Содержание
1 Бхавана-упанишада
o 1.1 Деванагари, IAST
o 1.2 Русский
2 См. также
3 Примечания
Бхавана-упанишада
Деванагари, IAST
॥ भावोपनिषत् ॥
.. bhāvopaniṣat ..
Бхава-упанишада
औ ं भद्रण् कर्णेभिः शृणयु ाम देवाः । • Ом! Пусть наши уши слушают то,
भद्रं पश्येमाक्शभिर्यजत्राः । что благоприятно, о боги.
स्थिरै रङ्गैस्तश्ु ह्टुवाम्सस्तनउु भिर्व्यशेम देवहितण् यदायःु । Пусть наши глаза видят то, что
स्वस्ति न इन्द्रो वृद्धश्रवाः । благоприятно, о достойные
स्वस्ति नः पउु श्हा विश्ववेदाः । поклонения!
स्वस्ति नस्तार्क्श्यो अरिश्ह्टनेमिः । Пусть мы будем наслаждаться
स्वस्ति नो बृहस्पतिर्दधातु ॥ сроком жизни, отведенным богами,
औ ं शान्तिः शान्तिः शान्तिः ॥ Непреклонно восхваляя их с
oṁ bhadraṇ karṇebhiḥ śṛṇuyāma devāḥ . помощью наших тел и конечностей!
bhadraṃ paśyemākśabhiryajatrāḥ . Пусть славный Индра благословит
sthirairaṅgaistuśhṭuvāmsastanuubhirvyaśema нас!
devahitaṇ yadāyuḥ . Пусть всеведущее Солнце
svasti na indro vṛddhaśravāḥ . благословит нас!
svasti naḥ puuśhā viśvavedāḥ . Пусть Таркшйа, гроза для злых и
svasti nastārkśyo ariśhṭanemiḥ . порочных, благословит нас!
svasti no bṛhaspatirdadhātu .. Пусть Брихаспати ниспошлет нам
oṁ śāntiḥ śāntiḥ śāntiḥ .. процветание и удачу!
Ом! Покой! Покой! Покой!
॥ अथ भावोपनिषत॥्
.. atha bhāvopaniṣat ..
Вот Бхава-упанишада.
आत्मानमखण्दमण्दलाकारमवृत्य • ātmānamakhaṇdamaṇdalākāramavṛtya
सकलब्रह्मान्दमन्दलं स्वप्रकाशं ध्यायेत् । sakalabrahmāndamandalaṁ svaprakāśaṁ dhyāyet .
श्रीगरुु ः सर्वकारणभतू ा शक्त्तिः ॥ १॥ śrīguruḥ sarvakāraṇabhūtā śakttiḥ .. 1..
तेन नवरन्ध्ररूपो देहः ॥ २॥ • tena navarandhrarūpo dehaḥ .. 2..
नवचक्ररूपं श्रीचक्रम् ॥ ३॥ • navacakrarūpaṁ śrīcakram .. 3..
वाराही पितृरूपा कुरुकुल्ला बलिदेवता माता • vārāhī pitṛrūpā kurukullā balidevatā mātā .. 4..
॥ ४॥
परुु षा। र्थाः सागराः ॥ ५॥ • puruṣā.rthāḥ sāgarāḥ .. 5..
देहो नवरत्नद्वीपः ॥ ६॥ • deho navaratnadvīpaḥ .. 6..
त्वगादि सप्त्तधातरु ोमसयं क्ु त्तः ॥ ७॥ • tvagādi sapttadhāturomasaṁyukttaḥ .. 7..
संकल्पाः कल्पतरवस्तेजः कल्पकोद्यानम् ॥ • saṁkalpāḥ kalpataravastejaḥ kalpakodyānam .. 8..
८॥
रसनया भाव्यमाना • rasanayā bhāvyamānā
मधरु ाम्लतिक्त्तकटुकषायलवणरसाः षडृ तवः ॥ madhurāmlatikttakaṭukaṣāyalavaṇarasāḥ ṣaḍṛtavaḥ .. 9..
९॥
ज्ञानमर्ध्यम् ज्ञेयम् हविर्ज्ञाता होता • jñānamardhyam jñeyam havirjñātā hotā
ज्ञातृज्ञानज्ञेयानामभेदभवनम् श्रीचक्रपजू नम् ॥ jñātṛjñānajñeyānāmabhedabhavanam śrīcakrapūjanam ..
१०॥ 10..
नियतिः श्रृङ्गारादयो रसा अणिमादयः ॥ • niyatiḥ śrṛṅgārādayo rasā aṇimādayaḥ .. 11..
