Вы находитесь на странице: 1из 20

!ी ल$लता सह) नाम ,तो.

म ् ŚRĪ LALITĀ SAHASRA NĀMA


STOTRAM
ॐǁ
oṃ ǁ

अ#य %ी ल(लता +द-य सह0नाम #तो4 महाम54#य, asya śrī lalitā divya sahasranāma stotra
व(श5या+द वा8दे वता ऋषयः, अन>ु टुप ् छ5दः, %ी ल(लता mahāmantrasya, vaśinyādi vāgdevatā ṛśhayaḥ,
anuśhṭup Chandaḥ, śrī lalitā parābhaṭṭārikā mahā
पराभEटाFरका महा H4परु स5
ु दरI दे वता, ऐं बीजं, NलIं tripura sundarī devatā, aiṃ bījaṃ, klīṃ śaktiḥ,
शिNतः, सौः कQलकं, मम धमाSथS काम मोU चतWु वSध sauḥ kīlakaṃ, mama dharmārtha kāma mokśha
chaturvidha phalapuruśhārtha siddhyarthe lalitā
फलपY
ु षाथS (सZ[यथ\ ल(लता H4परु स5
ु दरI पराभEटाFरका
tripurasundarī parābhaṭṭārikā sahasra nāma jape
सह0 नाम जपे Wव]नयोगः viniyogaḥ

कर#यासः karanyāsaḥ
aiṃ aṅguśhṭābhyāṃ namaḥ, klīṃ tarjanībhyāṃ
ऐं अ_ग>ु टा`यां नमः, NलIं तजSनी`यां नमः, सौः namaḥ, sauḥ madhyamābhyāṃ namaḥ, sauḥ
म[यमा`यां नमः, सौः अना(मका`यां नमः, NलIं anāmikābhyāṃ namaḥ, klīṃ kaniśhṭhikābhyāṃ
क]नि>ठका`यां नमः, ऐं करतल करप>ृ ठा`यां नमः namaḥ, aiṃ karatala karapṛśhṭhābhyāṃ namaḥ

aṅganyāsaḥ
अ)ग#यासः aiṃ hṛdayāya namaḥ, klīṃ śirase svāhā, sauḥ
ऐं cदयाय नमः, NलIं (शरसे #वाहा, सौः (शखायै वषE, सौः śikhāyai vaśhaṭ, sauḥ kavachāya huṃ, klīṃ
netratrayāya vauśhaṭ, aiṃ astrāyaphaṭ,
कवचाय हुं, NलIं ने44याय वौषE, ऐं अ#4ायफE,
bhūrbhuvassuvaromiti digbandhaḥ
भभ
ू व
ुS #सव
ु रो(म]त +द8ब5धः
dhyānaṃ
+यानं sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya
mauḻisphura-
(स5धरू ाYण Wवhहां H4णयनां माiणNय मौ(ल#फुर- ttārānāyaka śekharāṃ smitamukhī māpīna
jारानायक शेखरां ि#मतमख
ु ी मापीन वUोYहाम ् | vakśhoruhām |
pāṇibhyā malipūrṇa ratna chaśhakaṃ raktotpalaṃ
पाiण`या म(लपण
ू S रkन चषकं रNतोkपलं Hबlतीं
bibhratīṃ
सौmयां रkनघट#थ रNत चरणां [यायेkपरामिmबकाम ् ǁ 1 ǁ saumyāṃ ratnaghaṭastha rakta charaṇāṃ
dhyāyetparāmambikām ǁ 1 ǁ
अYणां कYणा तर_pगताUीं धत ृ पाशा_कुश प>ु पबाणचापाम ् aruṇāṃ karuṇā taraṅgitākśhīṃ dhṛtapāśāṅkuśa
| puśhpabāṇachāpām |
अiणमा+द(भ रावत
ृ ां मयख
ू ःै अह(मkयेव Wवभावये भवानीम ् ǁ aṇimādibhi rāvṛtāṃ mayūkhaiḥ ahamityeva
2ǁ vibhāvaye bhavānīm ǁ 2 ǁ
[यायेत ् पZमासन#थां Wवक(सतवदनां पZम प4ायताUीं dhyāyet padmāsanasthāṃ vikasitavadanāṃ padma
patrāyatākśhīṃ
हे माभां पीतव#4ां करक(लत लसमZधेमपZमां वरा_गीम ् | hemābhāṃ pītavastrāṃ karakalita
सवाSल_कारयN
ु तां सकलमभयदां भNतनqां भवानीं lasamaddhemapadmāṃ varāṅgīm |
%ी WवZयां शा5तम]ू तr सकल सरु सत sarvālaṅkārayuktāṃ sakalamabhayadāṃ
ु ां सवSसmपत ्-sदा4ीम ् ǁ
bhaktanamrāṃ bhavānīṃ

