Вы находитесь на странице: 1из 39

SRI LALITHA TRIPURASUNDARI

with the blessings of Acharyas & the Divinity

Kids’ Sloka Book


Sri. Ganesh Slokas
Gajananam bhootha Ganathi sevitham
Kabita jambu balasara bakshitam |
Umasutham shoka vinaasha karanam
Namami Vigneshwara paada pankajam ||

Vakra tunta mahakaaya


Surya koti samapraba |
Nirvignam gurume deva
Sarva karyeshu sarvatha ||

Shuklam baradaram vishnum


Sashi varnam chatur bhujam |
Prasanna vadanam dhyayet
Sarva vignopa santhaye ||

Agajanana badmargam
Gajanana maharnisham |
Aneka dantham baakthaanam
Ekadantham upaasmahe ||

Namo vratapataye namo ganapataye


Nama pramadha pathaye namaste astu lambodharaya
Eka danthaya vigna vinashine shivasuthaya
Sree varadha moortaye namo namaha
Sri. Guru Slokas
Guru brahma gurur vishnu hu
Guru devo mahashwaraha |
Guru sakshat parabrahma
Tasmai sri Gurave namaha ||

Gurave sarva lokanam


Bhishaje bhava roginam |
Nidhaye sarva vidhyaa nam
Sridakshina moorthaye namaha ||

Sadashiva sama rambaam


Shankaracharya madyamam |
Asmat acharya paryantam
Vande guru param param ||
Guru charanara vindhabyam namaha:

Sri. Subramanya Slokas

Shadananam kumkuma raktavarnam


Mahaamatim Divya mayoorava vahanam |
Rudrasya soornam surasainya natham
Guham sada sharana maham bhajeham ||
Sri. Hayagriva / Sri. Saraswati Slokas
Nyana nanda mayam devam
Nirmala spatika kritim |
Aadharam sarva vidhyaanaam
Sri Hayagrivam upaas mahe ||

Saraswati namastubyam
Varadhe kamaroopini |
Vidhya rambam karishyaami
Siddhir bavathu mesadha ||

Yaa kundendu tushaarahaara dhavalaa


Yaa shubhra vastraavritaa |
Yaa veenaa varadanda manditakaraa
Yaa shveta padmaasanaa ||
Yaa brahmaachyuta shankara
Prabhritibihi devaih sadaa pujitaa |
Saa maam pattu saravatee
Bhagavatee nihshesha jaadyaapahaa ||
Sri. Shiva Slokas
Nagendra haaraya Trilochanaaya
Basmanga ragaaya maheswaraaya |
Nithyaya shudhaaya digambaraaya
Tasmai Nakaaraaya namashivaaya ||

Trayambakam yajaamahe
Sugandhim pushti vardanam |
Urva rukamiva bandhanan
Mrityor mukshiya mam rutaath ||

Sourashtre Somanatham s cha Srisaile Malikarjunam


Ujjainyam Mahaakaalam Omkaarama Maleshwaram
Paralyam Vaidyanatham s cha Taginyam Bheema Shankaram
Sethu bandethu Ramesham Naagesham darukavane
Vaaranasyam thu Vishvesham Tryambakam gauthamee thate
Himalaye thu Ketharam Grishnesham cha shivala ye
Ethaani Jyotir lingani saayam praatha pate naraha
Sapta janma kritam paapam smaranena vinashyati

Ponnambalam thiru chitrambalam Arunachalam


Mahadeva mahaalinga Maddhiyaar sunaase
Sri. Devi Slokas
Sarva mangala maangalye
Shive sarvaartha sadike |
Charanye tryambike gauri
Naraayani namostu te ||

Namaste stu mahamaye


Sripeete surabhujite |
Shangu chakra gadha haste
Mahalakshmi namostute ||

Nityaa Nandakari Varabhaya-Karii Saundarya-Ratnakari


Nirdhutaakhila-Ghora-Paavana-Karii Pratyakssa-Maaheshvari
Praaleyachala-Vamsha-Paavana-Karii Kaashii-Puradhiishvarii
Bhiksham Dehi Krpavalambana-Karii Maata-Annapurneshvari
Sri. MahaVishnu Slokas

Sri ramarama rameti


Rame raame manorame |
Sahasra nama dhadulyam
Rama nama varanane ||

Ramaya ramabhadraya
Ramachandraya vedhase |
Raghunataya nathaaya
Sitaaya patheye namaha ||

