Вы находитесь на странице: 1из 25

SAMA UPAKARMA

Hints  Manthram A c t i o n 
Achamanam: Facing East do Achamanam  1.Om Achudhaya namaha
twice Action same for the first 3 manthras  2.Om Ananthaya namaha 
take little water, say manthram, take in  3.Om Govindhaya namaha 
   
4 to 15 Touch the shown place with the     
shown finger(s) as shown.  4.Om Keshavaya namaha 
Kjy; 3 ke;jpuj;jpw;Fk; rpwpJ  
jPh;j;jk; cs;sq;ifapy; 5.Om Naaraayanaaya namaha 
vLj;Jf;nfhz;L ke;jpuj;ijr;    4   5 
nrhy;yp gpd; mUe;jTk;.  
4 Kjy; 15 tiu fhl;lg;gl;Ls;s 6.Om Maadhavaaya namaha 
 
,lj;ij ke;jpuj;Jld; njhlTk;.
7.Om Govindhaaya namaha 
1. mr;Rjha ek:    6   7 
2. mde;jha ek: 8.Om Vishnave namaha 
3. Nfhtpe;jha ek:  
4. Nfrtha ek: 9.Om Madhusoodhanaya namaha 
5. ehuhazha ek:  
 8   9 
6. khjtha ek:  
7. Nfhtpe;jha ek: 10.Om Thrivikramaaya namaha 
8. tp\;zNt ek:  
9. kJ#jeha ek: 11.Om Vaamanaaya namaha 
10. j;hptpf;ukha ek:    10   11 
11. thkeha ek:  
12.Om Sridharaaya namaha 
12. =juha ek:
 
13. U\PNfrha ek: 13.Om Rusheekeshaaya namaha 
14. gj;kehgha ek:    12   13 
15. jhNkhjuha ek:  
14.Om Padhmanaabhaaya namaha 
 
15.Om Dhaamodharaaya namaha 
 14   15 
   

Pranayamam: Sit well towards east, Oum bhoohu; Oum bhuvaha;


take two short dharbhams, put them O(g)um suvaha; Oum mahaha;
under your legs. (Fig. 1) . Wear the Oum janaha; Oum thapaha;
pavithram in the ring finger (fig-2). O(g)um sathyam; Oum
Shut the right nose with right thumb. thathsavidhurvaraenyam bhargo 1    2   
(fig-3). Fold the index and middle devasya dheemahi dhiyoyonah
fingers towards inside, put the mouth prachodhayaadh; Oum aapaha;
closed air tightly, Take in the free air jyothirasaha; amrudham brahma;
through the left nose as much as you bhoorbhuvasuvaroum.
can and shut the left nose with ring  3     4   
finger and little finger as shown in Xk; G+:> Xk;Gt:> XFk;]{t:> Xk;
fig.4. say the given manthram by heart k`:> Xk; [e:> Xk; jg:> XFk;
thrice, leave air towards the right nose ]j;ak;> Xk; jj;] tpJh;tNuz;;ak;
slowly and touch the right ear with gh;Nfh Njt];ajPk`p jpNahNahe:
right little finger. 
g;uNrhjahJ XkhNgh
 
[;NahjPuN]hk;Ujk; g;u`;kh
G+HGt];]{tNuhk; (3) 
 

Required things:
A pot of water
Thiruman box,
Plate, Sombu,
Kulapaatram (tumbler
  like), Poonals, Sesam
AaoM Asmata\ gaur]Byaao nama: | seeds, Akshathai,
Xk; m];kj; FUg;Nah ek:
Erukku leaves =khd; Ntq;fl ehjhh;a:
Ea`ImaanvaoÈ\kxTnaaqaaya_: ftpjhh;fpf Nfrhp
kivataaikx_kxkosarI vaodantaacaaya_ Njitahdit: Ntjhe;jhrhh;a th;Nah Nk
1. Flj;jpy; [yk; ]e;epjj;jhk; ]jh`;Ujp
vayaa_o mao saiÑaQa$aaM sada=id| 2. jpUkz; ngl;b FUg;a: jj; FUg;a];r;r
3.jhk;ghsk;
gaur]Bya: tad\gaur]ByaSca 4. nrhk;G
eNkhthfk; mjPkN`
5.Fsghj;jpuk; t;UzPkN` r jj;uhj;nas
namaaovaakma\ AQaImaho\ vaRNaaImaho ca 6. G+zy;(fs;) jk;gjp [fjhk;gjp ];tNr\
ta~aaÒaO dmpataI jagataaMpataI|| 7. gtpj;uk;> jh;gq;fs; G+Njekah ];tPia: ]h;t
8.vs;> m~ij ghpr;rij: tpjhJk; g;hPjk;
svaSaoYa BaUtaona mayaa svaIyaO: 9. vUf;F ,iyfs; Mj;khek; Njt: g;uf;ukNj
sava_paircCdO: ivaQaatauM ];tak;.
njd;fiyahh; Muk;gpf;fTk;
pa`ItamaatmaanaM dova: pa`k`xmatao tlfiyahUk; njhlh;e;J
svayama\|| Oum asmath gurubhyo namaha. nfhy;yTk;.
Sreemaan venkata natharyaha Kavithrkika Rf;yhk;gujuk; tp\;Zk;
SauWlaaMbarQarM ivaYNauM SaiSavaNa_M kesari Vedanthacharya varyome; Sannidhattham rrpth;zk; rJh;G[k;
catauBa_jama\| pa`saÑavadnaM Qyaayaota\ sadhahrudhi.Gurubhyaha - thath gurubhyascha g;u]d;dtjdk; j;ahNaJ
namovakam atheemahe Vruneemahecha ]h;ttpf;Ndhgrhe;jNa a];a
sava_ivaGnaaopa Saantayao|| thathraadhyau dhampathi jagadhampathi
Swasesha bhuuthena maya sveeyai:(hi) sarva
j;tpuj tf;j;uhj;ah:
yasyaiÓrd vaW~aaÒa: paairYaÒa: parichathai:(hi) Vidhathum preetam aatmaanam ghhp\j;ah: gu];rjk; tpf;dk;
deva:(ha) prakramadhe swayam. epf;de;jp rjjk;
parSSatama\| ivaGnaM inaGnainta tp\;tf;N]dk; jkhr;uNa
satataM ivaYvaWsaonaM tamaaEa`yao| Thenkali Begin & Vadakalai continue `hpNuhk; jJ
Suklambharadharam vishnum sasivarnam = Nfhtpe;jh Nfhtpe;j
hir: AaoM tata\| chathur bhujam Prasanna vadhanam dhyayedh Nfhtpe;jh m];a= gftj:
sarva vigna upasaanthaye. Yasyadhvradha
Ea`I gaaoivand gaaoivand gaaoivand | vakrathyaha paarishathyaaha parassadham
k`hGU\;];a
Vignam nignandhi sadhadham vishvaksenam tp\;Nzhuhf;Qah
Asya Ea`I Bagavata: mahapaur]Yasya tham aashraye. g;uth;j;jkhd];a Mj;a
ivaYNaao: Aa&ayaa pa`vata_maanasya g;u`;kz: j;tpjPaguhh;j;Nj
Hari:(hi) Oum Thath(u). = ];Ntjtuh` fy;Ng
AÒ ba`+Na: iÓtaIya paraQa_o Sri Govindha Govindhagovindha asya sri itt];tj kd;te;jNu
bhagavadha:(ha) maha purushasya Sri
Ea`ISvaota varah kxlpao vaOvaSvata fypANf g;ujNk ghNj
vishno:(ho) agnaya pravarthamanasya adhya
brahmana:(ha) dvidhiya parardhe sri [k;G+j;tPNg ghujth;N\
manvantaro kxilayaugao pa`qamao paado swedhavaraha kalpe vaivasvadha manvanthare gujf;fz;Nl rfhg;Nj NkNuh:
jambaUÓIpao Baarta vaYao_ Barta: kaliyuge prathame pathe *Jambhudweepe jf;\pNz ghh;r;Nt m];kpd;
Bharadha varshe bharadhakhande Sakaapthe th;jkhNd t;at`hhpNf
KaNTo Sakxabdo maorao: diXaNao Changes
meroho dhakshine for 2011:
paarswe asmin varthamane g;ugthjp \\;b
vyavaharike 1. Kara Naama
Prabhavaadhi shasti
paaSvao_ Aismana\ tata_maanao samvathsaraanaam madhye ...
2. Dhakshinayane
]k;tj;]uhzhk; kj;Na
Virodhi Naama
(1)tpNuhjp. . . .ehk
vyavahairko pa`Bavaaid YaiYT 3. samvathsare
Varsha - dhakshinayane -
Varsha ruthow - Simha mase - sukla pakshe – ]k;tj;]Nu (2)
saMvatsaraaNaaM maQyao… ivaraoiQa 4. Simha
Thruthiyayam/Chaturtyam
subha thithau5.- Sukla
(after 10.45 am)
vaasaraha - Bhaanu vasara
j~pzhaNd.. (3) th;\
Unjs (4).]pk;` .khN]
naama saMvatsaro diXaNaayanao vaYa_ yukthayam - Hastha nakshathra yukthayam - sri
6. Thrudeeyayam (5).Rf;y .gf;N\
vishnu yoga - 7.
sriSowmya
vishnu kara na - subha yoga -
vasara
8. Uthrapalguni
(after10.15) Hastha
PtaaO isaMh maasao sauWla paXao subha karana - yeavanguna - viseshena - (6).jpUjPahahk; Rg jpnjs
visishtayam - asyam - Thruthiyayam - subha th]u: (7) .ghD. th]u
taRtaIyaayaaM / catautyaa_M SauBa itaqaaO thithow .... V K : Sri bhagavadhagnaya Sriman Af;jhahk; .(8) `];j..
Narayana preethyartham T K : Sri
vaasar: Baanau vaasar yauWtaayaaM bhagavadhagnaya bhagavath kainkarya roopam
e~j;u Af;jhahk; =tp\;Z
Nahf = tp\;Z fuz Rg
hsta naXa~a yauWtaayaaM Ea`IivaYNau adhyāya utsarjana karmaṇi devaṛṣi pitṛ
Nahf Rg fuz Vtq;Fz
prītyarthaṁ devaṛṣi pitṛ tarpaṇaṁ kariṣye|
yaaoga Ea`IivaYNau kxrNa SauBa yaaoga tpNr\z tprp\;lhahk;
devān yathā pūrvaṁ tarpayiṣyāmaḥ||
m];ahk; (6).j;UjPahahk;
SauBa kxrNa evaMgauNa ivaSaoYaNa Keep  ready  with  the  leaves,  water,  akshathai 
(10.45 kzpf;Fg; gpwF
everything  and  start  the  tharpNam  as  given 
ivaiSaYTayaaM AsyaaM taRtaIyaayaaM / rJh;j;jpahk;) . Rg jpnjs
below:
=gftjh[;Qah . .(9).t.fiy
catautyaa_M SauBa itaqaaO  
=gftjh[;Qah
  =ke;ehuhaz g;hPj;ah;j;jk; /
Ea`IBagavada&ayaa Ea`Imana\ naarayaNa Fwpg;G:- ntsp ehLfspy; trpg;gth;fs;
nj.fiy - =gftjh[;Qah
pa`Ityaqa_M / Ea`I Bagavata\ kOÈ\kxya_ ghuj tUN\ vd;gij tp\;Z tUN\
gftj; ifq;fh;a&gk; mj;aha
vd;Wk;> gujf; fz;Nl vd;gij tp\;Z
r}pama\ AQyaaya {tsaja_na kxma_iNa cj;]h;[d fh;kzp NjtU\p
fz;Nl vd;Wk; ‘[k;G+j;tPNg NkNuh:
gpj;U g;hPj;ah;j;jk; NjtU\p
dovaPiYa ipataR pa`Ityaqa_M dovaPiYa j~pNz ghh;];Nt” vd;gij
gpj;U jh;gzk; fhp\;Na!
tpl;Ltpl;Lk; nrhy;yTk; ve;jj; jfty;
ipataR tapa_NaM kxirYyao|| ,Lf;Fg; gpy;iy ,lJ
njhpahjtplj;Jk; ‘tp\;Z” vd;W
gf;fk; tlf;Nf
Nrh;j;Jf;nfhs;syhk;. 
vhpe;JtplTk;.
 
