Вы находитесь на странице: 1из 27

i

ṭṭ
hos
abbaññut
aññāṇaṃ

i
cchant
oās
avakkhay
aṃ/

i
ṭṭ
haṃ dhammaṃ anuppat
to

i
ddhi
mant
aṃ namāmi'
haṃ/
/1/
/

t
iṇṇoy
ovaṭ
ṭadukkhamhā

t
iṇṇaṃ l
okānaṃut
tamo/

t
iss
obhūmīat
ikkant
o

t
iṇṇaṃ oghaṃ namāmi'
haṃ/
/2/
/

pi
yodev
amanus
sānaṃ

pi
yobr
ahmānam ut
tamo/

pi
yonāgas
upaṇṇānaṃ

pūni
ndr
iyaṃ namāmi'
haṃ/
/3/
/

s
okāv
irat
aci
tt
oyo

s
obhamānos
adev
ake/

s
okapat
tepamodent
o

s
obhav
aṇṇaṃ namāmi'
haṃ/
/4/
/
bhaj
i
tāy
enas
addhammā

bhaggapāpenat
ādi
nā/

bhay
esat
tepahās
ent
o

bhay
asant
aṃ namāmi'
haṃ/
/5/
/

gami
toy
enas
addhammo

gamāpi
tos
adev
akaṃ/

gac
chamānos
ivaṃ r
ammaṃ

gamy
adhammaṃ namāmi'
haṃ/
/6/
/

v
ānāni
kkhamiy
otaṇhā

v
ācaṃ bhās
atiut
tamaṃ/

v
ānani
bbāpanat
thāy
a

v
āyamant
aṃ namāmi'
haṃ/
/7/
/

anas
sās
akas
att
ānaṃ

as
sās
aṃ det
iyoj
i
no/

anant
aguṇas
aṃpanno

ant
agāmi
ṃ namāmi'
haṃ/
/8/
/
r
atoni
bbānas
ampat
te

r
atos
osat
tamoc
ane/

r
amāpet
īdhas
att
eyo

r
aṇac
āgaṃ namāmi'
haṃ/
/9/
/

haññat
epāpakedhamme

haṃs
āpet
ipar
aṃ j
anaṃ/

haṃs
amānaṃ mahāv
īraṃ

hant
apāpaṃ namāmi'
haṃ/
/10/
/

s
aṃkhāt
āsaṃkhat
edhamme

s
ammādes
esipāṇi
naṃ/

s
aṃs
āraṃ s
aṃv
ighāt
eti

s
asambuddhaṃ namāmi'
haṃ/
/11/
/

māt
āvapāl
i
tos
att
e

mānat
thaddepamaddi
no/

māni
todev
asaṃghehi

mānaghāt
aṃ namāmi'
haṃ/
/12/
/
s
añc
ayaṃ pār
ami
ṃsammā

s
añc
itv
āsukhaṃ at
tano/

s
aṃkhār
ānaṃ khay
aṃ kat

s
ant
agāmi
ṃ namāmi'
haṃ/
/13/
/

buj
j
hit
vāc
atus
acc
āni

buj
j
hāpet
imahāj
anaṃ/

buj
j
hāpent
aṃ s
ivaṃ maggaṃ

buddhas
eṭṭ
haṃ namāmi'
haṃ/
/14/
/

dhot
irāgec
ados
eca

dhot
imohec
apāṇi
naṃ/

dhot
āsav
aṃ mahāv
īraṃ

dhot
aki
l
esaṃ namāmi'
haṃ/
/15/
/

v
ivi
cc'
evaas
addhammā

v
ici
tvādhammades
anaṃ/

v
ivekeṭ
hit
aci
tt
oyo

v
idi
tant
aṃ namāmi'
haṃ/
/16/
/
j
āti
dhammoj
arādhammo

j
āti
ant
opakās
ito/

j
āti
seṭ
ṭhenabuddhena

j
āti
mokkhaṃ namāmi'
haṃ/
/17/
/

c
ayat
epuññas
ambhār
e

c
ayet
isukkhas
ampadaṃ/

c
ajant
aṃ pāpakammāni

c
ajāpent
aṃ namāmi'
haṃ/
/18/
/

