarūpaṃ kattā yathāyaṃ bhikkhunī āhāti . yathā maṃ bhante
bhagavā
jānātīti . na kho dabba dabbā evaṃ nibbeṭhenti sace tayā kataṃ
katanti vadehi sace tayā akataṃ akatanti vadehīti . yatohaṃ
bhante
jāto nābhijānāmi supinantenapi methunaṃ dhammaṃ paṭisevitā
pageva
jāgaroti . athakho bhagavā bhikkhū āmantesi tenahi bhikkhave
mettiyaṃ
bhikkhuniṃ nāsetha ime ca bhikkhū anuyuñjathāti . idaṃ vatvā
bhagavā
uṭṭhāyāsanā vihāraṃ pāvisi.
{547.1} Athakho te bhikkhū mettiyaṃ bhikkhuniṃ nāsesuṃ. Athakho
mettiyabhummajakā
bhikkhū te bhikkhū etadavocuṃ mā āvuso mettiyaṃ bhikkhuniṃ nāsetha na sā
kiñci
aparajjhati amhehi sā ussāhitā kupitehi anattamanehi cāvanādhippāyehīti.
--------------------------------------------------------- Page 376 of 444
---------------------------------------------------------
Kiṃ pana tumhe āvuso āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena
pārājikena dhammena anuddhaṃsethāti . evamāvusoti . ye te bhikkhū
appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma
mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ
amūlakena
pārājikena dhammena anuddhaṃsessantīti . athakho te bhikkhū
bhagavato
etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā mettiyabhummajake bhikkhū
paṭipucchi
saccaṃ kira tumhe bhikkhave dabbaṃ mallaputtaṃ amūlakena
pārājikena
dhammena anuddhaṃsethāti . saccaṃ bhagavāti . vigarahi buddho
bhagavā
kathaṃ hi nāma tumhe moghapurisā dabbaṃ mallaputtaṃ
amūlakena
pārājikena dhammena anuddhaṃsessatha netaṃ moghapurisā
appasannānaṃ
vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha
{547.2} yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto amūlakena
pārājikena dhammena anuddhaṃseyya appevanāma naṃ imamhā
brahmacariyā cāveyyanti tato aparena samayena samanuggāhiyamāno
vā asamanuggāhiyamāno vā amūlakañceva taṃ adhikaraṇaṃ hoti
bhikkhu
ca dosaṃ patiṭṭhāti saṅghādisesoti.
[548] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ
imasmiṃ atthe adhippeto bhikkhūti . bhikkhunti aññaṃ
bhikkhuṃ .
Duṭṭho dosoti kupito anattamano anabhiraddho āhatacitto jilajāto.
--------------------------------------------------------- Page 377 of 444
---------------------------------------------------------
Appatītoti tena ca kopena tena ca dosena tāya ca anattamanatāya
tāya ca anabhiraddhiyā appatīto hoti . amūlakaṃ nāma
adiṭṭhaṃ
assutaṃ aparisaṅkitaṃ . pārājikena dhammenāti catunnaṃ
aññatarena .
Anuddhaṃseyyāti codeti vā codāpeti vā . appevanāma naṃ imamhā
brahmacariyā cāveyyanti bhikkhubhāvā cāveyyaṃ samaṇadhammā
cāveyyaṃ
sīlakkhandhā cāveyyaṃ tapoguṇā cāveyyaṃ.
[549] Tato aparena samayenāti yasmiṃ khaṇe anuddhaṃsito hoti
taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte .
samanuggāhiyamāno vāti
yena vatthunā anuddhaṃsito hoti tasmiṃ vatthusmiṃ
samanuggāhiyamāno
vā. Asamanuggāhiyamāno vāti na kenaci vuccamāno.
[550] Adhikaraṇaṃ nāma cattāri adhikaraṇāni
vivādādhikaraṇaṃ
anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ.
[551] Bhikkhu ca dosaṃ patiṭṭhātīti tucchakaṃ mayā bhaṇitaṃ
musā
mayā bhaṇitaṃ abhūtaṃ mayā bhaṇitaṃ ajānantena mayā
bhaṇitaṃ .
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
[552] Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto tañce
codeti diṭṭho mayā pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi
asakyaputtiyosi natthi tayā saddhiṃ uposatho vā pavāraṇā vā
saṅghakammaṃ vāti āpatti vācāya vācāya saṅghādisesassa . assutassa
hoti pārājikaṃ dhammaṃ ajjhāpannoti tañce codeti suto mayā
--------------------------------------------------------- Page 378 of 444
---------------------------------------------------------
Pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi asakyaputtiyosi
natthi
tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vāti āpatti
vācāya vācāya saṅghādisesassa . aparisaṅkitassa hoti pārājikaṃ
dhammaṃ ajjhāpannoti tañce codeti parisaṅkito mayā pārājikaṃ
dhammaṃ ajjhāpannosi assamaṇosi asakyaputtiyosi natthi tayā
saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vāti āpatti
vācāya vācāya saṅghādisesassa.
[553] Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto tañce
codeti diṭṭho mayā suto ca pārājikaṃ dhammaṃ ajjhāpannosi
.pe. āpatti vācāya vācāya saṅghādisesassa . adiṭṭhassa
hoti pārājikaṃ dhammaṃ ajjhāpajjanto tañce codeti diṭṭho
mayā parisaṅkito ca pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi
.pe. āpatti vācāya vācāya saṅghādisesassa . adiṭṭhassa
hoti pārājikaṃ dhammaṃ ajjhāpajjanto tañce codeti diṭṭho
mayā suto ca parisaṅkito ca pārājikaṃ dhammaṃ ajjhāpannosi
.pe. āpatti vācāya vācāya saṅghādisesassa . assutassa
hoti pārājikaṃ dhammaṃ ajjhāpannoti tañce codeti suto mayā
parisaṅkito ca pārājikaṃ dhammaṃ ajjhāpannosi .pe. āpatti
vācāya vācāya saṅghādisesassa . assutassa hoti pārājikaṃ dhammaṃ
ajjhāpannoti tañce codeti suto mayā diṭṭho ca pārājikaṃ
--------------------------------------------------------- Page 379 of 444
---------------------------------------------------------
Dhammaṃ ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
{553.1} Assutassa hoti pārājikaṃ dhammaṃ ajjhāpannoti tañce
codeti suto mayā parisaṅkito ca diṭṭho ca pārājikaṃ dhammaṃ
ajjhāpannosi
.pe. āpatti vācāya vācāya saṅghādisesassa . aparisaṅkitassa
hoti pārājikaṃ dhammaṃ ajjhāpannoti tañce codeti parisaṅkito
mayā diṭṭho ca pārājikaṃ dhammaṃ ajjhāpannosi .pe. āpatti
vācāya vācāya saṅghādisesassa . aparisaṅkitassa hoti pārājikaṃ
dhammaṃ ajjhāpannoti tañce codeti parisaṅkito mayā suto ca pārājikaṃ
pārājikaṃ dhammaṃ ajjhāpannosi .pe. āpatti vācāya vācāya
saṅghādisesassa . aparisaṅkitassa hoti pārājikaṃ dhammaṃ
ajjhāpannoti
tañce codeti parisaṅkito mayā diṭṭho ca suto ca pārājikaṃ dhammaṃ
ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
[554] Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto tañce
codeti suto mayā pārājikaṃ dhammaṃ ajjhāpannosi .pe. āpatti
vācāya vācāya saṅghādisesassa . diṭṭhassa hoti pārājikaṃ dhammaṃ
ajjhāpajjanto tañce codeti parisaṅkito mayā pārājikaṃ dhammaṃ
ajjhāpannosi .pe. tañce codeti suto mayā parisaṅkito ca
pārājikaṃ dhammaṃ ajjhāpannosi .pe. āpatti vācāya vācāya
saṅghādisesassa . sutassa hoti pārājikaṃ dhammaṃ ajjhāpannoti
tañce codeti parisaṅkito mayā pārājikaṃ dhammaṃ ajjhāpannosi
--------------------------------------------------------- Page 380 of 444
---------------------------------------------------------
.pe. Tañce codeti diṭṭho mayā pārājikaṃ dhammaṃ ajjhāpannosi
.pe. tañce codeti parisaṅkito mayā diṭṭho ca pārājikaṃ dhammaṃ
ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
{554.1} Parisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti tañce
codeti
diṭṭho mayā pārājikaṃ dhammaṃ ajjhāpannosi .pe. tañce codeti
suto mayā pārājikaṃ dhammaṃ ajjhāpannosi .pe. tañce codeti
diṭṭho mayā suto ca pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi
asakyaputtiyosi natthi tayā saddhiṃ uposatho vā pavāraṇā vā
saṅghakammaṃ vāti āpatti vācāya vācāya saṅghādisesassa.
[555] Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto diṭṭhe
vematiko diṭṭhaṃ nokappeti diṭṭhaṃ nassarati diṭṭhaṃ pamuṭṭho 1-
hoti
tañce codeti diṭṭho mayā suto ca .pe. diṭṭho mayā
parisaṅkito ca .pe. diṭṭho mayā suto ca parisaṅkito ca
pārājikaṃ dhammaṃ ajjhāpannosi .pe. sutassa hoti pārājikaṃ
dhammaṃ ajjhāpannoti sute vematiko sutaṃ nokappeti sutaṃ
nassarati
sutaṃ pamuṭṭho hoti tañce codeti suto mayā parisaṅkito ca
.pe. suto mayā diṭṭho ca .pe. suto mayā parisaṅkito ca
diṭṭho ca pārājikaṃ dhammaṃ ajjhāpannosi .pe. parisaṅkitassa
hoti
pārājikaṃ dhammaṃ ajjhāpannoti parisaṅkite vematiko
parisaṅkitaṃ
@Footnote: 1 Yu. Ma. sammuṭṭho.
--------------------------------------------------------- Page 381 of 444
---------------------------------------------------------
Nokappeti parisaṅkitaṃ nassarati parisaṅkitaṃ pamuṭṭho hoti
tañce
codeti parisaṅkito mayā diṭṭho ca .pe. parisaṅkito mayā
suto ca .pe. parisaṅkito mayā diṭṭho ca suto ca pārājikaṃ
dhammaṃ ajjhāpannosi assamaṇosi asakyaputtiyosi natthi tayā
saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vāti āpatti
vācāya vācāya saṅghādisesassa.
[556] Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto tañce
codāpeti diṭṭhosi pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi
asakyaputtiyosi natthi tayā saddhiṃ uposatho vā pavāraṇā vā
saṅghakammaṃ vāti āpatti vācāya vācāya saṅghādisesassa . assutassa
hoti pārājikaṃ dhammaṃ ajjhāpannoti tañce codāpeti sutosi
pārājikaṃ dhammaṃ ajjhāpannosi .pe. āpatti vācāya vācāya
saṅghādisesassa . aparisaṅkitassa hoti pārājikaṃ dhammaṃ
ajjhāpannoti
tañce codāpeti parisaṅkitosi pārājikaṃ dhammaṃ ajjhāpannosi
.pe. Āpatti vācāya vācāya saṅghādisesassa.
[557] Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto tañce
codāpeti diṭṭhosi sutosi .pe. diṭṭhosi parisaṅkitosi .pe.
Diṭṭhosi sutosi parisaṅkitosi pārājakaṃ dhammaṃ
ajjhāpannosi .pe.
Āpatti vācāya vācāya saṅghādisesassa . assutassa hoti pārājikaṃ
dhammaṃ ajjhāpannoti tañce codāpeti sutosi parisaṅkitosi .pe.
--------------------------------------------------------- Page 382 of 444
---------------------------------------------------------
Sutosi diṭṭhosi .pe. sutosi parisaṅkitosi diṭṭhosi pārājikaṃ
dhammaṃ
ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
{557.1} Aparisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti tañce
codāpeti parisaṅkitosi diṭṭhosi .pe. parisaṅkitosi sutosi .pe.
Parisaṅkitosi diṭṭhosi sutosi pārājikaṃ dhammaṃ
ajjhāpannosi .pe.
Āpatti vācāya vācāya saṅghādisesassa.
[558] Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto tañce
codāpeti sutosi pārājikaṃ dhammaṃ ajjhāpannosi .pe. parisaṅkitosi
pārājikaṃ dhammaṃ ajjhāpannosi .pe. sutosi parisaṅkitosi
pārājikaṃ
dhammaṃ ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
{558.1} Sutassa hoti pārājikaṃ dhammaṃ ajjhāpannoti tañce
codāpeti parisaṅkitosi .pe. tañce codāpeti diṭṭhosi .pe. Tañce
codāpeti parisaṅkitosi diṭṭhosi pārājikaṃ dhammaṃ ajjhāpannosi
.pe. āpatti vācāya vācāya saṅghādisesassa . parisaṅkitassa
hoti pārājikaṃ dhammaṃ ajjhāpannoti tañce codāpeti diṭṭhosi
pārājikaṃ dhammaṃ ajjhāpannosi .pe. tañce codāpeti diṭṭhosi
sutosi .pe. tañce codāpeti diṭṭhosi sutosi pārājikaṃ dhammaṃ
ajjhāpannosi .pe. Āpatti vācāya vācāya saṅghādisesassa.
[559] Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto diṭṭhe
vematiko diṭṭhaṃ nokappeti diṭṭhaṃ nassarati diṭṭhaṃ pamuṭṭho
hoti
--------------------------------------------------------- Page 383 of 444
---------------------------------------------------------
.pe. Sute vematiko sutaṃ nokappeti sutaṃ nassarati sutaṃ
pamuṭṭho
hoti .pe. parisaṅkite vematiko parisaṅkitaṃ nokappeti
parisaṅkitaṃ
nassarati parisaṅkitaṃ pamuṭṭho hoti tañce codāpeti
parisaṅkitosi
diṭṭhosi .pe. parisaṅkitosi sutosi .pe. parisaṅkitosi diṭṭhosi
sutosi pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi
asakyaputtiyosi
natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ
vāti āpatti vācāya vācāya saṅghādisesassa.