 
Diacritic notations used for perfect pronunciation ‐:‐ ā = aa ; ī=ee; ca=cha; ś=sh; ṣ=sh; ū=oo; ṛ=ru; ṇ=Na 
(stress); ta=tha; tha=THa(stress); da=dha; ḍa =da; dha=DHa(stress); kṣ=ksh; ḥ=: (visarga); 

Sanskrit  English  jkpo;


 

देवतप र्णम -् उपवीित।


devatarpaṇam ‐ upavīti|  Njt jh;gzk; cgtPjp vg;NghJk;
Nghy;.

अिः तृत ु agniḥ tṛpyatu mf;ep: j;Ug;aJ

ॄा तृत ु brahmā tṛpyatu g;u`;kh j;Ug;aJ

सोमः तृत ु somaḥ tṛpyatu N]hk: j;Ug;aJ


िशवः तृत ु śivaḥ tṛpyatu rpt: j;Ug;aJ

ूजापितः तृत ु prajāpatiḥ tṛpyatu g;u[hgjp: j;Ug;aJ

सिवता तृत ु savitā tṛpyatu ]tpjh j;Ug;aJ

इः तृत ु indraḥ tṛpyatu ,e;j;u: j;Ug;aJ

ॄृहितः तृत ु brṛhaspatiḥ tṛpyatu g;U`];gjp: j;Ug;aJ

ा तृत ु tvaṣṭā tṛpyatu j;t\;lh j;Ug;aJ

िवःु तृत ु viṣṇuḥ tṛpyatu tp\;Z: j;Ug;aJ

यमः तृत ु yamaḥ tṛpyatu ak: j;Ug;aJ

वायःु तृत ु vāyuḥ tṛpyatu thA: j;Ug;aJ

आिदः तृत ु ādityaḥ tṛpyatu Mjpj;a: j;Ug;aJ

चमाः तृत ु candramāḥ tṛpyatu re;j;ukh: j;Ug;aJ

नक्षऽािण तृतं ु nakṣatrāṇi tṛpyaṁtu e~j;uhzp j;Ug;ae;J

सहदेवतािभः वसवः तृ ु


sahadevatābhiḥ vasavaḥ ]`Njtjhgp: t]t: j;Ug;ae;J
tṛpyantu

ं ु
िाः तृत rudrāḥ tṛpyaṁtu Uj;uh: j;Ug;ae;J

आिदाः तृतं ु ādityāḥ tṛpyaṁtu Mjpj;ah: j;Ug;ae;J

ं ु
भृगवः तृत bhṛgavaḥ tṛpyaṁtu g;Uft: j;Ug;ae;J

अिरसः तृतं ु aṅgirasaḥ tṛpyaṁtu mq;fpu]: j;Ug;ae;J


ं ु
सााः तृत sādhyāḥ tṛpyaṁtu ]hj;ah: j;Ug;ae;J

ं ु
मतः तृत marutaḥ tṛpyaṁtu kUj: j;Ug;ae;J

िवेदवे ाः तृतं ु viśvedevāḥ tṛpyaṁtu tpr;NtNjth: j;Ug;ae;J

ं ु
सवदवे ाः तृत sarvedevāḥ tṛpyaṁtu ]h;Nt Njth: j;Ug;ae;J

वाक ् च तृत ु vāk ca tṛpyatu thf; r j;Ug;aJ

मन तृत ु manaśca tṛpyatu ke];r j;Ug;aJ

आप तृ ु āpaśca tṛpyatu Mg];r j;Ug;ae;J

ओषधय तृ ु oṣadhayaśca tṛpyaṁtu X\ja];r j;Ug;ae;J

इाी तृताम ् indrāgnī tṛpyatām ,e;j;uhzP j;Ug;Najhk;

धाता तृत ु dhātā tṛpyatu jhjh j;Ug;aJ

अयर्मा तृत ु aryamā tṛpyatu mh;akh j;Ug;aJ

साधर्मासतर्वः तृतं ु sārdhamāsartavaḥ tṛpyaṁtu ]hh;j;jkh]Ujt: j;Ug;ae;J

िदितः तृत ु ditiḥ tṛpyatu jpjp: j;Ug;aJ

अिदितः तृत ु aditiḥ tṛpyatu mjpjp: j;Ug;aJ

इािण तृत ु indrāṇi tṛpyatu ,e;j;uhzP j;Ug;aJ

उमा तृत ु umā tṛpyatu ckh j;Ug;aJ

ौी तृत ु śrīśca tṛpyatu =r;r j;Ug;aJ

ं ु
सवार् देवपः तृत sarvāśca devapatnyaḥ ]h;th];r Njtgj;e;a: j;Ug;ae;J
िः तृत ु rudraḥ tṛpyatu Uj;u: j;Ug;aJ

िवशाखौ तृताम ् skandaviśākhau ];fe;jtprhnfs j;Ug;ajhk;

िवकमार् तृत ु viśvakarmā tṛpyatu tpr;tfh;kh j;Ug;aJ

दशर् तृत ु darśaśca tṛpyatu jh;r];r j;Ug;aJ

पौणर्मास तृत ु paurṇamāsaśca tṛpyatu ngsh;zkh]];r j;Ug;aJ

चातवु 
 ं तृत ु cāturvedyaṁ tṛpyatu rhJh;Ntj;ak; j;Ug;aJ

चातहु ऽं तृत ु cāturhautraṁ tṛpyatu rhJh;n`sj;uk; j;Ug;aJ

वैहािरकाः तृतं ु vaihārikāḥ tṛpyaṁtu it`hhpfh: j;Ug;ae;J

पाकयज्ञाः तृतं ु pākayajñāḥ tṛpyaṁtu ghfa[;Qh: j;Ug;ae;J

ावरजमे तृताम ् sthāvarajaṅgame ];jhtu[q;fNk j;Ug;ajhk;

पवर्तािशषः तृतं ु parvatāśiṣaḥ tṛpyaṁtu gh;tjhrp\: j;Ug;ae;J

भः तृत ु bhavyaḥ tṛpyatu gt;a: j;Ug;aJ

ं ु
नः तृत nadyaḥ tṛpyatu ej;a: j;Ug;aJ

समिु ः तृत ु samudraḥ tṛpyatu ]Kj;u: j;Ug;aJ

अपांपितः तृत ु
apāṁpatiḥ tṛpyatu
mghk;gjp: j;Ug;aJ

यजमाना ये देवाः एकादशकाः ऽय ऽीिण च


yajamānā ye devāḥ a[kheh: Na Njth: Vfhjrfh:
ekādaśakāḥ trayaśca trīṇi ca j;iuar;r j;hPzP r rjh:

शताः ऽय ऽीिण च सहॐाः तृ।ु


śatāḥ trayaśca trīṇi ca sahasrāḥ j;iua];r j;hPzP r ]`];uh:
j;Ug;ae;J
tṛpyantu|

िपिवा देवाः तृ ु dvipavitryā devāḥ tṛpyantām jptpgtpj;h;ah Njth: j;Ug;ae;J


ु ूभृतयः तृ ु
एक पिवा देवाः मन eka pavitryā devāḥ manuṣya Vf gtpj;hpah Njth: kE\;a
prabhṛtayaḥ tṛpyaṁtu g;ug;Uja: j;Ug;ae;J

र् वासदेु वौ तृताम ्
संकषण saṁkarṣaṇa vāsudevau ]q;fh;\z th]{Njnts
tṛpyetām j;Ug;ajhk;

धिरः तृत ु dhanvantariḥ tṛpyatu je;te;jhp: j;Ug;aJ


साधकारः तृत ु sādhukāraḥ tṛpyatu ]hJfhu: j;Ug;aJ

ं ु
उदर वैौवण पूणभर् ि मािणभिाः तृत udara vaiśravaṇa pūrṇabhadra cjuitr;utz G+h;zgj;u
māṇibhadrāḥ tṛpyantu khzpgj;uh: j;Ug;ae;J

यातधु ानाः तृतं ु yātudhānāḥ tṛpyantu ahJjheh: j;Ug;ae;J

ं ु
यक्षाः तृत yakṣāḥ tṛpyantu a~h: j;Ug;ae;J

रक्षांिस तृतं ु rakṣāṁsi tṛpyantu u~hk;]p j;Ug;ae;J

इतर गणाः तृतं ु itara gaṇāḥ tṛpyantu ,ju fzh: j;Ug;ae;J

ु तृत ु
ऽैगण्यं traiguṇyaṁ tṛpyatu j;iuFz;ak; j;Ug;aJ

ं ु
नाम आात उपसगर् िनपाताः तृत nāma ākhyāta upasarga nipātāḥ ehkhf;ahj cg]h;f epghjh:
tṛpyantu j;Ug;ae;J

ं ु
देवष र्यः तृत devarṣayaḥ tṛpyantu Njth;\a: j;Ug;ae;J

ं ु
महाागृदयः तृत mahāvyāgṛdayaḥ tṛpyantu k`ht;ah`;Uja: j;Ug;ae;J

सािवऽी तृत ु sāvitrī tṛpyatu ]htpj;hP j;Ug;aJ

ऋचः तृतं ु ṛcaḥ tṛpyantu Ur: j;Ug;ae;J

यजूिं ष तृतं ु yajūṁṣi tṛpyantu a[_k;\p j;Ug;ae;J

ं ु
सामािन तृत sāmāni tṛpyantu ]hkhep j;Ug;ae;J

काण्डािन तृतं ु kāṇḍāni tṛpyantu fhz;lhdp j;Ug;ae;J


एषां दैवतािन तृतं ु eṣāṁ daivatāni tṛpyantu V\hk; ijtjhep j;Ug;ae;J

ूायिािन तृतं ु prāyaścittāni tṛpyantu g;uha];rpj;jhdp j;Ug;ae;J

शिु बयोपिनषदः तृतं ु śukriyopaniṣadaḥ tṛpyantu Rf;hpNahgep\j: j;Ug;ae;J

शोकी तृत ु śokī tṛpyatu NrhfP j;Ug;aJ

ु ः तृत ु
शक śukaḥ tṛpyatu Rf: j;Ug;aJ

शाकः तृत ु śākalyaḥ tṛpyatu rhfy;a: j;Ug;aJ

पाालः तृत ु pāñcālaḥ tṛpyatu ghQ;rhy: j;Ug;aJ

ऋचािभः तृत ु ṛcābhiḥ tṛpyatu Urhgp: j;Ug;aJ

ऋिष तप र्णम ् - िनवीित -

 ṛṣi tarpaṇam  ‐ nivīti G+ziy khiyahfg; Nghl;Lf;


nfhz;L ,iy Edpfis
tlf;Fg; ghh;f;f Rz;Ltpuy; fPo;
Nuiffs; topahf [yk; tpOkhW
jpUg;gpf; nfhs;sTk;.
 

