Вы находитесь на странице: 1из 12

1.

Ṛṣyādi nyāsaḥ ऋष्यादि न्यासः


अस्य श्री िदिणकाली महामन्त्रस्य। भैरव ऋद ः। उष्णिक् छन्दः। िदिणकादलका िे वता॥
asya śrī dakṣiṇakālī mahāmantrasya | bhairava ṛṣiḥ । (open the right
palm and touch the top of the forehead | uṣṇik chandaḥ (right palm on
the mouth) । dakṣiṇakālikā devatā || (right palm on the heart chakra)
क्ीीं बीजम्। हीं शष्णतः। क्ीीं कीलकम्॥
krīṁ bījam | hūṁ śaktiḥ | krīṁ kīlakam ||
(bījaṁ - touch right shoulder with right hand; śaktiḥ - touch left
shoulder with right hand; kīlakam – touch centre of the chest. Only
tip of the fingers to be used.)
श्री िदिणकादल िे वी िशश न भा ण दसद्ध्यर्थे श्री िदिणकाली महा मन्त्र जपे दवदनयोगः॥
śrī dakṣiṇakāli devi darśana bhāṣaṇa siddhyarthe śrī dakṣiṇakālī mahā
mantra jape viniyogaḥ || (open both the palms and run them over all
parts of the body; from head to feet)
2. Karanyāsaḥ करन्यासः
क्ाीं - अङ्गुष्ठाभ्याम् नमः। krāṁ- aṅguṣṭhābhyām namaḥ| (use both the
index fingers and run them on both the thumbs)
क्ीीं - तजश नीभ्याीं नमः। krīṁ - tarjanībhyāṁ namaḥ | (use both the thumbs
and run them on both the index fingers)
क्रीं - मध्यमाभ्याीं नमः । krūṁ - madhyamābhyāṁ namaḥ| (both the thumbs
on the middle fingers)
क्ैं - अनादमकाभ्याीं नमः। kraiṁ - anāmikābhyāṁ namaḥ| (both the thumbs
on the ring fingers)
क्रीं - कदनदष्ठकाभ्याीं नमः। krauṁ- kaniṣṭhīkābhyāṁ namaḥ| (both the
thumbs on the little fingers)
क्ः - करतलकरपृष्ठाभ्याीं नमः। kraḥ - karatalakarapṛṣṭhābhyāṁ namaḥ|
(open both the palms; run the opened palms of the right hand on the
front and back sides of the left palm and repeat the same for the
other palm)
3. Hrdayādi nyāsaḥ ह्र्ियादि न्यासः
क्ाीं - ह्र्ियाय नमः। krāṁ - hrdayāya namaḥ| (open index, middle and ring
fingers of the right hand and place them on the heart chakra)
क्ीीं - दशरसे स्वाहा। krīṁ - śirase svāhā| (open middle and ring fingers of
the right hand and touch the top of the forehead)
क्रीं - दशखायै व ट् । krūṁ - śikhāyai vaṣaṭ| (open the right thumb and touch
the back of the head. This is the point where tuft is kept)
क्ैं - कवचाय हीं । kraiṁ - kavacāya huṁ| (cross both the hands and run
the fully opened palms from shoulders to finger tips)
क्रीं - नेत्रत्रयाय वर ट् । krauṁ - netratrayāya vauṣaṭ| (open the index,
middle and ring fingers of the right hand; touch both the eyes using
index and ring fingers and touch the point between the two eyebrows
(ājñā cakra) with the middle finger.
क्ः - अस्त्राय फट् ॥ kraḥ - astrāya phaṭ|| (open up the left palm and strike
it three times with index and middle fingers of the right hand)
भरभुशवस्सुवरोदमदत दिग्बन्धः॥ bhūrbhuvassuvaromiti digbandhaḥ|| (by using
right hand thumb and middle fingers make rattle clockwise around the
head)