r
ami
taṃ y
enani
bbānaṃ

r
akk
hit
aṃ l
okas
ampadaṃ/

r
ajados
ādi
ki
les
ehi

r
ahi
taṃ t
aṃ namāmi'
haṃ/
/19/
/

ṇami
toy
evabr
ahmehi

ṇar
adev
ehis
abbadā/

ṇadant
osī
hanādaṃ y
o

ṇadant
aṃ t
aṃ namāmi'
haṃ/
/20/
/
s
aṃkhār
eti
vi
dhel
oke

s
añj
ānāt
iani
ccat
o/

s
ammāni
bbānas
ampat
to

s
ampas
sant
aṃ namāmi'
haṃ/
/21/
/

pakat
ebodhi
sambhār
e

pas
aṭṭ
hos
osadev
ake/

paññāy
aas
amohot
i

pas
annaṃ t
aṃ namāmi'
haṃ/
/22/
/

nodet
ini
ray
aṃ gant
uṃ

noc
apāpaṃ akār
ayi
/

nos
amoat
thipaññāy
a

nonadhammaṃnamāmi'
haṃ/
/23/
/

s
undar
ovar
arūpena

s
uss
arodhammabhās
ane/

s
ududdas
aṃ di
sāpet
i

s
ugat
aṃ t
aṃ namāmi'
haṃ/
/24/
/
gac
chant
oloki
yaṃ dhammaṃ

gac
chant
oamat
aṃ padaṃ/

gat
osos
att
amoc
etuṃ

gat
aññāṇaṃ namāmi'
haṃ/
/25/
/

t
osent
ovar
adhammena

t
osaṭ
ṭhānes
ivev
are/

t
osaṃ akās
ijant
unaṃ

t
osac
itt
aṃ namāmi'
haṃ/
/26/
/

l
obhej
ahat
isambuddho

l
okas
eṭṭ
hoguṇākar
o/

l
obhes
att
ejahāpet
i

l
obhas
ant
aṃ namāmi'
haṃ/
/27/
/

kant
oyos
abbas
att
ānaṃ

kat
vādukkhakkhay
aṃ j
i
no/

kat
hent
omadhur
aṃ dhammaṃ

kat
hās
aṇhaṃ namāmi'
haṃ/
/28/
/
v
inay
aṃ y
opakās
eti

v
iddhaṃs
etv
ātay
obhav
e/

v
ises
aññāṇas
ampanno

v
ippas
annaṃ namāmi'
haṃ/
/29/
/

dūs
esat
tepahās
ent
o

dūr
aṭṭ
hānaṃ pakās
eti
/

dūr
aṃ ni
bbāṇaṃ āgamma

dūs
āhānaṃ namāmi'
haṃ/
/30/
/

ant
aṃ j
āti
j
arādī
naṃ

akās
idi
padut
tamo/

anekus
sāhac
itt
ena

as
sās
ent
aṃ namāmi'
haṃ/
/31/
/

nudet
irāgac
itt
āni

nudāpet
ipar
aṃ j
anaṃ/

nunaat
thaṃ manus
sānaṃ

nus
āsant
aṃ namāmi'
haṃ/
/32/
/
t
anot
ikus
alaṃ kammaṃ

t
anot
idhammades
anaṃ/

t
aṇhāy
avi
car
ant
ānaṃ

t
aṇhāghāt
aṃ namāmi'
haṃ/
/33/
/

r
osent
en'
evakopet
i

r
oseh'
evanakuj
j
hat
i/

r
ogānaṃ r
āgados
ehi

r
ogas
ant
aṃ namāmi'
haṃ/
/34/
/

puṇant
aṃ at
tanopāpaṃ

pūr
ent
aṃ das
apār
amī
/

puññav
ant
ass
arāj
ass
a

put
tabhūt
am namāmi'
haṃ/
/35/
/

r
ipur
āgādi
bhūt
aṃ v
a

r
iddhi
yāpaṭ
ihaññat
i/

r
it
taṃ kammaṃ nakār
etā

r
iyav
aṃs
aṃ namāmi'
haṃ/
/36/
/
s
ampannov
aras
īl
ena