ासः तृत ु vyāsaḥ tṛpyatu t;ah]: j;Ug;aJ

पाराशयर्ः तृत ु pārāśaryaḥ tṛpyatu guhrh;a: j;Ug;aJ

ताण्डी तृत ु tāṇḍī tṛpyatu jhz;B j;Ug;aJ

कुकी तृत ु kukī tṛpyatu FfP j;Ug;aJ

कौिशकी तृत ु kauśikī tṛpyatu nfsrpfP j;Ug;aJ


बडबा तृत ु baḍabā tṛpyatu glgh j;Ug;aJ

ूाितथेयी तृत ु prātitheyī tṛpyatu g;uhjpNjaP j;Ug;aJ

मैऽायणी तृत ु maitrāyaṇī tṛpyatu ikj;uhazP j;Ug;aJ

दाक्षायणी तृत ु dākṣāyaṇī tṛpyatu jh~hazP j;Ug;aJ

सवार्चायार्ः तृ ु sarvācāryāḥ tṛpyantu ]h;thrhh;ah: j;Ug;ae;J

कुलाचायार्ः तृ ु kulācāryāḥ tṛpyantu Fyhrhh;ah: j;Ug;ae;J

ु ु लवािसनः तृ ु
गक gurukulavāsinaḥ tṛpyantu FUFyth]pe: j;Ug;ae;J

का तृत ु kanyā tṛpyatu fe;ah j;Ug;aJ

ॄचारी तृत ु brahmacārī tṛpyatu g;u`;krhhp j;Ug;aJ

आाथ तृत ु ātmārthī tṛpyatu Mj;khh;j;jP j;Ug;aJ

याज्ञवः तृत ु yājñavalkyaḥ tṛpyatu ah[;Qty;fa


; : j;Ug;aJ

राणायनी तृत ु rāṇāyanī tṛpyatu uhzhaeP j;Ug;aJ

साममु ी तृत ु sātyamugrī tṛpyatu ]hj;aKf;hP j;Ug;aJ

वार्साः तृत ु durvāsāḥ tṛpyatu Jh;th]h: j;Ug;aJ

ु तृत ु
भागरी bhāgurī tṛpyatu ghFhP j;Ug;aJ

गौण्डी तृत ु gauruṇḍī tṛpyatu nfsUz;B j;Ug;aJ


गौलवी तृत ु gaulgulavī tṛpyatu nfsy;FytP j;Ug;aJ


भगवान औपमवः तृत ु bhagavān aupamanyavaḥ gfthe; xsgke;at: j;Ug;aJ
tṛpyatu
दारालः तृत ु dārālaḥ tṛpyatu jhuhs: j;Ug;aJ

गािगर्सावण तृत ु gārgisāvarṇī tṛpyatu fhh;fp]hth;zP j;Ug;aJ

वष र्गण्य तृत ु varṣagaṇyaśca tṛpyatu th;\fz;ar;r j;Ug;aJ

कुथिु म तृत ु kuthumiśca tṛpyatu FJkpr;r j;Ug;aJ

शािलहोऽ तृत ु śālihotraśca tṛpyatu rhypN`hj;u];r j;Ug;aJ

ज ैिमिन तृत ु jaiminiśca tṛpyatu i[kpep];r j;Ug;aJ

शिटः तृत ु śaṭiḥ tṛpyatu rb: j;Ug;aJ

भाबिवः तृत ु bhāllabaviḥ tṛpyatu ghy;ygtp: j;Ug;aJ

कालबिवः तृत ु kālabaviḥ tṛpyatu fhygtp: j;Ug;aJ

ताण्ः तृत ु tāṇḍyaḥ tṛpyantu jhz;l;a: j;Ug;aJ

वृ तृत ु vṛśca tṛpyatu t;Ur;r j;Ug;aJ

वृषाणक तृत ु vṛṣāṇakaśca tṛpyatu t;U\hzf];r j;Ug;aJ

िक तृत ु rurukiśca tṛpyatu UUfp];r j;Ug;aJ

अगः तृत ु agastyaḥ tṛpyatu mf];j;a: j;Ug;aJ

बिशराः तृत ु baṭkaśirāḥ tṛpyatu gl;frpuh: j;Ug;aJ

कु तृत ु kuhūśca tṛpyatu FJkp];r j;Ug;aJ

 
 
  Njt jh;gzk; -- G+zy;
devatarpaṇam ‐ upavīti|  vg;NghJk; Nghy; cgtPjkhff;
Nghl;Lf;nfhs;sTk;.
देवतप र्णम -् उपवीित।

अिः तृत ु agniḥ tṛpyatu mf;ep: j;Ug;aJ

ॄ तृत ु brahma tṛpyatu g;u`;kh j;Ug;aJ

देवाः तृ ु devāḥ tṛpyantu Njth: j;Ug;ae;J

वेदाः तृ ु vedāḥ tṛpyantu Ntjh: j;Ug;ae;J


ओकारः तृत ु oṁkāraḥ tṛpyatu Xq;fhu: j;Ug;aJ

सािविऽ तृत ु sāvitri tṛpyatu ]htpj;hp j;Ug;aJ

यज्ञाः तृ ु yajñāḥ tṛpyatu a[;Qh: j;Ug;ae;J

ावापृिथिव तृताम ् dyāvāpṛthivi tṛpyatām j;ahthg;Ujptp j;Ug;ajhk;

अहोराऽािण तृ ु ahorātrāṇi tṛpyantu mN`huhj;uhzp j;Ug;ae;J

सांाः तृ ु sāṁkhyāḥ tṛpyantu ]hq;f;ah: j;Ug;ae;J

समिु ाः तृ ु samudrāḥ tṛpyantu ]Kj;uh: j;Ug;ae;J

क्षेऽौषिध वनतयः तृ ु kṣetrauṣadhi vanaspatayaḥ N~j;nus\jp te];gja:


tṛpyantu j;Ug;ae;J

गवार्ः तृ ु gandharvāḥ tṛpyantu fe;jh;th: j;Ug;ae;J


अरसः तृ ु apsarasaḥ tṛpyantu mg;]u]: j;Ug;ae;J

नागाः तृ ु nāgāḥ tṛpyantu ehfh: j;Ug;ae;J

यक्षाः तृ ु yakṣāḥ tṛpyantu a~h: j;Ug;ae;J


रक्षांिस तृ ु भूतां ैव अनमाम ् rakṣāṁsi tṛpyantu u~hk;]p j;Ug;ae;J G+jhk;];r
bhūtāṁścaiva anumanyantām mEke;ae;jhk;

ज ैिमिनः तृत ु jaiminiḥ tṛpyatu i[kpep: j;Ug;aJ

िवािमऽः तृत ु viśvāmitraḥ tṛpyatu tpr;thkpj;u: j;Ug;aJ

विसः तृत ु vasiṣṭhaḥ tṛpyatu th]p\;l: j;Ug;aJ

पराशरः तृत ु parāśaraḥ tṛpyatu guhru: j;Ug;aJ

जानःु तृत ु jānantuḥ tṛpyatu [hee;J: j;Ug;aJ

बाहवः तृत ु bāhavaḥ tṛpyatu gh`t: j;Ug;aJ

गौतमः तृत ु gautamaḥ tṛpyatu nfsjk: j;Ug;aJ

शाकः तृत ु śākalyaḥ tṛpyatu rhfy;a: j;Ug;aJ

बाॅः तृत ु bābhravyaḥ tṛpyatu ghg;ut;a: j;Ug;aJ

माण्डः तृत ु māṇḍavyaḥ tṛpyatu khz;lt;a: j;Ug;aJ

बडबा तृत ु baḍabā tṛpyatu glgh j;Ug;aJ

ूाितथेयी तृत ु g;uhjpNjaP j;Ug;aJ

Prātitheyī tṛpyatu
ऋिष तप र्णम ् - िनवीित -

 ṛṣi tarpaṇam  ‐ nivīti
U\p jh;gzk; G+zy; khiy

नमो ॄणे तृिर ु namo brahmaṇe tṛptirastu eNkh g;u`;kNz j;Ug;jpu];J

नमो ॄाणेः तृिर ु namo brāhmaṇebhyaḥ eNkh g;uh`;kNzg;a:


tṛptirastu j;Ug;jpu];J

नम आचायः तृिर ु nama ācāryebhyaḥ tṛptirastu ek Mrhhh;Nag;a: j;Ug;jpu];J

नम ऋिषः तृिर ु nama ṛṣibhyaḥ tṛptirastu ek U\pg;a: j;Ug;jpu];J

े ः तृिर ु
नमो देव namo devebhyaḥ tṛptirastu ek NjNtg;a: j;Ug;jpu];J

े ः तृिर ु
नमो वेद namo vedebhyaḥ tṛptirastu eNkh NtNjg;a: j;Ug;jpu];J

नमो वायवे तृिर ु namo vāyaveśca tṛptirastu eNkh thaNt];r j;Ug;jpu];J

मृवे तृिर ु mṛtyaveśca tṛptirastu k;Uj;aNtr;r j;Ug;jpu];J

िववे तृिर ु viṣṇaveśca tṛptirastu tp\;zNtr;r j;Ug;jpu];J

नमो वैौवणाय च तृिर ु namo vaiśravaṇāya ca eNkh it\;ztha r


tṛptirastu j;Ug;jpu];J

् त ् उपजायत त ैनमः तिृ र ु


rh;tjj;jhj; fhh;f;ahj; cg[haj
शवर्दात गाग्यार् j];ik ek: j;Ug;jpu];J
gpd; tUk; ke;jpuq;fs;
śarvadattāt gārgyāt upajāyata xt;nthd;wpd; Kbtpy;
tasmainamaḥ tṛptirastu ‘cg[haj j];ikek:
j;Ug;jpu];J” vd;W Nrh;j;Jf;
nfhs;sTk;.