[560] Asuddhe suddhadiṭṭhi suddhe asuddhadiṭṭhi asuddhe
asuddhadiṭṭhi suddhe suddhadiṭṭhi.
[561] Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ
ajjhāpanno tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā
cāvanādhippāyo vadeti āpatti saṅghādisesena dukkaṭassa . asuddho
hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno tañce
suddhadiṭṭhi samāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti
āpatti saṅghādisesassa . asuddho hoti puggalo aññataraṃ
pārājikaṃ dhammaṃ ajjhāpanno tañce suddhadiṭṭhi samāno anokāsaṃ
kārāpetvā akkosādhippāyo vadeti āpatti omasavādena
dukkaṭassa . asuddho hoti puggalo aññataraṃ pārājikaṃ
dhammaṃ
ajjhāpanno tañce suddhadiṭṭhi samāno okāsaṃ kārāpetvā
akkosādhippāyo vadeti āpatti omasavādassa.
--------------------------------------------------------- Page 384 of 444
---------------------------------------------------------
[562] Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ
anajjhāpanno tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā
cāvanādhippāyo vadeti āpatti dukkaṭassa . suddho hoti puggalo
aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno tañce asuddhadiṭṭhi
samāno
okāsaṃ kārāpetvā cāvanādhippāyo vadeti anāpatti . suddho
hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno tañce
asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo
vadeti āpatti omasavādena dukkaṭassa . suddho hoti puggalo
aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno tañce
asuddhadiṭṭhi
samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti āpatti
omasavādassa.
[563] Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ
ajjhāpanno tañce asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā
cāvanādhippāyo vadeti āpatti dukkaṭassa . asuddho hoti
puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno tañce
asuddhadiṭṭhi
samāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti anāpatti .
Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno tañce
asuddhadiṭṭhi samāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti
āpatti omasavādena dukkaṭassa . asuddho hoti puggalo aññataraṃ
pārājikaṃ dhammaṃ ajjhāpanno tañce asuddhadiṭṭhi samāno okāsaṃ
--------------------------------------------------------- Page 385 of 444
---------------------------------------------------------
Kārāpetvā akkosādhippāyo vadeti āpatti omasavādassa.
[564] Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ
anajjhāpanno tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā
cāvanādhippāyo vadeti āpatti saṅghādisesena dukkaṭassa . suddho
hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno tañce
suddhadiṭṭhi samāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti
āpatti saṅghādisesassa . suddho hoti puggalo aññataraṃ pārājikaṃ
dhammaṃ anajjhāpanno tañce suddhadiṭṭhi samāno anokāsaṃ kārāpetvā
akkosādhippāyo vadeti āpatti omasavādena dukkaṭassa . suddho
hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno tañce
suddhadiṭṭhi samāno okāsaṃ kārāpetvā akkosādhippāyo vadeti
āpatti omasavādassa.
[565] Anāpatti suddhe asuddhadiṭṭhissa asuddhe
asuddhadiṭṭhissa
ummattakassa ādikammikassāti.
Aṭṭhamasaṅghādisesaṃ niṭṭhitaṃ.
------------
--------------------------------------------------------- Page 386 of 444
---------------------------------------------------------
Navamasaṅghādisesaṃ
[566] Tena samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe . tena kho pana samayena mettiyabhummajakā
bhikkhū
gijjhakūṭā pabbatā orohantā addasaṃsu chakalakaṃ ajikāya
vippaṭipajjantaṃ
disvāna evamāhaṃsu handa mayaṃ āvuso imaṃ chakalakaṃ
dabbaṃ mallaputtaṃ nāma karoma imaṃ ajikaṃ mettiyaṃ nāma
bhikkhuniṃ
karoma evaṃ mayaṃ voharissāma pubbe mayaṃ āvuso dabbaṃ
mallaputtaṃ
sutena avocumhā idāni pana amhehi sāmaṃ diṭṭho mettiyāya
bhikkhuniyā vippaṭipajjantoti . te taṃ chakalakaṃ dabbaṃ
mallaputtaṃ
nāma akaṃsu taṃ ajikaṃ mettiyaṃ nāma bhikkhuniṃ akaṃsu . te
bhikkhūnaṃ
ārocesuṃ pubbe mayaṃ āvuso dabbaṃ mallaputtaṃ sutena avocumhā
idāni pana amhehi sāmaṃ diṭṭho mettiyāya bhikkhuniyā
vippaṭipajjantoti.
Bhikkhū evamāhaṃsu mā āvuso evaṃ avacuttha nāyasmā dabbo
mallaputto evaṃ karissatīti.
{566.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā
āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi sarasi tvaṃ dabba
evarūpaṃ kattā
yathā ime bhikkhū āhaṃsūti . yathā maṃ bhante bhagavā jānātīti .
Dutiyampi kho bhagavā .pe. tatiyampi kho bhagavā āyasmantaṃ
dabbaṃ
--------------------------------------------------------- Page 387 of 444
---------------------------------------------------------
Mallaputtaṃ etadavoca sarasi tvaṃ dabba evarūpaṃ kattā yathā
ime
bhikkhū āhaṃsūti . yathā maṃ bhante bhagavā jānātīti . na
kho
dabba dabbā evaṃ nibbeṭhenti sace tayā kataṃ katanti vadehi
sace tayā akataṃ akatanti vadehīti . yatohaṃ bhante jāto
nābhijānāmi supinantenapi methunaṃ dhammaṃ paṭisevitā pageva
jāgaroti .
Athakho bhagavā bhikkhū āmantesi tenahi bhikkhave ime
bhikkhū
anuyuñjathāti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.
{566.2} Athakho te bhikkhū mettiyabhummajake bhikkhū
anuyuñjiṃsu.
Te tehi bhikkhūhi anuyuñjiyamānā bhikkhūnaṃ etamatthaṃ ārocesuṃ .
kiṃ
pana tumhe āvuso āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa
adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena
dhammena
anuddhaṃsethāti . evamāvusoti . ye te bhikkhū appicchā .pe.
Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma
mettiyabhummajakā
bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa
adhikaraṇassa
kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena
anuddhaṃsessantīti.
Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ
kira
tumhe bhikkhave dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa
kiñci
desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsethāti .
Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma
tumhe
moghapurisā dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa
kiñci
--------------------------------------------------------- Page 388 of 444
---------------------------------------------------------
Desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsessatha
netaṃ
moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
{566.3} yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto
aññabhāgiyassa
adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena
anuddhaṃseyya
appevanāma naṃ imamhā brahmacariyā cāveyyanti tato aparena samayena
samanuggāhiyamāno vā asamanuggāhiyamāno vā aññabhāgiyañceva taṃ
adhikaraṇaṃ hoti koci deso lesamatto upādinno bhikkhu ca dosaṃ
patiṭṭhāti
saṅghādisesoti.
[567] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ
imasmiṃ atthe adhippeto bhikkhūti . bhikkhunti aññaṃ bhikkhuṃ .
duṭṭho
dosoti kupito anattamano anabhiraddho āhatacitto khilajāto .
Appatītoti tena ca kopena tena ca dosena tāya ca anattamanatāya
tāya ca anabhiraddhiyā appatīto hoti.
[568] Aññabhāgiyassa adhikaraṇassāti āpattaññabhāgiyaṃ vā
hoti adhikaraṇaññabhāgiyaṃ vā.
[569] Kathaṃ adhikaraṇaṃ adhikaraṇassa aññabhāgiyaṃ .
vivādādhikaraṇaṃ
anuvādādhikaraṇassa āpattādhikaraṇassa kiccādhikaraṇassa
aññabhāgiyaṃ
anuvādādhikaraṇaṃ āpattādhikaraṇassa kiccādhikaraṇassa
vivādādhikaraṇassa
aññabhāgiyaṃ āpattādhikaraṇaṃ kiccādhikaraṇassa
vivādādhikaraṇassa
anuvādādhikaraṇassa aññabhāgiyaṃ kiccādhikaraṇaṃ
vivādādhikaraṇassa
--------------------------------------------------------- Page 389 of 444
---------------------------------------------------------
Anuvādādhikaraṇassa āpattādhikaraṇassa aññabhāgiyaṃ . evaṃ
adhikaraṇaṃ
adhikaraṇassa aññabhāgiyaṃ.
[570] Kathaṃ adhikaraṇaṃ adhikaraṇassa tabbhāgiyaṃ .
vivādādhikaraṇaṃ
vivādādhikaraṇassa tabbhāgiyaṃ anuvādādhikaraṇaṃ
anuvādādhikaraṇassa
tabbhāgiyaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa siyā
tabbhāgiyaṃ
siyā aññabhāgiyaṃ.
{570.1} Kathaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa
aññabhāgiyaṃ .
Methunadhammapārājikāpatti adinnādānapārājikāpattiyā
manussaviggahapārājikāpattiyā uttarimanussadhammapārājikāpattiyā
aññabhāgiyā adinnādānapārājikāpatti manussaviggahapārājikāpattiyā
uttarimanussadhammapārājikāpattiyā methunadhammapārājikāpattiyā
aññabhāgiyā manussaviggahapārājikāpatti
uttarimanussadhamma-
pārājikāpattiyā methunadhammapārājikāpattiyā adinnādāna-
pārājikāpattiyā aññabhāgiyā uttarimanussadhammapārājikāpatti
methunadhammapārājikāpattiyā adinnādānapārājikāpattiyā
manussaviggaha-
pārājikāpattiyā aññabhāgiyā . evaṃ āpattādhikaraṇaṃ
āpattādhikaraṇassa aññabhāgiyaṃ.
{570.2} Kathañca āpattādhikaraṇaṃ āpattādhikaraṇassa
tabbhāgiyaṃ . methunadhammapārājikāpatti
methunadhammapārājikāpattiyā
tabbhāgiyā adinnādānapārājikāpatti adinnādānapārājikāpattiyā
tabbhāgiyā manussaviggahapārājikāpatti manussaviggaha-
pārājikāpattiyā tabbhāgiyā uttarimanussadhammapārājikāpatti
--------------------------------------------------------- Page 390 of 444
---------------------------------------------------------
Uttarimanussadhammapārājikāpattiyā tabbhāgiyā . evaṃ
āpattādhikaraṇaṃ
āpattādhikaraṇassa tabbhāgiyaṃ . kiccādhikaraṇaṃ
kiccādhikaraṇassa
tabbhāgiyaṃ. Evaṃ adhikaraṇaṃ adhikaraṇassa tabbhāgiyaṃ.
[571] Kiñci desaṃ lesamattaṃ upādāyāti leso nāma dasa
lesā jātileso nāmaleso gottaleso liṅgaleso āpattileso
pattaleso cīvaraleso upajjhāyaleso ācariyaleso senāsanaleso.
[572] Jātileso nāma khattiyo diṭṭho hoti pārājikaṃ dhammaṃ
ajjhāpajjanto aññaṃ khattiyaṃ passitvā codeti khattiyo mayā
diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi
asakyaputtiyosi
natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vāti
āpatti vācāya vācāya saṅghādisesassa . brāhmaṇo diṭṭho
hoti .pe. vesso diṭṭho hoti .pe. suddo diṭṭho hoti
pārājikaṃ dhammaṃ ajjhāpajjanto aññaṃ suddaṃ passitvā codeti
suddo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi
asakyaputtiyosi .pe. saṅghakammaṃ vāti āpatti vācāya vācāya
saṅghādisesassa.
[573] Nāmaleso nāma buddharakkhito diṭṭho hoti .pe. Dhammarakkhito
diṭṭho hoti .pe. saṅgharakkhito diṭṭho hoti pārājikaṃ dhammaṃ
ajjhāpajjanto aññaṃ saṅgharakkhitaṃ passitvā codeti saṅgharakkhito
mayā
diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi
asakyaputtiyosi
--------------------------------------------------------- Page 391 of 444
---------------------------------------------------------
.pe. Saṅghakammaṃ vāti āpatti vācāya vācāya saṅghādisesassa.
[574] Gottaleso nāma gotamo diṭṭho hoti .pe.
Moggallāno diṭṭho hoti .pe. kaccāyano diṭṭho hoti .pe.
Vāsiṭṭho diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto aññaṃ
vāsiṭṭhaṃ passitvā codeti vāsiṭṭho mayā diṭṭho pārājikaṃ dhammaṃ
ajjhāpannosi assamaṇosi asakyaputtiyosi .pe. saṅghakammaṃ
vāti āpatti vācāya vācāya saṅghādisesassa.
[575] Liṅgaleso nāma dīgho diṭṭho hoti .pe. rasso
diṭṭho hoti .pe. kaṇho diṭṭho hoti .pe. odāto
diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto aññaṃ odātaṃ
passitvā codeti odāto mayā diṭṭho pārājikaṃ dhammaṃ
ajjhāpannosi assamaṇosi asakyaputtiyosi .pe. saṅghakammaṃ
vāti āpatti vācāya vācāya saṅghādisesassa.
[576] Āpattileso nāma lahukaṃ āpattiṃ ajjhāpajjanto
diṭṭho hoti tañce pārājikena dhammena codeti diṭṭho mayā 1-
pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi asakyaputtiyosi .pe.
Saṅghakammaṃ vāti āpatti vācāya vācāya saṅghādisesassa.
[577] Pattaleso nāma lohapattadharo diṭṭho hoti .pe.
Mattikāpattadharo diṭṭho hoti .pe. sāṭakapattadharo diṭṭho hoti
@Footnote: 1 yuropiyapotthake idaṃ pāṭhadvayaṃ na dissati.