११॥
कामक्रोधलोभमोहमदमात्स। र्यपण्ु यपापमया • kāmakrodhalobhamohamadamātsa.ryapuṇyapāpamayā
ब्राह्म्याद्ययषटशक्त्तयः ॥१२॥ brāhmyādyayaṣaṭaśakttayaḥ .. 12..
आधरनवकम् मद्रु ाशक्त्तयः ॥ १३॥ • ādharanavakam mudrāśakttayaḥ .. 13..
पृथिव्यप्तेजोवाइवाकाशाश्रोत्रत्वक्चक्षर्जि
ु ह्वघ्राण • pṛthivyaptejovāivākāśāśrotratvakcakṣurjihvaghrāṇavākpāṇ
वाक्पाणिपादपायपू स्थानि मनोविकाराः ipādapāyūpasthāni manovikārāḥ kāmākarṣiṇyādi ṣodaśa
कामाकर्षिण्यादि षोदश शक्त्तयः ॥ १४॥ śakttayaḥ .. 14..
वचनादानागमनविसर्गानन्दहानोपादानोपेक्षाख्य • vacanādānāgamanavisargānandahānopādānopekṣākhyabh
भद्धु योऽनङ्गकुसमु ाद्यष्टौ ॥ १५॥ uddhayo'naṅgakusumādyaṣṭau .. 15..
अलम्बसु ा कुहुर्विश्वोदरा वारणा हस्तिजिह्वा • alambusā kuhurviśvodarā vāraṇā hastijihvā yaśovatī
यशोवती पयस्विनी गान्धारी पषू ा शङ्खिनी payasvinī gāndhārī pūṣā śaṅkhinī sarasvatīḍā piṅgalā
सरस्वतीडा पिङ्गला सषु म्ु ना चेति चतर्दु श suṣumnā ceti caturdaśa nāḍyaḥ sarvasaṁkṣhobhiṇyadi
नाड्यः सर्वसक्ष्ं होभिण्यदि चतर्दु शशक्त्तयः ॥ caturdaśaśakttayaḥ .. 16..
१६॥
प्राणापानव्यानोदानसमाननागकू। • prāṇāpānavyānodānasamānanāgakū.rmakṛkaradevadattad
र्मकृ करदेवदत्तधनंजया दशवायवः hanaṁjayā daśavāyavaḥ
सर्वसिद्धिप्रदादिबहिर्दशारदेवताः ॥ १७॥ sarvasiddhipradādibahirdaśāradevatāḥ .. 17..
एतद्वायसु सं र्गकोपाधिभेधेन रे चकः पाचकः • etadvāyusaṁsargakopādhibhedhena recakaḥ pācakaḥ
शोषको दाहकः प्लावक इति प्राणमख्ु यवेन śoṣako dāhakaḥ plāvaka iti prāṇamukhyavena paṁcadhā
पचं धा जठराग्निर्भवति॥ १८॥ jaṭharāgnirbhavati.. 18..
क्षारक उद्धारकः क्षोभको जृंभको मोहक इति • kṣāraka uddhārakaḥ kṣobhako jṛṁbhako mohaka iti
नागप्राधान्येन पंचबिधास्ते मनष्ु याणां देहगा nāgaprādhānyena paṁcabidhāste manuṣyāṇāṁ dehagā
भक्ष्ह्यभोज्यशोष्यलेह्यपेयात्मकपञ्चविधमन्नं bhakṣhyabhojyaśoṣyalehyapeyātmakapañcavidhamannaṁ
पाचयन्ति॥ १९॥ pācayanti.. 19..
एता दशवह्निकलाः सर्वज्ञाद्या • etā daśavahnikalāḥ sarvajñādyā antardaśāradevatāḥ .. 20..
अन्तर्दशारदेवताः ॥ २०॥
शीतोष्णासख ु दःु खेच्छाः सत्त्वं रजस्तमो • śītoṣṇāsukhaduḥkhecchāḥ sattvaṁ rajastamo
वशिन्यादिशक्त्थयोअष्तौ ॥ २१॥ vaśinyādiśaktthayoaṣtau .. 21..
शब्दादि तन्मात्त्राः पंचपष्ु पबाणाः ॥ २२॥ • śabdādi tanmāttrāḥ paṁcapuṣpabāṇāḥ .. 22..
मन इक्ष्हुधनःु ॥ २३॥ • mana ikṣhudhanuḥ .. 23..
रागः पाशः ॥ २४॥ • rāgaḥ pāśaḥ .. 24..
द्वेषोऽङ्कुशः ॥ २५॥ • dveṣo'ṅkuśaḥ .. 25..