Krishnaya vasudevaya
Devaki nandanayacha |
Nandagopa kumaraya
Govindaya namo namaha ||

Hare Krishna Hare Krishna


Krishna Krishna hare hare |
Hare Rama Hare Rama
Rama Rama hare hare ||

Tvam-eva Maataa cha Pitaa tvam-eva |


Tvam-eva Bandhu: Sakhaa tvam-eva |
Tvam-eva Vidyaa Dravinam tvam-eva |
Tvam-eva Sarvam mama Deva Deva ||
Om namo bhagavate vasudevaya dhanvantra ye
Amritakalasaya hastaya sarvamaya nivashanaya
Trailogya Naathaye Sri Mahavishnave namaha ||

Vanamalee gadhee shangee Sangi chakri cha nandaki


Sreemaan Narayano vishnur Vasudevo abhi rakshathu

Kalyana rupaya kalauja naanam


Kalyana dhatre karuna sudhabde
Kamb vadhi dhivya yudha satkaraya
Vatala yadhisa namo namaste
Narayana narayana narayana narayana
Narayana narayana narayana narayana
Narayana narayana narayana narayana
Narayana narayana narayana narayana

Rama Skandam Hanumantham Vaina theyam vrokodharam


Sayanena Smarane Nithyam Dur svapnam tasya nasyathi

Maatha Narasimha Pitha Narasimha


Braatha Narasimha Sakha Narasimha |
Vidya Narasimha Dravinam Narasimha
Swami Narasimha Sakalam Narasimha ||
Ito Narasimha paratho Narasimha
Yatho yatho yahi tatho Narasimha |
Narasima devat paro nagashcit
Tasman Narasimham charanam prabhetye ||
Chaturvimsati Kesava Nama

Kesava Trivikrama Sankarshana Narasimha


Narayana Vamana Vasudeva Achutha
Madhava Sridhara Pradyumna Janardhana
Govinda Rishikesa Aniruddha Upendra
Vishnu Padmanaba Purushottama Hari
Madhusudhana Damodara Adokshaja Krishna
Sri. Navagraha Slokas

Adithyaya cha Somaya


Mangalaya Buddhaya cha |
Guru Shukra Sanibh yascha
Rahave Ketave namaha ||

Adityam hrudayam punyam


Sarvashatru vinashanam |
Jayavaham jabet nityam
Akshayam paramam shivam ||

Sri. Sastha Slokas

Matha mathanga gamanam


Karunya amrutha pooritham |
Sarva vigna haram devam
Saasthaaram pranamam yaham ||

Bhoothanatha sadananda
Sarva bhootha daya para
Raksha raksha maha baho
Sasthre thubham namo nama
Sri. Hanuman Slokas

Mano Javam Maaruti-tulya vegam


Jitendriyam Buddhi-mathaam varishtam |
Vaatatmajam Vaanara-yuutha-mukhyam
Shri Raama-dhootham sharannam prapadye ||

Buddhir balam yasho dhairyam


Nirbhayatvam arogataam |
Ajaaddyam vaak pattutvam cha
Hanumat Smaranath bhavet ||

Yatra yatra Raghunaatha-Kirtanam


Tatra tatra krita-masta kaanjalim |
Vaasspa vaari paripuurnnaa lochanam
Maaruthim namata raakssa saantakam ||

Anjana Nandanam Veeram


Janaki Shoka Nasanam |
Kapeesa Maksha Hantharam
Vande Lanka Bhayangaram ||
Constellations & Nakshatras

Aries Leo Sagittarius Mesha Simha Dhanusha


Taurus Virgo Capricorn Rishibha Kanya Makara
Gemini Libra Aquarius Mithuna Tula Kumba
Cancer Scorpio Pisces Kataka Vrishchika Meena

1 Aswini 10 Magha 19 Moola


2 Bharani 11 Poorva Phalguni 20 Purva Ashadha
3 Karthika 12 Uttara Phalguni 21 Uttara Ashada
4 Rohini 13 Hastha 22 Sravana
5 Mrigasheersha 14 Chitra 23 Sravishta
6 Arudra 15 Swathi 24 Shathabishak
7 Punarvasu 16 Vishaka 25 Purva Bhadrapada
8 Pushya 17 Anuradha 26 Uttara Bhadrapada
9 Aslesha 18 Jyeshta 27 Revati
Moral Slokas