शवर्दः गाग्यर्ः िभूतःे िाायणेः उपजायत


śarvadattaḥ gārgyaḥ
rudrabhūteḥ drāhyāyaṇeḥ ]h;tjj;j: fhh;f;a:

त ैनमः तृिर ु
upajāyata tasmainamaḥ Uj;uG+Nj: j;uh`;ahaNz:
tṛptirastu
् मतात
िभूितः िाायिणः ऽातात ऐष ु ् उपजायत rudrabhūtiḥ drāhyāyaṇiḥ trātāt Uj;uG+jp: j;uh`;ahazp:
aiṣumatāt upajāyata
त ैनमः तृिर ु
j;uhjhJ I\{khjJ
tasmainamaḥ tṛptirastu


ऽातः ऐषमतः ् वे ः उपजायत
िनगडात पाणर् trātaḥ aiṣumataḥ nigaḍāt
j;uhj: I\{kj: epflhJ
pārṇavalkeḥ upajāyata
त ैनमः तृिर ु
ghh;zty;Nf:
tasmainamaḥ tṛptirastu

िनगडः पाणर्विः िगिरशमर्णः काण्डे िवःे


nigaḍaḥ pārṇavalkiḥ
giriśarmaṇaḥ kāṇḍe viddheḥ epfl: ghh;zty;fp:

उपजायत त ैनमः तृिर ु


upajāyata tasmainamaḥ fphprh;kz: fhz;Nltpj;Nj:
tṛptirastu

िगिरशमार् काण्डेिविः ॄवृःे छोगमाहके ः


fphprh;kh
giriśarmā kāṇḍeviddhiḥ
fhz;Nltpj;jp:
brahmavṛddheḥ
उपजायत त ैनमः तृिर ु chandogamāhakeḥ upajāyata g;uk;kt;Uj;Nj:
tasmainamaḥ tṛptirastu re;Njhf kh`Nf:

ॄवृिः छोगमाहिकः िमऽ वचर्सः


brahmavṛddhiḥ g;uk;kt;Uj;jp:
chandogamāhakiḥ mitra re;Njhfkh`fp:
 ैरकायनात ् उपजायत त ैनमः तृिर ु
varcasaḥ sthairakāyanāt kpj;uth;r:
upajāyata tasmainamaḥ ];ijufhaehJ
tṛptirastu

िमऽवचार्ः  ैरकायनः सूतीतात ्
औात्
kpj;uth;r;rh:
mitravarcāḥ sthairakāyanaḥ ];ijufhae:
उपजायत त ैनमः तृिर ु
supratītāt aulundyāt upajāyata Rg;ujPjhJ
tasmainamaḥ tṛptirastu xsYe;j;ahJ


सूतीतः औः बृहित गात ्
ु शायःे supratītaḥ aulundyaḥ bṛhaspati ]{g;ujPj: xsYe;j;a:
guptāt śāyastheḥ upajāyata g;U`];gjp Fg;jhJ
उपजायत त ैनमः तृिर ु tasmainamaḥ tṛptirastu rha];Nj:

बृहितगः ्
ु शायिः भवऽातात शायःे
g;U`];gjpFg;j:
bṛhaspatiguptaḥ śāyasthiḥ
bhavatrātāt śāyastheḥ upajāyata rha];jp: gtj;uhjhJ
उपजायत त ैनमः तृिर ु tasmainamaḥ tṛptirastu rha];Nj:


ु ात शाकर्
भवऽातः शायािः कुक राक्षात ्
gtj;uhj: rha];jp:
bhavatrātaḥ śāyāsthiḥ kustukāt
śārkarākṣāt upajāyata F];JfhJ
उपजायत त ैनमः तृिर ु tasmainamaḥ tṛptirastu rhh;f;fuh~hJ


ु ः शाकर् राक्षः ौवणदात कौहलात
कुक ्
kustukaḥ śārkarākṣaḥ F];Jf: rhh;f;fuh~:
śravaṇadattāt kauhalāt r;uztjj;jhJ
उपजायत त ैनमः तृिर ु
upajāyata tasmainamaḥ nfs`yhJ
tṛptirastu

ौवणदः कौहलः सशारदात ्
शालं कायनात ्
r;utzjj;j:
śravaṇadattaḥ kauhalaḥ
suśāradāt śālaṁkāyanāt nfs`y: RrhujhJ
उपजायत त ैनमः तृिर ु tṛptirastu rhyq;fhaehJ


सशारदः शालं कायनः ऊजर्यतः औपमवात ्
Rrhuj: rhyq;fhae:
suśāradaḥ śālaṁkāyanaḥ
ūrjayataḥ aupamanyavāt Ch;[aj:
उपजायत त ैनमः तृिर ु tṛptirastu xsgke;athJ

ऊजर्यन औपमवः ु
भानमतः औपमवात ्
ūrjayan aupamanyavaḥ
bhānumataḥ aupamanyavāt Ch;[aE xsgke;at:
upajāyata tasmainamaḥ ghEkj: xsge;athJ
tṛptirastu

भानमान ्
औपमवः ्
आनजात चाना यनात ् ānandajāt cāndhanāyanāt
bhānumān aupamanyavaḥ
ghEkhE xsgke;at:

उपजायत त ैनमः तृिर ु


upajāyata tasmainamaḥ Mde;j[hJ rhe;jehaehJ
tṛptirastu
् र् राक्षात ्
आनजः चानायनः शाात शाक ānandajaḥ cāndhanāyanaḥ Mde;j[: rhe;jehad:
काोजा औपमवात ् उपजायत त ैनमः
śāmbāt śārkarākṣāt kāmbojācca rhk;ghJ rhh;f;fuh~hJ
aupamanyavāt upajāyata fhk;Ngh[hr;r

तृिर ु
tasmainamaḥ tṛptirastu xsgke;athJ

शाः शाकर् राक्षः काोज औपमवः śāmbaḥ śārkarākṣaḥ


kāmbojaśca aupamanyavaḥ rhk;g: rhh;f;fuh~:

मिगारात शगायन ेः उपजायत तनै मः madragārāt śauṁgāyaneḥ fhk;Ngh[];r;r xsgke;at:
upajāyata tasmainamaḥ kj;ufhuhJ nrsq;fhaNe:
तृिर ु tṛptirastu

मिगारः शगायिनः सातेरौाक्षःे उपजायत madragāraḥ śauṁgāyaniḥ


kj;ufhu: nrsq;fhaep:
sāterauṣṭrākṣeḥ upajāyata
त ैनमः तृिर ु
];thNj: xs\;l;uhN~:
tasmainamaḥ tṛptirastu


साितरौािक्षः सौवसः वाष र्गण्यात ् उपजायत
];thjp: xs\;l;uh\;b:
sātirauṣṭrākṣiḥ suśravasaḥ
vārṣagaṇyāt upajāyata ]{];ut]:
त ैनमः तृिर ु tasmainamaḥ tṛptirastu thh;\fz;ahJ


सौवाः ्
वाषगर् ण्यः ूारात कौहलात ् suśravāḥ vārṣagaṇyaḥ
R];uth: thh;\fz;a:
prāranhāt kauhalāt upajāyata
उपजायत त ैनमः तृिर ु
g;uhjue;ehJ nfs`yhJ
tasmainamaḥ tṛptirastu

ूातरः कौहलः के तोवार्ात ् उपजायत prātarahnaḥ kauhalaḥ g;uhju`;e: nfs`y:


ketorvājyāt upajāyata NfNjh: th[;ahJ
त ैनमः तृिर ु tasmainamaḥ tṛptirastu


के तवु ार्ः िमऽिवात कौहलात ् उपजायत
NfJh;th[;a:
keturvājyaḥ mitravindāt
kauhalāt upajāyata kpj;utpe;j;ahJ
त ैनमः तृिर ु tasmainamaḥ tṛptirastu nfs`yhJ


िमऽिवः कौहलः सनीथात ्
कापटवा त् mitravindaḥ kauhalaḥ sunīthāt kpe;j;utpe;j: nfs`y:
kāpaṭavāt upajāyata ]{ePjhJ fhglthJ
उपजायत त ैनमः तृिर ु tasmainamaḥ tṛptirastu


सनीथः ु मनसः शािण्डायनात ्
कापटवः सते
sunīthaḥ kāpaṭavaḥ ]{ePj: fhglt:
sutemanasaḥ śāṇḍilyāyanāt ]{Njke]:
उपजायत त ैनमः तृिर ु
upajāyata tasmainamaḥ rhz;by;ahaehJ
tṛptirastu
ु मनाः शािण्डायनः अंशोः धानात ्
सते
sutemanāḥ śāṇḍilyāyanaḥ ]{Njke]:
aṁśoḥ dhānañjayyāt upajāyata rhz;by;ahae:
tasmainamaḥ tṛptirastu mFk;Nrh:
उपजायत त ैनमः तृिर ु
jheQ;[a;ahJ


अंशःु धानःु अमावाात शािण्ड ायनात ्
aṁśuḥ dhānañjyyuḥ amāvāsyāt mFk;R: jheQ;[a;a:
śāṇḍilyāyanāt rādhācca mkhth];ahJ

राधा गौतमात ् उपजायत त ैनमः तृिर ु


gautamāt upajāyata rhz;by;ahaehJ
tasmainamaḥ tṛptirastu uhjh];r;r nfsjkhJ
् ःु उपजायत
राधः गौतमः गातःु गौतमात िपत rādhaḥ gautamaḥ gātuḥ
uhj: nfsjk: fhJ:
gautamāt pituḥ upajāyata
त ैनमः तृिर ु
nfsjkhJ gpJ:
tasmainamaḥ tṛptirastu

् ःु
गाता गौतमः संवगर्िजतः लामकायनात िपत
fhjh nfsjk:
gātā gautamaḥ saṁvargajitaḥ
lāmakāyanāt pituḥ upajāyata ]k;th;f[pj:
उपजायत त ैनमः तृिर ु tasmainamaḥ tṛptirastu yhkfhaehJ


संवगर्िजत लामकायनः शाकदासात ्
saṁvargajit lāmakāyanaḥ
śākadāsāt bhāḍitāyanāt ]k;th;f;f[pJ yhkfhae:

भािडतायनात ् उपजायत त ैनमः तृिर ु


upajāyata tasmainamaḥ ]hfjh]hJ ghbjhaehJ
tṛptirastu

शाकदासः भािडतायनः िवचक्षणात ताण् ात ्
śākadāsaḥ bhāḍitāyanaḥ
vicakṣaṇāt tāṇḍyāt pituḥ ]hfjh]: ghbjhae:

िपतःु उपजायत त ैनमः तृिर ु


upajāyata tasmainamaḥ tpr~zhJ jhz;bahJ
tṛptirastu
ु ात ्
िवचक्षणः ताण्ः गदर्भीमख
vicakṣaṇaḥ tāṇḍyaḥ
tpr~z: jhz;ba:
gardabhīmukhāt śāṇḍilyāyanāt
fh;jgPKfhJ
शािण्डायनात ् उपजायत त ैनमः तृिर ु
upajāyata tasmainamaḥ rhz;by;ahaehJ
tṛptirastu
ु ः शािण्डायनः उदरशािण्डात ्
गदर्भीमख
gardabhīmukhaḥ
śāṇḍilyāyanaḥ udaraśāṇḍilyāt fh;jgPKf: rhz;by;ahae:

उपजायत त ैनमः तृिर ु


upajāyata tasmainamaḥ cjurhz;by;ahJ gpJ:
tṛptirastu

उदर शािण्डः अितधन शौनकात ्


udara śāṇḍilyaḥ atidhanvanaśca
cjurhz;by;a:
śaunakāt maśakācca gārgyāt
mjpje;te];r;r nrsefhJ
मशका गाग्यार्त ् उपजायत त ैनमः तृिर ु
upajāyata tasmainamaḥ k]fh];r;r fhh;f;ahJ
tṛptirastu

मशकः गाग्यर्ः िरकात गाग्यार् ् ःु
त िपत maśakaḥ gārgyaḥ sthirakāt
krf: fhh;f;a: ];jpufhJ
gārgyāt pituḥ upajāyata
उपजायत त ैनमः तृिर ु
fhh;f;ahJ gpJ:
tasmainamaḥ tṛptirastu

् ैिकतानये ात ्
िरकः गाग्यर्ः वािसात च sthirakaḥ gārgyaḥ vāsiṣṭhāt
];jpuf: fhh;f;a: thrp\;lhJ
caikitāneyāt upajāyata
उपजायत त ैनमः तृिर ु
irfpjhNeahJ
tasmainamaḥ tṛptirastu

् रैहण्यात ्
वािसः च ैिकतान ेयः वािसात आ
vāsiṣṭhaḥ caikitāneyaḥ
thrp\;l: irfpjhNea:
vāsiṣṭhāt āraihaṇyāt rājanyāt
thrp\;lhJ
राजात ् उपजायत तनै मः तृिर ु
upajāyata tasmainamaḥ Miu`z;ahJ uh[d;ahJ
tṛptirastu

वािसः आरैहण्यः राजः समात ्
बाॅवात ्
vāsiṣṭhaḥ āraihaṇyaḥ rājanyaḥ
thrp\;l: Miu`z;a:
sumantrāt bābhravāt gautamāt
uh[d;a: ]{ke;j;uhJ
गौतमात ् उपजायत तनै मः तृिर ु
upajāyata tasmainamaḥ ghg;uthJ nfsjkhJ
tṛptirastu

समः ् यात ्
बाॅवः गौतमः शूषात वाे
sumantraḥ bābhravaḥ
]{ke;j;u: ghg;ut: nfsjk:
gautamaḥ śūṣāt vānheyāt
]_\hJ the;N`ahJ
भाराजात ् उपजायत त ैनमः तृिर ु
bhāradvājāt upajāyata ghuj;th[hJ
tasmainamaḥ tṛptirastu

शूषः वाेयः भाराजः अरालात दातयात ्


śūṣaḥ vānheyaḥ bhāradvājaḥ
]_\: the;N`a:
arālāta dārteyāt śaunakāt
ghuj;th[: muhyhJ
शौनकात ् उपजायत तनै मः तृिर ु
upajāyata tasmainamaḥ jhh;j;NjahJ nrsefhJ
tṛptirastu
् नकात ् aindrotāt śaunakāt pituḥ
अरालः दातयः शौनकः तेः ऐोतात शौ
arālaḥ dārteyaḥ śaunakaḥ dṛteḥ
muhy: jhh;j;Nja: nrsef:
j;UNj:Ie;j;NuhjhJ
िपतःु उपजायत त ैनमः तृिर ु
upajāyata tasmainamaḥ nrsefhJ gpJ:
tṛptirastu

ितः ऐोतः शौनकः इोतात शौनका त्
dṛtiḥ aindrotaḥ śaunakaḥ
j;Ujp: ,e;j;Nuhj: nrsef:
indrotāt śaunakāt pitureva
Ie;j;NuhjhJ nrsefhJ
े उपजायत तनै मः तृिर ु
िपतरु व
upajāyata tasmainamaḥ gpJNut
tṛptirastu

इोतः शौनकः वृषश ्


ु ात वातावतात ् indrotaḥ śaunakaḥ vṛṣaśuṣṇāt Ie;j;Nuhj: nrsef:
vātāvatāt upajāyata t;U\R\;zhJ
उपजायत त ैनमः तृिर ु tasmainamaḥ tṛptirastu thjhtjhJ


ु ः वातावतः िनकोथकात भायजा
वृषश ात ्
vṛṣaśuṣṇaḥ vātāvataḥ
nikothakāt bhāyajātyāt t;U\R\;z: thjhtj:

उपजायत त ैनमः तृिर ु


upajāyata tasmainamaḥ epNfhjfhJ gha[hj;ahJ
tṛptirastu

िनकोथकः भायजाः ूितथेः देवतरथात ्


nikothakaḥ bhāyajātyaḥ
pratitheḥ devatarathāt epNfhjf: gha[hj;a:

उपजायत त ैनमः तृिर ु


upajāyata tasmainamaḥ g;ujpNj: NjtjujhJ
tṛptirastu

ूितिथः देवतरथः देवतरसः शावसायनात ि् पतःु


pratithiḥ devatarathaḥ
g;ujpjp: Njtjuj:
devatarasaḥ śāvasāyanāt pituḥ
Njtju]: rht]haehJ
उपजायत त ैनमः तृिर ु
upajāyata tasmainamaḥ gpJ:
tṛptirastu

देवतराः शावसायनः शवसः िपतरु व


े उपजायत devatarāḥ śāvasāyanaḥ śavasaḥ
Njtjuh: rht]hae: rt]:
pitureva upajāyata
त ैनमः तृिर ु
gpJNut
tasmainamaḥ tṛptirastu

ु काँयपात ् उपजायत त ैनमः


शवाः अिभवः śavāḥ agnibhuvaḥ kāśyapāt
upajāyata tasmainamaḥ rth: mf;epGt: fhr;aghJ
तृिर ु tṛptirastu

ु काँयपात ् उपजायत indrabhuvaḥ kāśyapāt


अिभूः काँयपः इभवः
agnibhūḥ kāśyapaḥ
mf;epG+: fhr;ag: ,e;j;uGt:

त ैनमः तृिर ु
upajāyata tasmainamaḥ fhr;aghJ
tṛptirastu
ु काँयपात ् उपजायत
इभूः काँयपः िमऽभवः
indrabhūḥ kāśyapaḥ
mitrabhuvaḥ kāśyapāt ,e;j;uG+: fhr;ag: kpj;uGt:

त ैनमः तृिर ु
upajāyata tasmainamaḥ fhr;aghJ
tṛptirastu

िमऽभूः काँयपः िवभण्डकात काँयपात ् तःु
िप
mitrabhūḥ kāśyapaḥ kpj;uG+: fhr;ag:
vibhaṇḍakāt kāśyapāt pituḥ tpgz;lfhJ fhr;aghJ
upajāyata tasmainamaḥ gpJ:
उपजायत त ैनमः तृिर ु
tṛptirastu


िवभण्डकः काँयपः ऋँयंगात काँयपात ्
vibhaṇḍakaḥ kāśyapaḥ
tpgz;lf: fhr;ag:
ṛśyaśṛṁgāt kāśyapāt pitureva
Ur;ar;Uq;fhJ fhr;aghJ
े उपजायत तनै मः तृिर ु
िपतरु व
upajāyata tasmainamaḥ gpJ:
tṛptirastu
् रु व
ऋँयंगः काँयपः कँयपात िपत े उपजायत ṛśyaśṛṁgaḥ kāśyapaḥ kaśyapāt Ur;ar;Uq;f: fhr;ag:
pitureva upajāyata
त ैनमः तृिर ु
fr;aghJ gpJNut
tasmainamaḥ tṛptirastu

कँयपः अेः उपजायत त ैनमः तृिर ु kaśyapaḥ agneḥ upajāyata


fr;ag: mf;Ne:
tasmainamaḥ tṛptirastu

devatarpaṇam ‐ upavīti| 

Njt jh;gzk; cgtPjp

देवतप र्णम -् उपवीित।  

अिः इात ् उपजायत त ैनमः तृिर ु


mf;ep: ,e;j;uhJ cg[haj
agniḥ indrāt upajāyata
tasmainamaḥ tṛptirastu j];ik ek: j;Ug;jpu];J

इः वायोः उपजायत त ैनमः तृिर ु indraḥ vāyoḥ upajāyata ,e;ju: thNah: cg[haj
tasmainamaḥ tṛptirastu j];ik ek: j;Ug;jpu];J

वायःु मृोः उपजायत त ैनमः तृिर ु vāyuḥ mṛtyoḥ upajāyata thA: k;Uj;Nah: cg[haj
tasmainamaḥ tṛptirastu j];ik ek: j;Ug;jpu];J

मृःु ूजापतेः उपजायत त ैनमः तृिर ु mṛtyuḥ prajāpateḥ upajāyata k;Uj;A: g;u[hgNj: cg[haj
tasmainamaḥ tṛptirastu j];ik ek: j;Ug;jpu];J

ूजापितः ॄणः उपजायत त ैनमः तृिर ु


prajāpatiḥ brahmaṇaḥ g;u[hgjp: g;u`;kz:
upajāyata tasmainamaḥ cg[haj j];ik ek:
tṛptirastu j;Ug;jpu];J

ॄा यंभःू त ै नमः तेो नमः brahmā svayaṁbhūḥ tasmai g;u`;kh ];tak;G+: j];ik
namaḥ tebhyo namaḥ ek: j;Ug;jpu];J

् धा
आचायर्ः नमृ ा अथ वंश कीतर्यते 
ācāryaḥ namaskṛtvā atha Mrhh;a: ek];f;Uj;th mj
vaṁśasya kīrtayet svadhā tk;r];a fPh;j;jNaj; ];tjh

पूवष ां भवित न ेताऽऽयदु घमते


ु ॥
pūrveṣāṁ bhavati G+h;Nt\hk; gtjp NejhMAh;
jPh;f;fkr;ENj.
netā''yurdīghamaśnute||