अव्यक्त्त महदहक ं ाराः कामेक्ष्वरी वज्रेश्वरी • avyaktta mahadahaṁkārāḥ kāmekṣvarī vajreśvarī
भगमालिन्योऽन्तस्त्त्रिकोणगा देवताः ॥ २६॥ bhagamālinyo'ntasttrikoṇagā devatāḥ .. 26..
निरुपाधिकसंविदेव कामेश्वर ॥ २७॥ • nirupādhikasaṁvideva kāmeśvara .. 27..
सदानन्दपर्णू स्वात्मेव परदेवता ललिता ॥ • sadānandapūrṇa svātmeva paradevatā lalitā .. 28..
२८॥
लौहित्यमेतस्य सर्वस्य विमर्श ॥ २९॥ • lauhityametasya sarvasya vimarśa .. 29..
अनन्यचित्तत्वेन च सिद्धिः ॥ ३०॥ • ananyacittatvena ca siddhiḥ .. 30..
भावनायाः क्रिया उपचरः ॥ ३१॥ • bhāvanāyāḥ kriyā upacaraḥ .. 31..
अहं त्वमस्ति नास्ति • ahaṁ tvamasti nāsti kartavyamakartavyamupāsitavyamiti
कर्तव्यमकर्तव्यमपु ासितव्यमिति vikalpānāmātmani vilāpanam homaḥ .. 32..
विकल्पानामात्मनि विलापनम् होमः ॥ ३२॥
भवनाविषयाणामभेदभवना तर्पणम् ॥ ३३॥ • bhavanāviṣayāṇāmabhedabhavanā tarpaṇam .. 33..
पंचदशतिथिरूपेण कालस्य • paṁcadaśatithirūpeṇa kālasya pariṇāmāvalokanam .. 34..
परिणामावलोकनम् ॥ ३४॥
एवमं् महु ूर्तत्त्रितयं महु ूर्तद्वितयं महु ूर्तमात्त्रं वा • evamṁ muhūrtattritayaṁ muhūrtadvitayaṁ
भावनापरो जीवन्मक्ु त्तो भवति स एव muhūrtamāttraṁ vā bhāvanāparo jīvanmuktto bhavati sa
शिवयोगीति गद्यते॥ ३५॥ eva śivayogīti gadyate.. 35..
आदिमतेनान्तश्चक्रभावनाः प्रतिपादिताः ॥ • ādimatenāntaścakrabhāvanāḥ pratipāditāḥ .. 36..
३६॥
य एवं वेद सोऽथर्वशिरोऽधीते ॥ ३७॥ • ya evaṁ veda so'tharvaśiro'dhīte .. 37..
॥ इत्यपु निषत् ॥ • .. ityupaniṣat ..
औ ं भद्रण् कर्णेभिः शृणयु ाम देवाः । • Ом! Пусть наши уши слушают то,
भद्रं पश्येमाक्शभिर्यजत्राः । что благоприятно, о боги.
स्थिरै रङ्गैस्तश्ु ह्टुवाम्सस्तनउु भिर्व्यशेम देवहितण् यदायःु । Пусть наши глаза видят то, что
स्वस्ति न इन्द्रो वृद्धश्रवाः । благоприятно, о достойные
स्वस्ति नः पउु श्हा विश्ववेदाः । поклонения!
स्वस्ति नस्तार्क्श्यो अरिश्ह्टनेमिः । Пусть мы будем наслаждаться
स्वस्ति नो बृहस्पतिर्दधातु ॥ сроком жизни, отведенным богами,
औ ं शान्तिः शान्तिः शान्तिः ॥ Непреклонно восхваляя их с
oṁ bhadraṇ karṇebhiḥ śṛṇuyāma devāḥ . помощью наших тел и конечностей!
bhadraṃ paśyemākśabhiryajatrāḥ . Пусть славный Индра благословит
sthirairaṅgaistuśhṭuvāmsastanuubhirvyaśema нас!
devahitaṇ yadāyuḥ . Пусть всеведущее Солнце
svasti na indro vṛddhaśravāḥ . благословит нас!
svasti naḥ puuśhā viśvavedāḥ . Пусть Таркшйа, гроза для злых и
svasti nastārkśyo ariśhṭanemiḥ . порочных, благословит нас!
svasti no bṛhaspatirdadhātu .. Пусть Брихаспати ниспошлет нам
oṁ śāntiḥ śāntiḥ śāntiḥ .. процветание и удачу!
Ом! Покой! Покой! Покой!
॥ इति भावोपनिषत् ॥
.. .. iti bhāvopaniṣat .. ..
Такова Бхава-упанишада
Русский
Бхавана-упанишада