DAKṢIṆAKĀLĪ ŚĀPAVIMOCANA MANTRA


कालीीं करचं परीं नाम िदिणे िदिणे कादलके तता ।वदशष्ठ मन्त्रीं प्रोच्च्यार्थश मोचय ियमीश्वरर
कालीीं करचं परे दनरमेशास्याश्चापहाररणी ॥कालीीं भीमीं ठटीं भद्रकाली भीमीं दशवस्यदह
शापीं मोचय युग्मापो दवध्येयीं चापहाररणी ॥

kālīṁ kūrcaṁ paraṁ nāma dakṣiṇe dakṣiṇe kālike tatā ।


vaśiṣṭha mantraṁ proccyārtha mocaya dayamīśvari
kālīṁ kūrcaṁ pare nirameśāsyāścāpahāriṇī ॥
kālīṁ bhīmaṁ ṭhaṭaṁ bhadrakālī bhīmaṁ śivasyahi
śāpaṁ mocaya yugmāpo vidhyeyaṁ cāpahāriṇī ॥
4. Dhyānam ध्यानम्
सद्यदशछन्नदशरः कृपाणमभयीं हस्तैवशरीं दबभ्रतीीं घोरास्याीं दशरसाीं स्रजा मुरुदचरामुन्मुत
केशावदलम्।
सृक्कासृक्प्रवहाीं शमशानदनलयाीं श्रुत्ोः शवालींकृदतीं श्यामाङ्ीीं कृतमेखलाीं शवकरै िे वीीं भजे
कादलकाम्॥

sadyaśichannaśiraḥ kṛpāṇamabhayaṁ hastairvaraṁ bibhratīṁ


ghorāsyāṁ śirasāṁ srajā murucirāmunmukta keśāvalim |
sṛkkāsṛkpravahāṁ śamaśānanilayāṁ śrutyoḥ śavālaṁkṛtiṁ śyāmāṅgīṁ
kṛtamekhalāṁ śavakarairdevīṁ bhaje kālikām ||

(Meaning: Kāli Devi holds in Her lower left hand, a freshly severed
head; with Her upper hand She shows abhaya mudra (removal of fear).
She shows with Her lower left hand, varada mudra (granting boons);
in the upper right hand, She holds a sword. She is wearing a garland
of human skulls and Her hair is untidy. From Her lips, blood is oozing
out. She dwells in crematoriums. Her ears have two infant corpses as
ear studs. She is dark in complexion. She wears a girdle made up of
hands of corpses.)
5. Pañcapūjā पञ्चपरजा
लीं - पृदर्थव्याष्णिकायै गन्धीं समपशयादम।
हीं - आकाशाष्णिकायै पुष्ैः - परजयादम।
यीं - वाय्वाष्णिकायै धरपमाघ्रापयादम।
रीं - अग्न्याष्णिकायै िीपीं िशशयादम।
वीं - अमृताष्णिकायै अमृतीं महानैवेद्यीं दनवेियादम।
सीं - सवाश ष्णिकायै सवोपचार परजाम् समपशयादम॥

laṁ - pṛthivyātmikāyai gandhaṁ samarpayāmi| (use both the index


fingers and run them on both the thumbs)
haṁ - ākāśātmikāyai puṣpaiḥ pūjayāmi| (use both the thumbs and run
them on both the index fingers)
yaṁ - vāyvātmikāyai dhūpamāghrāpayāmi| (both the thumbs on the
middle fingers)
raṁ - agnyātmikāyai dīpaṁ darśayāmi | (both the thumbs on the ring
fingers)
vaṁ - amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi | (both the
thumbs on the little fingers)
saṁ - sarvātmikāyai sarvopacāra pūjām samarpayāmi|| (open both
the palms and join together as if offering something to Her)

6. श्री िदिणकाली महा मन्त्रः॥ Śrī Dakṣiṇakālī Mahā Mantraḥ ||


ॐ क्ीीं क्ीीं क्ीीं ह्रीीं ह्रीीं हीं हीं िदिणे कादलके क्ीीं क्ीीं क्ीीं ह्रीीं ह्रीीं हीं हीं स्वाहा॥
om krīṁ krīṁ krīṁ hrīṁ hrīṁ hūṁ hūṁ dakṣiṇe kālike krīṁ krīṁ krīṁ
hrīṁ hrīṁ hūṁ hūṁ svāhā ||