Vidhya dadhathi vinayam Vinaya dadhathi paatratam


Paatradvaad Dhanam Aapnoti Dhanaad Dharma tatha sukham

Knowledge leads to humility; humility leads to worthiness;


From worthiness one gets wealth; and from wealth, one is able to perform
good deeds, and from that emanates joy

Shatham Vihaya Bhoktavyam Sahasram snaanam aacharet


Laksham dvaktvathu daatavyam Kotim tvaktva Harim smaret

Even if you have 100 jobs, don’t forget to eat your meal
Even if you have 1000 jobs, don’t forget to take your (bath)
Even if you have 100000 jobs, don’t forget to help others
And even if you have Million jobs, don’t forget to recite the Lord’s name
Akaashat patitham thoyam
Saagaram pradigachathi
Sarva deva Namaskaraha
Keshavam prati gacchathi

The rain that falls from the sky, agnostic of


where it falls, finally always reaches the
ocean; likewise, whichever diety you pray to,
it finally always reaches Keshava

Shubham Karoti Kalyaannam-


Aarogyam Dhana-Sampadaa |
Shatru-Buddhi-Vinaashaaya
Dipta-Jyotir-Namostute

Salutations to the lamp, the light, which is the bestower of


auspiciousness, wealth and prosperity; may by the light, my
innermost toxic feelings be attenuated. Salutations to thy light
Na Gaayathrya: para manthra:
Na Mathru: para dhaivatham |
Na Ganagasya paramam theertham
Na Ekadasya samam vratham ||

there is no mantra superior to Gayathri;


there is no God superior to one’s Mother;
there is no water superior than River Ganges;
there is no vratam (fasting), equal to Ekadasi;
Kshama Prarthana

Kaayena Vaachaa Manase Indriyairvaa


Buddhyi-Aatmanaa Vaa Prakruteh Svabhaavaat |
Karomi Yad-Yat-Sakalam Parasmai
Naaraayannayeti Samarpayaami ||

Mantra Heenam Kriya Heenam Bhakti Heenam Janardhana


Yat Pujitam Maya deva Paripurnam tad astu me
Prayachittanya seshaani tapah karmaatma kaanivai
Yaani desham ase shaanam Sri Krishnanu smaranam param
Sri Krishnaya Namaha (Krishna x 13 times)

Yani Kani Cha Papani Janmantara Krita nicha


Tani Tani Vinashyanti Pradakshinam Pade Pade
Paapoham Paapa karmaanam paapatma paapa sambavaha
Traahimaam kripaya deva sharanagadha vatsala (+Anyatha)

Yadakshara pada brashtam maatrahinam tu yad bhavet


Tat Sarvam Kshmayatam deva Naraya namostute
Visaarga bindumaatrani Padapadaksharani cha
Nyunani Chatirik-taani Kshamasva Purushotthama (+Anyatha)

Anyatha sharanam Nasti tvameva sharanam mama


Tasmat kaarunya bhavena raksha raksha Maheshvara
Miscellaneous Facts

Ayodhyaa Mathuraa Maayaa Kaashii


Kaanchi Avantikaa Purii Dvaaraavati
chaiva Saptaite Moksha-Daayakaah |

Bhanu vasaraha - Sunday


Indu vasaraha – Monday
Bhaumya vasaraha – Tuesday
Saumya vasaraha – Wednesday
Guru vasaraha – Thursday
Shukra vasaraha – Friday
Shani vasaraha - Saturday
English Month Sanskrit Month
March/April Chaitra
April/May Vaishaka
May/June Jyeshta
June/July Ashaada
July/Aug Sravana
Aug/Sept Bhadrapada
Sept/Oct Asvina
Oct/Nov Karthika
Nov/Dec Mrigasirsha
Dec/Jan Paushah
Jan/Feb Magha
Feb/March Phalguna
Vasthu Sastra – The Basics

Directions Dik Devata


North – Uttara / Udichi Chandra/Kubera
East – Purva / Praachi Indra
West – Paschima / Praathichi Varuna
South – Dakshina / Avaachi Yama
North-East – Ishaani Ishaana
South-East – Aagneshaani Agni
North-West – Vaayavya Vaayu
South-West – Naithretha Nairuthi
Tithis (Moon’s Phases)
Amavasya
Prathama Sashti Ekaadasi
Dviteeya Saptami Dvaadasi
Trithiya Ashtami Tryodasi
Chathurthi Navami Chaturdasi
Panchami Dasami Pournami