--------------------------------------------------------- Page 392 of 444
---------------------------------------------------------
.pe. Sumbhakapattadharo diṭṭho hoti pārājikaṃ dhammaṃ
ajjhāpajjanto
aññaṃ sumbhakapattadharaṃ passitvā codeti sumbhakapattadharo mayā
diṭṭho
pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi asakyaputtiyosi .pe.
Saṅghakammaṃ vāti āpatti vācāya vācāya saṅghādisesassa.
[578] Cīvaraleso nāma paṃsukūliko diṭṭho hoti .pe.
Gahapaticīvaradharo
diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto aññaṃ
gahapaticīvaradharaṃ passitvā codeti gahapaticīvaradharo mayā
diṭṭho
pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi asakyaputtiyosi .pe.
Saṅghakammaṃ vāti āpatti vācāya vācāya saṅghādisesassa.
[579] Upajjhāyaleso nāma itthannāmassa saddhivihāriko diṭṭho
hoti pārājikaṃ dhammaṃ ajjhāpajjanto aññaṃ itthannāmassa
saddhivihārikaṃ
passitvā codeti itthannāmassa saddhivihāriko mayā diṭṭho pārājikaṃ
dhammaṃ ajjhāpannosi assamaṇosi asakyaputtiyosi .pe.
saṅghakammaṃ
vāti āpatti vācāya vācāya saṅghādisesassa.
[580] Ācariyaleso nāma itthannāmassa antevāsiko diṭṭho
hoti pārājikaṃ dhammaṃ ajjhāpajjanto aññaṃ itthannāmassa
antevāsikaṃ
passitvā codeti itthannāmassa antevāsiko mayā diṭṭho pārājikaṃ
dhammaṃ ajjhāpannosi assamaṇosi asakyaputtiyosi .pe.
saṅghakammaṃ
vāti āpatti vācāya vācāya saṅghādisesassa.
[581] Senāsanaleso nāma itthannāmassa senāsanavāsiko diṭṭho
--------------------------------------------------------- Page 393 of 444
---------------------------------------------------------
Hoti pārājikaṃ dhammaṃ ajjhāpajjanto aññaṃ itthannāmassa
senāsanavāsikaṃ
passitvā codeti itthannāmassa senāsanavāsiko mayā diṭṭho
pārājikaṃ dhammaṃ ajjhāpannosi assamaṇosi asakyaputtiyosi
natthi
tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vāti āpatti
vācāya vācāya saṅghādisesassa.
[582] Pārājikena dhammenāti catunnaṃ aññatarena. Anuddhaṃseyyāti
codeti vā codāpeti vā . appevanāma naṃ imamhā brahmacariyā
cāveyyanti bhikkhubhāvā cāveyyaṃ samaṇadhammā cāveyyaṃ
sīlakkhandhā
cāveyyaṃ tapoguṇā cāveyyaṃ.
[583] Tato aparena samayenāti yasmiṃ khaṇe anuddhaṃsito hoti
taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte .
samanuggāhiyamānoti yena
vatthunā anuddhaṃsito hoti tasmiṃ vatthusmiṃ
samanuggāhiyamāno .
Asamanuggāhiyamānoti na kenaci vuccamāno.
[584] Adhikaraṇaṃ nāma cattāri adhikaraṇāni
vivādādhikaraṇaṃ
anuvādādhikaraṇaṃ 1- āpattādhikaraṇaṃ kiccādhikaraṇaṃ.
[585] Koci deso lesamatto upādinnoti tesaṃ dasannaṃ lesānaṃ
aññataro leso upādinno hoti.
[586] Bhikkhu ca dosaṃ patiṭṭhātīti tucchakaṃ mayaṃ
bhaṇitaṃ
musā mayā bhaṇitaṃ abhūtaṃ mayā bhaṇitaṃ ajānantena mayā
bhaṇitaṃ .
@Footnote: 1 ayaṃ pāṭho sabbattha na dissati.
--------------------------------------------------------- Page 394 of 444
---------------------------------------------------------
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
[587] Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti saṅghādisese
saṅghādisesadiṭṭhi hoti tañce pārājikena codeti assamaṇosi
asakyaputtiyosi natthi tayā saddhiṃ uposatho vā pavāraṇā vā
saṅghakammaṃ
vāti evaṃpi āpattaññabhāgiyaṃ hoti leso ca upādinno āpatti
vācāya vācāya saṅghādisesassa.
{587.1} Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti saṅghādisese
thullaccayadiṭṭhi hoti tañce pārājikena codeti assamaṇosi .pe.
Saṅghakammaṃ vāti evaṃpi āpattaññabhāgiyaṃ hoti leso ca upādinno
āpatti vācāya vācāya saṅghādisesassa.
{587.2} Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti saṅghādisese
pācittiyadiṭṭhi hoti tañce pārājikena codeti assamaṇosi .pe.
Saṅghakammaṃ vāti evaṃpi āpattaññabhāgiyaṃ hoti leso ca upādinno
āpatti vācāya vācāya saṅghādisesassa.
{587.3} Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti
saṅghādisese pāṭidesanīyadiṭṭhi hoti .pe. saṅghādisese
dukkaṭadiṭṭhi hoti .pe. saṅghādisese dubbhāsitadiṭṭhi hoti
tañce pārājikena codeti assamaṇosi .pe. saṅghakammaṃ vāti evaṃpi
āpattaññabhāgiyaṃ hoti leso ca upādinno āpatti vācāya vācāya
saṅghādisesassa.
[588] Bhikkhu thullaccayaṃ ajjhāpajjanto diṭṭho hoti
thullaccaye
thullaccayadiṭṭhi hoti .pe. thullaccaye pācittiyadiṭṭhi
hoti .pe.
--------------------------------------------------------- Page 395 of 444
---------------------------------------------------------
Thullaccaye pāṭidesanīyadiṭṭhi hoti .pe. thullaccaye
dukkaṭadiṭṭhi
hoti .pe. thullaccaye dubbhāsitadiṭṭhi hoti .pe. thullaccaye
saṅghādisesadiṭṭhi hoti tañce pārājikena codeti assamaṇosi
.pe. saṅghakammaṃ vāti evaṃpi āpattaññabhāgiyaṃ hoti leso ca
upādinno āpatti vācāya vācāya saṅghādisesassa.
{588.1} Bhikkhu pācittiyaṃ ajjhāpajjanto diṭṭho hoti .pe.
Bhikkhu pāṭidesanīyaṃ ajjhāpajjanto diṭṭho hoti .pe. bhikkhu
dukkaṭaṃ
ajjhāpajjanto diṭṭho hoti .pe. bhikkhu dubbhāsitaṃ ajjhāpajjanto
diṭṭho hoti dubbhāsite dubbhāsitadiṭṭhi hoti .pe. dubbhāsite
saṅghādisesadiṭṭhi hoti .pe. dubbhāsite thullaccayadiṭṭhi
hoti .pe.
Dubbhāsite pācittiyadiṭṭhi hoti .pe. dubbhāsite pāṭidesanīyadiṭṭhi
hoti
.pe. dubbhāsite dukkaṭadiṭṭhi hoti tañce pārājikena codeti
assamaṇosi .pe. saṅghakammaṃ vāti evaṃpi āpattaññabhāgiyaṃ hoti
leso ca upādinno āpatti vācāya vācāya saṅghādisesassa.
Ekekaṃ mūlaṃ kātūna cakkaṃ bandhitabbaṃ.
[589] Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti saṅghādisese
saṅghādisesadiṭṭhi hoti tañce pārājikena codāpeti
assamaṇosi .pe. saṅghakammaṃ vāti evaṃpi āpattaññabhāgiyaṃ
hoti leso ca upādinno āpatti vācāya vācāya saṅghādisesassa.
Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti saṅghādisese
--------------------------------------------------------- Page 396 of 444
---------------------------------------------------------
Thullaccayadiṭṭhi hoti .pe. saṅghādisese pācittiyadiṭṭhi hoti
.pe. saṅghādisese pāṭidesanīyadiṭṭhi hoti .pe. saṅghādisese
dukkaṭadiṭṭhi hoti .pe. saṅghādisese dubbhāsitadiṭṭhi hoti tañce
pārājikena codāpeti assamaṇosi .pe. saṅghakammaṃ vāti evaṃpi
āpattaññabhāgiyaṃ hoti leso ca upādinno āpatti vācāya
vācāya saṅghādisesassa.
[590] Bhikkhu thullaccayaṃ ajjhāpajjanto diṭṭho hoti
thullaccaye
thullaccayadiṭṭhi hoti .pe. thullaccaye pācittiyadiṭṭhi
hoti .pe.
Thullaccaye pāṭidesanīyadiṭṭhi hoti .pe. thullaccaye
dukkaṭadiṭṭhi
hoti .pe. thullaccaye dubbhāsitadiṭṭhi hoti .pe. thullaccaye
saṅghādisesadiṭṭhi hoti tañce pārājikena codāpeti assamaṇosi
.pe. saṅghakammaṃ vāti evaṃpi āpattaññabhāgiyaṃ hoti leso
ca upādinno āpatti vācāya vācāya saṅghādisesassa.
{590.1} Bhikkhu pācittiyaṃ ajjhāpajjanto diṭṭho hoti .pe.
Bhikkhu pāṭidesanīyaṃ ajjhāpajjanto diṭṭho hoti .pe. bhikkhu
dukkaṭaṃ
ajjhāpajjanto diṭṭho hoti .pe. dubbhāsitaṃ ajjhāpajjanto diṭṭho hoti
dubbhāsite dubbhāsitadiṭṭhi hoti .pe. dubbhāsite
saṅghādisesadiṭṭhi
hoti .pe. dubbhāsite thullaccayadiṭṭhi hoti .pe. dubbhāsite
pācittiyadiṭṭhi hoti .pe. dubbhāsite pāṭidesanīyadiṭṭhi hoti .pe.
Dubbhāsite dukkaṭadiṭṭhi hoti tañce pārājikena codāpeti
--------------------------------------------------------- Page 397 of 444
---------------------------------------------------------
Assamaṇosi asakyaputtiyosi natthi tayā saddhiṃ uposatho vā
pavāraṇā vā saṅghakammaṃ vāti evaṃpi āpattaññabhāgiyaṃ hoti
leso ca upādinno āpatti vācāya vācāya saṅghādisesassa.
[591] Anāpatti tathāsaññī codeti vā codāpeti vā
ummattakassa ādikammikassāti.
Navamasaṅghādisesaṃ niṭṭhitaṃ.
----------------
--------------------------------------------------------- Page 398 of 444
---------------------------------------------------------
Dasamasaṅghādisesaṃ
[592] Tena samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe . athakho devadatto yena kokāliko kaṭamorakatissako
khaṇḍadeviyā putto samuddadatto tenupasaṅkami upasaṅkamitvā
kokālikaṃ kaṭamorakatissakaṃ khaṇḍadeviyā puttaṃ samuddadattaṃ
etadavoca
etha mayaṃ āvuso samaṇassa gotamassa saṅghabhedaṃ karissāma
cakkabhedanti.
Evaṃ vutte kokāliko devadattaṃ etadavoca samaṇo kho
āvuso gotamo mahiddhiko mahānubhāvo kathaṃ mayaṃ samaṇassa
gotamassa
saṅghabhedaṃ karissāma cakkabhedanti . etha mayaṃ āvuso samaṇaṃ
gotamaṃ
upasaṅkamitvā pañca vatthūni yācissāma bhagavā bhante
anekapariyāyena
appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa
appaccayassa
viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni
anekapariyāyena
appicchatāya santuṭṭhatāya 1- sallekhāya dhūtāya 2- pāsādikāya 3-
viriyārambhāya saṃvattanti sādhu bhante bhikkhū yāvajīvaṃ āraññakā
assu
yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya yāvajīvaṃ piṇḍapātikā
assu yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ
paṃsukūlikā
assu yo gahapaticīvaraṃ sādiyeyya vajjaṃ naṃ phuseyya
yāvajīvaṃ
rukkhamūlikā assu yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya
yāvajīvaṃ
@Footnote: 1 Yu. Ma. santuṭṭhiyā. 2 Yu. Ma. dhuttāya. 3 Yu. Ma.
pāsādikatāya.
--------------------------------------------------------- Page 399 of 444
---------------------------------------------------------
Macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ khādeyya vajjaṃ naṃ
phuseyyāti
imāni samaṇo gotamo nānujānissati te mayaṃ imehi pañcahi
vatthūhi janaṃ saññāpessāmāti . sakkā kho āvuso imehi
pañcahi vatthūhi samaṇassa gotamassa saṅghabhedaṃ 1- kātuṃ
cakkabhedaṃ 2-
lūkhappasannā hi āvuso manussāti.
[593] Athakho devadatto sapariso yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu .
ekamantaṃ
nisinno kho devadatto bhagavantaṃ etadavoca bhagavā bhante
anekapariyāyena
appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa
appaccayassa
viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni
anekapariyāyena
appicchatāya santuṭṭhatāya sallekhāya dhūtāya pāsādikāya
appaccayāya viriyārambhāya saṃvattanti sādhu bhante
bhikkhū
yāvajīvaṃ āraññakā assu yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya
yāvajīvaṃ piṇḍapātikā assu yo nimantanaṃ sādiyeyya vajjaṃ
naṃ
phuseyya yāvajīvaṃ paṃsukūlikā assu yo gahapaticīvaraṃ sādiyeyya
vajjaṃ
naṃ phuseyya yāvajīvaṃ rukkhamūlikā assu yo channaṃ upagaccheyya
vajjaṃ
naṃ phuseyya yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ yo macchamaṃsaṃ
khādeyya
vajjaṃ naṃ phuseyyāti . alaṃ devadatta yo icchati āraññako
hotu yo icchati gāmante viharatu yo icchati piṇḍapātiko hotu
@Footnote: 1 Yu. Ma. saṅghabhedo. 2 Yu. Ma. cakkabhedo.