(Explanation for this mantra: There are three krīṁ-s, which


represent creation, sustenance and dissolution. After this, there are
two hrīṁ-s, which represent process of creation and process of
sustenance. Then there are two hūṁ-s, which provide knowledge
(towards emancipation). Name of the Devi mentioned here ensures
closeness to Devi. Name of the Devi is encased (sampuṭīkaraṇa) with
these bījākṣara-s, which makes this mantra powerful.)
7. Dhyānam ध्यानम्
मद्यदशछन्नदशरः कृपाणमभयीं हस्तैवशरीं दबभ्रतीीं घोरास्याीं दशरसाीं स्रजा मुरुदचरामुन्मुत
केशावदलम्।
सृक्कासृक्प्रवहाीं शमशानदनलयाीं श्रुत्ोः शवालींकृदतीं श्यामाङ्ीीं कृतमेखलाीं शवकरै िे वीीं भजे
कादलकाम्॥
madyaśichannaśiraḥ kṛpāṇamabhayaṁ hastairvaraṁ bibhratīṁ
ghorāsyāṁ śirasāṁ srajā murucirāmunmukta keśāvalim |
sṛkkāsṛkpravahāṁ śamaśānanilayāṁ śrutyoḥ śavālaṁkṛtiṁ śyāmāṅgīṁ
kṛtamekhalāṁ śavakarairdevīṁ bhaje kālikām ||

8. Pañcapūjā पञ्चपरजा
लीं पृदर्थव्याष्णिकायै गन्धींसमपशयादम।
हीं आकाशाष्णिकायै पुष्ैः परजयादम।
यीं वाय्वाष्णिकायै धरपमाघ्रापयादम।
रीं अग्न्याष्णिकायै िीपीं िशशयादम।
वीं अमृताष्णिकायै अमृतीं महानैवेद्यीं दनवेियादम।
सीं सवाश ष्णिकायै सवोपचार परजाम् समपशयादम॥

laṁ - pṛthivyātmikāyai gandhaṁ samarpayāmi|


haṁ - ākāśātmikāyai puṣpaiḥ pūjayāmi|
yaṁ - vāyvātmikāyai dhūpamāghrāpayāmi|
raṁ - agnyātmikāyai dīpaṁ darśayāmi |
vaṁ - amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi |
saṁ - sarvātmikāyai sarvopacāra pūjām samarpayāmi||

9. Samarpaṇam समपशनम्
guhyāti guhya goptrī tvaṁ gṛhāṇāsmat-kṛtaṁ japam|
siddhirbhavatu me devi tvatprasādānmayi stirā||

गुह्यादत गुह्य गोप्त्री त्वीं गृहाणास्मत् -कृतीं जपम्।


दसष्णिभशवतु मे िे दव त्वत्प्रसािान्मदय ष्णस्तरा॥

(Meaning: You sustain the secret of all secrets. Please accept this
japa performed by me and bestow Your perpetual Grace on me.)
Mahākālasaṁhitā - kāmakalākālīkhaṇḍaḥ --
Trilokyamohanakavaca upadeśaḥ

महाकालसंहहता – कामकलाकालीखण्डः -- त्रैलोक्यमोहनकवच उपदे शः

(As told by Mahākālā to Devi in Mahākālasaṁhitā)

{Number of recitations and benefits as prescribed in


Mahākālasaṁhitā: single recitation - all sins are destroyed; three
times – long life; 100 times – all types of siddhis (superhuman
powers); 1000 times – becomes messenger of Śiva; 10,000 times –
one becomes Śiva. This mantra is capable of providing everything
that is desired. It protects from extreme miseries, cures acute
ailments, gives strong body, protects against enemies, protects from
premature and unnatural deaths. It destroys all accrued sins. It is
also capable of providing kingdom (richness). Mantra part of the
kavaca consists of twenty verses, all in couplets, except the last one.
There are thirty four Śakti-s (goddesses) mentioned in this mantra
and they protect thirty four bodily parts. The mantra becomes
extremely powerful because of the usage of multiple bīja-s. It is like
Durgāsaptaśatī - pūrvabhāgaḥ (first chapter) - kavacam, but
trailokayamohana rahasya kavaca vastly differs from Durgāsaptaśatī
mainly because of the multiple and powerful bīja-s. To cap it all, this
was told by Mahākālā to Devi.}

TRILOKYAMOHANAKAVACAḤ - दत्रलोक्यमोहनकवचः

अस्य श्री त्रैलोकयमोहन रहस्य कवचस्य ।


asya śrī trailokayamohana rahasya kavacasya ।

दत्रपुरारर ऋद ः - दवराट् छन्दः - भगवदत कामकलाकाली िे वता ।


tripurāri ṛṣiḥ - virāṭ chandaḥ - bhagavati kāmakalākālī devatā ।

फ्रें बीजीं - योदगनी शष्णतः- क्ीीं कीलकीं - डादकदन तत्त्वीं


phreṁ bījaṁ - yoginī śaktiḥ - klīṁ kīlakaṁ - ḍākini tattvaṁ

भ्गावती श्री कामकलाकाली अनुग्रह प्रसाि दसध्यते जपे दवदनयोगः॥


bhgāvatī śrī kāmakalākālī anugraha prasāda sidhyarte jape viniyogaḥ
||
---
ॐ ऐीं श्रीीं क्ीीं दशरः पातु फ्रें ह्रीीं छ्ीीं मिनातु रा।

