Вы находитесь на странице: 1из 4

Варахи Наваратри сами по себе распологают к тому, чтобы больше узнать об этой

удивительной Богине, Варахи Деви. Свапна Варахи. सवपन [cвапна] — сон. Это форма Маха-
Варахи, которая помогает нам в работе со снами. А также помогает раскрыть будущее и
тенденцию развития событий. Свапна Варахи помогает утранить иллюзию и помогает
осуществить мечтания. Повседневная жизнь, как правило, очень социальна и общественна;
жизнь, которая связана не только со своим, но и с вниманием других людей. Сны и
сновидения очень инедивидуальны, они могут быть также связаны и проходить с другими
существами и людьми, и всё-же, сновидения имеют очень личный характер. Таким образом,
мы можем говорить о том, что Свапна Варахи подходит лично к каждому/каждой из своих
преданных и общается исключительно индивидуально.

ॐ असय शश सवपन ववरवहश महवमनतसय ईशवर ऋषषष गवयतश छनदष शश सवपन ववरवहश ददवतव ॐ बशजज सववहव शषकष ।
हशह ककलकज मम सवपन ववरवहश पसवद षसदधयरर जपद षवषनययगष ॥

oṃ asya śrī svapna vārāhī mahāmantrasya īśvara ṛṣiḥ gāyatrī chandaḥ śrī svapna vārāhī
devatā oṃ bījaṃ svāhā śaktiḥ hrīṃ kīlakaṃ mama svapna vārāhī prasāda siddhyarthe
jape viniyogaḥ ॥

Ришинйаса:

शश ईशवर ऋषयद नमष षशरषस


śrī īśvara ṛṣaye namaḥ

गवयतश छनदसद नमष ममखद


gāyatrī chandase namaḥ

शश सवपन ववरवहश ददवतवयय नमष हषद


śrī svapna vārāhī devatāyai namaḥ

ॐ षबजवयद नमष ।
oṃ bijāye namaḥ — промежность,
सववहव शकयद नमष ।
svāhā śaktaye namaḥ — стопы,
हह ककलकय नमष ।
hrīṃ kīlakaya namaḥ — стопы,
शश सवपन ववरवहश पसवद षसदधयरर जपद षवषनययगवय नमष सववरङद ।
śrī svapna vārāhī prasāda siddhyarthe jape namaḥ – все тело.

Каранйаса:

ॐ हशह अङङ षवभयज नमष ।


oṃ hrīṃ aṅguṣṭhābhyaṃ namaḥ – большие пальцы,

नमय तजरनशभयवज नमष ।


namo tarjanībhyāṃ namaḥ – указательные пальцы,

ववरवषह मधयमवभयवज नमष ।


vārāhi madhyamābhyāṃ namaḥ – средние пальцы,

अघयरदशवरर अनवषमकवभयवज नमष ।


aghoreśvari anāmikābhyāṃ namaḥ – безымянные пальцы,
सवपनज ठष ठष कषनषषखवभयवज नमष ।
svapnaṃ ṭhaḥ ṭhaḥ kaniṣṭikhābhyāṃ namaḥ – мизинцы,

सववहव करतलकर पपषवभयवज नमष ।


svāhā karatalakara pṛṣṭhābhyāṃ namaḥ – руки полностью.

Хридайа (Шаданга) нйаса

ॐ हशह हदयवय नमष ।


omm̐ hrīmm̐ hṛdayāya namaḥ — сердце,
नमय षशरसद सववहव ।
namo śirase svāhā — макушка,

ववरवषह षशखवयय वषटट ।


vārāhi śikhāyai vaṣaṭ — шикха,

अघयरदशवरर कवचवय हङज ।


aghoreśvari kavacāya huṃ — броня,

सवपनज ठष ठष नदततयवय ववषटट ।


svapnaṃ ṭhaḥ ṭhaḥ netratrayāya vauṣaṭ — три глаза,

सववहव असवय फटट ।


svāhā namaḥ astrāya phaṭ — устранение препятствий.

भभभमरवससमवरयषमषत षदगबनधष॥
bhūrbhuvassuvaromiti digbandhaḥ - защита (щёлкнуть пальцами вокруг головы по часовой
стрелке).