14 Lokas Key Residents


SatyaLoka Lord. Brahma
Tapa Loka Abode of Tapasvins; Vaibhrajas
7 Vyarthis

Jana Loka Lord Brahma’s Sons (Sanat Kumaras)


Mahar Loka Saints & Great Rishis (Saptarishis)
Suvarga Loka Heavens; Indras/Devas/Gandharvas
Bhuvar Loka Sun, Planets, Stars (Semi-divine)
Bhu Loka wherever travellable on feet
Atala Loka Ruled by Bala, a son of Maya
Vitala Loka Ruled by Hara-Bhava (a form of Siva)
7 Patalas

Sutala Loka King Mahabali rules over Sutala


Tala tala Loka Ruled by demon architect Maya
Maha tala Loka Multi-hooded Nagas
Rasaa tala Home of Demons – Danava/Daitya
Paa tala Naga Loka, ruled by Vasuki

Other Lokas Key Residents


Naraka Loka 28 different Naraka lokas (Yamadharma)
Pitru Loka Transient Loka of Pitrus
Maha Puranas (Veda Vyasa)

The Puranas (meaning "ancient/old") are religious


texts that alongside the Vedas, form an essence of the
religious material on Hinduism. They contain many
insights into the history of the Universe from the very
creation of it, to sustenance to destruction.

Besides the stories, legacies and genealogies of many


kings, heroes, sages, and deities are also beautifully
illustrated by our Puranas. The Puranas further
provide a deep perspective into the history of time.

Veda Vyasa is also the author of Mahabharatha, one


of the 4 major Epics of the world, the longest poem
which runs for 100,000 stanzas

Ramayana Mahabharatha Oddssey Illaid


Valmiki Ved Vyasa Homer Homer
Shanthi Mantras

Om Asato Maa Sad-Gamaya | Tamaso Maa Jyotir-Gamaya |


Mrtyor-Maa Amrtam Gamaya | Om Shaantih Shaantih Shaantih

Om Purnamadah Purnamidam
Purnaath-Purnam-Udachyate |
Purnasya Purnam-Aadaaya
Purnam-Eva-vashissyate ||
Om Shaantih Shaantih Shaantih

Om Saha Naava-vAvatu | Saha Nau Bhunaktu |


Saha Viryam Karavaavahai |
Tejasvi Naava-dhi tamAstu MaaVid vishaa vahai |
Om Shaantih Shaantih Shaantih ||

Om Sarve Bhavantu Sukhinah (May everyone be happy)


Sarve Santu Niraamayaah | (May everyone be disease free)
Sarve Bhadraanni Pashyantu (May all see the Auspicious)
Maa Kashcid-Duhkha-Bhaag-Bhavet | (May none suffer)
Om Shaantih Shaantih Shaantih (Om Peace, Peace, Peace)

Om Sarveshaam Svastir-Bhavatu | (May everyone be well)


Sarveshaam Shaantir-Bhavatu | (May in everyone, there be peace)
Sarveshaam Purnnam-Bhavatu | (May in everyone, be fulfilment)
Sarveshaam Manggalam-Bhavatu | (May in everyone, be auspiciousness)
Om Shaantih Shaantih Shaantih ||
Om Dyauh Shaantir-Antarikssam Shaantih
Prthivii Shaantir-Aapah Shaantir- Oshadhayah Shaantih |
Vanaspatayah Shaantir-Vishvedevaah Shaantir-
Brahma Shaantih Sarvam Shaantih
Shaantir-Eva Shaantih Saa Maa Shaantir-Edhi(hi) |
Om Shaantih Shaantih Shaantih

Peace is in the Sky; Peace is in the Space


Peace is in the Earth; Peace is in Water; Peace is in plants;
Peace is in Trees; Peace is in Gods
Peace is in Brahman (absolute Truth); Peace is everywhere
Peace alone is in Peace | May you be rooted in that peace
Om Peace, Peace, Peace