स्त्रीीं ह्ररीं िरीं ह्रीीं लीं ललाटीं पातु ख्फ्फ्रें क्रीं करादलनी॥ १

om aiṁ śrīṁ klīṁ śiraḥ pātu phreṁ hrīṁ chrīṁ madanāturā |

strīṁ hrūṁ kṣauṁ hrīṁ laṁ lalāṭaṁ pātu khphreṁ krauṁ karālinī ||
(1)

आीं हरीं फ्रोीं िरूँ मुखीं पातु क्रीं ड्ीं थ्रीं चण्डनादयका।

हीं त्रैं च्च्लरीं मरः पातु दृशर प्रीीं ध्ीीं क्ष्ीीं जगिाष्णिका॥ २

āṁ hauṁ phroṁ kṣūm mukhaṁ pātu klūṁ ḍraṁ thrauṁ caṇḍanāyikā |

hūṁ traiṁ clūṁ mauḥ pātu dṛśau prīṁ dhrīṁ kṣrīṁ jagadāmbikā ||
(2)

क्रीं ख्रीं घ्रीीं च्च्लीीं पातु कणौ ज्रीं प्लैं रुः सरीं सुरेश्वरी।
गीं प्राीं ध्ीीं थ्ीीं हनर पातु अीं आीं इीं ईीं श्मशादननी॥ ३

krūṁ khrūṁ ghrīṁ clīṁ pātu karṇau jraṁ plaiṁ ruḥ sauṁ sureśvarī |

gaṁ prāṁ dhrīṁ thrīṁ hanū pātu aṁ āṁ iṁ īṁ śmaśāninī || (3)

जरीं डु ीं ऐीं औीं भ्रुवर पातु कीं खीं गीं घीं प्रमादर्थनी।

चीं छीं जीं झीं पातु नासाीं टीं ठीं डीं ढीं भगाकुला॥ ४

jūṁ ḍuṁ aiṁ auṁ bhruvau pātu kaṁ khaṁ gaṁ ghaṁ pramāthinī |

caṁ chaṁ jaṁ jhaṁ pātu nāsāṁ ṭaṁ ṭhaṁ ḍaṁ ḍhaṁ bhagākulā|| (4)

तीं र्थीं िीं धीं पात्वधरमोष्ठीं पीं फीं रदतदप्रया।


बीं भीं यीं रीं पातु िन्तान् लीं वीं शीं सीं चीं कादलका॥ ५

taṁ thaṁ daṁ dhaṁ pātvadharamoṣṭhaṁ paṁ phaṁ ratipriyā |

baṁ bhaṁ yaṁ raṁ pātu dantān laṁ vaṁ śaṁ saṁ caṁ kālikā || (5)

हीं िीं िीं हीं पातु दजह्ाीं सीं शीं वीं लीं रताकुला।
वीं यीं भीं वीं चीं दचबुकीं पातु फीं पीं महे श्वरी॥ ६

haṁ kṣaṁ kṣaṁ haṁ pātu jihvāṁ saṁ śaṁ vaṁ laṁ ratākulā |

vaṁ yaṁ bhaṁ vaṁ caṁ cibukaṁ pātu phaṁ paṁ maheśvarī || (6)

धीं िीं र्थीं तीं पातु कण्ठीं ढीं डीं ठीं टीं भगदप्रया।

झीं जीं छीं चीं पातु कुिर घीं गीं खीं कीं महाजटा॥ ७

dhaṁ daṁ thaṁ taṁ pātu kaṇṭhaṁ ḍhaṁ ḍaṁ ṭhaṁ ṭaṁ bhagapriyā |

jhaṁ jaṁ chaṁ caṁ pātu kukṣau ghaṁ gaṁ khaṁ kaṁ mahājaṭā || (7)

