Вы находитесь на странице: 1из 2

Om as-ya sri swarna akarshana bhairava maha mantras-ya

Bramha rishihi ( touch your head)

pankti chandaamsi ( touch nose tip)

swarna akarshana bhairavo devataha (touch heart)

hram bijam ( right chest)

Hrim shaktihi (left chest)

hrum kiilakam (chest center)

swarna aakarshana bhairava prashada siddhyarte swarna akarshana siddhyarte jape viniyogaha

kara nyasa

hram angkushtaapyaam namahe


hrim tarjaniipyam namahe
hrum matyamaapyaam namahe
hraim anamikaapyaam namahe
hroum kanishtikaapyaam namahe
hra: karatala kara prushtaapyaam namahe

Hrudhayathi nyasaha

hram hrudhayaaye namahe


hrim sirase swaha
hrum sikaayei vashad
hraim kavacaaye hum
hroum netra trayaayei voushad
hra: astrayaayei phat

Pur puva suvar om ithi tik bandhaha

Dyanam

gaangeya paatram damarum trishulam


varam karai sama satatam trinetram
devyayutham sapta swarna varshanam
swarnaa aakarshanam bhairavam aashrayaam yaham

( i meditate upon swarna akrshana bhairava who holds a swarna kalasha,trident , noose and damaru in his divine 4
hands,with 3 eyes seated with swarna bhairavi , )
( swarna bhairavi should be meditated as siting on bhairava's left lap)

panco upacara puja

Om lam pritivyatmigayei ghantham taarayaami


Om ham aakaashaatmigayei pushpam poojayami
Om yam vaaimaatmigaayei dhoopam aakraabayaami
Om ram agniyaatmigaayei deepam santarchayaami
Om vam amruthaatmigaayei neivedyam nivedhayaami
Om sam sarvaatmigaayei sarva upacara poojam samarpayami

moola mantra

om em klaam klim kluum hraam hrim hrum kakha: vam aapadud dhaaranaaya ajaamala baktaayaa lokeshwaraaya
swarnakarshana bhairavaaya mama dharidrayam vidveshanaaya om sreem maha bhairavaaya nama:

after japa again do hrudhayathi nyasa and panco upacara puja


Hrudhayathi nyasaha

hram hrudhayaaye namahe


hrim sirase swaha
hrum sikaayei vashad
hraim kavacaaye hum
hroum netra trayaayei voushad
hra: astrayaayei phat

Pur puva suvar om ithi tik vimogha:

Dyanam

gaangeya paatram damarum trishulam


varam karai sama satatam trinetram
devyayutham sapta swarna varshanam
swarnaa aakarshanam bhairavam aashrayaam yaham

( i meditate upon swarna akrshana bhairava who holds a swarna kalasha,trident , noose and damaru in his divine 4
hands,with 3 eyes seated with swarna bhairavi , )
( swarna bhairavi should be meditated as siting on bhairava's left lap)

Om lam pritivyatmigayei ghantham taarayaami


Om ham aakaashaatmigayei pushpam poojayami
Om yam vaaimaatmigaayei dhoopam aakraabayaami
Om ram agniyaatmigaayei deepam santarchayaami
Om vam amruthaatmigaayei neivedyam nivedhayaami
Om sam sarvaatmigaayei sarva upacara poojam samarpayami

Japa samarpanam

om guhyathi guhya goptrim twam


gruhaanasmaat krutham japam
siddhir bavatume deva
twat psasadhaat mayi istira

Вам также может понравиться