धयवनमट
नशलवञनषगररशयवमवज हदमरतनषवभभषषतवमट ।
अशवरढवज च ववरवहह पवशवङङशधरवज शमभवमट ॥
भशमरपवज महवददवह खडगखदटकधवररणशमट ।
चतमभजमर वज तशकणदज षष वज दज षष वग सरवसम नधरवमट ॥
दमषहरणयदमकवज सवधकसय वरपदवमट ।
धयवयददञनभभधरयजवलषनभवमशववषधरढवजकरयषबरभवणवज मषणहदमभभषषततनमज पवशवजङङशव भयरवह ।
खडगज खदटकमगदजषषषवलसतपपथवशमररधवजषसनह ददवह तमङपययधरवमनमषदनज शशसवपनववरवषहकवमट ॥

dhyānam
nīlāñjanagiriśyāmāṃ hemaratnavibhūṣitām ।
aśvarūḍhāṃ ca vārāhīṃ pāśāṅkuśadharāṃ śubhām ॥
bhīmarūpāṃ mahādevīṃ khaḍgakheṭakadhāriṇīm ।
caturbhujāṃ tīkṣṇadaṃṣṭrāṃ daṃṣṭrāgrasthavasundharām ॥
duṣṭaharaṇodyuktāṃ sādhakasya varapradām ।
dhyāyed-añjana-bhūdharojjvalanibhām-aśvādhirūḍhāṃ-karair-bibhrāṇāṃ maṇi-hema-
bhūṣita-tanuṃ pāśāṃṅkuśau bhairavīṃ ।
khaḍgaṃ kheṭakamagra-daṃṣṭra-vilasat-pṛthvīmari-dhvaṃsinīṃ devīṃ tuṅgapayodharām-
anudinaṃ śrīsvapnavārāhikām ॥

मवनसपभजव
Mānasa pujā (Ментальная пуджа)
लज पपषरवयवषतमकवयय गनधज समपरयवषम ।
laṃ pṛthivyātmikāyai gandhaṁ samarpayāmi |
— ароматическое масло,
हज आकवशवषतमकवयय पमषपयष पभजयवषम ।
haṃ ākāśātmikāyai puṣpaiḥ pūjayāmi |
— цветы,
यज ववयववषतमकवयय धभपमवघवपयवषम।
yaṃ āyvātmikāyai dhūpamāghrāpayāmi |
— благовония,
रज अगनयवषतमकवयय दशपज दशरयवषम।
raṃ agnyātmikāyai dīpaṁ darśayāmi |
— дипа (масляный светильник),
वज अमपतवषतमकवयय अमपतज महवनयवददज षनवददयवषम।
vaṃ amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi |
— пища, еда.
सज सववरषतमकवयय सवरपचवर पभजवमट समपरयवषम॥
saṃ sarvātmikāyai sarvopacāra pūjām samarpayāmi ||
— сложите руки в жесте "намасте", предлагая плоды всей пуджи.

सवपन ववरवहश महवमनत


ॐ हशह नमय ववरवषह अघयरदशवरर सवपनज ठष ठष सववहव ॥

svapna vārāhī mahāmantra


oṃ hrīmm̐ namo vārāhi aghoreśvari svapnaṃ ṭhaḥ ṭhaḥ svāhā ॥

समपरण मट
गमह वषतगमह गयपतश तवज गपह वणवसमवतकप तज जपमट।
षसषदभरव तम मद ददष व तवतपसवदवनमषय षसतरव॥

samarpaṇam
guhyātiguhyagoptrī tvaṁ gṛhāṇāsmat-kṛtaṁ japam।
siddhirbhavatu me devi tvatprasādānmayi sthirā ॥

________________

Дхйана:
Медитирую на вепреликую и трёхокую Свапна Варахи, тёмна-синего цвета сияет как
драгоценный сапфир. Её голову украшает полумесяц, а на бивнях сверкает земля. В
своих руках Она держит меч, щит, петлю и стрекало. Она восседает на лошади и
украшена драгоценностями. Четырёхрукая и с острыми зубами, Она огромна в Своих
размерах. Она побеждает всех врагов и зло, а также исполняет все желания своих
преданных.
Варна (послоговая) нйаса

ॐ नमष
oṃ namaḥ — правая ступня,

हशह नमष
hrīmm namaḥ – левая ступня,

नह नमष
namm namaḥ – правое колено,
मयह नमष
momm namaḥ – левое колено,

वह नमष
vamm namaḥ – гениталии,

रह नमष
ramm namaḥ – левое бедро,

हह नमष
hyamm namaḥ – правое бедро,

घयह नमष
ghomm namaḥ kaṇṭhe

रदह नमष दकगणडद remm namaḥ dakṣagaṇḍe

शवह नमष ववमगणडद śvamm namaḥ vāmagaṇḍe

ररह नमष दकनदतद rimm namaḥ dakṣanetre

सवह नमष ववमनदतद svamm namaḥ vāmanetre

पनह नमष दककणर pnamm namaḥ dakṣakarṇe

ठष नमष ववमकणर ṭhaḥ namaḥ vāmakarṇe

ठष नमष दकनवसवयवज ṭhaḥ namaḥ dakṣanāsāyāṃ

सववह नमष ववमनवसवयवज svāmm namaḥ vāmanāsāyāṃ

हह नमष मभषधनर hamm namaḥ mūrdhni

Вам также может понравиться