ह्सरः ह्फख्फ्फ्रैं पातु भुजर क्ष्रीं म्रैं मिनमादलनी।


ङाीं ञीीं णरीं रिताज्जत्रर नैं मरीं रतासवोन्मिा ॥ ८

hsauḥ hskhphraiṁ pātu bhujau kṣmūṁ mraiṁ madanamālinī |

ṅāṁ ñīṁ ṇūṁ rakṣatājjatrū naiṁ mauṁ raktāsavonmadā || (8)

ह्राीं ह्रीीं ह्ररीं पातु किर में ह्रैं ह्ररीं दनधुवनदप्रया।

क्ाीं क्ीीं क्रीं पातु हृियीं क्ैं क्रीं मुण्डावतीं दसका॥ ९

hrāṁ hrīṁ hrūṁ pātu kakṣau meṁ hraiṁ hrauṁ nidhuvanapriyā |

klāṁ klīṁ klūṁ pātu hṛdayaṁ klaiṁ klauṁ muṇḍāvataṁsikā || (9)

श्राीं श्रीीं श्ररीं रितु करर श्रैं श्ररीं फेत्काररादवणी।


क्ाीं क्ीीं क्रीं अङ्गुलीः पातु क्ैं क्रीं च नारवादहनी॥ १०

śrāṁ śrīṁ śrūṁ rakṣatu karau śraiṁ śrauṁ phetkārarāviṇī |

klāṁ klīṁ klūṁ aṅgulīḥ pātu klaiṁ klauṁ ca nāravāhinī || (10)

च्ाीं च्ीीं च्रीं पातु जठरीं च्ैं च्रीं सींहाररूदपणी।

छ्ाीं छ्ीीं छरीं रितान्नादभीं छ्ैं छ्रीं दसिकरादलनी॥ ११

crāṁ crīṁ crūṁ pātu jaṭharaṁ craiṁ crauṁ saṁhārarūpiṇī |

chrāṁ chrīṁ chrūṁ rakṣatānnābhiṁ chraiṁ chrauṁ siddhakarālinī ||


(11)

स्त्राीं स्त्रीीं स्त्ररीं रितात् पाश्वौ स्त्रैं स्त्ररीं दनवाश णिादयनी।


फ्राीं फ्रीीं फ्ररीं रितात् पृष्ठीं फ्रैं फ्ररीं ज्ञानप्रकादशनी॥ १२

strāṁ strīṁ strūṁ rakṣatāt pārśvau straiṁ strauṁ nirvāṇadāyinī |

phrāṁ phrīṁ phrūṁ rakṣatāt pṛṣṭhaṁ phraiṁ phrauṁ jñānaprakāśinī


|| ((12)

िाीं िीीं िरीं रितु कदटीं िैं िरीं नृमुण्डमादलनी।

ग्ाीं ग्ीीं ग्रीं रितािर रू ग्ैं ग्रीं दवजयिादयनी॥ १३

kṣāṁ kṣīṁ kṣūṁ rakṣatu kaṭiṁ kṣaiṁ kṣauṁ nṛmuṇḍamālinī |

glāṁ glīṁ glūṁ rakṣatādūrū glaiṁ glauṁ vijayadāyinī || (13)

ब्ाीं ब्ीीं ब्रीं जानुनी पातु ब्ैं ब्रीं मदह मदिश नी।
प्राीं प्रीीं प्ररीं रिताज्जङ्घे प्रैं प्ररीं मृत्ुदवनादशनी॥ १४

blāṁ blīṁ blūṁ jānunī pātu blaiṁ blauṁ mahiṣamardinī |

prāṁ prīṁ prūṁ rakṣatājjaṅghe praiṁ prauṁ mṛtyuvināśinī || (14)

थ्ाीं थ्ीीं थ्रीं चरणर पातु थ्ैं थ्रीं सींसारताररणी।

ॐ फ्रें दसि् ष्णिकरादल ह्रीीं छ्ीीं ह्रीं स्त्रीीं फ्रें नमः॥ १५

thrāṁ thrīṁ thrūṁ caraṇau pātu thraiṁ thrauṁ saṁsāratāriṇī |

om phreṁ siddhvikarālī hrīṁ chrīṁ hraṁ strīṁ phreṁ namaḥ || (15)