śrī vidyāṃ śāntamūrtiṃ sakala surasutāṃ
sarvasampat-pradātrīm ǁ 3 ǁ
सकु_कुम Wवलेपना म(लकचिु mब क#तFू रकां
सम5द ह(सतेUणां सशरचाप पाशा_कुशाम ् | sakuṅkuma vilepanā maḻikachumbi kastūrikāṃ
samanda hasitekśhaṇāṃ saśarachāpa pāśāṅkuśām
अशेष जनमो+हनी मYणमाtय भष
ू ोuuवलां
|
जपाकुसम
ु भासरु ां जपWवधौ #मरे दिmबकाम ् ǁ 4 ǁ aśeśha janamohinī maruṇamālya bhūśhojjvalāṃ
japākusuma bhāsurāṃ japavidhau smare
dambikām ǁ 4 ǁ
ल(मkया+द पvचपज
ू ां Wवभावयेत ्
lamityādi pañchapūjāṃ vibhāvayet
लं पpृ थवी तwवािkमकायै %ी ल(लतादे -यै ग5धं
पFरकtपया(म laṃ pṛthivī tattvātmikāyai śrī lalitādevyai
gandhaṃ parikalpayāmi
हं आकाश तwवािkमकायै %ी ल(लतादे -यै प>ु पं
haṃ ākāśa tattvātmikāyai śrī lalitādevyai puśhpaṃ
पFरकtपया(म parikalpayāmi
यं वायु तwवािkमकायै %ी ल(लतादे -यै धप
ू ं पFरकtपया(म yaṃ vāyu tattvātmikāyai śrī lalitādevyai dhūpaṃ
parikalpayāmi
रं विyन तwवािkमकायै %ी ल(लतादे -यै दIपं पFरकtपया(म raṃ vahni tattvātmikāyai śrī lalitādevyai dīpaṃ
वं अमत
ृ तwवािkमकायै %ी ल(लतादे -यै अमत
ृ नैवेZयं parikalpayāmi
vaṃ amṛta tattvātmikāyai śrī lalitādevyai amṛta
पFरकtपया(म
naivedyaṃ parikalpayāmi
सं सवS तwवािkमकायै %ी ल(लतादे -यै ताmबल
ू ा+द saṃ sarva tattvātmikāyai śrī lalitādevyai
सवzपचारान ् पFरकtपया(म tāmbūlādi sarvopachārān parikalpayāmi

gururbrahma gururviśhṇuḥ gururdevo maheśvaraḥ


गुY{Syम गुYWवS>णःु गुYद\ वो महे |वरः | |
गुY#साUात ् पर{yम त#मै %ी गुरवे नमः ǁ gurussākśhāt parabrahma tasmai śrī gurave namaḥ
ǁ
हFरः ॐ
hariḥ oṃ

%ी माता, %ी महारा}ी, %ीमत ्-(संहासने|वरI | śrī mātā, śrī mahārāGYī, śrīmat-siṃhāsaneśvarī |


pचदि8न कु~डसmभत
ू ा, दे वकायSसमZ
ु यता ǁ 1 ǁ chidagni kuṇḍasambhūtā, devakāryasamudyatā ǁ 1
ǁ
उZयZभानु सह0ाभा, चतब
ु ाSहु समि5वता | udyadbhānu sahasrābhā, chaturbāhu samanvitā |
राग#व•प पाशा‚या, ƒोधाकारा_कुशोuuवला ǁ 2 ǁ rāgasvarūpa pāśāḍhyā, krodhākārāṅkuśojjvalā ǁ 2
ǁ
मनो•पेUुकोद~डा, पvचत5मा4 सायका |
manorūpekśhukodaṇḍā, pañchatanmātra sāyakā |
]नजाYण sभापरू मuजZ-{yमा~डम~डला ǁ 3 ǁ nijāruṇa prabhāpūra majjad-brahmāṇḍamaṇḍalā ǁ

चmपकाशोक प5
ु नाग सौगि5धक लसkकचा
champakāśoka punnāga saugandhika lasatkachā
कुYWव5द मiण%ेणी कनkकोटIर मि~डता ǁ 4 ǁ kuruvinda maṇiśreṇī kanatkoṭīra maṇḍitā ǁ 4 ǁ

अ>टमी च5„ Wवlाज द(लक#थल शो(भता | aśhṭamī chandra vibhrāja daḻikasthala śobhitā |
mukhachandra kaḻaṅkābha mṛganābhi viśeśhakā ǁ
मख
ु च5„ कल_काभ मग
ृ ना(भ Wवशेषका ǁ 5 ǁ 5ǁ

वदन#मर मा_गtय गह
ृ तोरण pचिtलका | vadanasmara māṅgalya gṛhatoraṇa chillikā |
वN4ल…मी परIवाह चल5मीनाभ लोचना ǁ 6 ǁ vaktralakśhmī parīvāha chalanmīnābha lochanā ǁ 6
ǁ