--------------------------------------------------------- Page 400 of 444
---------------------------------------------------------
Yo icchati nimantanaṃ sādiyatu yo icchati paṃsukūliko hotu
yo
icchati gahapaticīvaraṃ sādiyatu aṭṭhamāse kho mayā
devadatta
rukkhamūlasenāsanaṃ anuññātaṃ tikoṭiparisuddhaṃ macchamaṃsaṃ
adiṭṭhaṃ
assutaṃ aparisaṅkitanti.
[594] Athakho devadatto na bhagavā imāni pañca vatthūni
anujānātīti haṭṭho udaggo sapariso uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho devadatto sapariso 1-
rājagahaṃ pavisitvā pañcahi vatthūhi janaṃ saññāpesi mayaṃ
āvuso
samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni yācimhā bhagavā
bhante
anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa
pāsādikassa
appaccayassa viriyārambhassa vaṇṇavādī imāni bhante pañca
vatthūni anekapariyāyena appicchatāya santuṭṭhatāya sallekhāya
dhūtāya
pāsādikāya appaccayāya viriyārambhāya saṃvattanti sādhu bhante
bhikkhū yāvajīvaṃ āraññakā assu yo gāmantaṃ osareyya vajjaṃ naṃ
phuseyya yāvajīvaṃ piṇḍapātikā assu yo nimantanaṃ sādiyeyya
vajjaṃ naṃ phuseyya yāvajīvaṃ paṃsukūlikā assu yo
gahapaticīvaraṃ
sādiyeyya vajjaṃ naṃ phuseyya yāvajīvaṃ rukkhamūlikā assu yo
channaṃ
upagaccheyya vajjaṃ naṃ phuseyya yāvajīvaṃ macchamaṃsaṃ na
khādeyyuṃ yo
macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyāti imāni samaṇo
gotamo
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.
--------------------------------------------------------- Page 401 of 444
---------------------------------------------------------
Nānujānāti te mayaṃ imehi pañcahi vatthūhi samādāya vattāmāti.
[595] Tattha ye te manussā assaddhā appasannā dubbuddhino
te evamāhaṃsu ime kho samaṇā sakyaputtiyā dhūtā sallekhavuttino
samaṇo pana gotamo bāhulliko bāhullāya cetetīti . ye pana
te manussā saddhā pasannā paṇḍitā buddhimanto te ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma devadatto bhagavato
saṅghabhedāya
parakkamissati cakkabhedāyāti . assosuṃ kho bhikkhū tesaṃ
manussānaṃ
ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā
.pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma devadatto
saṅghabhedāya parakkamissati cakkabhedāyāti.
{595.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā
devadattaṃ paṭipucchi saccaṃ kira tvaṃ devadatta saṅghabhedāya
parakkamasi
cakkabhedāyāti . saccaṃ bhagavāti . vigarahi buddho bhagavā
ananucchavikaṃ
moghapurisa .pe. kathaṃ hi nāma tvaṃ moghapurisa saṅghabhedāya
parakkamissasi
cakkabhedāya netaṃ moghapurisa appasannānaṃ vā pasādāya .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{595.2} yo pana bhikkhu samaggassa saṅghassa bhedāya
parakkameyya bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya
paggayha
tiṭṭheyya so bhikkhu bhikkhūhi evamassa vacanīyo mā āyasmā
samaggassa saṅghassa bhedāya parakkami
bhedanasaṃvattanikaṃ
--------------------------------------------------------- Page 402 of 444
---------------------------------------------------------
Vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi sametāyasmā saṅghena
samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu
viharatīti . evañca so bhikkhu bhikkhūhi vuccamāno tatheva
paggaṇheyya
so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa
paṭinissaggāya .
Yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya iccetaṃ
kusalaṃ
no ce paṭinissajjeyya saṅghādisesoti.
[596] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe adhippeto bhikkhūti . samaggo nāma saṅgho samānasaṃvāsako
samānasīmāya ṭhito . bhedāya parakkameyyāti kathaṃ ime nānā assu
vinā assu vaggā assūti pakkhaṃ pariyesati gaṇaṃ bandhati.
Bhedanasaṃvattanikaṃ
vā adhikaraṇanti aṭṭhārasabhedakaravatthūni . samādāyāti ādāya .
Paggayhāti dīpeyya. Tiṭṭheyyāti nappaṭinissajjeyya.
[597] So bhikkhūti yo so saṅghabhedako bhikkhu .
bhikkhūhīti
aññehi bhikkhūhi . ye passanti ye suṇanti tehi vattabbo mā
āyasmā samaggassa saṅghassa bhedāya parakkami
bhedanasaṃvattanikaṃ vā
adhikaraṇaṃ samādāya paggayha aṭṭhāsi sametāyasmā saṅghena
samaggo
hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatīti .
Dutiyampi vattabbo tatiyampi vattabbo . sace paṭinissajjati
iccetaṃ
kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa . sutvā na
--------------------------------------------------------- Page 403 of 444
---------------------------------------------------------
Vadanti āpatti dukkaṭassa . so bhikkhu saṅghamajjhaṃpi
ākaḍḍhitvā
vattabbo mā āyasmā samaggassa saṅghassa bhedāya parakkami bhedana
saṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi
sametāyasmā
saṅghena samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu
viharatīti . dutiyampi vattabbo tatiyampi vattabbo . sace
paṭinissajjati
iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa.
[598] So bhikkhu samanubhāsitabbo . evañca pana bhikkhave
samanubhāsitabbo. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
{598.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu
samaggassa saṅghassa bhedāya parakkamati . so taṃ vatthuṃ
nappaṭinissajjati.
Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ
samanubhāseyya
tassa vatthussa paṭinissaggāya. Esā ñatti.
{598.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu samaggassa
saṅghassa bhedāya parakkamati . so taṃ vatthuṃ nappaṭinissajjati .
Saṅgho
itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa
paṭinissaggāya .
Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā
tassa
vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.
{598.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi.
Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu samaggassa
saṅghassa
bhedāya parakkamati . so taṃ vatthuṃ nappaṭinissajjati .
saṅgho
itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa
paṭinissaggāya .
--------------------------------------------------------- Page 404 of 444
---------------------------------------------------------
Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā
tassa
vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.
{598.4} Samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa
vatthussa
paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
[599] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā
kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa
ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā
paṭippassambhanti .
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
[600] Dhammakamme dhammakammasaññī nappaṭinissajjati āpatti
saṅghādisesassa . dhammakamme vematiko nappaṭinissajjati āpatti
saṅghādisesassa . dhammakamme adhammakammasaññī
nappaṭinissajjati
āpatti saṅghādisesassa . adhammakamme dhammakammasaññī āpatti
dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . adhammakamme
adhammakammasaññī āpatti dukkaṭassa.
[601] Anāpatti asamanubhāsantassa paṭinissajjantassa ummattakassa
1-
ādikammikassāti.
Dasamasaṅghādisesaṃ niṭṭhitaṃ.
--------------
@Footnote: 1 ito paraṃ yuropiyapotthakeyeva khittacittassa vedanaṭṭassāti
dissati.
--------------------------------------------------------- Page 405 of 444
---------------------------------------------------------
Ekādasamasaṅghādisesaṃ
[602] Tena samayena buddho bhagavā rājagahe viharati veḷuvane
kalandakanivāpe . tena kho pana samayena devadatto saṅghabhedāya
parakkamati cakkabhedāya . bhikkhū evamāhaṃsu adhammavādī
devadatto
avinayavādī devadatto kathaṃ hi nāma devadatto saṅghabhedāya
parakkamissati
cakkabhedāyāti . evaṃ vutte kokāliko kaṭamorakatissako khaṇḍadeviyā
putto samuddadatto te bhikkhū etadavocuṃ mā āyasmanto evaṃ avacuttha
dhammavādī devadatto vinayavādī devadatto amhākañca devadatto
chandañca ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ
khamatīti . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti
vipācenti
kathaṃ hi nāma bhikkhū devadattassa saṅghabhedāya parakkamantassa
anuvattakā
bhavissanti vaggavādakāti . athakho te bhikkhū bhagavato
etamatthaṃ
ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhusaṅghaṃ
sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū
devadattassa
saṅghabhedāya parakkamantassa anuvattakā vaggavādakāti .
saccaṃ
bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ bhikkhave
tesaṃ
moghapurisānaṃ .pe. kathaṃ hi nāma te bhikkhave moghapurisā
devadattassa
saṅghabhedāya parakkamantassa anuvattakā bhavissanti
vaggavādakā
--------------------------------------------------------- Page 406 of 444
---------------------------------------------------------
Netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{602.1} tasseva kho pana bhikkhussa bhikkhū honti anuvattakā
vaggavādakā eko vā dve vā tayo vā te evaṃ vadeyyuṃ mā āyasmanto
etaṃ bhikkhuṃ kiñci avacuttha dhammavādī ceso bhikkhu vinayavādī
ceso bhikkhu
amhākañceso bhikkhu chandañca ruciñca ādāya voharati jānāti no
bhāsati amhākampetaṃ khamatīti . te bhikkhū bhikkhūhi evamassu
vacanīyā
mā āyasmanto evaṃ avacuttha na ceso bhikkhu dhammavādī na ceso
bhikkhu vinayavādī mā āyasmantānampi saṅghabhedo ruccittha
sametāyasmantānaṃ saṅghena samaggo hi saṅgho sammodamāno avivadamāno
ekuddeso phāsu viharatīti . evañca te bhikkhū bhikkhūhi vuccamānā
tatheva paggaṇheyyuṃ te bhikkhū bhikkhūhi yāvatatiyaṃ
samanubhāsitabbā
tassa paṭinissaggāya . yāvatatiyañce samanubhāsiyamānā taṃ
paṭinissajjeyyuṃ
iccetaṃ kusalaṃ no ce paṭinissajjeyyuṃ saṅghādisesoti.
[603] Tasseva kho panāti tassa saṅghabhedakassa bhikkhuno .
Bhikkhū hontīti aññe bhikkhū honti . anuvattakāti
yaṃdiṭṭhiko
hoti yaṃkhantiko yaṃruciko tepi taṃdiṭṭhikā honti taṃkhantikā
taṃrucikā .
Vaggavādakāti tassa vaṇṇāya pakkhāya ṭhitā honti . eko vā
dve vā tayo vāti eko vā hoti dve vā tayo vā te
evaṃ vadeyyuṃ mā āyasmanto etaṃ bhikkhuṃ kiñci avacuttha
dhammavādī
--------------------------------------------------------- Page 407 of 444
---------------------------------------------------------
Ceso bhikkhu vinayavādī ceso bhikkhu amhākañceso bhikkhu
chandañca
ruciñca ādāya voharati jānāti no bhāsati amhākampetaṃ khamatīti.
[604] Te bhikkhūti ye te anuvattakā bhikkhū. Bhikkhūhīti aññehi
bhikkhūhi . ye passanti ye suṇanti tehi vattabbā mā āyasmanto
evaṃ avacuttha na ceso bhikkhu dhammavādī na ceso bhikkhu
vinayavādī mā
āyasmantānampi saṅghabhedo ruccittha sametāyasmantānaṃ saṅghena
samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu
viharatīti . dutiyampi vattabbā tatiyampi vattabbā . sace
paṭinissajjanti iccetaṃ kusalaṃ no ce paṭinissajjanti āpatti
dukkaṭassa . sutvā na vadanti āpatti dukkaṭassa . te bhikkhū
saṅghamajjhaṃpi ākaḍḍhitvā vattabbā mā āyasmanto evaṃ
avacuttha na ceso bhikkhu dhammavādī na ceso bhikkhu vinayavādī

āyasmantānampi saṅghabhedo ruccittha sametāyasmantānaṃ saṅghena
samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu
viharatīti . dutiyampi vattabbā tatiyampi vattabbā . Sace
paṭinissajjanti
iccetaṃ kusalaṃ no ce paṭinissajjanti āpatti dukkaṭassa.
[605] Te bhikkhū bhikkhūhi samanubhāsitabbā . evañca pana
bhikkhave samanubhāsitabbā . byattena bhikkhunā paṭibalena
saṅgho
ñāpetabbo
{605.1} suṇātu me bhante saṅgho itthannāmo ca itthannāmo
ca bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa
anuvattakā
--------------------------------------------------------- Page 408 of 444
---------------------------------------------------------
Vaggavādakā . te taṃ vatthuṃ nappaṭinissajjanti . Yadi saṅghassa
pattakallaṃ
saṅgho itthannāmañca itthannāmañca bhikkhū samanubhāseyya
tassa
vatthussa paṭinissaggāya. Esā ñatti.
{605.2} Suṇātu me bhante saṅgho itthannāmo ca itthannāmo ca
bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa
anuvattakā
vaggavādakā . te taṃ vatthuṃ nappaṭinissajjanti . saṅgho
itthannāmañca
itthannāmañca bhikkhū samanubhāsati tassa vatthussa
paṭinissaggāya .
Yassāyasmato khamati itthannāmassa ca itthannāmassa ca
bhikkhūnaṃ
samanubhāsanā tassa vatthussa paṭinissaggāya so tuṇhassa
yassa
nakkhamati so bhāseyya.
{605.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi.
Suṇātu me bhante saṅgho itthannāmo ca itthannāmo ca bhikkhū
itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā
vagga
vādakā . te taṃ vatthuṃ nappaṭinissajjanti . saṅgho
itthannāmañca
itthannāmañca bhikkhū samanubhāsati tassa vatthussa
paṭinissaggāya .
Yassāyasmato khamati itthannāmassa ca itthannāmassa ca
bhikkhūnaṃ
samanubhāsanā tassa vatthussa paṭinissaggāya so tuṇhassa
yassa
nakkhamati so bhāseyya.
{605.4} Samanubhaṭṭhā saṅghena itthannāmo ca itthannāmo ca bhikkhū
tassa vatthussa paṭinissaggāya . khamati saṅghassa tasmā tuṇhī.