सवशसष्णन्ध ु सवाश ङ्ीं गुह्यकाली सिावतु।


ॐ फ्रें दसि् ष्णिीं हस्खफ्रें ह्सफ्रें ख्फ्फ्रें करादल ख्फ्फ्रें हस्खफ्रें ह्फफ्रें फ्रें ॐ स्वाहा॥ १६

sarvasandhiṣu sarvāṅgaṁ guhyakālī sadāvatu |

om phreṁ siddhviṁ hskhaphreṁ hsaphreṁ khphreṁ karāli khphreṁ


hskhphreṁ hsphreṁ phreṁ om svāhā || (16)

रिताि् घोरचामुण्डा तु कले वरीं वहिमलवरयरीं।

अव्यात् सिा भद्रकाली प्राणानेकािशे ष्णियान् ॥ १७

rakṣatād ghoracāmuṇḍā tu kalevaraṁ vahakṣamalavarayūṁ |

avyāt sadā bhadrakālī prāṇānekādaśendriyān || (17)


ह्रीीं श्रीीं ॐ ख्फ्फ्रें ह्फख्फ्फ्रें हिम्लब्रयरीं

न्क्षक्ष्ीीं नज्चच्ीीं स्त्रीीं छ्ीीं ख्फ्फ्रें ठ्ीीं ध्ीीं नमः।


यत्रानुक्त्तफर्थलीं िे हे यावतत्र च दतष्ठदत॥ १८

hrīṁ śrīṁ om khphreṁ hskhphreṁ hakṣamlabrayūṁ

nkṣrīṁ najcrīṁ strīṁ chrīṁ khphreṁ ṭhrīṁ dhrīṁ namaḥ |

yatrānukttasthalaṁ dehe yāvattatra ca tiṣṭhati || (18)

उतीं वाऽप्यर्थवानुतीं करालिशनावतु

ॐ ऐीं ह्रीीं श्रीीं क्ीीं हीं स्त्रीीं ध्ीीं फ्रें िरीं क्रीं
क्रीं ग्रीं ख्फ्फ्रें प्रीीं ठ्ीीं थ्ीीं ट् ैं ब्रीं फट् नमः स्वाहा॥ १९

uktaṁ vā'pyathavānuktaṁ karāladaśanāvatu

om aiṁ hrīṁ śrīṁ klīṁ hūṁ strīṁ dhrīṁ phreṁ kṣūṁ kśauṁ

krauṁ glūṁ khphreṁ prīṁ ṭhrīṁ thrīṁ ṭraiṁ blauṁ phaṭ namaḥ svāhā
|| (19)

सवशमापािकेशाग्रीं काली कामकलावतु ॥ २०

sarvamāpādakeśāgraṁ kālī kāmakalāvatu || (20)

---

(Only in Sanskrit)

हत्रलोक्यमोहनकवचः

अस्य श्री त्रैलोकयमोहन रहस्य कवचस्य ।

दत्रपुरारर ऋद ः - दवराट् छन्दः - भगवदत कामकलाकाली िे वता ।

फ्रें बीजीं - योदगनी शष्णतः- क्ीीं कीलकीं - डादकदन तत्त्वीं

भ्गावती श्री कामकलाकाली अनुग्रह प्रसाि दसध्यते जपे दवदनयोगः॥


---
ॐ ऐीं श्रीीं क्ीीं दशरः पातु फ्रें ह्रीीं छ्ीीं मिनातु रा।
स्त्रीीं ह्ररीं िरीं ह्रीीं लीं ललाटीं पातु ख्फ्फ्रें क्रीं करादलनी॥ १
आीं हरीं फ्रोीं िरूँ मुखीं पातु क्रीं ड्ीं थ्रीं चन्क्षण्डनादयका।
हीं त्रैं च्च्लरीं मरः पातु दृशर प्रीीं ध्ीीं क्ष्ीीं जगिाष्णिका॥ २

क्रीं ख्रीं घ्रीीं च्च्लीीं पातु कणौ ज्रीं प्लैं रुः सरीं सुरेश्वरी।
गीं प्राीं ध्ीीं थ्ीीं हनर पातु अीं आीं इीं ईीं श्मशादननी॥ ३

जरीं डु ीं ऐीं औीं भ्रुवर पातु कीं खीं गीं घीं प्रमादर्थनी।
चीं छीं जीं झीं पातु नासाीं टीं ठीं डीं ढीं भगाकुला॥ ४

तीं र्थीं िीं धीं पात्वधरमोष्ठीं पीं फीं रदतदप्रया।


बीं भीं यीं रीं पातु िन्तान् लीं वीं शीं सीं चीं कादलका॥ ५

हीं िीं िीं हीं पातु दजह्ाीं सीं शीं वीं लीं रताकुला।
वीं यीं भीं वीं चीं दचबुकीं पातु फीं पीं महे श्वरी॥ ६