s
amādhi
pav
aroj
i
no/

s
ayambhūñāṇas
aṃpanno

s
aṇhav
ācaṃ namāmi'
haṃ/
/37/
/

dant
oyos
akac
itt
āni

dami
tvāpis
adev
akaṃ/

dadant
oamat
aṃ khemaṃ

dant
indr
iyaṃ namāmi'
haṃ/
/38/
/

mahus
sāhenas
ambuddho

mahant
aṃ ñāṇam āgami
/

mahi
taṃ nar
adev
ehi

manos
udhaṃ namāmi'
haṃ/
/39/
/

s
āraṃ det
īdhas
att
ānaṃ

s
āret
iamat
aṃ padaṃ/

s
ārat
hīv
iyas
āret
i

s
āradhammaṃ namāmi'
haṃ/
/40/
/
r
ammat
āri
yas
addhamme

r
ammāpet
isas
āvakaṃ/

r
ammeṭ
hānev
asāpent
aṃ

r
aṇahant
aṃ namāmi'
haṃ/
/41/
/

t
hit
oyov
arani
bbāṇe

t
hir
eṭhānes
asāv
ako/

t
hir
aṃ ṭ
hānaṃ pakās
eti

t
hit
adhammaṃ namā'
i'haṃ/
/42/
/

s
addhammaṃ des
ayi
tvāna

s
ant
aṃ ni
bbānapāpakaṃ/

s
amāhi
taṃ s
asāv
akaṃ

s
ant
aci
tt
aṃ namāmi'
haṃ/
/43/
/

t
hānaṃ ni
bbānas
aṃkhāt
aṃ

t
hāmenādhi
gat
omuni
/

t
hānes
aggas
iver
amme

t
hāpent
aṃ namāmi'
haṃ/
/44/
/
dent
oyos
aggani
bbānaṃ

dev
amanus
sapāṇi
naṃ/

dent
aṃ dhammav
araṃ dānaṃ

dev
aseṭ
ṭhaṃ namāmi'
haṃ/
/45/
/

v
ant
arāgaṃ v
ant
ados
aṃ

v
ant
amohaṃ anās
avaṃ/

v
andi
taṃ dev
abr
ahmehi

v
araṃ buddhaṃ namāmi'
haṃ/
/46/
/

mahat
āvi
ri
yenāpi

mahant
aṃ pār
ami
ṃ akā/

manus
sadev
abr
ahmehi

mahi
taṃ t
aṃ namāmi'
haṃ/
/47/
/

nunadhammaṃ pakās
ent
o

nudanat
thāy
apāpakaṃ/

nunadukkhādhi
pannānaṃ

nudāpi
taṃ namāmi'
haṃ/
/48/
/
s
āvakānaṃ nus
aset
i

s
āradhammec
apāṇi
naṃ/

s
āradhammaṃ manus
sānaṃ

s
āsi
taṃ t
aṃ namāmi'
haṃ/
/49/
/

nandant
ovar
asaddhamme

nandāpet
imahāmuni
/

nandabhūt
ehidev
ehi

nandanī
yaṃ namāmi'
haṃ/
/50/
/

buj
j
hit
āri
yas
acc
āni

buj
j
hāpet
isadev
akaṃ/

buddhaññāṇehis
aṃpannaṃ

buddhaṃ s
ammānamāmi'
haṃ/
/51/
/

dhov
itabbaṃ mahāv
īro

dhov
ant
omal
am at
tano/

dhov
itv
āpāṇi
naṃ pāpaṃ

dhot
aki
l
esaṃ namāmi'
haṃ/
/52/
/
bhay
am āpannas
att
ānaṃ

bhay
aṃ hāpet
ināy
ako/

bhav
esabbeat
ikkant
o

bhay
asant
aṃ namāmi'
haṃ/
/53/
/

gadhi
toy
enas
addhammo

gat
aññāṇenapāṇi
naṃ/

gaṇhanī
yaṃ v
araṃ dhammaṃ

gaṇhāpent
aṃ namāmi'
haṃ/
/54/
/

v
āpi
taṃ pav
araṃ dhammaṃ

v
ānamokkhāy
abhi