॥इा ु त वं् श ं आॄणः॥


ु अनबामे ||ityuktvā anukrāmet vaṁśaṁ
āabrahmaṇaḥ||

ऋिष तप र्णम ् - िनवीित -  ṛṣi tarpaṇam  ‐ nivīti


U\p jh;gzk; G+zy; khiy

gpd; tUk; ke;jpuq;fs;


xt;nthd;wpd; Kbtpy;
‘cg[haj j];ikek:
j;Ug;jpu];J” vd;W Nrh;j;Jf;
  nfhs;sTk;.
् मभूतःे कालबवात ् उपजायत
नयन अयर् nayan aryamabhūteḥ kālabavāt
ead; mh;akG+Nj: fhygthj;
upajāyata tasmainamaḥ
त ैनमः तृिर ु
cg[haj j];ikek: j;Ug;jpu];J
tṛptirastu

अयर्मभूितः कालबवः भिशमर्णः कौिशकात ्


aryamabhūtiḥ kālabavaḥ
bhadraśarmaṇaḥ kauśikāt mh;akG+jp: fhygt:

उपजायत त ैनमः तृिर ु


upajāyata tasmainamaḥ gj;urh;kz: nfsrpfhJ
tṛptirastu

भिशमार् कौिशकः पयशसः औदोजेः
bhadraśarmā kauśikaḥ
puṣyayaśasaḥ audavrajeḥ gj;urh;kh nfsrpf:

उपजायत त ैनमः तृिर ु


upajāyata tasmainamaḥ G\;aar]: xsjt;N[:
tṛptirastu

पयशाः ्
औदोिजः संकरात गौतमात ् puṣyayaśāḥ audavrajiḥ
G\;aar]: xsjt;u[p:
saṁkarāt gautamāt upajāyata
उपजायत त ैनमः तृिर ु
]q;fuhJ nfsjkhJ
tasmainamaḥ tṛptirastu

संकरः गौतमः अयर्म राधा गोिभलात ् saṁkaraḥ gautamaḥ aryama ]q;ru: nfsjk:
rādhācca gobhilāt upajāyata mh;kuhjhr;r NfhgpyhJ
उपजायत त ैनमः तृिर ु tasmainamaḥ tṛptirastu G+\kpj;uhr;r NfhgpyhJ


पूषिमऽः गोिभलः अिमऽात गोिभलात ् pūṣamitraḥ gobhilaḥ aśvamitrāt
G+\kpj;u: Nfhgpy:
gobhilāt upajāyata
उपजायत त ैनमः तृिर ु
m];tkpj;uhJ NfhgpyhJ
tasmainamaḥ tṛptirastu

् ोिभलात ्
अिमऽः गोिभलः वणिमऽात ग
aśvamitraḥ gobhilaḥ
varuṇamitrāt gobhilāt m];tkpj;u: Nfhgpy:

उपजायत त ैनमः तृिर ु


upajāyata tasmainamaḥ tUzkpj;uhJ NfhgpyhJ
tṛptirastu

वणिमऽः गोिभलः मूलिमऽात गोिभलात ् varuṇamitraḥ gobhilaḥ
tUzkpj;u: Nfhgpy:
mūlamitrāt gobhilāt upajāyata
उपजायत त ैनमः तृिर ु
%ykpj;uhJ NfhgpyhJ
tasmainamaḥ tṛptirastu


मूलिमऽः गोिभलः विमऽात गोिभलात ् mūlamitraḥ gobhilaḥ
%ykpj;u: Nfhgpy:
vatsamitrāt gobhilāt upajāyata
उपजायत त ैनमः तृिर ु
tj;]kpj;uhJ NfhgpyhJ
tasmainamaḥ tṛptirastu


विमऽः गोिभलः गौलवीप ु ग
ऽात ् ोिभलात ्
vatsamitraḥ gobhilaḥ
tj;]kpj;u: Nfhgpy:
gaulgulavīputrāt gobhilāt
nfhsy;FytPGj;uhJ
उपजायत त ैनमः तृिर ु
upajāyata tasmainamaḥ NfhgpyhJ
tṛptirastu

गौलवीप ु गोिभलः बृहसोः गोिभलात ्
ऽः
gaulgulavīputraḥ gobhilaḥ
bṛhadvasoḥ gobhilāt pituḥ  nfsy;FytPGj;u: Nfhgpy:

िपतःु उपजायत त ैनमः तृिर ु


upajāyata tasmainamaḥ g;U`j;tN]h: gpJ:
tṛptirastu

बृहसःु गोिभलः गोिभलादेव उपजायत bṛhadvasuḥ gobhilaḥ


g;U`j;t]{: Nfhgpy:
gobhilādeva upajāyata
त ैनमः तृिर ु
NfhgpyhNjt
tasmainamaḥ tṛptirastu

गोिभलः राधा गौतमात ् उपजायत त ैनमः


gobhilaḥ rādhācca gautamāt
Nfhgpy: uhjhr;r
upajāyata tasmainamaḥ
nfsjkhJ
tṛptirastu
तृिर ु

् ःु उपजायत
राधः गौतमः संवगर्िजत िपत rādhaḥ gautamaḥ saṁvargajit
uhj: nfsjk: fhJ:
pituḥ upajāyata tasmainamaḥ
त ैनमः तृिर ु
nfsjkhJ gpJ:
tṛptirastu

गाता गौतमः संवगर्िजतः लामकायनात ्


fhjh nfsjk:
gātā gautamaḥ saṁvargajitaḥ
lāmakāyanāt upajāyata ]k;th;f[pj:
उपजायत त ैनमः तृिर ु tasmainamaḥ tṛptirastu yhkfhaehJ


संवगर्िजत लामकायनः शाकदासात ्
saṁvargajit lāmakāyanaḥ
śākadāsāt bhāḍitāyanāt ]k;th;f;f[pJ yhkfhae:

भािडतायनात ् उपजायत त ैनमः तृिर ु


upajāyata tasmainamaḥ ]hfjh]hJ ghbjhaehJ
tṛptirastu

शाकदासः भािडतायनः िवचक्षणात ताण् ात ् śākadāsaḥ bhāḍitāyanaḥ
]hfjh]: ghbjhae:
vicakṣaṇāt tāṇḍyāt upajāyata
उपजायत त ैनमः तृिर ु
tpr~zhJ jhz;bahJ
tasmainamaḥ tṛptirastu

ु ात ्
िवचक्षणः ताण्ः गदर्भीमख
vicakṣaṇaḥ tāṇḍyaḥ
tpr~z: jhz;ba:
gardabhīmukhāt śāṇḍilyāyanāt
fh;jgPKfhJ
शािण्डायनात ् उपजायत त ैनमः तृिर ु
upajāyata tasmainamaḥ rhz;by;ahaehJ
tṛptirastu
ु शािण्डायनः उदरशािण्डात ्
गदर्भीमखः
gardabhīmukhaḥ
śāṇḍilyāyanaḥ udaraśāṇḍilyāt fh;jgPKf: rhz;by;ahae:

िपतःु उपजायत त ैनमः तृिर ु


upajāyata tasmainamaḥ cjurhz;by;ahJ gpJ:
tṛptirastu

उदर शािण्डः अितधन शौनकात ्


udara śāṇḍilyaḥ atidhanvanaśca
cjurhz;by;a:
śaunakāt maśakācca gārgyāt
mjpje;te];r;r nrsefhJ
मशका गाग्यार्त ् उपजायत त ैनमः तृिर ु
upajāyata tasmainamaḥ k]fh];r;r fhh;f;ahJ
tṛptirastu
् ाग्यार्त िपत
मशकः गाग्यर्ः िरकात ग ् ःु maśakaḥ gārgyaḥ sthirakāt
krf: fhh;f;a: ];jpufhJ
gārgyāt pituḥ upajāyata
उपजायत त ैनमः तृिर ु
fhh;f;ahJ gpJ:
tasmainamaḥ tṛptirastu

् ैिकतानये ात ्
िरकः गाग्यर्ः वािसात च sthirakaḥ gārgyaḥ vāsiṣṭhāt
];jpuf: fhh;f;a: thrp\;lhJ
caikitāneyāt upajāyata
उपजायत त ैनमः तृिर ु
irfpjhNeahJ
tasmainamaḥ tṛptirastu

् हण्यात ्
वािसः च ैिकतान ेयः वािसात आरै
vāsiṣṭhaḥ caikitāneyaḥ
thrp\;l: irfpjhNea:
vāsiṣṭhāt āraihaṇyāt rājanyāt
thrp\;lhJ
राजात ् उपजायत तनै मः तृिर ु
upajāyata tasmainamaḥ Miu`z;ahJ uh[d;ahJ
tṛptirastu

वािसः आरैहण्यः राजः समात ्
बाॅवात ्
vāsiṣṭhaḥ āraihaṇyaḥ rājanyaḥ
thrp\;l: Miu`z;a:
sumantrāt bābhravāt gautamāt
uh[d;a: ]{ke;j;uhJ
गौतमात ् उपजायत तनै मः तृिर ु
upajāyata tasmainamaḥ ghg;uthJ nfsjkhJ
tṛptirastu

समः ् यात ्
बाॅवः गौतमः शूषात वाे
sumantraḥ bābhravaḥ
]{ke;j;u: ghg;ut: nfsjk:
gautamaḥ śūṣāt vānheyāt
]_\hJ the;N`ahJ
भाराजात ् उपजायत त ैनमः तृिर ु
bhāradvājāt upajāyata ghuj;th[hJ
tasmainamaḥ tṛptirastu
शूषः वाेयः भाराजः अरालात दातयात ्
śūṣaḥ vānheyaḥ bhāradvājaḥ
arālāta dārteyāt śaunakāt ]_\: the;N`a:

शौनकात ् उपजायत तनै मः तृिर ु


upajāyata tasmainamaḥ ghuj;th[: muhyhJ
tṛptirastu upajāyata jhh;j;NjahJ nrsefhJ
tasmainamaḥ tṛptirastu

अरालः दातयः शौनकः तेः ऐोतात शौ् नकात ् aindrotāt śaunakāt pituḥ
arālaḥ dārteyaḥ śaunakaḥ dṛteḥ
muhy: jhh;j;Nja: nrsef:
j;UNj:Ie;j;NuhjhJ
िपतःु उपजायत त ैनमः तृिर ु
upajāyata tasmainamaḥ nrsefhJ gpJ:
tṛptirastu

ितः ऐोतः शौनकः इोतात शौनकात ्
dṛtiḥ aindrotaḥ śaunakaḥ
j;Ujp: ,e;j;Nuhj: nrsef:
indrotāt śaunakāt pitureva
Ie;j;NuhjhJ nrsefhJ
िपतरेु व उपजायत तनै मः तृिर ु
upajāyata tasmainamaḥ gpJNut
tṛptirastu

इोतः शौनकः वृषश ्


ु ात वातावतात ् indrotaḥ śaunakaḥ vṛṣaśuṣṇāt Ie;j;Nuhj: nrsef:
vātāvatāt upajāyata t;U\R\;zhJ
उपजायत त ैनमः तृिर ु tasmainamaḥ tṛptirastu thjhtjhJ