Evametaṃ
dhārayāmīti.
[606] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā
--------------------------------------------------------- Page 409 of 444
---------------------------------------------------------
Kammavācāpariyosāne āpatti saṅghādisesassa . saṅghādisesaṃ
ajjhāpajjantānaṃ ñattiyā dukkaṭaṃ dvīhi kammavācāhi
thullaccayā
paṭippassambhanti . dve tayo ekato samanubhāsitabbā taduttari
na samanubhāsitabbā. Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
[607] Dhammakamme dhammakammasaññī nappaṭinissajjanti āpatti
saṅghādisesassa . dhammakamme vematikā nappaṭinissajjanti āpatti
saṅghādisesassa . dhammakamme adhammakammasaññī
nappaṭinissajjanti
āpatti saṅghādisesassa . adhammakamme dhammakammasaññī āpatti
dukkaṭassa . adhammakamme vematikā āpatti dukkaṭassa . adhammakamme
adhammakammasaññī āpatti dukkaṭassa.
[608] Anāpatti asamanubhāsantānaṃ paṭinissajjantānaṃ
ummattakānaṃ
khittacittānaṃ vedanaṭṭānaṃ ādikammikānanti.
Ekādasamasaṅghādisesaṃ niṭṭhitaṃ.
-------------
--------------------------------------------------------- Page 410 of 444
---------------------------------------------------------
Dvādasamasaṅghādisesaṃ
[609] Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena kho pana samayena āyasmā channo anācāraṃ ācarati . bhikkhū
evamāhaṃsu mā āvuso channa evarūpaṃ akāsi netaṃ kappatīti. So evaṃ
vadesi kiṃ nu kho nāma tumhe āvuso maṃ vattabbaṃ maññatha ahaṃ kho
nāma
tumhe vadeyyaṃ amhākaṃ buddho amhākaṃ dhammo amhākaṃ ayyaputtena
dhammo abhisamito seyyathāpi nāma mahāvāto vāyanto tiṇakaṭṭhapaṇṇasaṭaṃ
1-
ekato ussādeyya 2- seyyathāpi vā pana nadī pabbateyyā
saṅkhasevālapaṇakaṃ ekato ussādeyya evameva tumhe nānānāmā
nānāgottā nānājaccā nānākulā pabbajitā ekato ussāditā 3-
kiṃ nu kho nāma tumhe āvuso maṃ vattabbaṃ maññatha ahaṃ kho
nāma
tumhe vadeyyaṃ amhākaṃ buddho amhākaṃ dhammo amhākaṃ ayyaputtena
dhammo abhisamitoti . ye te bhikkhū appicchā santuṭṭhā lajjino
kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ
hi nāma āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno
attānaṃ
avacanīyaṃ karissatīti . athakho te bhikkhū bhagavato
etamatthaṃ
ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
@Footnote: 1 Yu. Ma. tiṇakaṭṭhapaṇṇakasaṭaṃ. 2 ussāreyya. 3 Yu. Ma.
ussāritā.
--------------------------------------------------------- Page 411 of 444
---------------------------------------------------------
Bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ channaṃ paṭipucchi
saccaṃ kira
tvaṃ channa bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ
karosīti .
Saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ
moghapurisa .pe.
Akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa bhikkhūhi
sahadhammikaṃ vuccamāno
attānaṃ avacanīyaṃ karissasi netaṃ moghapurisa appasannānaṃ vā
pasādāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{609.1} bhikkhu paneva dubbacajātiko hoti uddesapariyāpannesu
sikkhāpadesu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ
karoti
mā maṃ āyasmanto kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā
ahampāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā
viramathāyasmanto mama vacanāyāti . so bhikkhu bhikkhūhi
evamassa
vacanīyo mā āyasmā attānaṃ avacanīyaṃ akāsi vacanīyameva āyasmā
attānaṃ karotu āyasmāpi bhikkhū vadetu sahadhammena
bhikkhūpi
āyasmantaṃ vakkhanti sahadhammena evaṃ saṃvaḍḍhā hi tassa
bhagavato
parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenāti .
Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya so
bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa
paṭinissaggāya
yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya iccetaṃ
kusalaṃ no ce paṭinissajjeyya saṅghādisesoti.
[610] Bhikkhu paneva dubbacajātiko hotīti dubbaco hoti
--------------------------------------------------------- Page 412 of 444
---------------------------------------------------------
Dovacassakaraṇehi dhammehi samannāgato akkhamo
appadakkhiṇaggāhī
anusāsaniṃ . uddesapariyāpannesu sikkhāpadesūti
pātimokkhapariyāpannesu
sikkhāpadesu . bhikkhūhīti aññehi bhikkhūhi . sahadhammikaṃ
nāma yaṃ
bhagavatā paññattaṃ sikkhāpadaṃ etaṃ sahadhammikaṃ nāma . tena
vuccamāno
attānaṃ avacanīyaṃ karoti mā maṃ āyasmanto kiñci avacuttha kalyāṇaṃ

pāpakaṃ vā ahampāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā
viramathāyasmanto mama vacanāyāti.
[611] So bhikkhūti yo so dubbacajātiko bhikkhu . bhikkhūhīti
aññehi bhikkhūhi . ye passanti ye suṇanti tehi vattabbo mā
āyasmā attānaṃ avacanīyaṃ akāsi vacanīyameva āyasmā attānaṃ
karotu āyasmāpi bhikkhū vadetu sahadhammena bhikkhūpi
āyasmantaṃ
vakkhanti sahadhammena evaṃ saṃvaḍḍhā hi tassa bhagavato parisā
yadidaṃ
aññamaññavacanena aññamaññavuṭṭhāpanenāti . dutiyampi vattabbo
tatiyampi vattabbo . sace paṭinissajjati iccetaṃ kusalaṃ no ce
paṭinissajjati āpatti dukkaṭassa . sutvā na vadanti āpatti
dukkaṭassa . so bhikkhu saṅghamajjhaṃpi ākaḍḍhitvā vattabbo

āyasmā attānaṃ avacanīyaṃ akāsi vacanīyameva āyasmā attānaṃ
karotu āyasmāpi bhikkhū vadetu sahadhammena bhikkhūpi
āyasmantaṃ
vakkhanti sahadhammena evaṃ saṃvaḍḍhā hi tassa bhagavato parisā
yadidaṃ
--------------------------------------------------------- Page 413 of 444
---------------------------------------------------------
Aññamaññavacanena aññamaññavuṭṭhāpanenāti . dutiyampi vattabbo
tatiyampi vattabbo . sace paṭinissajjati iccetaṃ kusalaṃ no ce
paṭinissajjati āpatti dukkaṭassa.
[612] So bhikkhu samanubhāsitabbo . evañca pana bhikkhave
samanubhāsitabbo. Byattena bhikkhunā baṭibalena saṅgho ñāpetabbo
{612.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu bhikkhūhi
sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti. So taṃ vatthuṃ
nappaṭinissajjati.
Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ
samanubhāseyya tassa
vatthussa paṭinissaggāya. Esā ñatti.
{612.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu bhikkhūhi
sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti. So taṃ vatthuṃ
nappaṭinissajjati.
Saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa
paṭinissaggāya .
Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa
vatthussa
paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.
{612.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi.
Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu bhikkhūhi
sahadhammikaṃ
vuccamāno attānaṃ avacanīyaṃ karoti. So taṃ vatthuṃ nappaṭinissajjati.
Saṅgho
itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya.
Yasmāyasmato
khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa
paṭinissaggāya
--------------------------------------------------------- Page 414 of 444
---------------------------------------------------------
So tuṇhassa yassa nakkhamati so bhāseyya.
{612.4} Samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa
vatthussa
paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
[613] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā
kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa
ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā
paṭippassambhanti .
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
[614] Dhammakamme dhammakammasaññī nappaṭinissajjati āpatti
saṅghādisesassa . dhammakamme vematiko nappaṭinissajjati āpatti
saṅghādisesassa . dhammakamme adhammakammasaññī
nappaṭinissajjati
āpatti saṅghādisesassa . adhammakamme dhammakammasaññī āpatti
dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . adhammakamme
adhammakammasaññī āpatti dukkaṭassa.
[615] Anāpatti asamanubhāsantassa paṭinissajjantassa
ummattakassa
ādikammikassāti.
Dvādasamasaṅghādisesaṃ niṭṭhitaṃ.
----------
--------------------------------------------------------- Page 415 of 444
---------------------------------------------------------
Terasamasaṅghādisesaṃ
[616] Tena samayena buddho bhagavā sāvatthiyaṃ viharati
jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena assajipunabbasukā
nāma kiṭāgirismiṃ āvāsikā honti alajjino pāpabhikkhū . Te evarūpaṃ
anācāraṃ ācaranti mālāvacchaṃ ropentipi ropāpentipi siñcantipi
siñcāpentipi ocinantipi ocināpentipi ganthentipi ganthāpentipi
ekatovaṇṭikamālaṃ karontipi kārāpentipi ubhatovaṇṭikamālaṃ
karontipi
kārāpentipi mañjarikaṃ karontipi kārāpentipi vidhutikaṃ
karontipi
kārāpentipi vaṭaṃsakaṃ karontipi kārāpentipi āveḷaṃ karontipi kārāpentipi
uracchadaṃ karontipi kārāpentipi.
{616.1} Te kulitthīnaṃ kuladhītānaṃ kulakumārikānaṃ kulasuṇhānaṃ
kuladāsīnaṃ
ekatovaṇṭikamālaṃ harantipi harāpentipi ubhatovaṇṭikamālaṃ
harantipi
harāpentipi mañjārikaṃ harantipi harāpentipi vidhutikaṃ harantipi
harāpentipi
vaṭaṃsakaṃ harantipi harāpentipi āveḷaṃ harantipi harāpentipi
uracchadaṃ
harantipi harāpentipi . te kulitthīhi kuladhītāhi kulakumārīhi
kulasuṇhāhi
kuladāsīhi saddhiṃ ekabhājanepi bhuñjanti ekathālakepi pivanti
ekāsanepi
nisīdanti ekamañcepi tuvaṭṭenti ekattharaṇāpi tuvaṭṭenti ekapāvuraṇāpi
tuvaṭṭenti ekattharaṇapāvuraṇāpi tuvaṭṭenti vikālepi bhuñjanti
majjaṃpi pivanti mālāgandhavilepanaṃpi dhārenti naccantipi
gāyantipi
--------------------------------------------------------- Page 416 of 444
---------------------------------------------------------
Vādentipi lāsentipi naccantiyāpi naccanti naccantiyāpi gāyanti
naccantiyāpi vādenti naccantiyāpi lāsenti gāyantiyāpi naccanti
gāyantiyāpi gāyanti gāyantiyāpi vādenti gāyantiyāpi lāsenti
vādentiyāpi naccanti vādentiyāpi gāyanti vādentiyāpi vādenti
vādentiyāpi lāsenti lāsentiyāpi naccanti lāsentiyāpi gāyanti
lāsentiyāpi vādenti lāsentiyāpi lāsenti aṭṭhapadepi kīḷanti
dasapadepi kīḷanti ākāsepi kīḷanti parihārapathepi kīḷanti
santikāyapi
kīḷanti khalikāyapi kīḷanti ghaṭikāyapi 1- kīḷanti salākahatthenapi
kīḷanti
akkhenapi kīḷanti paṅkacīrenapi 2- kīḷanti vaṅkakenapi kīḷanti
mokkhacikāyapi
kīḷanti ciṅgulakenapi kīḷanti pattāḷhakenapi kīḷanti rathakenapi
kīḷanti
dhanukenapi kīḷanti akkharikāyapi kīḷanti manesikāyapi kīḷanti
yathāvajjenapi
kīḷanti hatthismimpi sikkhanti assasmimpi sikkhanti rathasmimpi
sikkhanti
dhanusmimpi sikkhanti tharusmimpi sikkhanti hatthissapi purato
dhāvanti
assassapi purato dhāvanti rathassapi purato dhāvanti dhāvantipi
ādhāvantipi
usseḷhentipi apphoṭentipi 3- nibbujjhantipi muṭṭhīhipi yujjhanti
raṅgamajjhepi saṅghāṭiṃ pattharitvā naccantiṃ 4- evaṃ vadenti 5- idha
bhagini
naccassūti nalāṭikaṃpi denti vividhampi anācāraṃ ācaranti.
[617] Tena kho pana samayena aññataro bhikkhu kāsīsu vassaṃ
vuttho
@Footnote: 1 Yu. Ma. Rā. ghaṭikenapi. 2 Yu. Ma. paṅgacīrenapi.
@3 Yu. appoṭhentipi. 4 Yu. naccakiṃ. 5 Yu. Ma. Rā. vadanti.
--------------------------------------------------------- Page 417 of 444
---------------------------------------------------------
Sāvatthiṃ gacchanto bhagavantaṃ dassanāya yena kiṭāgiri
tadavasari .
Athakho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
kiṭāgiriṃ
piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena
vilokitena sammiñjitena pasāritena okkhittacakkhu
iriyāpathasampanno .
Manussā taṃ bhikkhuṃ passitvā evamāhaṃsu kvāyaṃ abalabalo
viya
mandamando viya bhākuṭikabhākuṭiko viya ko imassa
upagatassa
piṇḍakaṃpi dassati amhākaṃ pana ayyā assajipunabbasukā saṇhā
sakhilā sukhasambhāsā mihitapubbaṅgamā ehisvāgatavādino
abbhākuṭikā
uttānamukhā pubbabhāsino tesaṃ kho nāma piṇḍo dātabboti.