Om Bhadram Karne bhih Shrunu yaama Devaaha


Bhadram Pashyemak-shabhir-Yajatraaha |
Sthirair-Angai-tussttu vaagum sastanubhihi |
Vyashema Deva-Hitam Yadaayuhu
Svasti Na Indro Vrddha-Shravaaha: |
Svasti Nah Puussaa Vishva-Vedaah |
Svasti Nas-Taarkssyo Arisstta-Nemihi |
Svasti No Brhaspatir-Dadhaatu ||
Om Shaantih Shaantih Shaantih ||
Bhajans

Achyutam Keshavam Krishna Damodaram


Rama Naraynam Janaki Vallabham
Kaun Kehta Hai Bhagvan Aate Nahi
Tum Meera Ke Jaise Bulate Nahi

Achyutam Keshavam Krishna Damodaram


Rama Naraynam Janaki Vallabham
Kaun Kehta Hai Bhagvan Khaate Nahi
Ber Shabri Ke Jaise Khilate Nahi

Achyutam Keshavam Krishna Damodaram


Rama Naraynam Janaki Vallabham
Kaun Kehta Hai Bhagvan Sote Nahi
Maa Yashoda Ke Jaise Sulate Nahin

Achyutam Keshavam Krishna Damodaram


Rama Naraynam Janaki Vallabham

Aathma Rama Aanandha Ramana


Achyutha Keshava Hari Narayana
Bhava Bhaya Harana Vanditha Charana
Raghukula Bhooshana Rajiva Lochana
Adi Narayana Anantha Shayana
Sathchitthanandha Sathya Narayana
Radhe Radhe Radhe Radhe Govinda
Brindavana Chandra
Anathanatha Deenabandho Radhe Govinda

Nandakumara Navanita Chora Radhe Govinda


Brindavana Chandra
Anathanatha Deenabandho Radhe Govinda

Purana Purusha Punya Shloka Radhe Govinda


Brindavana Chandra
Anathanatha Deenabandho Radhe Govinda

Pandarinata Panduranga Radhe Govinda


Brindavana Chandra
Anathanatha Deenabandho Radhe Govinda

Jai Jai Vittala Jaya Hari Vittala Radhe Govinda


Brindavana Chandra
Anathanatha Deenabandho Radhe Govinda

Anjanaya Veera Hanumantha Sura


Vayu Kumara Vanara Veera
Anjanaya Veera ...
Vayu Kumara ...
SriRam JaiRam JaiJai Ram, Seetha Ram Jai Radhey Shyam (x4)
Man & Religion
Religions Followers Key Festivals Dieties Prophets
Hinduism (P) ~1 Billion Diwali, Holi Krsna/Rama/Siva, Sankaracharya
Dussehra, Onam Devi, Ganesh, Ramanuja
Vishnu, Brahma Chaitanya
Christianity ~2 Billion Easter, Christmas YHWH Yahveh / Abraham,
Jehovah (Jesus) Jesus
Islam ~1.3 Billion Ramzan, Eid Allah Abraham
Mohamed
Sikhism ~25 Million Baisakhi Ik Onkar Guru Nanak
Nanak Jayanti
Buddhism ~400 Million Vesak/Wesak Buddha Buddha
Jainism (P) ~4 Million Mahavir Jayanti Arihants/Siddhas Mahavira
Diwali
Judaism ~15 Million Passover, Shavuot YHWH / Elohim Abraham,
Rosh Hashanah Moses, David

Religions Holy Places Holy Books Place of Workship


Hinduism 7 Mokshapuri + Multiple Vedas, Upanishads Mandir / Temple
Gita, Puranas
Christianity Jerusalem, Bethlehem, Israel Bible Church
Islam Mecca, Medina, Quran / Hadith Mosque
Sikhism Harmandir Saheb, Amritsar Guru Granth Sahib Gurudwara
Buddhism Bodh Gaya, Lumbini, Tipitaka Buddhist Temple
Sarnath, Kushinagar
Jainism Sarnath, Palitana Temples Agamas Jain Temple
Gomateshwara
Judaism Temple Mount (Jerusalem) Torah / Tanakh / Synagogue / shul
Mount Sinai, Wailing Wall Talmud
Ganesha Pancharatnam
Mudaakaraatha modakam Sadaavimukthi saadhakam
Kalaadaraava tamsakam Vilaasiloka rakshakam
Anaayakaika nayakam Vinaasideva dhaithyakam
Nathaashubhaashu nasakam Namamitham Vinayakam (1)