नवचmपक प>ु पाभ नासाद~ड Wवरािजता | navachampaka puśhpābha nāsādaṇḍa virājitā |


ताराकाि5त ]तर#काFर नासाभरण भासरु ा ǁ 7 ǁ tārākānti tiraskāri nāsābharaṇa bhāsurā ǁ 7 ǁ

kadamba mañjarīklupta karṇapūra manoharā |


कदmब मvजरINल†ु त कणSपरू मनोहरा |
tāṭaṅka yugaḻībhūta tapanoḍupa maṇḍalā ǁ 8 ǁ
ताट_क यग
ु लIभत
ू तपनोडुप म~डला ǁ 8 ǁ
padmarāga śilādarśa paribhāvi kapolabhūḥ |
पZमराग (शलादशS पFरभाWव कपोलभःू | navavidruma bimbaśrīḥ nyakkāri radanachChadā ǁ

नवWव„म
ु Hबmब%ीः 5यNकाFर रदन‡छदा ǁ 9 ǁ
śuddha vidyāṅkurākāra dvijapaṅkti dvayojjvalā |
शZ
ु ध WवZया_कुराकार ZWवजप_िNत Zवयोuuवला | karpūravīṭi kāmoda samākarśhaddigantarā ǁ 10 ǁ
कपरूS वी+ट कामोद समाकषSZ+दग5तरा ǁ 10 ǁ
nijasallāpa mādhurya vinirbhatsita kachChapī |
mandasmita prabhāpūra majjat-kāmeśa mānasā ǁ
]नजसtलाप माधय
ु S Wव]नभSिkसत क‡छपी | 11 ǁ
म5दि#मत sभापरू मuजत ्-कामेश मानसा ǁ 11 ǁ
anākalita sādṛśya chubuka śrī virājitā |
kāmeśabaddha māṅgalya sūtraśobhita kantharā ǁ
अनाक(लत साˆ|य चब
ु क
ु %ी Wवरािजता | 12 ǁ
कामेशबZध मा_गtय स4
ू शो(भत क5थरा ǁ 12 ǁ kanakāṅgada keyūra kamanīya bhujānvitā |
ratnagraiveya chintāka lolamuktā phalānvitā ǁ 13
कनका_गद केयरू कमनीय भज
ु ाि5वता | ǁ
रkनhैवेय pच5ताक लोलमN
ु ता फलाि5वता ǁ 13 ǁ kāmeśvara premaratna maṇi pratipaṇastanī|
nābhyālavāla romāḻi latāphala kuchadvayī ǁ 14 ǁ
कामे|वर sेमरkन मiण s]तपण#तनी|
ना`यालवाल रोमा(ल लताफल कुचZवयी ǁ 14 ǁ lakśhyaromalatā dhāratā samunneya madhyamā |
stanabhāra daḻan-madhya paṭṭabandha vaḻitrayā ǁ
15 ǁ
ल…यरोमलता धारता सम5
ु नेय म[यमा |
#तनभार दलन ्-म[य पEटब5ध व(ल4या ǁ 15 ǁ aruṇāruṇa kausumbha vastra bhāsvat-kaṭītaṭī |
ratnakiṅkiṇi kāramya raśanādāma bhūśhitā ǁ 16 ǁ
अYणाYण कौसm
ु भ व#4 भा#वत ्-कटIतटI | kāmeśa GYāta saubhāgya mārdavoru dvayānvitā |
रkन‰क_‰कiण कारmय रशनादाम भWू षता ǁ 16 ǁ māṇikya makuṭākāra jānudvaya virājitā ǁ 17 ǁ

कामेश }ात सौभा8य मादS वोY Zवयाि5वता | indragopa parikśhipta smara tūṇābha jaṅghikā |
gūḍhagulbhā kūrmapṛśhṭha jayiśhṇu prapadānvitā
माiणNय मकुटाकार जानZ
ु वय Wवरािजता ǁ 17 ǁ ǁ 18 ǁ

इ5„गोप पFर‹U†त #मर तण


ू ाभ ज_]घका | nakhadīdhiti sañChanna namajjana tamoguṇā |
padadvaya prabhājāla parākṛta saroruhā ǁ 19 ǁ
गूढगुtभा कूमSप>ृ ठ ज]य>णु sपदाि5वता ǁ 18 ǁ
śiñjāna maṇimañjīra maṇḍita śrī padāmbujā |
नखदIpध]त सvछ5न नमuजन तमोगुणा | marāḻī mandagamanā, mahālāvaṇya śevadhiḥ ǁ 20
पदZवय sभाजाल पराकृत सरोYहा ǁ 19 ǁ ǁ

sarvāruṇā'navadyāṅgī sarvābharaṇa bhūśhitā |


(शvजान मiणमvजीर मि~डत %ी पदाmबज
ु ा| śivakāmeśvarāṅkasthā, śivā, svādhīna vallabhā ǁ
मरालI म5दगमना, महालाव~य शेवpधः ǁ 20 ǁ 21 ǁ

sumeru madhyaśṛṅgasthā, śrīmannagara nāyikā |


सवाSYणाऽनवZया_गी सवाSभरण भWू षता |
chintāmaṇi gṛhāntasthā, pañchabrahmāsanasthitā
(शवकामे|वरा_क#था, (शवा, #वाधीन वtलभा ǁ 21 ǁ ǁ 22 ǁ