{617.1} Addasā kho aññataro upāsako taṃ bhikkhuṃ kiṭāgirismiṃ
piṇḍāya carantaṃ disvāna yena so bhikkhu tenupasaṅkami
upasaṅkamitvā taṃ
bhikkhuṃ abhivādetvā etadavoca api bhante piṇḍo labbhatīti . na
kho āvuso piṇḍo labbhatīti . ehi bhante gharaṃ gamissāmāti .
Athakho so upāsako taṃ bhikkhuṃ gharaṃ netvā bhojetvā etadavoca
kahaṃ bhante ayyo gamissatīti . sāvatthiṃ kho ahaṃ āvuso
gamissāmi
bhagavantaṃ dassanāyāti . tenahi bhante mama vacanena bhagavato
pāde
sirasā vanda evañca vadehi duṭṭho bhante kiṭāgirismiṃ āvāso
assajipunabbasukā nāma kiṭāgirismiṃ āvāsikā alajjino pāpabhikkhū
te evarūpaṃ anācāraṃ ācaranti mālāvacchaṃ ropentipi ropāpentipi
siñcantipi siñcāpentipi ocinantipi ocināpentipi ganthentipi
--------------------------------------------------------- Page 418 of 444
---------------------------------------------------------
Ganthāpentipi ekatovaṇṭikamālaṃ karontipi kārāpentipi
ubhatovaṇṭikamālaṃ karontipi kārāpentipi .pe. vividhampi anācāraṃ
ācaranti yepi te bhante manussā pubbe saddhā ahesuṃ pasannā
tepi etarahi assaddhā appasannā yānipi tāni saṅghassa pubbe
dānapathāni tānipi etarahi upacchinnāni riñcanti pesalā
bhikkhū
nivasanti pāpabhikkhū sādhu bhante bhagavā kiṭāgiriṃ bhikkhū
pahiṇeyya
yathāyaṃ kiṭāgirismiṃ āvāso saṇṭhaheyyāti . evamāvusoti kho
so bhikkhu tassa upāsakassa paṭissutvā 1- yena sāvatthī tena
pakkāmi anupubbena yena sāvatthī jetavanaṃ anāthapiṇḍikassa
ārāmo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
[618] Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi
bhikkhūhi saddhiṃ paṭisammodituṃ . athakho bhagavā taṃ bhikkhuṃ
etadavoca
kacci bhikkhu khamanīyaṃ kacci yāpanīyaṃ kacci appakilamathena
addhānaṃ
āgato kuto ca tvaṃ bhikkhu āgacchasīti . khamanīyaṃ bhagavā
yāpanīyaṃ
bhagavā appakilamathena cāhaṃ bhante addhānaṃ āgato idhāhaṃ
bhante
kāsīsu vassaṃ vuttho sāvatthiṃ āgacchanto bhagavantaṃ dassanāya
yena
kiṭāgiri tadavasariṃ athakhvāhaṃ bhante pubbaṇhasamayaṃ
nivāsetvā
pattacīvaramādāya kiṭāgiriṃ piṇḍāya pāvisiṃ addasā kho maṃ
bhante
@Footnote: 1 ito paraṃ yuropiyapotthake uṭṭhāyāsanāti dissati.
--------------------------------------------------------- Page 419 of 444
---------------------------------------------------------
Aññataro upāsako kiṭāgirismiṃ piṇḍāya carantaṃ disvāna yenāhaṃ
tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā etadavoca api bhante
piṇḍo labbhatīti na kho āvuso piṇḍo labbhatīti ehi bhante
gharaṃ gamissāmāti athakho bhante so upāsako maṃ gharaṃ netvā
bhojetvā etadavoca kahaṃ bhante ayyo gamissatīti sāvatthiṃ kho
ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyāti tenahi bhante
mama
vacanena bhagavato pāde sirasā vanda evañca vadehi duṭṭho bhante
kiṭāgirismiṃ āvāso assajipunabbasukā nāma kiṭāgirismiṃ āvāsikā
alajjino pāpabhikkhū te evarūpaṃ anācāraṃ ācaranti mālāvacchaṃ
ropentipi ropāpentipi siṃñcantipi siñcāpentipi .pe. vividhampi
anācāraṃ ācaranti yepi te bhante manussā pubbe saddhā ahesuṃ
pasannā tepi etarahi assaddhā appasannā yānipi tāni saṅghassa
pubbe dānapathāni tānipi etarahi upacchinnāni riñcanti pesalā
bhikkhū nivasanti pāpabhikkhū sādhu bhante bhagavā kiṭāgiriṃ
bhikkhū
pahiṇeyya yathāyaṃ kiṭāgirismiṃ āvāso saṇṭhaheyyāti tato ahaṃ
bhagavā āgacchāmīti.
[619] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe
bhikkhusaṅghaṃ
sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave
assajipunabbasukā
nāma kiṭāgirismiṃ āvāsikā alajjino pāpabhikkhū te evarūpaṃ
anācāraṃ ācaranti
{619.1} mālāvacchaṃ ropentipi ropāpentipi siñcantipi
--------------------------------------------------------- Page 420 of 444
---------------------------------------------------------
Siñcāpentipi ocinantipi ocināpentipi ganthentipi ganthāpentipi
ekatovaṇṭikamālaṃ karontipi kārāpentipi ubhatovaṇṭikamālaṃ
karontipi
kārāpentipi mañjarikaṃ karontipi kārāpentipi vidhutikaṃ
karontipi
kārāpentipi vaṭaṃsakaṃ karontipi kārāpentipi āveḷaṃ karontipi
kārāpentipi uracchadaṃ karontipi kārāpentipi .pe. vividhampi anācāraṃ
ācaranti yepi te 1- manussā pubbe saddhā ahesuṃ pasannā tepi etarahi
assaddhā appasannā yānipi tāni saṅghassa pubbe dānapathāni tānipi
etarahi upacchinnāni riñcanti pesalā bhikkhū nivasanti
pāpabhikkhūti .
Saccaṃ bhagavāti.
{619.2} Vigarahi buddho bhagavā ananucchavikaṃ bhikkhave
tesaṃ
moghapurisānaṃ .pe. kathaṃ hi nāma te bhikkhave moghapurisā
evarūpaṃ
anācāraṃ ācarissanti mālāvacchaṃ ropessantipi ropāpessantipi
siñcissantipi siñcāpessantipi ocinissantipi ocināpessantipi
ganthissantipi ganthāpessantipi ekatovaṇṭikamālaṃ
karissantipi
kārāpessantipi ubhatovaṇṭikamālaṃ karissantipi kārāpessantipi
mañjarikaṃ
karissantipi kārāpessantipi vidhutikaṃ karissantipi kārāpessantipi
vaṭaṃsakaṃ
karissantipi kārāpessantipi āveḷaṃ karissantipi kārāpessantipi
uracchadaṃ karissantipi kārāpessantipi te kulitthīnaṃ kuladhītānaṃ
kulakumārīnaṃ
kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harissantipi
harāpessantipi
ubhatovaṇṭikamālaṃ harissantipi harāpessantipi mañjarikaṃ
harissantipi
@Footnote: 1 ito paraṃ Yu. Ma. Rā. potthakesu bhikkhaveti pāṭho paññāyati.
--------------------------------------------------------- Page 421 of 444
---------------------------------------------------------
Harāpessantipi vidhutikaṃ harissantipi harāpessantipi vaṭaṃsakaṃ
harissantipi
harāpessantipi āveḷaṃ harissantipi harāpessantipi uracchadaṃ
harissantipi
harāpessantipi
{619.3} te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi
kuladāsīhi saddhiṃ ekabhājanepi bhuñjissanti ekathālakepi
pivissanti
ekāsanepi nisīdissanti ekamañcepi tuvaṭṭessanti ekattharaṇāpi
tuvaṭṭessanti ekapāvuraṇāpi tuvaṭṭessanti ekattharaṇapāvuraṇāpi
tuvaṭṭessanti
{619.4} vikālepi bhuñjissanti majjaṃpi pivissanti
mālāgandhavilepanaṃpi
dhāressanti naccissantipi gāyissantipi vādessantipi lāsessantipi
naccantiyāpi naccissanti naccantiyāpi gāyissanti naccantiyāpi
vādessanti naccantiyāpi lāsessanti gāyantiyāpi naccissanti
gāyantiyāpi gāyissanti gāyantiyāpi vādessanti gāyantiyāpi
lāsessanti vādentiyāpi naccissanti vādentiyāpi gāyissanti
vādentiyāpi vādessanti vādentiyāpi lāsessanti lāsentiyāpi
naccissanti lāsentiyāpi gāyissanti lāsentiyāpi vādessanti
lāsentiyāpi lāsessanti
{619.5} aṭṭhapadepi kīḷissanti dasapadepi kīḷissanti ākāsepi
kīḷissanti parihārapathepi kīḷissanti santikāyapi
kīḷissanti
khalikāyapi kīḷissanti ghaṭikāyapi kīḷissanti salākahatthenapi
kīḷissanti
akkhenapi kīḷissanti paṅkacīrenapi kīḷissanti vaṅkakenapi
kīḷissanti
mokkhacikāyapi kīḷissanti ciṅgulakenapi kīḷissanti
pattāḷhakenapi
kīḷissanti rathakenapi kīḷissanti dhanukenapi kīḷissanti
akkharikāyapi
--------------------------------------------------------- Page 422 of 444
---------------------------------------------------------
Kīḷissanti manesikāyapi kīḷissanti yathāvajjenapi kīḷissanti
{619.6} hatthismimpi sikkhissanti assasmimpi sikkhissanti
rathasmimpi sikkhissanti dhanusmimpi sikkhissanti tharusmimpi
sikkhissanti
hatthissapi purato dhāvissanti assassapi purato dhāvissanti
rathassapi
purato dhāvissanti dhāvissantipi ādhāvissantipi usseḷhessantipi
apphoṭessantipi 1- nibbujjhissantipi muṭṭhīhipi
yujjhissanti
raṅgamajjhepi saṅghāṭiṃ pattharitvā naccantiṃ evaṃ vakkhanti idha
bhagini
naccassūti nalāṭikaṃpi dassanti vividhampi anācāraṃ ācarissanti
netaṃ
bhikkhave appasannānaṃ vā pasādāya .pe. Aññathattāyāti.
[620] Athakho bhagavā assajipunabbasuke bhikkhū
anekapariyāyena
vigarahitvā dhammiṃ kathaṃ katvā sāriputtamoggallāne āmantesi
gacchatha
tumhe sāriputtā kiṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ
kiṭāgirismā
pabbājanīyakammaṃ karotha tumhākaṃ ete saddhivihārikāti.
{620.1} Kathaṃ mayaṃ bhante assajipunabbasukānaṃ bhikkhūnaṃ
kiṭāgirismā
pabbājanīyakammaṃ karoma caṇḍā te bhikkhū pharusāti. Tenahi tumhe
sāriputtā
bahukehi bhikkhūhi saddhiṃ gacchathāti. Evaṃ bhanteti kho
sāriputtamoggallānā
bhagavato paccassosuṃ.
[621] Evañca pana bhikkhave kātabbaṃ . paṭhamaṃ
assajipunabbasukā
bhikkhū codetabbā codetvā sāretabbā sāretvā āpatti
@Footnote: 1 Yu. appoṭhissanti.
--------------------------------------------------------- Page 423 of 444
---------------------------------------------------------
Ropetabbā āpattiṃ ropetvā byattena bhikkhunā paṭibalena saṅgho
ñāpetabbo
{621.1} suṇātu me bhante saṅgho ime assajipunabbasukā bhikkhū
kuladūsakā pāpasamācārā . imesaṃ pāpakā samācārā dissanti ceva
suyyanti ca kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca .
Yadi saṅghassa pattakallaṃ saṅgho assajipunabbasukānaṃ bhikkhūnaṃ
kiṭāgirismā
pabbājanīyakammaṃ kareyya nāssajipunabbasukehi 1- bhikkhūhi
kiṭāgirismiṃ
vatthabbanti. Esā ñatti.
{621.2} Suṇātu me bhante saṅgho ime assajipunabbasukā bhikkhū
kuladūsakā
pāpasamācārā . imesaṃ pāpakā samācārā dissanti ceva suyyanti ca
kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho
assajipunabbasukānaṃ
bhikkhūnaṃ kiṭāgirismā pabbājanīyakammaṃ karoti nāssajipunabbasukehi
bhikkhūhi
kiṭāgirismiṃ vatthabbanti . yassāyasmato khamati
assajipunabbasukānaṃ
bhikkhūnaṃ kiṭāgirismā pabbājanīyakammassa karaṇaṃ
nāssajipunabbasukehi
bhikkhūhi kiṭāgirismiṃ vatthabbanti so tuṇhassa yassa
nakkhamati so
bhāseyya.
{621.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ
vadāmi. Suṇātu me bhante saṅgho .pe. So bhāseyya.
{621.4} Kataṃ saṅghena assajipunabbasukānaṃ bhikkhūnaṃ
kiṭāgirismā
pabbājanīyakammaṃ nāssajipunabbasukehi bhikkhūhi
kiṭāgirismiṃ
vatthabbanti. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
@Footnote: 1 yebhuyyena padacchedo kato.
--------------------------------------------------------- Page 424 of 444
---------------------------------------------------------
[622] Athakho sāriputtamoggallānappamukho bhikkhusaṅgho
kiṭāgiriṃ
gantvā assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā
pabbājanīyakammaṃ
akāsi nāssajipunabbasukehi bhikkhūhi kiṭāgirismiṃ vatthabbanti .
te
saṅghena pabbājanīyakammakatā na sammā vattanti na lomaṃ pātenti
na netthāraṃ vattanti na bhikkhū khamāpenti akkosanti
paribhāsanti
chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpenti pakkamantipi
vibbhamantipi . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti
vipācenti kathaṃ hi nāma assajipunabbasukā bhikkhū saṅghena
pabbājanīya-
kammakatā na sammā vattissanti na lomaṃ pātessanti na netthāraṃ
vattissanti na bhikkhū khamāpessanti akkosissanti
paribhāsissanti
chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti
pakkamissantipi vibbhamissantipīti.