kkhuṇaṃ/

v
āsi
taṃ pav
aredhamme

v
ānahānaṃ namāmi'
haṃ/
/55/
/

t
iṇṇos
osabbapāpehi

t
iṇṇos
aggāpat
iṭ
ṭhi
to/

t
ir
eni
bbānas
aṃkhāt
e

t
ikkhañāṇaṃ namāmi'
haṃ/
/56/
/~}
*{~
s
vāgat
ant
aṃ s
ivaṃ r
ammaṃ

s
vāgaṇey
yaṃ dhammas
ant
aṃ/

s
vāhuṇey
yaṃ puññakkhet
taṃ

s
vās
abhaṃ pinamāmi'
haṃ/
/57/
/

khādant
osos
abbapaj
j
aṃ

khāy
itaṃ madhur
aṃ dhammaṃ/

khāy
itaṃ t
ivi
dhaṃ l
okaṃ

khāy
itaṃ t
aṃ namāmi'
haṃ/
58/

t
osent
osabbas
att
ānaṃ

t
oset
idhammades
anaṃ/

t
osac
itt
aṃ s
ami
j
jhant
aṃ

t
osi
taṃ t
aṃ namāmi'
haṃ/
/59/
/

bhaggar
āgobhaggados
o

bhaggamohoanut
tar
o/

bhaggaki
l
esas
att
ānaṃ

bhagav
ant
aṃ namāmi'
haṃ/
/60/
/
gac
chant
orammakes
ive

gamāpi
tos
adev
ake/

gac
chant
obr
ahmac
ari
yaṃ

gac
chant
aṃ t
aṃ namāmi'
haṃ/
/61/
/

v
ant
arāgaṃ v
ant
ados
aṃ

v
ant
amohaṃ v
ant
apāpaṃ/

v
ant
abāl
ami
cchādi
nnaṃ

v
ant
ataṃ t
aṃ namāmi'
haṃ/
/62/
/

t
āret
isabbas
att
ānaṃ

t
āres
ior
amaṃ t
ir
aṃ/

t
ārent
aṃ mokkhas
aṃs
āraṃ

t
ārent
ant
aṃ namāmi'
haṃ/
/63/
/

dhar
amānepis
ambuddhe

dhammades
aṃ ni
rant
araṃ/

dhar
eyy
aamat
aṃ ṭ
hānaṃ

dhar
ent
aṃ t
aṃ namāmi'
haṃ/
/64/
/
mohañc
adamat
osat
te

mohaj
i
teakār
ayi
/

mohaj
ātedhammac
ārī

mohaj
otaṃ namāmi'
haṃ/
/65/
/

s
abbas
att
atamonudo

s
abbas
okev
inās
ako/

s
abbas
att
ahi
takar
o

s
abbas
ant
aṃ namāmi'
haṃ/
/66/
/

di
ṭṭ
hedhammeanupat
to

di
ṭṭ
hikaṃkhār
āgal
utt
o/

di
ṭṭ
hidv
āsaṭ
ṭhic
hindant
o

di
ṭṭ
his
ant
aṃ namāmi'
haṃ/
/67/
/


hit
isī
l
asamāc
āre


hit
it
eras
adhut
aṅge/


hit
idhammepaṭ
iṭ
ṭhi
taṃ


hit
ipadaṃ namāmi'
haṃ/
/68/
/
kokānaṃ r
āgapūḷ
i
to

kodhaṃ mepat
ihaññat
i/

kokānaṃ pūj
i
tol
oke

kokānaṃ t
aṃ namāmi'
haṃ/
/69/
/

aggos
eṭṭ
hov
arodhammo

aggapuññopibuj
j
hat
i/

aggadhammaṃ s
uni
puṇaṃ

aggat
ant
aṃ namāmi'
haṃ/
/70/
/

kār
ent
osos
iver
ajj
e

kār
ayedhammac
āri
ye/

kāt
abbes
usi
kkhākāme

kār
ent
ant
aṃ namāmi'
haṃ/
/71/
/

l
i
ttoy
osabbadukkhes
u

l
i
khit
epi
ṭakat
tay
e/

l
i
mpi
tepis
uvaṇṇena

l
i
khant
aṃ t
aṃ namāmi'
haṃ/
/72/
/
kopuggal