सम
ु ेY म[यश_ mahāpadmāṭavī saṃsthā, kadamba vanavāsinī |
ृ ग#था, %ीम5नगर ना]यका |
sudhāsāgara madhyasthā, kāmākśhī kāmadāyinī ǁ
pच5तामiण गह
ृ ा5त#था, पvच{yमासनि#थता ǁ 22 ǁ 23 ǁ
महापZमाटवी सं#था, कदmब वनवा(सनी | devarśhi gaṇasaṅghāta stūyamānātma vaibhavā |
bhaṇḍāsura vadhodyukta śaktisenā samanvitā ǁ 24
सध
ु ासागर म[य#था, कामाUी कामदा]यनी ǁ 23 ǁ ǁ

दे वWषS गणस_घात #तय


ू मानाkम वैभवा | sampatkarī samārūḍha sindhura vrajasevitā |
aśvārūḍhādhiśhṭhitāśva koṭikoṭi bhirāvṛtā ǁ 25 ǁ
भ~डासरु वधोZयN
ु त शिNतसेना समि5वता ǁ 24 ǁ
chakrarāja rathārūḍha sarvāyudha pariśhkṛtā |
सmपkकरI समा•ढ (स5धरु ŽजसेWवता | geyachakra rathārūḍha mantriṇī parisevitā ǁ 26 ǁ
अ|वा•ढाpधि>ठता|व को+टको+ट (भरावत
ृ ा ǁ 25 ǁ
kirichakra rathārūḍha daṇḍanāthā puraskṛtā |
jvālāmālini kākśhipta vahniprākāra madhyagā ǁ 27
चƒराज रथा•ढ सवाSयध
ु पFर>कृता | ǁ
गेयचƒ रथा•ढ मि54णी पFरसेWवता ǁ 26 ǁ
bhaṇḍasainya vadhodyukta śakti vikramaharśhitā |
nityā parākramāṭopa nirīkśhaṇa samutsukā ǁ 28 ǁ
‰कFरचƒ रथा•ढ द~डनाथा परु #कृता |
uवालामा(ल]न का‹U†त विyनsाकार म[यगा ǁ 27 ǁ bhaṇḍaputra vadhodyukta bālāvikrama nanditā |
mantriṇyambā virachita viśhaṅga vadhatośhitā ǁ
भ~डसै5य वधोZयN
ु त शिNत WवƒमहWषSता | 29 ǁ
]नkया पराƒमाटोप ]नरIUण समkु सक
ु ा ǁ 28 ǁ viśukra prāṇaharaṇa vārāhī vīryananditā |
kāmeśvara mukhāloka kalpita śrī gaṇeśvarā ǁ 30 ǁ
भ~डप4
ु वधोZयN
ु त बालाWवƒम नि5दता |
मि54~यmबा Wवरpचत Wवष_ग वधतोWषता ǁ 29 ǁ mahāgaṇeśa nirbhinna vighnayantra praharśhitā |
bhaṇḍāsurendra nirmukta śastra pratyastra
varśhiṇī ǁ 31 ǁ
Wवशƒ
ु sाणहरण वाराहI वीयSनि5दता |
कामे|वर मख
ु ालोक किtपत %ी गणे|वरा ǁ 30 ǁ karāṅguḻi nakhotpanna nārāyaṇa daśākṛtiḥ |
mahāpāśupatāstrāgni nirdagdhāsura sainikā ǁ32ǁ
महागणेश ]न(भS5न Wव•नय54 sहWषSता |
kāmeśvarāstra nirdagdha sabhaṇḍāsura śūnyakā|
भ~डासरु े 5„ ]नमN
ुS त श#4 skय#4 वWषSणी ǁ 31 ǁ brahmopendra mahendrādi devasaṃstuta vaibhavā
ǁ 33 ǁ
करा_ग(ु ल नखोkप5न नारायण दशाकृ]तः |
haranetrāgni sandagdha kāma sañjīvanauśhadhiḥ |
महापाशप
ु ता#4ाि8न ]नदS 8धासरु सै]नका ǁ 32 ǁ śrīmadvāgbhava kūṭaika svarūpa mukhapaṅkajā ǁ
34 ǁ
कामे|वरा#4 ]नदS 8ध सभ~डासरु श5
ू यका |
kaṇṭhādhaḥ kaṭiparyanta madhyakūṭa svarūpiṇī |
{yमोपे5„ महे 5„ा+द दे वसं#तत
ु वैभवा ǁ 33 ǁ śaktikūṭaika tāpanna kaṭyathobhāga dhāriṇī ǁ 35 ǁ