ु ः वातावतः िनकोथकात भायजा
वृषश ात ्
vṛṣaśuṣṇaḥ vātāvataḥ
nikothakāt bhāyajātyāt t;U\R\;z: thjhtj:

उपजायत त ैनमः तृिर ु


upajāyata tasmainamaḥ epNfhjfhJ gha[hj;ahJ
tṛptirastu

िनकोथकः भायजाः ूितथेः देवतरथात ्


nikothakaḥ bhāyajātyaḥ
pratitheḥ devatarathāt epNfhjf: gha[hj;a:

उपजायत त ैनमः तृिर ु


upajāyata tasmainamaḥ g;ujpNj: NjtjujhJ
tṛptirastu

ूितिथः देवतरथः देवतरसः शावसायनात ि् पतःु


pratithiḥ devatarathaḥ
g;ujpjp: Njtjuj:
devatarasaḥ śāvasāyanāt pituḥ
Njtju]: rht]haehJ
उपजायत त ैनमः तृिर ु
upajāyata tasmainamaḥ gpJ:
tṛptirastu

देवतराः शावसायनः शवसः िपतरु व


े उपजायत devatarāḥ śāvasāyanaḥ śavasaḥ
Njtjuh: rht]hae: rt]:
pitureva upajāyata
त ैनमः तृिर ु
gpJNut
tasmainamaḥ tṛptirastu

ु काँयपात ् उपजायत त ैनमः


शवाः अिभवः śavāḥ agnibhuvaḥ kāśyapāt
upajāyata tasmainamaḥ rth: mf;epGt: fhr;aghJ
तृिर ु tṛptirastu

ु काँयपात ् उपजायत indrabhuvaḥ kāśyapāt


अिभूः काँयपः इभवः
agnibhūḥ kāśyapaḥ
mf;epG+: fhr;ag: ,e;j;uGt:

त ैनमः तृिर ु
upajāyata tasmainamaḥ fhr;aghJ
tṛptirastu
ु काँयपात ् उपजायत
इभूः काँयपः िमऽभवः
indrabhūḥ kāśyapaḥ
mitrabhuvaḥ kāśyapāt ,e;j;uG+: fhr;ag: kpj;uGt:

त ैनमः तृिर ु
upajāyata tasmainamaḥ fhr;aghJ
tṛptirastu

िमऽभूः काँयपः िवभण्डकात काँयपात ् तःु
िप
mitrabhūḥ kāśyapaḥ
kpj;uG+: fhr;ag:
vibhaṇḍakāt kāśyapāt pituḥ
tpgz;lfhJ fhr;aghJ
उपजायत त ैनमः तृिर ु
upajāyata tasmainamaḥ gpJ:
tṛptirastu

िवभण्डकः काँयपः ऋँयंगात काँयपात ् vibhaṇḍakaḥ kāśyapaḥ tpgz;lf: fhr;ag:
ṛśyaśṛṁgāt kāśyapāt pitureva Ur;ar;Uq;fhJ fhr;aghJ
े उपजायत तनै मः तृिर ु
िपतरु व
upajāyata tasmainamaḥ gpJ:
tṛptirastu

् रु व
ऋँयंगः काँयपः कँयपात िपत े उपजायत ṛśyaśṛṁgaḥ kāśyapaḥ kaśyapāt Ur;ar;Uq;f: fhr;ag:
pitureva upajāyata
त ैनमः तृिर ु
fr;aghJ gpJNut
tasmainamaḥ tṛptirastu

कँयपः अेः उपजायत ... तृिर ु kaśyapaḥ agneḥ upajāyata


fr;ag: mf;Ne:
tasmainamaḥ tṛptirastu

devatarpaṇam ‐ upavīti| 
Njtjh;g;gzk; cgtPjp
(G+zy; Neh;)

 
देवतप र्णम -् उपवीित।

अिः इात ् उपजायत त ैनमः तृिर ु agniḥ indrāt upajāyata mf;ep: ,e;j;uhJ cg[haj
tasmainamaḥ tṛptirastu j];ik ek: j;Ug;jpu];J

इः वायोः उपजायत त ैनमः तृिर ु indraḥ vāyoḥ upajāyata ,e;ju: thNah: cg[haj
tasmainamaḥ tṛptirastu j];ik ek: j;Ug;jpu];J

वायःु मृोः उपजायत त ैनमः तृिर ु vāyuḥ mṛtyoḥ upajāyata thA: k;Uj;Nah: cg[haj
tasmainamaḥ tṛptirastu j];ik ek: j;Ug;jpu];J

मृःु ूजापतेः उपजायत त ैनमः तृिर ु


k;Uj;A: g;u[hgNj: cg[haj
mṛtyuḥ prajāpateḥ upajāyata
tasmainamaḥ tṛptirastu j];ik ek: j;Ug;jpu];J

ूजापितः ॄणः उपजायत त ैनमः तृिर ु


prajāpatiḥ brahmaṇaḥ g;u[hgjp: g;u`;kz:
upajāyata tasmainamaḥ cg[haj j];ik ek:
tṛptirastu j;Ug;jpu];J

ॄा यंभःू त ै नमः तेो नमः उपजायत brahmā svayaṁbhūḥ tasmai g;u`;kh ];tak;G+: j];ik

त ैनमः तृिर ु
namaḥ tebhyo namaḥ ek: j;Ug;jpu];J

(jfg;gdhh; ,y;yhjth;fs; kl;Lk; gz;zNtz;baJ


gpj;U jh;g;gzk; g;uhrPdhtPjp (G+zy; tyJNjhspy;)
,uz;Lgpy; gtpj;jpuj;ij fol;b jdpahf itj;Jtpl;L 3 gpy; gtpj;jpuk; Nghl;Lf;nfhz;L 3 Gjpa vUf;F
,iyfis Edpfs; fl;iltpuy; gf;fkhf ,Uf;Fk;gb mjd;Nky; 3 jh;gq;fis Edp fl;iltpy; gf;fk;
cs;sgb itj;Jf;nfhz;L m~ijAld; rpwpJ vs; mjpfkhf Nrh;j;Jf;nfhz;L gpd;tUk; ke;jpuq;fs;
xt;nthd;iwAk; Kk;%d;W Kiw nrhy;yyp jPh;j;jk; Nrh;j;J fl;iltpuy; gf;fkhf tplNtz;Lk;.

The below pitru tarpanams are only for who are not having father alive. Keep the pavitram separate and safe 
(made out of two dharbhams (used still this point)) and wear a pavitram made out of 3 dharbhams to do the 
below. 
िपतृ तप र्णम –् ूाचीनावीित
pitṛ tarpaṇam – prācīnāvīti (Below) every tarpanam to
be done thrice.
fPOs;s xt;nthd;Wk;
Kk;%d;WKiw
jh;g;gpf;fTk

;.

िपतॄणां तृिर ु
pitṝṇāṁ tṛptirastu
gpj;&zhk; j;Ug;jpu];J

िपतामहानां तृिर ु
pitāmahānāṁ tṛptirastu
gpjhk`hzhk; j;Ug;jpu];J

ूिपतामहानां तृिर ु
prapitāmahānāṁ tṛptirastu
g;ugpjhk`hzhk; j;Ug;jpu];J

मातॄणां तृिर ु
mātṝṇāṁ tṛptirastu
khj;&zhk; j;Ug;jpu];J

मातामहानां तृिर ु
mātāmahānāṁ tṛptirastu
gpjhk`hzhk; j;Ug;jpu];J

ूमातामहानां तृिर ु
pramātāmahānāṁ tṛptirastu
g;ukhjhk`hzhk; j;Ug;jpu];J

आचायार्णां तृिर ु
ācāryāṇāṁ tṛptirastu
Mr;rhh;ahzhk; j;Ug;jpu];J

ूाचायार्णां तृिर ु
prācāryāṇāṁ tṛptirastu
g;uhr;rhh;ahzhk; j;Ug;jpu];J

saṁhitākāra padakāra sūtrakāra


संिहताकार पदकार सूऽकार ॄाणकाराणां brāhmaṇakārāṇāṁ tṛptirastu ]Fk;`pjhfhu gjfhu ]_j;u
fhu g;uh`;kzfhuhzhk; j;
तृिर ु
Ug;jpu];J

ॄाणानां अनपानां तृिर ु


brāhmaṇānāṁ anapatyānāṁ g;uh`;kzhehk; megj;aheh
tṛptirastu k; j;Ug;jpu];J

ॄाणीनां एकपीनां तृिर ु


brāhmaṇīnāṁ ekapatnīnāṁ g;uh`;kzPehk; Vfgj;ePehk;
tṛptirastu megj;ahehk; j;Ug;jpu];J