Nathetharathi bheekaram Navodhitharka bhaaswaram


Namatsurari nirjaram Nathadhikapa duddharam
Sureshwaram Nidheeshwaram Gajeshwaram Ganeshwaram
Maheshwaram thaMaashraye Parathparam niramtaram (2)

Samasthaloka shankaram Nirastha daithya kunjaram


Daretaro-daramvaram Varebha vakthramaksharam
Krupakaram kshamakaram mudaakaram yashaskaram
Manaskaram Namaskrutham Namaskaromi bhaswaram (3)

Akimchanarthi maarjanam Chiranthanokthi bhaajanam


Puraaripoorva nandanam Suraarigarva charvanam
Prapanchanaasha bheeshanam Dhanamjayaadi Bhushanam
Kapoladaana vaaranam Bhajepuraana vaaranam (4)

Nitaamtakanta dhantakaanti Mamtakaanta kaathmajam


Achimthyaroopa mantaheena Mantaraaya krumtanam
Hrudamtarae niramtaram Vasanthameva yoginaam
Tamekadanta maevatam Vichimtayami samtatam (5)

Mahaganesha Pancharatna Maadarena Yoanvaham


Prajalpati prabhatake Hrudhismaran ganeshwaram
Arogatama dhoshatam Susahitheem suputratham
Samahitayu rashtabhuthi Mabhyupaiti soachiraath
Lingashtakam

Brahma Muraari Suraarchita Lingam


Nirmala Bhashita Shobhita Lingam |
Janma-ja-Dukha Vinaashaka Lingam
Tat Pranamaami Sadaa Shiva Lingam |1|

Devamuni Prava-raarchita Lingam


Kaamadaham Karunaakara Lingam |
Raavana Darpa Vinaashaka Lingam
Tat Pranamaami Sada Shiva Lingam |2|

Sarva Sugandha Sulepitha Lingam


Buddhi Vivardhana Kaarana Lingam |
Siddha Suraasura Vanditha Lingam
Tat Pranamaami Sadaa Shiva Lingam |3|

Kanaka Mahaamani Bhooshitha Lingam


Phanipathi Veshtitha Shobhitha Lingam |
Daksha Suyagna Vinaashaka Lingam
Tat Pranamaami Sadaa Shiva Lingam |4|

Kumkuma Chandana Lepitha Lingam


Pankaja Haara Sushobhitha Lingam |
Sanchitha Paapa Vinaashaka Lingam
Tat Pranamaami Sadaa Shiva Lingam |5|

Devaganaarchitha Sevitha Lingam


Bhaavair Bhakti Bhirevacha Lingam |
Dinakara Koti Prabhakara Lingam
Tat Pranamaami Sadaa Shiva Lingam |6|
Ashta Dalopari Veshtitha Lingam
Sarva Samudbhava Kaarana Lingam |
Ashta Daridra Vinaashaka Lingam
Tat Pranamaami Sadaa Shiva Lingam |7|

Suraguru Suravara Poojitha Lingam


Suravana Pushpa Sadaarchitha Lingam |
Parama param Paramaatmaka Lingam
Tat Pranamaami Sadaa Shiva Lingam |8|

Lingashtakam Idam Punyam Yah Paathet Siva Sannidauh |


Sivaloka Mavaapnothi Sivena Sahamodathe ||
Mahalakshmi Ashtakam
Namastestu Mahamaye Shree Pithe Sura Poojite
Shanka Chakra Gadha Haste Maha Lakshmi Namosthuthe (1)

Namastestu Garudarudhe Kolasura Bhayankari


Sarva Papa Hare Devi Maha Lakshmi Namosthuthe (2)

Sarvajne Sarva Varade Sarva Dushta Bhayankari


Sarva Duhkha Hare Devi Maha Lakshmi Namosthuthe (3)

Siddhi Buddhi Pradhe Devi Bhakti Mukti Pradayini


Mantra Moorte Sada Devi Maha Lakshmi Namosthuthe (4)

Adyanta Rahite Devi Adi Shakti Maheshwari


Yogate Yoga Sambhute Maha Lakshmi Namosthuthe (5)

Sthula Sukshme Maha Raudre Maha Shakti Mahodari


Maha Papa Hare Devi Maha Lakshmi Namosthuthe (6)