[623] Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho
bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā
bhikkhū paṭipucchi saccaṃ kira bhikkhave assajipunabbasukā
bhikkhū
saṅghena pabbājanīyakammakatā na sammā vattanti .pe.
Vibbhamantipīti . saccaṃ bhagavāti . vigarahi buddho bhagavā
ananucchavikaṃ
bhikkhave tesaṃ moghapurisānaṃ .pe. kathaṃ hi nāma te
bhikkhave
moghapurisā saṅghena pabbājanīyakammakatā na sammā
vattissanti
.pe. vibbhamissantipi netaṃ bhikkhave appasannānaṃ vā pasādāya
--------------------------------------------------------- Page 425 of 444
---------------------------------------------------------
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{623.1} bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya
viharati kuladūsako pāpasamācāro . tassa kho pāpakā samācārā
dissanti ceva suyyanti ca kulāni ca tena duṭṭhāni dissanti ceva
suyyanti
ca . so bhikkhu bhikkhūhi evamassa vacanīyo āyasmā kho
kuladūsako
pāpasamācāro āyasmato kho pāpakā samācārā dissanti ceva
suyyanti ca kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti
ca pakkamatāyasmā imamhā āvāsā alante idha vāsenāti .
Evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya
chandagāmino ca bhikkhū dosagāmino ca bhikkhū mohagāmino ca
bhikkhū
bhayagāmino ca bhikkhū tādisikāya āpattiyā ekaccaṃ pabbājenti
ekaccaṃ na pabbājentīti . so bhikkhu bhikkhūhi evamassa
vacanīyo
mā āyasmā evaṃ avaca na ca bhikkhū chandagāmino na ca bhikkhū
dosagāmino na ca bhikkhū mohagāmino na ca bhikkhū
bhayagāmino
āyasmā kho kuladūsako pāpasamācāro āyasmato kho pāpakā
samācārā dissanti ceva suyyanti ca kulāni cāyasmatā duṭṭhāni
dissanti ceva suyyanti ca pakkamatāyasmā imamhā āvāsā
alante idha vāsenāti . evañca so bhikkhu bhikkhūhi vuccamāno
tatheva paggaṇheyya so bhikkhu bhikkhūhi yāvatatiyaṃ
samanubhāsitabbo
tassa paṭinissaggāya . yāvatatiyañce samanubhāsiyamāno taṃ
paṭinissajjeyya
--------------------------------------------------------- Page 426 of 444
---------------------------------------------------------
Iccetaṃ kusalaṃ no ce paṭinissajjeyya saṅghādisesoti.
[624] Bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vāti gāmopi
nigamopi
nagaraṃpi gāmo ceva nigamo ca . upanissāya viharatīti tattha
paṭibaddhā
honti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā .
Kulaṃ nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ
vessakulaṃ
suddakulaṃ . kuladūsakoti kulāni dūseti pupphena vā phalena vā
cuṇṇena
vā mattikāya vā dantakaṭṭhena vā veḷunā 1- vā vejjikāya vā
jaṅghapesanikena vā . pāpasamācāroti mālāvacchaṃ ropetipi ropāpetipi
siñcatipi siñcāpetipi ocinātipi ocināpetipi ganthetipi ganthāpetipi.
[625] Dissanti ceva suyyanti cāti ye sammukhā te passanti
ye tirokkhā te suṇanti . kulāni ca tena duṭṭhānīti pubbe
saddhā hutvā taṃ āgamma assaddhā honti pasannā hutvā
appasannā honti . dissanti ceva suyyanti cāti ye sammukhā
te passanti ye tirokkhā te suṇanti.
[626] So bhikkhūti yo so kuladūsako bhikkhu . bhikkhūhīti
aññehi bhikkhūhi . ye passanti ye suṇanti tehi vattabbo
āyasmā kho kuladūsako pāpasamācāro āyasmato kho pāpakā
samācārā dissanti ceva suyyanti ca kulāni cāyasmatā duṭṭhāni
@Footnote: 1 Yu. Ma. veḷuyā.
--------------------------------------------------------- Page 427 of 444
---------------------------------------------------------
Dissanti ceva suyyanti ca pakkamatāyasmā imamhā āvāsā
alante idha vāsenāti . evañca so bhikkhu bhikkhūhi vuccamāno
te bhikkhū evaṃ vadeyya chandagāmino ca bhikkhū dosagāmino ca
bhikkhū mohagāmino ca bhikkhū bhayagāmino ca bhikkhū
tādisikāya
āpattiyā ekaccaṃ pabbājenti ekaccaṃ na pabbājentīti.
[627] So bhikkhūti yo so kammakato bhikkhu . bhikkhūhīti
aññehi bhikkhūhi . ye passanti ye suṇanti tehi vattabbo
mā āyasmā evaṃ avaca na ca bhikkhū chandagāmino na ca bhikkhū
dosagāmino na ca bhikkhū mohagāmino na ca bhikkhū
bhayagāmino
āyasmā kho kuladūsako pāpasamācāro āyasmato kho pāpakā
samācārā dissanti ceva suyyanti ca kulāni cāyasmatā duṭṭhāni
dissanti ceva suyyanti ca pakkamatāyasmā imamhā āvāsā
alante idha vāsenāti. Dutiyampi vattabbo tatiyampi vattabbo.
{627.1} Sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati
āpatti dukkaṭassa . sutvā na vadanti āpatti dukkaṭassa. So bhikkhu
saṅghamajjhaṃpi ākaḍḍhitvā vattabbo mā āyasmā evaṃ avaca na
ca bhikkhū chandagāmino na ca bhikkhū dosagāmino na ca
bhikkhū
mohagāmino na ca bhikkhū bhayagāmino āyasmā kho kuladūsako
pāpasamācāro āyasmato kho pāpakā samācārā dissanti ceva
suyyanti ca kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca
--------------------------------------------------------- Page 428 of 444
---------------------------------------------------------
Pakkamatāyasmā imamhā āvāsā alante idha vāsenāti . dutiyampi
vattabbo tatiyampi vattabbo . sace paṭinissajjati iccetaṃ
kusalaṃ
no ce paṭinissajjati āpatti dukkaṭassa.
[628] So bhikkhu samanubhāsitabbo . evañca pana bhikkhave
samanubhāsitabbo . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghena
pabbājanīyakammakato
bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpeti .
So taṃ vatthuṃ nappaṭinissajjati . yadi saṅghassa pattakallaṃ
saṅgho
itthannāmaṃ bhikkhuṃ samanubhāseyya tassa vatthussa
paṭinissaggāya .
Esā ñatti . suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu
saṅghena pabbājanīyakammakato bhikkhū chandagāmitā dosagāmitā
mohagāmitā
bhayagāmitā pāpeti . so taṃ vatthuṃ nappaṭinissajjati .
saṅgho
itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa
paṭinissaggāya .
Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā
tassa
vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so
bhāseyya .
Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi .
Suṇātu me bhante saṅgho .pe. so bhāseyya . samanubhaṭṭho
saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya .
khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
[629] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā
--------------------------------------------------------- Page 429 of 444
---------------------------------------------------------
Kammavācāpariyosāne āpatti saṅghādisesassa . saṅghādisesaṃ
ajjhāpajjantassa ñattiyā dukkaṭaṃ dvīhi kammavācāhi
thullaccayā
paṭippassambhanti . saṅghādisesoti saṅgho va tassā āpattiyā
parivāsaṃ deti mūlāya paṭikassati mānattaṃ deti abbheti na
sambahulā
na ekapuggalo tena vuccati saṅghādisesoti . Tasseva āpattinikāyassa
nāmakammaṃ adhivacanaṃ tenapi vuccati saṅghādisesoti.
[630] Dhammakamme dhammakammasaññī nappaṭinissajjati āpatti
saṅghādisesassa . dhammakamme vematiko nappaṭinissajjati āpatti
saṅghādisesassa . dhammakamme adhammakammasaññī
nappaṭinissajjati
āpatti saṅghādisesassa . adhammakamme dhammakammasaññī āpatti
dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . adhammakamme
adhammakammasaññī āpatti dukkaṭassa.
[631] Anāpatti asamanubhāsantassa paṭinissajjantassa
ummattakassa
khittacittassa 1- vedanaṭṭassa 2- ādikammikassāti.
Terasamasaṅghādisesaṃ niṭṭhitaṃ.
----------------
[632] Uddiṭṭhā kho āyasmanto terasa saṅghādisesā dhammā
nava paṭhamāpattikā cattāro yāvatatiyakā yesaṃ bhikkhu aññataraṃ

aññataraṃ vā āpajjitvā yāvatihaṃ jānaṃ paṭicchādeti tāvatihaṃ
tena
@Footnote: 1-2 idaṃ pāṭhadvayaṃ Yu. Ma. potthakesu na dissati.
--------------------------------------------------------- Page 430 of 444
---------------------------------------------------------
Bhikkhunā akāmā parivatthabbaṃ . parivutthaparivāsena bhikkhunā
uttariṃ
chārattaṃ bhikkhumānattāya paṭipajjitabbaṃ . ciṇṇamānatto
bhikkhu
yattha siyā vīsatigaṇo bhikkhusaṅgho tattha so bhikkhu
abbhetabbo .
Ekenapi ce ūno vīsatigaṇo bhikkhusaṅgho taṃ bhikkhuṃ
abbheyya
so ca bhikkhu anabbhito te ca bhikkhū gārayhā . ayaṃ tattha
sāmīci . tatthāyasmante pucchāmi kaccittha parisuddhā
dutiyampi
pucchāmi kaccittha parisuddhā tatiyampi pucchāmi kaccittha
parisuddhā
parisuddhetthāyasmanto tasmā tuṇhī. Evametaṃ dhārayāmīti.
Terasakaṃ niṭṭhitaṃ.
----------
Tassuddānaṃ
visaṭṭhi kāyasaṃsaggo 1- duṭṭhullaṃ 2- attakāmañca
sañcarittaṃ kuṭī ceva vihāro ca amūlakaṃ
kiñci lesañca 3- bhedo ca tasseva anuvattakā
dubbacaṃ kuladūsañca saṅghādisesā terasāti
4-.
--------------
@Footnote: 1 Yu. kāyasaṃsaggaṃ. 2 Yu. duṭṭhullo. 3 Yu. desañca.
@4 marammarāmaññapotthakesu tassuddānaṃ na hoti.
--------------------------------------------------------- Page 431 of 444
---------------------------------------------------------
Aniyatakaṇḍaṃ
ime kho panāyasmanto dve aniyatā dhammā uddesaṃ āgacchanti.
Paṭhamāniyato
[633] Tena samayena buddho bhagavā sāvatthiyaṃ viharati
jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi
sāvatthiyaṃ kulupako hoti bahukāni kulāni upasaṅkamati . tena
kho
pana samayena āyasmato udāyissa upaṭṭhākakulassa kumārikā
aññatarassa kulassa kumārakassa dinnā hoti . athakho āyasmā
udāyi pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ
kulaṃ
tenupasaṅkami upasaṅkamitvā manusse pucchi kahaṃ itthannāmāti .
te
evamāhaṃsu dinnā bhante amukassa kulassa kumārakassāti . tampi kho
kulaṃ āyasmato udāyissa upaṭṭhākaṃ hoti . athakho āyasmā udāyi
yena taṃ kulaṃ tenupasaṅkami upasaṅkamitvā manusse pucchi
kahaṃ
itthannāmāti . esayya ovarake nisinnāti . athakho āyasmā
udāyi yena sā kumārikā tenupasaṅkami upasaṅkamitvā tassā
kumārikāya saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye
nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto.
[634] Tena kho pana samayena visākhā migāramātā bahuputtā
hoti bahunattā arogaputtā aroganattā abhimaṅgalasammatā .
--------------------------------------------------------- Page 432 of 444
---------------------------------------------------------
Manussā yaññesu chaṇesu ussavesu visākhaṃ migāramātaraṃ
paṭhamaṃ
bhojenti . athakho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi.
Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā
kumārikāya saddhiṃ ekaṃ ekāya raho paṭicchanne āsane alaṅkammaniye
nisinnaṃ disvāna āyasmantaṃ udāyiṃ etadavoca idaṃ bhante
nacchannaṃ
nappaṭirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho paṭicchanne
āsane alaṅkammaniye nisajjaṃ kappeti kiñcāpi bhante ayyo
anatthiko tena dhammena apica dussaddhāpayā appasannā manussāti .
Evaṃpi kho āyasmā udāyi visākhāya migāramātuyā vuccamāno
nādiyi . athakho visākhā migāramātā nikkhamitvā bhikkhūnaṃ
etamatthaṃ
ārocesi . ye te bhikkhū appicchā santuṭṭhā .pe. Te ujjhāyanti
khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi mātugāmena
saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye
nisajjaṃ kappessatīti . athakho te bhikkhū bhagavato
etamatthaṃ
ārocesuṃ .pe. saccaṃ kira tvaṃ udāyi mātugāmena saddhiṃ eko
ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappesīti .
Saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ
moghapurisa
ananulomikaṃ .pe. kathaṃ hi nāma tvaṃ moghapurisa mātugāmena
saddhiṃ
eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappessasi
netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana
--------------------------------------------------------- Page 433 of 444
---------------------------------------------------------
Bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{634.1} yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho
paṭicchanne āsane alaṅkammaniye nisajjaṃ kappeyya tamenaṃ
saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena
vadeyya pārājikena vā saṅghādisesena vā pācittiyena vā nisajjaṃ
bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo
pārājikena vā saṅghādisesena vā pācittiyena vā yena vā sā
saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo . Ayaṃ
dhammo aniyatoti.