osadi
somaṃ

kodhammaṃ abhi
pūj
ayi
/

kov
andat
idhammar
asaṃ

kos
all
aṃ t
aṃ namāmi'
haṃ/
/73/
/

es
atibuddhav
acanaṃ

es
atidhammam ut
tamaṃ/

es
atis
aggamokkhañc
a

es
asant
aṃ namāmi'
haṃ/
/74/
/


net
hānenaj
āyant
e


nepāpet
isuggat
iṃ/


nemohas
amej
āle


nat
aṃ t
aṃ namāmi'
haṃ/
/75/
/

pakkat
obodhi
sambhār
e

pas
aṭṭ
hos
osadev
ake/

paññāy
aas
amohot
i

pas
annot
aṃ namāmi'
haṃ/
/76/
/
s
īl
enas
ugat
iṃy
ant
i

s
īl
enabhogas
ampadā/

s
īl
enani
bbut
aṃ y
ant
i

s
īl
adhar
aṃ namāmi'
haṃ/
/77/
/

koy
oaggapaññopubbe

kodhaj
aheadhi
gac
chi
/

kodhammañc
avi
j
ānāt
i

kodhav
ant
aṃ namāmi'
haṃ/
/78/
/

onat
osabbaki
l
esaṃ

onat
osabbamamal
aṃ/

onat
odi
ṭṭ
hij
ālañc
a

onat
otaṃ namāmi'
haṃ/
/79/
/

paññāy
aseṭ
ṭhol
okas
miṃ

paññāapaṭ
ipuggal
o/

paññāy
aas
amohot
i

pas
annot
aṃ namāmi'
haṃ/
/80/
/
nar
ānar
ahi
taṃ dev
aṃ

nar
ādev
ehipūj
i
taṃ/

nar
ānaṃ kāmapaṅkehi

namāmis
ugat
aṃ j
i
naṃ/
/81/
/

y
ij
aṇat
esabbas
att
ānaṃ

y
ij
iṇat
aṃ dev
abr
ahmanehi
/

y
ij
aṇi
ssat
icapāṇi
naṃ

y
ij
anat
aṃ t
aṃ namāmi'
haṃ/
/82/
/

kodhaṃ j
ahat
ipāpakaṃ

kodhanaṃ dhananās
sat
i/

kodhaṃ j
ahes
ukhappat
ti

kodhanudaṃ namāmi'
haṃ/
/83/
/

pañc
ābhi
ññār
atāpaj
ā

paj
ahi
tāpāpakāy
o/

pappot
isot
ivi
pul
l
o

paj
otant
aṃ namāmi'
haṃ/
/84/
/
c
ari
tvābr
ahmac
ari
yaṃ

c
ajant
aṃ s
uvi
haññat
i/

c
ajant
aṃ s
abbadānena

c
ajant
aṃ t
aṃ namāmi'
haṃ/
/85/
/

t
anot
ikus
alaṃ kammaṃ

t
anot
isabbav
īri
yaṃ/

t
anot
isī
l
asamādhi

t
ant
arāy
aṃ namāmi'
haṃ/
/86/
/

v
eranodi
nnabandhant
i

v
eraṃ t
esaṃ pas
aṃmat
i/

v
eraṃ v
erenav
erami

v
eras
ant
aṃ namāmi'
haṃ/
/87/
/


ghāy
ukobahupañño


ghar
att
omahās
āro/


ghabhogenapaññena


ghar
att
aṃ namāmi'
haṃ/
/88/
/
t
atodukkhāpamuñc
ant
o

t
atomoc
etipāṇi
no/

t
ator
āgādhi
ki
les
ā

t
atomohaṃ namāmi'
haṃ/
/89/
/

bhont
odev
asaṃghāy
oti

bhogas
eṭṭ
hoc
apāpako/

bhogānipar
ipuṇṇas
o

bhogas
ant
aṃ namāmi'
haṃ/
/90/
/

v
irat
isabbadukkhas

v
īri
yānāpidul
l
abhā/

v
īri
yās
ukkhas
aṃpannā

v
īri
yant