mūlamantrātmikā, mūlakūṭa traya kaḻebarā |


हरने4ाि8न स5द8ध काम सvजीवनौषpधः | kuḻāmṛtaika rasikā, kuḻasaṅketa pālinī ǁ 36 ǁ
%ीमZवा8भव कूटै क #व•प मख
ु प_कजा ǁ 34 ǁ
kuḻāṅganā, kuḻāntaḥsthā, kauḻinī, kuḻayoginī |
क~ठाधः क+टपयS5त म[यकूट #व•Wपणी | akuḻā, samayāntaḥsthā, samayāchāra tatparā ǁ 37
ǁ
शिNतकूटै क ताप5न कEयथोभाग धाFरणी ǁ 35 ǁ
mūlādhāraika nilayā, brahmagranthi vibhedinī |
मल
ू म54ािkमका, मल
ू कूट 4य कलेबरा | maṇipūrānta ruditā, viśhṇugranthi vibhedinī ǁ 38 ǁ
कुलामत
ृ क
ै र(सका, कुलस_केत पा(लनी ǁ 36 ǁ āGYā chakrāntarāḻasthā, rudragranthi vibhedinī |
sahasrārāmbujā rūḍhā, sudhāsārābhi varśhiṇī ǁ 39
कुला_गना, कुला5तः#था, कौ(लनी, कुलयोpगनी | ǁ
अकुला, समया5तः#था, समयाचार तkपरा ǁ 37 ǁ
taṭillatā samaruchiḥ, śhaṭ-chakropari saṃsthitā |
mahāśaktiḥ, kuṇḍalinī, bisatantu tanīyasī ǁ 40 ǁ
मल
ू ाधारै क ]नलया, {yमhि5थ Wवभे+दनी |
मiणपरू ा5त Y+दता, Wव>णh
ु ि5थ Wवभे+दनी ǁ 38 ǁ bhavānī, bhāvanāgamyā, bhavāraṇya kuṭhārikā |
bhadrapriyā, bhadramūrti, rbhaktasaubhāgya
dāyinī ǁ 41 ǁ
आ}ा चƒा5तराल#था, Y„hि5थ Wवभे+दनी |
सह0ाराmबज
ु ा •ढा, सध
ु ासारा(भ वWषSणी ǁ 39 ǁ bhaktipriyā, bhaktigamyā, bhaktivaśyā,
bhayāpahā |
śāmbhavī, śāradārādhyā, śarvāṇī, śarmadāyinī ǁ 42
त+टtलता समYpचः, षE-चƒोपFर संि#थता |
ǁ
महाशिNतः, कु~ड(लनी, Hबसत5तु तनीयसी ǁ 40 ǁ
śāṅkarī, śrīkarī, sādhvī, śarachchandranibhānanā |
भवानी, भावनागmया, भवार~य कुठाFरका | śātodarī, śāntimatī, nirādhārā, nirañjanā ǁ 43 ǁ

भ„Wsया, भ„म]ू तS, भSNतसौभा8य दा]यनी ǁ 41 ǁ nirlepā, nirmalā, nityā, nirākārā, nirākulā |
nirguṇā, niśhkaḻā, śāntā, niśhkāmā, nirupaplavā ǁ
भिNतWsया, भिNतगmया, भिNतव|या, भयापहा | 44 ǁ
शाmभवी, शारदारा[या, शवाSणी, शमSदा]यनी ǁ 42 ǁ nityamuktā, nirvikārā, niśhprapañchā, nirāśrayā |
nityaśuddhā, nityabuddhā, niravadyā, nirantarā ǁ
शा_करI, %ीकरI, सा[वी, शर‡च5„]नभानना | 45 ǁ
शातोदरI, शाि5तमती, ]नराधारा, ]नरvजना ǁ 43 ǁ
niśhkāraṇā, niśhkaḻaṅkā, nirupādhi, rnirīśvarā |
nīrāgā, rāgamathanī, nirmadā, madanāśinī ǁ 46 ǁ
]नल\पा, ]नमSला, ]नkया, ]नराकारा, ]नराकुला |
niśchintā, nirahaṅkārā, nirmohā, mohanāśinī |
]नगुण
S ा, ]न>कला, शा5ता, ]न>कामा, ]नYप†लवा ǁ 44 ǁ nirmamā, mamatāhantrī, niśhpāpā, pāpanāśinī ǁ
47 ǁ
]नkयमN
ु ता, ]नWवSकारा, ]न>sपvचा, ]नरा%या |
niśhkrodhā, krodhaśamanī, nirlobhā, lobhanāśinī |
]नkयशZ
ु धा, ]नkयबZ
ु धा, ]नरवZया, ]नर5तरा ǁ 45 ǁ niḥsaṃśayā, saṃśayaghnī, nirbhavā, bhavanāśinī ǁ
48 ǁ
]न>कारणा, ]न>कल_का, ]नYपाpध, ]नSरI|वरा |
नीरागा, रागमथनी, ]नमSदा, मदना(शनी ǁ 46 ǁ nirvikalpā, nirābādhā, nirbhedā, bhedanāśinī |
nirnāśā, mṛtyumathanī, niśhkriyā, niśhparigrahā ǁ
49 ǁ
]नि|च5ता, ]नरह_कारा, ]नमzहा, मोहना(शनी |
]नमSमा, ममताह54ी, ]न>पापा, पापना(शनी ǁ 47 ǁ nistulā, nīlachikurā, nirapāyā, niratyayā |
durlabhā, durgamā, durgā, duḥkhahantrī,
sukhapradā ǁ 50 ǁ
]न>ƒोधा, ƒोधशमनी, ]नलzभा, लोभना(शनी |
]नःसंशया, संशय•नी, ]नभSवा, भवना(शनी ǁ 48 ǁ duśhṭadūrā, durāchāra śamanī, dośhavarjitā |
sarvaGYā, sāndrakaruṇā, samānādhikavarjitā ǁ 51
]नWवSकtपा, ]नराबाधा, ]नभ\दा, भेदना(शनी | ǁ