Padmasana Sthithe Devi Parabrahma Swaroopini


Parameshi Jagan Mata Maha Lakshmi Namosthuthe (7)

Shwetambara Dhare Devi Nanalankara Shobhite


Jagasthithe Jaganmata Maha Lakshmi Namosthuthe (8)

Maha Lakshmy ashtakam Stotram Yah Patheth Bhakti Man Narah


Sarva Siddhi Mavapnoti Rajyam Prapnoti Sarvada (9)

Eka Kalam Pathennityam Maha Papa Vinashanam


Dwikalam Yah Pathennityam Dhana Dhanya Samanvitah
Trikalam Yah Pathennityam Maha Shatru Vinashanam
Maha Lakshmi Bhavennityam Prasanna Varada Shubhah
Aapad Uddharaka Rama Slokam

Apadam apaHataram Dataram Sarva Sampadam


Loka Bhi Ramam Sri Rama Bhuyo Bhuyo Namamyaham || 1

Arthanam Arthi hantharam bheethanam bheethi nasanam


Dvishatam kaladamdam tam ramachandram namamyaham || 2

Namah kodanda hastaya sandhi krutha sarayacha


kandita khila daitya rama yapan nivarine: || 3

Agratah prushta tas caiva parsvatasca mahabalou


Akarna poorna danvanou Raksheetam rama lakshmanou || 4

Sannaddhah kavachi khadgi chapa banadharo yuva


Ghaccami mahruto nityam ramapathau cha lakshmanah || 5

Ramaya ramabhadraya Ramachandraya vedhase


Raghunataya nathaaya Sitaaya patheye namaha || 6

Sarva-dharman parityajya mamekam saranam vraja


Aham tvam sarva-papebhyo moksayisyami ma sucah || 7

Satyam Satyam punah Satyam Uddhrutya bhujam uchayate


Vedat Sastram Param naasti na daivam Kesavat param || 8

Sharire jarjari bhuthe vyaadhi graste kalebare


Aushadham jahnavi thoyam vaidyo narayano harihi: || 9

Alodya sarva shastrani vicharya cha punaha punahah:


Idamekam sunishpannam dhyeyo Narayano Harihi || 10
Achyutananda govinda namos chaarana bheshajat
nashyanti sakala rogaha satyam satyam vadaamyaham

Achyutananda govinda vishno Narayanamruta


Roganme nashaya sheshaana ashu dhanvantare hare

Achyutananda govinda vishno dhanvantare hare


Vasudevaakila nasya rogaan naashaya naashya

Somanatham Vaidyanatham Dhanvantarim thaashvinau


etaan samsmaratah praataha vyaadhihi sparsha na vidyate

Kaaayena vaacha mana-sendra-deerva


budh-yaatma nava prakrute swabhaavath |
karomi yad yat sakalam parasmai
Naraayana yeti samarpayami || 11

Yadakshara pada bhrashTam maatra heenam tuyad bhavet


tatsarvam kshyamyataam deva naarayana namostute

Visarga bindu maatraani pada paadaksharaani cha


nyunani chaati rik dhaani kshamasva purushottamah:

Anyatha sharanam nasti twameva sharanam mama


Tasmat karunya bhavena Raksha Raksha Janardhana

Hare Krishna Hare Krishna Krishna Krishna hare hare |


Hare Rama Hare Rama Rama Rama hare hare || 12
Krishnashtakam

Vasudeva Sutam Devam Kamsa Chanura Mardanam |


Devaki Paramanandam Krishnam Vande Jagadgurum ॥1॥

Atasi Pushpa SankashamHara Nupura Shobhitam |


Ratna Kankana Keyuram Krishnam Vande Jagadgurum ॥2॥

Kutilalaka Samyuktam Purnachandra Nibhananam |


Vilasat Kundaladharam Krishnam Vande Jagadgurum ॥3॥

Mandara Gandha Samyuktam Charuhasam Chaturbhujam |


Barhi Pinchhava Chudangam Krishnam Vande Jagadgurum ॥4॥

Utphulla Padmapatraksham Neela Jimutha Sannibham |


Yadavanam Shiroratnam Krishnam Vande Jagadgurum ॥5॥

Rukmini Keli Samyuktam Pitambara Sushobhitam |


Avapta Tulasi Gandham Krishnam Vande Jagadgurum ॥6॥

Gopikanam Kushadvandva Kumkumankita Vakshasam |


Shriniketam Maheshvasam Krishnam Vande Jagadgurum ॥7॥

Shrivatsankam Mahoraskam Vanamala Virajitam |


Shankhachakradharam Devam Krishnam Vande Jagadgurum॥8॥

Krishnashtaka Midam PunyamPratarutthaya Yah Pathet |


Kotijanma Kritam PapamSmaranena Vinashyati ॥
Chandi Paath: Yaadevi Sarva Bhuteshu