aṃ namāmi'
haṃ/
/91/
/

ñut
aññāṇehis
aṃpannaṃ

ñut
ayogaṃ pas
aṃpat
i/

ñut
aññāṇadas
sanañc
a

ñut
ayogaṃ namāmi'
haṃ/
/92/
/
hi
ssant
isabbados
āni

hi
ssant
isabbabhay
āni
/

hi
samohās
att
āgat
ā

hi
ssant
aṃ t
aṃ namāmi'
haṃ/
/93/
/

t
iṇṇoy
ovaṭ
ṭadukkhamhā

t
iṇṇaṃ l
okānam ut
tamo/

t
iss
obhūmīat
ikkant
o

t
iṇṇaoghaṃ namāmi'
haṃ/
/94/
/~}
*{~

s
uddhas
īl
enas
ampanno

s
uṭṭ
hapat
toc
ayos
aṃgho/

s
undar
osās
anaṃdhar
o

s
undar
aṃ pinamāmi'
haṃ/
/95/
/

paṭ
is
aṃbhi
dhāc
atas
so

pas
aṭṭ
hos
oanut
tar
o/

paññānut
tar
oloke

pas
aṭṭ
haṃ pinamāmi'
haṃ/
/96/
/

it
thi
par
āji
tos
att


hit
thādhi
rāj
asās
ane/


it
thi
yābuddhav
acane


it
thant
aṃ namāmi'
haṃ/
/97/
/

pas
aṭṭ
hodhammagambhī
ro

paññav
ant
oal
aṃkat
o/

pas
sant
oat
thadhammañc
a

pas
aṭṭ
haṃ pinamāmi'
haṃ/
/98/
/

noc
etikus
alaṃ kammaṃ

noc
apāpaṃ akār
ayi
/

nonat
aṃ buj
j
hit
aṃ dhammaṃ

nodi
ssant
aṃ namāmi'
haṃ/
/99/
/

bhaggar
āgobhaggados
o

bhaggamohoc
apāṇi
naṃ/

bhaggaki
l
esos
att
ānaṃ

bhaggat
aṃ t
aṃ namāmi'
haṃ/
/100/
/
gac
chant
oloki
yaṃ dhammaṃ

gac
chant
olokut
tar
aṃ pi
/

gac
chadev
aki
l
esehi

gami
taṃ t
aṃ namāmi'
haṃ/
/101/
/

v
aṇṇet
ikus
alaṃ dhammaṃ

v
aṇṇet
isī
l
asampannaṃ/

v
aṇṇet
isī
l
arakkhi
taṃ

v
aṇṇav
ant
aṃ namāmi'
haṃ/
/102/
/

t
osent
odev
amanus
se

t
osent
odhammaṃ des
ayi
/

t
oset
iduṭ
ṭhac
itt
āni

t
osent
aṃ t
aṃ namāmi'
haṃ/
/103/
/

s
āsanaṃ s
upaṭ
icc
hannaṃ

s
āsanaṃ t
aṃ s
ivaṃ r
ammaṃ/

s
āsanaṃ anus
asey
yaṃ

s
āsanaṃ t
aṃ namāmi'
haṃ/
/104/
/
v
ant
arāgaṃ v
ant
ados
aṃ

v
ant
amohaṃ di
ṭṭ
hic
hannaṃ/

v
ant
ant
aṃ s
abbapāpani

v
ant
aki
l
esaṃ namāmi'
haṃ/
/105/
/

kar
ont
osī
l
asamādhi

kar
ont
imal
amat
tamo/

kar
ont
aṃ kammaṭ
ṭhānāni

kar
ont
aṃ t
aṃ namāmi'
haṃ/
/106/
/

s
aṃs
āres
aṃs
ārant
oso

s
aṃs
āres
evi
muñc
iso/

s
aṃs
āradukkhat
omoc
e

s
aṃs
aṭṭ
haṃ pinamāmi'
haṃ/
/107/
/

ghor
adukkhakkhay
aṃ kat

ghos
āpet
isur
anar
aṃ/

ghos
ayi
tvāt
ipi
ṭakaṃ

ghor
ant
aṃ t
aṃ namāmi'
haṃ/
/108/
/~}
*{~

Вам также может понравиться