]ननाSशा, मkृ यम
ु थनी, ]नि>ƒया, ]न>पFरhहा ǁ 49 ǁ sarvaśaktimayī, sarvamaṅgaḻā, sadgatipradā |
sarveśvarī, sarvamayī, sarvamantra svarūpiṇī ǁ 52
]न#तल
ु ा, नीलpचकुरा, ]नरपाया, ]नरkयया | ǁ
दल
ु भ
S ा, दग
ु म
S ा, दग
ु ाS, दःु खह54ी, सख
ु sदा ǁ 50 ǁ sarvayantrātmikā, sarvatantrarūpā, manonmanī |
māheśvarī, mahādevī, mahālakśhmī, rmṛḍapriyā ǁ
द>ु टदरू ा, दरु ाचार शमनी, दोषविजSता | 53 ǁ
सवS}ा, सा5„कYणा, समानाpधकविजSता ǁ 51 ǁ
mahārūpā, mahāpūjyā, mahāpātaka nāśinī |
mahāmāyā, mahāsattvā, mahāśakti rmahāratiḥ ǁ
सवSशिNतमयी, सवSम_गला, सZग]तsदा | 54 ǁ
सव\|वरI, सवSमयी, सवSम54 #व•Wपणी ǁ 52 ǁ
mahābhogā, mahaiśvaryā, mahāvīryā, mahābalā |
mahābuddhi, rmahāsiddhi, rmahāyogeśvareśvarī ǁ
सवSय54ािkमका, सवSत54•पा, मनो5मनी | 55 ǁ
माहे |वरI, महादे वी, महाल…मी, मड
Sृ Wsया ǁ 53 ǁ
mahātantrā, mahāmantrā, mahāyantrā, mahāsanā
|
महा•पा, महापu
ू या, महापातक ना(शनी | mahāyāga kramārādhyā, mahābhairava pūjitā ǁ 56
महामाया, महासwवा, महाशिNत मSहार]तः ǁ 54 ǁ ǁ
maheśvara mahākalpa mahātāṇḍava sākśhiṇī |
महाभोगा, महै |वयाS, महावीयाS, महाबला | mahākāmeśa mahiśhī, mahātripura sundarī ǁ 57 ǁ
महाबZ
ु pध, मSहा(सZpध, मSहायोगे|वरे |वरI ǁ 55 ǁ chatuḥśhaśhṭyupachārāḍhyā, chatuśhśhaśhṭi
kaḻāmayī |
महात54ा, महाम54ा, महाय54ा, महासना | mahā chatuśhśhaśhṭi koṭi yoginī gaṇasevitā ǁ 58 ǁ
महायाग ƒमारा[या, महाभैरव पिू जता ǁ 56 ǁ
manuvidyā, chandravidyā,
chandramaṇḍalamadhyagā |
महे |वर महाकtप महाता~डव सा‹Uणी | chārurūpā, chāruhāsā, chāruchandra kaḻādharā ǁ
महाकामेश म+हषी, महाH4परु स5
ु दरI ǁ 57 ǁ 59 ǁ

charāchara jagannāthā, chakrarāja niketanā |


चतःु ष>Eयप
ु चारा‚या, चत>ु षि>ट कलामयी | pārvatī, padmanayanā, padmarāga samaprabhā ǁ
महा चत>ु षि>ट को+ट योpगनी गणसेWवता ǁ 58 ǁ 60 ǁ

pañchapretāsanāsīnā, pañchabrahma svarūpiṇī |


मनWु वZया, च5„WवZया, च5„म~डलम[यगा |
chinmayī, paramānandā, viGYāna ghanarūpiṇī ǁ 61
चाY•पा, चाYहासा, चाYच5„ कलाधरा ǁ 59 ǁ ǁ

चराचर जग5नाथा, चƒराज ]नकेतना | dhyānadhyātṛ dhyeyarūpā, dharmādharma


vivarjitā |
पावSती, पZमनयना, पZमराग समsभा ǁ 60 ǁ viśvarūpā, jāgariṇī, svapantī, taijasātmikā ǁ 62 ǁ

पvचsेतासनासीना, पvच{yम #व•Wपणी | suptā, prāGYātmikā, turyā, sarvāvasthā vivarjitā |


sṛśhṭikartrī, brahmarūpā, goptrī, govindarūpiṇī ǁ
pच5मयी, परमान5दा, Wव}ान घन•Wपणी ǁ 61 ǁ
63 ǁ