सवषां च ॄचािरणां तृिर ु


sarveṣāṁ ca brahmacāriṇāṁ ]h;Nt\hQ;r g;u`;krhhpzh
tṛptirastu k; j;Ug;jpu];J
 

After the completion of the above pitru  tarpanam remove the 3 pil pavitram and untie and throw it. Do one 
Achamanam. Wear the 2 pil pavitram kept safe previously. jh;g;gpj;jgpd; G+zy; rhpahf Nghl;Lf;nfhz;L
3 gpy; gtpj;jpuj;ij fow;wp Nghl;Ltpl;L Mrkdk;.
pa`Naanaayamya| Yagnopaveetha dharana sankalpam
Praanayamam: Oum bhoohu; Oum
a[;NQhgtPj jhuzk;
bhuvaha; O(g)um suvaha; Oum kPz;Lk; 2 gpy; gtpj;jpuk;
mahaha; Oum janaha; Oum thapaha; Nghl;Lf;nfhz;L g;uhzhahkk;:
O(g)um sathyam; Oum thathsa Xk; G+:> Xk;Gt:> XFk;]{t:> Xk;
vidhurvaraenyam bhargo devasya k`:> Xk; [e:> Xk; jg:> XFk;
AaoM BaU: AaoM Bauva: Aao VMsauva: AaoM mah: AaoM jana: AaoM dheemahi dhiyoyonah ]j;ak;> Xk; jj;] tpJh;tNuz;;ak;
tapa: Aao VMsatyaM AaoM tatsaivatauva_roNyaM Bagaao_dovasya prachodhayaadh; Oum aapaha; gh;Nfh Njt];ajPk`p
jyothirasaha; amrudham brahma; jpNahNahe: g;uNrhjahJ
QaImaih iQayaaoyaaona:pa`caaotayaata\ Aaomaapaao bhoorbhuvasuvaroum.
jyaaotaIrsaaomaRtaM ba`+ BaUBa_vassvaraoma\| XkhNgh [;NahjPuN]hk;Ujk;
V K : Sri bhagavadhagnaya Sriman g; u `; k h G+HGt]; ]{tNuhk; (3)
Narayana preethyartham njhilapy; if itj;J mj;a
G+h;Nthf;j Vtq;Fz tpNr\z
T K : Sri bhagavadhagnaya bhagavath
Ea`IBagavada&ayaa Ea`Imana\ naarayaNa kainkarya roopam adya kruta tprp\;lhahk; m];ahk; j;UjPahahk;
pa`Ityaqa_M/BagavatkOxÈ\kya_r}pama\ AÒ kRxta AQyaaya adhyaaya upakarmaangam/ rJh;j;jpahk; Rg jpnjs
yagnopaveetha dharanam karishye! =gftjh[;Qah =ke;ehuhaz
{paakxmaa_È\gama\ ya&aaopavaIta QaarNaM kxirYyao| g;hPj;ah;j;jk; / gftj; ifq;fh;a &gk;
ya&aaopavaIta QaarNa man~asya mj;a f;Uj mj;aha cghfh;khq;fk;
Touch your fore head and tell :- a[;NQhgtPj jhuzk; fhp\;Na.
'Yangnopaveetha dhaarana (vd;W rq;fy;gpj;J)
manthrasya brahma rushi:(hi)'
ba`+a PiYa: Touch your nose tip and tell :- a[;NQhgtPj jhuz ke;j;u];a
'Anushtup chandha:(ha)' g;Uk;kh U\p: (jiyiaj; njhlTk;)
mE\;Lg; re;j: (%f;ifj; njhlTk;)
Touch your chest and tell :- 'Thrayee j;uaP tpj;ah Njtjh(khh;igj;
AnauYTupa\ cand: vidhya devadha' njhlTk;)
a[;NQhgtPj jhuNz tpepNahf:
Turn both the hands towards in and
~ayaIivaÒa dovataa ya&aaopavaIta tell :- 'Yagnopaveetha dharane (G+zypy; g;uk;k Kbr;rpd; gRKfk;
viniyoga:(ha)' Nghd;w ,uz;L EdpfSld; $ba
QaarNao ivainayaaoga:|   ghfk; fl;iltpuiy
Hold the 'poonal' as shown in the ghh;j;jpUf;Fk;gb tyJ ifapy;
picture and tell:- 'Yagnopaveetham -
itj;J> ,lJ ifahy; G+zypd;
paramam - pavithram - prajapathe:(he)
fPo;g; ghfj;jpd; cs;Ns itj;J
- yathsahajam - purasthath -
jsh;tpd;wp gpbj;Jf;nfhz;L
ya&aaopavaItaM parmaM aayushyam - agryam -
ke;jpuk; Kbe;jTld; jiyapy;
prathimunjasubram - yagnopaveetham
paiva~aM pa`jaapatao: yatsahjaM paurstaata\ - bhalamasthu - theja:(ha). khl;b tyJif cs;Ns Eioj;J
Now brahmacharies can wait for a ,lJ ifia ntspNa
AayauYyama\ AiGa`yaM pa`itamauÉca sauba`M while when grahasthas are wearing vLj;JtplTk;)
ya&aaopavaItaM balamastau taoja:| the second poonal. a[;NQhgtPjk; gukk; gtpj;uk;
gaRhstaa: paiva~aM kxNao_ inaQaaya| Aacamya| g;u[hgNj: aj;]`[k; Gu];jhJ
Grahasthas remove and put the MA\;ak; mf;hpak; g;ujpKQ;r Rg;uk;
pavithram in the right ear and do one a[;NQhgtPjk; gyk];J Nj[:
achamanam, then wear pavitram and (fy;ahzkhdth;fs; kl;Lk;
do a praanayamam. gtpj;uk; fhjpy; itj;J Mrkdk;
paiva~aM QaRtvaa| Oum bhoohu; Oum bhuvaha; O(g)um
gz;zp gpd; gtpj;uk; Nghl;L
pa`aNaanaayamya| AaoM BaU: AaoM Bauva: Aao VMsauva: AaoM suvaha; Oum mahaha; Oum janaha;
g;uhzhakk;)
Oum thapaha; O(g)um sathyam; Oum
mah: AaoM jana: AaoM tapa: Aao VMsatyaM AaoM thathsa vidhurvaraenyam bhargo Xk; G+:> Xk;Gt:> XFk;]{t:> Xk;
tatsaivatauva_roNyaM Bagaao_dovasya QaImaih devasya dheemahi dhiyoyonah k`:> Xk; [e:> Xk; jg:> XFk;
iQayaaoyaaona:pa`caaotayaata\ Aaomaapaao jyaaotaIrsaaomaRtaM prachodhayaadh; Oum aapaha; ]j;ak;> Xk; jj;]tpJh;... ...
ba`+ BaUBa_vassvaraoma\| jyothirasaha; amrudham brahma; g;u`;kh G+HGt];]{tNuhk; (3)
bhoorbhuvasuvaroum. =gftjh[;Qah =ke;ehuhaz
g;hPj;ah;j;jk; / gftj; ifq;fh;a &gk;;
Sri bhagavadhagnaya ..... m f;U`];j Mr;ukhh;j;jk; j;tpjPa
Ea`IBagavada&ayaa Ea`Imana\ naarayaNa gruhastha asramartham dvitheeya a[;NQhgtPj jhuzk; fhp\;Na.
pa`Ityaqa_M/BagavatkOxÈ\kya_r}pama\ gaRhsta AaEa`maaqa_M yagnopaveetha dharanam karishye!
af;NQhgtPj jhuz ke;j;u];a
iÓtaIya ya&aaopavaIta QaarNaM kxirYyao| Touch your fore head and tell :-
'Yangnopaveetha dhaarana g;Uk;kh U\p: (jiyia njhl;L)
manthrasya brahma rushi:(hi)' mE\;Lg; re;j: (%f;ifj; njhl;L)
ya&aaopavaIta QaarNa man~asya Touch your nose tip and tell :- j;uaP tpj;ah Njtjh (khh;igj;
'Anushtup chandha:(ha)' njhl;L) af;NQhgtPj jhuNz
Touch your chest and tell :- 'Thrayee tpepNahf:
vidhya devadha' ‘af;NQhgtPjk; gukk; gtpj;uk;
ba`+a PiYa: AnauYTupa\ cand: Turn both the hands towards in and g;u[hgNj: aj;]`[k; Gu];jhJ
tell :- 'Yagnopaveetha dharane MA\;ak; mf;hpak; g;ujpKQ;r Rg;uk;
~ayaIivaÒa dovataa ya&aaopavaIta viniyoga:(ha)'
af;NQhgtPjk; gyk];J Nj[:“
Hold the 'poonal' as shown in the
QaarNao ivainayaaoga:|   picture and tell:- 'Yagnopaveetham -
vd;W nrhy;yp Nghl;Lf;
paramam - pavithram - prajapathe:(he) nfhs;sNtz;baJ.
- yathsahajam - purasthath - gpd; f;U`];jhs; g;U`;kr;rhhp
ya&aaopavaItaM parmaM paiva~aM aayushyam - agryam - midtUk; ‘cgtPjk; gpd;dje;Jk;
prathimunjasubram - yagnopaveetham [Ph;zk; f];kyJ}\pjk; tp];U[hkp
pa`jaapatao: yatsahjaM paurstaata\ AayauYyama\ AiGa`yaM - bhalamasthu - theja:(ha).
pa`itamauÉca sauba`M ya&aaopavaItaM balamastau taoja:| `Nu g;u`;kz;Z th;r;r: jPh;fhA:
gaUhstaa: ba`+caarI ca paraNaM ya&aaopavaItaM Now brahmacharies & grahasthas m];JNk” vd;W nrhy;yp gioa
remove the old poonal by saying : G+ziy vLj;Jtpl;L gtpj;uk;
ivasaRjaota\| "Upaveetham - bhinnadhanthum - fhjpy; itj;J Mrkdk; gz;zTk;.
{pavaItaM ibaÑatantauM jaaINa_M kxSmaladUiYataM jeernam - kasmaladhooshitham -
visrujami – hare brahmannu - g;uhzhahkk;. .... Ntjhuk;gk;
ivasaRjaaima hro ba`+na\ vaca_: dIGaa_yau: Astau varcha:(ha) - dheerghayu:(hu) - fhp\;Na. vd;W ]q;fy;gpj;Jf;
mao | ashthume!" nfhz;L njhpe;j ]hkq;fisr;
nrhy;yTk; my;yJ Nlg;/rp.b
paiva~aM kxNao_ inaQaaya| Aacamya| Now put the pavithram in the right ear
and do one achamanam. ,Ue;jhy; Nghl;L Nfl;fTk;.
pa`Naanaayamya| …. vaodarmbaM kxirYyao| [ita Pranayamam. … vedahrambam mLj;j Mz;L ,j;Jld;
saMkxlpaona yaqaa &aataM saama gaanaM gaItvaa| karishye. Sing the well known samams Ntjhuk;gj;jpw;F xU MbNah
or hear from any audio device. tPbNah igiy ,izj;J
Atavaa Ea`utvaa|
ntspapl Kaw;rp nra;fpNwd;.
paiva~aM ivasaRjaota\| iÓracaamya| I try to attach a audio video file for
gtpj;uk; gphpj;Jg;Nghl;L Mrkdk;.
Vedharambam next year.
doiSakx saMpa`dayaa: “Bagavaanaova svaSaoYa   tlfiyahh; : “gfthNet ];tNr\
BaUtaimadM AÒaya {paakxmaa_GyaM kxma_ svasmaO Remove  pavithram  untie  &  throw.  G+jkpjk; mj;aha cghfh;khf;ak;
svapa`Itayao Bagavaana\ svayamaova kxairtavaana\” Do achamanam twice.  fh;k ];t];ik ];tg;hPjNa gfthe;
V.K:  “bhagavaneva  svashesha  ];taNkt fhhpjthd;” vd;Wk; ,U
savao_YaaM : “kxayaona vaacaa … samapa_yaaima” fiyahUk; : ‘fhNae thrh ke]h
bhutamitam  adhyaya 
“SaMkxcak`x gadaa paaNao …” [tyaaid upakarmakyam  swasmai  ,e;j;hpiah;th Gj;ah Mj;kehth
namaskRxtvaa| AiBavaaÒ| swapreetaye  bhagavan  g;u`;UNj: ];tghthj; fNuhkp
maataa,ipataa jyaoYTa: namaskRxtvaa| swayameva  karitavan”  both  V.K  &  aj;aj; ]fyk; gu];ik =ke;
T.K  :‐  “Kayena  ….  samarpayami”  ehuhazhNajp ]kh;g;gahkp” vd;W
[ita {paakxma_ samaaptama\| ]e;jpahte;jdk; Kbg;gJNghy;
“Shangachakra… “ do namaskaram 
savao_ janaa: sauiKanaao Bavantau | &  abhivadhi.  Do  namaskaram  to  ‘rq;fr;rf;u fjhghNz....” nrhy;yp
samastasanmaÈ\gaLaina santau|| elders.  vOe;J N]tpj;J mgpthjp
Ea`IBagavata\ kxTaXa isaiÔrstau|   gz;zNtz;baJ.
Complaints & suggestions are expected with great respect.  

Вам также может понравиться