[635] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ
imasmiṃ atthe adhippeto bhikkhūti . mātugāmo nāma manussitthī
na yakkhī na petī na tiracchānagatā antamaso tadahujātāpi dārikā
pageva mahantatarī 1- . saddhinti ekato. Eko ekāyāti bhikkhu ceva
hoti mātugāmo ca . raho nāma cakkhussa raho sotassa raho .
Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaniyamāne
bhamukaṃ
vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ . sotassa raho
nāma na sakkā hoti pakatikathā sotuṃ . paṭicchannaṃ nāma
āsanaṃ
kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā
rukkhena vā thambhena vā koṭṭhaḷiyā vā yena kenaci paṭicchannaṃ
hoti . alaṅkammaniyeti sakkā hoti methunaṃ dhammaṃ
paṭisevituṃ .
@Footnote: 1 Yu. Ma. Rā. mahattarī.
--------------------------------------------------------- Page 434 of 444
---------------------------------------------------------
Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti
upanipanno vā bhikkhu nisinne mātugāmo upanisinno vā hoti
upanipanno vā ubho vā nisinnā honti ubho vā nipannā.
[636] Saddheyyavacasā nāma āgataphalā abhisametāvinī
viññātasāsanā . upāsikā nāma buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ
gatā
saṅghaṃ saraṇaṃ gatā. Disvāti passitvā.
[637] Tiṇṇaṃ dhammānaṃ aññatarena vadeyya pārājikena vā
saṅghādisesena vā pācittiyena vā nisajjaṃ bhikkhu paṭijānamāno
tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena
vā pācittiyena vā yena vā sā saddheyyavacasā upāsikā vadeyya
tena so bhikkhu kāretabbo.
[638] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno
mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce 1- taṃ
paṭijānāti
āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho
nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ
vadeyya saccāhaṃ nisinno no ca kho methunaṃ dhammaṃ
paṭisevinti
nisajjāya kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho
nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ
vadeyya nāhaṃ nisinno apica kho nipannoti nipajjāya kāretabbo .
@Footnote: 1 Yu. Ma. ca.
--------------------------------------------------------- Page 435 of 444
---------------------------------------------------------
Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa
methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ
nisinno apica kho ṭhitoti na kāretabbo.
[639] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno
mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce taṃ
paṭijānāti
āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho
nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ
vadeyya saccāhaṃ nipanno no ca kho methunaṃ dhammaṃ
paṭisevinti
nipajjāya kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho
nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ
vadeyya nāhaṃ nipanno apica kho nisinnoti nisajjāya kāretabbo .
Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa
methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nipanno
apica kho ṭhitoti na kāretabbo.
[640] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno
mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce taṃ
paṭijānāti
āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho
nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce evaṃ
vadeyya saccāhaṃ nisinno no ca kho kāyasaṃsaggaṃ samāpajjinti
nisajjāya kāretabbo .pe. nāhaṃ nisinno apica kho nipannoti
--------------------------------------------------------- Page 436 of 444
---------------------------------------------------------
Nipajjāya kāretabbo .pe. nāhaṃ nisinno apica kho ṭhitoti
na kāretabbo.
[641] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno
mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce taṃ
paṭijānāti
āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho
nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce evaṃ
vadeyya saccāhaṃ nipanno no ca kho kāyasaṃsaggaṃ samāpajjinti
nipajjāya kāretabbo .pe. nāhaṃ nipanno apica kho nisinnoti
nisajjāya kāretabbo .pe. nāhaṃ nipanno apica kho ṭhitoti
na kāretabbo.
[642] Sā ce evaṃ vadeyya ayyo mayā diṭṭho mātugāmena
saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisinnoti
so ce taṃ paṭijānāti nisajjāya kāretabbo .pe. nāhaṃ nisinno
apica kho nipannoti nipajjāya kāretabbo .pe. nāhaṃ nisinno
apica kho ṭhitoti na kāretabbo.
[643] Sā ce evaṃ vadeyya ayyo mayā diṭṭho mātugāmena
saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nipannoti
so ce taṃ paṭijānāti nipajjāya kāretabbo .pe. nāhaṃ nipanno
apica kho nisinnoti nisajjāya kāretabbo .pe. nāhaṃ nipanno
apica kho ṭhitoti na kāretabbo.
--------------------------------------------------------- Page 437 of 444
---------------------------------------------------------
[644] Aniyatoti na niyato pārājikaṃ vā saṅghādiseso vā
pācittiyaṃ vā.
[645] Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti
āpattiyā kāretabbo . gamanaṃ paṭijānāti nisajjaṃ nappaṭijānāti
āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ paṭijānāti
nisajjaṃ paṭijānāti āpattiṃ nappaṭijānāti nisajjāya kāretabbo .
Gamanaṃ paṭijānāti nisajjaṃ nappaṭijānāti āpattiṃ nappaṭijānāti
na
kāretabbo . gamanaṃ nappaṭijānāti nisajjaṃ paṭijānāti āpattiṃ
paṭijānāti āpattiyā kāretabbo . gamanaṃ nappaṭijānāti nisajjaṃ
nappaṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ
nappaṭijānāti nisajjaṃ paṭijānāti āpattiṃ nappaṭijānāti
nisajjāya
kāretabbo . gamanaṃ nappaṭijānāti nisajjaṃ nappaṭijānāti āpattiṃ
nappaṭijānāti na kāretabbo.
Paṭhamo aniyato niṭṭhito.
--------------
--------------------------------------------------------- Page 438 of 444
---------------------------------------------------------
Dutiyāniyato
[646] Tena samayena buddho bhagavā sāvatthiyaṃ viharati
jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā
udāyi bhagavatā paṭikkhittaṃ mātugāmena saddhiṃ eko ekāya raho
paṭicchanne āsane alaṅkammaniye nisajjaṃ kappetunti tassāyeva
kumārikāya saddhiṃ eko ekāya raho nisajjaṃ kappesi kālayuttaṃ
samullapanto kālayuttaṃ dhammaṃ bhaṇanto . dutiyampi kho
visākhā
migāramātā nimantitā taṃ kulaṃ agamāsi . addasā kho visākhā
migāramātā āyasmantaṃ udāyiṃ tassāyeva kumārikāya saddhiṃ ekaṃ 1-
ekāya raho nisinnaṃ disvāna āyasmantaṃ udāyiṃ etadavoca idaṃ
bhante nacchannaṃ nappaṭirūpaṃ yaṃ ayyo mātugāmena saddhiṃ
eko
ekāya raho nisajjaṃ kappeti kiñcāpi bhante ayyo anatthiko
tena dhammena apica dussaddhāpayā appasannā manussāti . evaṃpi
kho āyasmā udāyi visākhāya migāramātuyā vuccamāno nādiyi .
Athakho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ
ārocesi.
Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti
kathaṃ hi nāma āyasmā udāyi mātugāmena saddhiṃ eko ekāya
raho nisajjaṃ kappessatīti . athakho te bhikkhū bhagavato
etamatthaṃ
@Footnote: 1 Yu. Ma. eko.
--------------------------------------------------------- Page 439 of 444
---------------------------------------------------------
Ārocesuṃ .pe. saccaṃ kira tvaṃ udāyi mātugāmena saddhiṃ eko
ekāya raho nisajjaṃ kappesīti . saccaṃ bhagavāti . vigarahi
buddho
bhagavā .pe. kathaṃ hi nāma tvaṃ moghapurisa mātugāmena
saddhiṃ
eko ekāya raho nisajjaṃ kappessasi netaṃ moghapurisa appasannānaṃ
vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{646.1} na heva kho pana paṭicchannaṃ āsanaṃ hoti
nālaṅkammaniyaṃ
alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ . yo
pana bhikkhu tathārūpe āsane mātugāmena saddhiṃ eko ekāya raho
nisajjaṃ kappeyya tamenaṃ saddheyyavacasā upāsikā disvā dvinnaṃ
dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā
nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena
kāretabbo
saṅghādisesena vā pācittiyena vā yena vā sā saddheyyavacasā
upāsikā vadeyya tena so bhikkhu kāretabbo . ayampi dhammo
aniyatoti.
[647] Na heva kho pana paṭicchannaṃ āsanaṃ hotīti
appaṭicchannaṃ
hoti kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā
rukkhena vā thambhena vā koṭṭhaḷiyā vā yena kenaci appaṭicchannaṃ
hoti . nālaṅkammaniyanti na sakkā hoti methunaṃ dhammaṃ
paṭisevituṃ .
Alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitunti sakkā
hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ.
--------------------------------------------------------- Page 440 of 444
---------------------------------------------------------
[648] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ
imasmiṃ atthe adhippeto bhikkhūti . tathārūpe āsaneti evarūpe
āsane . mātugāmo nāma manussitthī na yakkhī na petī na
tiracchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ
duṭṭhullāduṭṭhullaṃ
ājānituṃ . saddhinti ekato . eko ekāyāti bhikkhu ceva hoti
mātugāmo ca . raho nāma cakkhussa raho sotassa raho .
Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaniyamāne
bhamukaṃ
vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ . sotassa raho
nāma na sakkā hoti pakatikathā sotuṃ . nisajjaṃ kappeyyāti
mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā
bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā
ubho vā nisinnā honti ubho vā nipannā.
[649] Saddheyyavacasā nāma āgataphalā abhisametāvinī
viññātasāsanā . upāsikā nāma buddhaṃ saraṇaṃ gatā dhammaṃ
saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā. Disvāti passitvā.
[650] Dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā
pācittiyena vā nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ
dhammānaṃ
aññatarena kāretabbo saṅghādisesena vā pācittiyena vā yena
vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo.
--------------------------------------------------------- Page 441 of 444
---------------------------------------------------------
[651] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno
mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce 1- taṃ
paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo
mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ
samāpajjantoti
so ce evaṃ vadeyya saccāhaṃ nisinno no ca kho kāyasaṃsaggaṃ
samāpajjinti nisajjāya kāretabbo . sā ce evaṃ vadeyya ayyo
mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ
samāpajjantoti
so ce evaṃ vadeyya nāhaṃ nisinno apica kho nipannoti nipajjāya
kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno
mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce evaṃ vadeyya
nāhaṃ nisinno apica kho ṭhitoti na kāretabbo.
[652] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno
mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce taṃ
paṭijānāti
āpattiyā kāretabbo .pe. saccāhaṃ nipanno no ca kho
kāyasaṃsaggaṃ samāpajjinti nipajjāya kāretabbo .pe. nāhaṃ
nipanno apica kho nisinnoti nisajjāya kāretabbo .pe. nāhaṃ
nisinno apica kho ṭhitoti na kāretabbo.
[653] Sā ce evaṃ vadeyya ayyassa mayā sutaṃ nisinnassa
mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassāti so ce taṃ paṭijānāti
@Footnote: 1 Yu. Ma. ca.
--------------------------------------------------------- Page 442 of 444
---------------------------------------------------------
Āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyassa mayā
sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassāti so
ce evaṃ vadeyya saccāhaṃ nisinno no ca kho mātugāmaṃ duṭṭhullāhi
vācāhi obhāsinti nisajjāya kāretabbo .pe. nāhaṃ nisinno
apica kho nipannoti nipajjāya kāretabbo .pe. nāhaṃ nisinno
apica kho ṭhitoti na kāretabbo.
[654] Sā ce evaṃ vadeyya ayyassa mayā sutaṃ nipannassa
mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassāti so ce taṃ paṭijānāti
āpattiyā kāretabbo .pe. saccāhaṃ nipanno no ca kho duṭṭhullāhi
vācāhi obhāsinti nipajjāya kāretabbo .pe. nāhaṃ nipanno
apica kho nisinnoti nisajjāya kāretabbo .pe. nāhaṃ nipanno
apica kho ṭhitoti na kāretabbo.
[655] Sā ce evaṃ vadeyya ayyo mayā diṭṭho mātugāmena
saddhiṃ eko ekāya raho nisinnoti so ce taṃ paṭijānāti
nisajjāya kāretabbo .pe. nāhaṃ nisinno apica kho nipannoti
nipajjāya kāretabbo .pe. nāhaṃ nisinno apica kho ṭhitoti
na kāretabbo.
[656] Sā ce evaṃ vadeyya ayyo mayā diṭṭho mātugāmena
saddhiṃ eko ekāya raho nipannoti so ce taṃ paṭijānāti
nipajjāya kāretabbo .pe. nāhaṃ nipanno apica kho nisinnoti
--------------------------------------------------------- Page 443 of 444
---------------------------------------------------------
Nisajjāya kāretabbo .pe. nāhaṃ nipanno apica kho ṭhitoti na
kāretabbo.
[657] Ayampīti purimaṃ upādāya vuccati . aniyatoti na niyato
saṅghādiseso vā pācittiyaṃ vā.
[658] Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti
āpattiyā kāretabbo . gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti
āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ paṭijānāti
nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti nisajjāya kāretabbo .
Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti
na
kāretabbo . gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ
paṭijānāti āpattiyā kāretabbo . gamanaṃ na paṭijānāti nisajjaṃ na
paṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ na
paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti nisajjāya
kāretabbo . gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ
na paṭijānāti na kāretabboti.
Dutiyo aniyato niṭṭhito.
--------------
--------------------------------------------------------- Page 444 of 444
---------------------------------------------------------
[659] Uddiṭṭhā kho āyasmanto dve aniyatā dhammā .
Tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi
pucchāmi
kaccittha parisuddhā tatiyampi pucchāmi kaccittha parisuddhā
parisuddhetthāyasmanto
tasmā tuṇhī. Evametaṃ dhārayāmīti.
Aniyatakaṇḍaṃ niṭṭhitaṃ.
------------
Tassuddānaṃ
alaṅkammaniyañceva tatheva ca na heva kho
aniyatā supaññattā buddhaseṭṭhena tādināti.
==========================================================================
==

Вам также может понравиться