Yaa Devi Sarva-Bhutessu Vishnumaayeti Shabditaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |1|

Yaa Devi Sarva-Bhutessu Chetanety-Abhidhiiyate |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |2|

Yaa Devi Sarva-Bhutessu Buddhi-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |3|

Yaa Devi Sarva-Bhutessu Nidra-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |4|

Yaa Devi Sarva-Bhutessu Kssudhaa-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |5|

Yaa Devi Sarva-Bhutessu Chaayaa-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |6|

Yaa Devi Sarva-Bhutessu Shakti-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |7|

Yaa Devi Sarva-Bhutessu Trshnnaa-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |8|

Yaa Devi Sarva-Bhutessu Kshaanti-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |9|

Yaa Devi Sarva-Bhutessu Jaati-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |10|

Yaa Devi Sarva-Bhutessu Lajjaa-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |11|
Yaa Devi Sarva-Bhutessu Shaanti-Ruupenna Samsthitaa |
Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |12|

Yaa Devi Sarva-Bhutessu Shraddhaa-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |13|

Yaa Devii Sarva-Bhutessu Kaanti-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |14|

Yaa Devi Sarva-Bhutessu Lakshmii-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |15|

Yaa Devi Sarva-Bhutessu Vrtti-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |16|

Yaa Devi Sarva-Bhutessu Smrti-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |17|

Yaa Devi Sarva-Bhutessu Dayaa-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |18|

Yaa Devi Sarva-Bhutessu Tushtti-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |19|

Yaa Devi Sarva-Bhutessu Maatr-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |20|

Yaa Devi Sarva-Bhutessu Bhraanti-Ruupenna Samsthitaa |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |21|

Indriyaannaam-Adhisstthaatrii Bhutaanaam Ca-Akhilessu |


Yaa Bhuutessu Satatam Tasyai Vyaapti-Devyai Namo Namah |22|

Citi-Ruupenna Yaa Krtsnam-etad-Vyaapya Sthitaa Jagat |


Namas-Tasyai Namas-Tasyai Namas-Tasyai Namo Namah |23|
Sri Sastha Dashakam
Loka Veeram Maha Poojyam Sarva Rakshakaram Vibhum
Parvathi Hridaya Nandam Saasthaaram Pranamamyaham |1|

Vipra Poojyam Viswa Vandyam Vishnu Shambho Priyam Sutham


Kshipra Prasaada Niratam Saasthaaram Pranamamyaham |2|

Mattha Maatanga Gamanam Kaarunyaamrita Pooritam


Sarva Vighna Haram Devam Saasthaaram Pranamamyaham |3|

Asmat Kuleswaram Devam Asmat Shatru Vinaashanam


Asma Dista Pradaataram Saasthaaram Pranamamyaham |4|

Pandyesha Vamsa Tilakam Keraley Keli Vigraham


Aarta Thraana Param Devam Saasthaaram Pranamamyaham |5|

Traymbaka Puradheesam Ganadhipa Samanvitham


Gajaroodam Aham Vande Sastharam Pranamamyaham |6|

Siva Veerya Samud Bhootham Sreenivasa Thanudbhavam


Siki Vahanujam Vande Sastharam Pranamamyaham |7|

Yasya Danwantharir Matha Pitha Devo Maheswara


Tham Sastharamaham Vande Maha Roga Nivaranam |8|

Bhoothanatha Sadananda Sarva Bhootha Daya Para


Raksha Raksha Maha Baho Sasthre Thubham Namo Nama |9|

Ashyama Komala Vishala Thanum Vichithram


Vasoavasana Arunothphala Dama Hastham
Uthunga Rathna Magudam Kutilagra Kesam
Sastharamishta Varadam Saranam Prapadhye

Вам также может понравиться