[यान[यात ृ [येय•पा, धमाSधमS WवविजSता | saṃhāriṇī, rudrarūpā, tirodhānakarīśvarī |


Wव|व•पा, जागFरणी, #वप5ती, तैजसािkमका ǁ 62 ǁ sadāśivānugrahadā, pañchakṛtya parāyaṇā ǁ 64 ǁ

bhānumaṇḍala madhyasthā, bhairavī, bhagamālinī


स†ु ता, sा}ािkमका, तय
ु ाS, सवाSव#था WवविजSता | |
सिृ >टक4•, {yम•पा, गो†4ी, गोWव5द•Wपणी ǁ 63 ǁ padmāsanā, bhagavatī, padmanābha sahodarī ǁ 65
ǁ
संहाFरणी, Y„•पा, ]तरोधानकरI|वरI | unmeśha nimiśhotpanna vipanna bhuvanāvaḻiḥ |
सदा(शवानh
ु हदा, पvचकृkय परायणा ǁ 64 ǁ sahasraśīrśhavadanā, sahasrākśhī, sahasrapāt ǁ 66
ǁ
भानम
ु ~डल म[य#था, भैरवी, भगमा(लनी |
ābrahma kīṭajananī, varṇāśrama vidhāyinī |
पZमासना, भगवती, पZमनाभ सहोदरI ǁ 65 ǁ nijāGYārūpanigamā, puṇyāpuṇya phalapradā ǁ 67 ǁ

śruti sīmanta sindhūrīkṛta pādābjadhūḻikā |


उ5मेष ]न(मषोkप5न Wवप5न भव
ु नाव(लः | sakalāgama sandoha śuktisampuṭa mauktikā ǁ 68 ǁ
सह0शीषSवदना, सह0ाUी, सह0पात ् ǁ 66 ǁ
puruśhārthapradā, pūrṇā, bhoginī, bhuvaneśvarī |
आ{yम कQटजननी, वणाS%म Wवधा]यनी | ambikā,'nādi nidhanā, haribrahmendra sevitā ǁ 69
ǁ
]नजा}ा•प]नगमा, प~
ु याप~
ु य फलsदा ǁ 67 ǁ
nārāyaṇī, nādarūpā, nāmarūpa vivarjitā |
%]ु त सीम5त (स5धरू Iकृत पादा‘जध(ू लका | hrīṅkārī, hrīmatī, hṛdyā, heyopādeya varjitā ǁ 70 ǁ
सकलागम स5दोह शिु Nतसmपट
ु मौिNतका ǁ 68 ǁ rājarājārchitā, rāGYī, ramyā, rājīvalochanā |
rañjanī, ramaṇī, rasyā, raṇatkiṅkiṇi mekhalā ǁ 71 ǁ
पY
ु षाथSsदा, पण
ू ाS, भोpगनी, भव
ु ने|वरI |
ramā, rākenduvadanā, ratirūpā, ratipriyā |
अिmबका,ऽना+द ]नधना, हFर{yमे5„ सेWवता ǁ 69 ǁ
rakśhākarī, rākśhasaghnī, rāmā, ramaṇalampaṭā ǁ
72 ǁ
नारायणी, नाद•पा, नाम•प WवविजSता |
’I_कारI, ’Iमती, cZया, हे योपादे य विजSता ǁ 70 ǁ kāmyā, kāmakaḻārūpā, kadamba kusumapriyā |
kalyāṇī, jagatīkandā, karuṇārasa sāgarā ǁ 73 ǁ
राजराजाpचSता, रा}ी, रmया, राजीवलोचना | kaḻāvatī, kaḻālāpā, kāntā, kādambarīpriyā |
रvजनी, रमणी, र#या, रणिkक_‰कiण मेखला ǁ 71 ǁ varadā, vāmanayanā, vāruṇīmadavihvalā ǁ 74 ǁ

viśvādhikā, vedavedyā, vindhyāchala nivāsinī |


रमा, राके5दव
ु दना, र]त•पा, र]तWsया |
vidhātrī, vedajananī, viśhṇumāyā, vilāsinī ǁ 75 ǁ
रUाकरI, राUस•नी, रामा, रमणलmपटा ǁ 72 ǁ
kśhetrasvarūpā, kśhetreśī, kśhetra kśhetraGYa
काmया, कामकला•पा, कदmब कुसम
ु Wsया | pālinī |
kśhayavṛddhi vinirmuktā, kśhetrapāla samarchitā ǁ
कtयाणी, जगतीक5दा, कYणारस सागरा ǁ 73 ǁ 76 ǁ