धीं िीं र्थीं तीं पातु कण्ठीं ढीं डीं ठीं टीं भगदप्रया।
झीं जीं छीं चीं पातु कुिर घीं गीं खीं कीं महाजटा॥ ७

ह्सरः ह्फख्फ्फ्रैं पातु भुजर क्ष्रीं म्रैं मिनमादलनी।


ङाीं ञीीं णरीं रिताज्जत्रर नैं मरीं रतासवोन्मिा ॥ ८
ह्राीं ह्रीीं ह्ररीं पातु किर में ह्रैं ह्ररीं दनधुवनदप्रया।
क्ाीं क्ीीं क्रीं पातु हृियीं क्ैं क्रीं मुण्डावतीं दसका॥ ९

श्राीं श्रीीं श्ररीं रितु करर श्रैं श्ररीं फेत्काररादवणी।


क्ाीं क्ीीं क्रीं अङ्गुलीः पातु क्ैं क्रीं च नारवादहनी॥ १०

च्ाीं च्ीीं च्रीं पातु जठरीं च्ैं च्रीं सींहाररूदपणी।


छ्ाीं छ्ीीं छरीं रितान्नादभीं छ्ैं छ्रीं दसिकरादलनी॥ ११

स्त्राीं स्त्रीीं स्त्ररीं रितात् पाश्वौ स्त्रैं स्त्ररीं दनवाश णिादयनी।


फ्राीं फ्रीीं फ्ररीं रितात् पृष्ठीं फ्रैं फ्ररीं ज्ञानप्रकादशनी॥ १२
िाीं िीीं िरीं रितु कदटीं िैं िरीं नृमुण्डमादलनी।
ग्ाीं ग्ीीं ग्रीं रितािर रू ग्ैं ग्रीं दवजयिादयनी॥ १३

ब्ाीं ब्ीीं ब्रीं जानुनी पातु ब्ैं ब्रीं मदह मदिश नी।
प्राीं प्रीीं प्ररीं रिताज्जङ्घे प्रैं प्ररीं मृत्ुदवनादशनी॥ १४
थ्ाीं थ्ीीं थ्रीं चरणर पातु थ्ैं थ्रीं सींसारताररणी।
ॐ फ्रें दसि् ष्णिकरादल ह्रीीं छ्ीीं ह्रीं स्त्रीीं फ्रें नमः॥ १५
सवशसष्णन्ध ु सवाश ङ्ीं गुह्यकाली सिावतु ।
ॐ फ्रें दसि् ष्णिीं हस्खफ्रें ह्सफ्रें ख्फ्फ्रें करादल ख्फ्फ्रें हस्खफ्रें ह्फफ्रें फ्रें ॐ स्वाहा॥ १६

रिताि् घोरचामुण्डा तु कले वरीं वहिमलवरयरीं।


अव्यात् सिा भद्रकाली प्राणानेकािशे ष्णियान् ॥ १७

ह्रीीं श्रीीं ॐ ख्फ्फ्रें ह्फख्फ्फ्रें हिम्लब्रयरीं


न्क्षक्ष्ीीं नज्चच्ीीं स्त्रीीं छ्ीीं ख्फ्फ्रें ठ्ीीं ध्ीीं नमः।
यत्रानुक्त्तफर्थलीं िे हे यावतत्र च दतष्ठदत॥ १८
उतीं वाऽप्यर्थवानुतीं करालिशनावतु
ॐ ऐीं ह्रीीं श्रीीं क्ीीं हीं स्त्रीीं ध्ीीं फ्रें िरीं क्रीं
क्रीं ग्रीं ख्फ्फ्रें प्रीीं ठ्ीीं थ्ीीं ट् ैं ब्रीं फट् नमः स्वाहा॥ १९

सवशमापािकेशाग्रीं काली कामकलावतु ॥ २०

Kāmakalā Kālī Mūlamantra:

ॐ क्ीीं क्ीीं हीं क्ोीं फफ्रें कामकलाकादल फफ्रें क्ोीं हीं क्ीीं क्ीीं स्वाहा।

om klīṁ krīṁ hūṁ kroṁ sphreṁ kāmakalākāli sphreṁ kroṁ hūṁ krīṁ
klīṁ svāhā |

Вам также может понравиться