कलावती, कलालापा, का5ता, कादmबरIWsया | vijayā, vimalā, vandyā, vandāru janavatsalā |


vāgvādinī, vāmakeśī, vahnimaṇḍala vāsinī ǁ 77 ǁ
वरदा, वामनयना, वाYणीमदWवyवला ǁ 74 ǁ
bhaktimat-kalpalatikā, paśupāśa vimochanī |
Wव|वाpधका, वेदवेZया, Wव5[याचल ]नवा(सनी | saṃhṛtāśeśha pāśhaṇḍā, sadāchāra pravartikā ǁ 78
Wवधा4ी, वेदजननी, Wव>णम ǁ
ु ाया, Wवला(सनी ǁ 75 ǁ
tāpatrayāgni santapta samāhlādana chandrikā |
Uे4#व•पा, Uे4श
े ी, Uे4 Uे4} पा(लनी | taruṇī, tāpasārādhyā, tanumadhyā, tamoapahā ǁ
79 ǁ
UयवZ
ृ pध Wव]नमN
ुS ता, Uे4पाल समpचSता ǁ 76 ǁ
chiti, statpadalakśhyārthā, chideka rasarūpiṇī |
Wवजया, Wवमला, व5Zया, व5दाY जनवkसला | svātmānandalavībhūta brahmādyānanda santatiḥ ǁ
80 ǁ
वा8वा+दनी, वामकेशी, विyनम~डल वा(सनी ǁ 77 ǁ
parā, pratyakchitī rūpā, paśyantī, paradevatā |
भिNतमत ्-कtपल]तका, पशप
ु ाश Wवमोचनी | madhyamā, vaikharīrūpā, bhaktamānasa haṃsikā ǁ
संcताशेष पाष~डा, सदाचार sव]तSका ǁ 78 ǁ 81 ǁ

kāmeśvara prāṇanāḍī, kṛtaGYā, kāmapūjitā |


ताप4याि8न स5त†त समाyलादन चि5„का | śṛṅgāra rasasampūrṇā, jayā, jālandharasthitā ǁ 82
तYणी, तापसारा[या, तनम
ु [या, तमोऽपहा ǁ 79 ǁ ǁ

oḍyāṇa pīṭhanilayā, bindumaṇḍala vāsinī |


pच]त, #तkपदल…याथाS, pचदे क रस•Wपणी |
rahoyāga kramārādhyā, rahastarpaṇa tarpitā ǁ 83
#वाkमान5दलवीभत
ू {yमाZयान5द स5त]तः ǁ 80 ǁ ǁ

परा, skयिNचती •पा, प|य5ती, परदे वता | sadyaḥ prasādinī, viśvasākśhiṇī, sākśhivarjitā |
śhaḍaṅgadevatā yuktā, śhāḍguṇya paripūritā ǁ 84 ǁ
म[यमा, वैखरI•पा, भNतमानस हं (सका ǁ 81 ǁ
nityaklinnā, nirupamā, nirvāṇa sukhadāyinī |
कामे|वर sाणनाडी, कृत}ा, कामपिू जता | nityā, śhoḍaśikārūpā, śrīkaṇṭhārdha śarīriṇī ǁ 85 ǁ
श_
ृ गार रससmपण
ू ाS, जया, जाल5धरि#थता ǁ 82 ǁ
prabhāvatī, prabhārūpā, prasiddhā, parameśvarī |
mūlaprakṛti ravyaktā, vyaktā'vyakta svarūpiṇī ǁ 86
ओ”याण पीठ]नलया, Hब5दम
ु ~डल वा(सनी | ǁ
रहोयाग ƒमारा[या, रह#तपSण तWपSता ǁ 83 ǁ
vyāpinī, vividhākārā, vidyā'vidyā svarūpiṇī |
mahākāmeśa nayanā, kumudāhlāda kaumudī ǁ 87 ǁ
सZयः sसा+दनी, Wव|वसा‹Uणी, सा‹UविजSता |
षड_गदे वता यN
ु ता, षा”ग~
ु य पFरपFू रता ǁ 84 ǁ bhaktahārda tamobheda bhānumad-bhānusantatiḥ
|
śivadūtī, śivārādhyā, śivamūrti, śśivaṅkarī ǁ 88 ǁ
]नkयिNल5ना, ]नYपमा, ]नवाSण सख
ु दा]यनी |
]नkया, षोड(शका•पा, %ीक~ठाधS शरIFरणी ǁ 85 ǁ śivapriyā, śivaparā, śiśhṭeśhṭā, śiśhṭapūjitā |
aprameyā, svaprakāśā, manovāchāma gocharā ǁ
sभावती, sभा•पा, s(सZधा, परमे|वरI | 89 ǁ

मल
ू sकृ]त र-यNता, -यNताऽ-यNत #व•Wपणी ǁ 86 ǁ chichChakti, śchetanārūpā, jaḍaśakti, rjaḍātmikā
|
-याWपनी, WवWवधाकारा, WवZयाऽWवZया #व•Wपणी | gāyatrī, vyāhṛti, ssandhyā, dvijabṛnda niśhevitā ǁ
90 ǁ
महाकामेश नयना, कुमद
ु ाyलाद कौमद
ु I ǁ 87 ǁ
tattvāsanā, tattvamayī, pañchakośāntarasthitā |
भNतहादS तमोभेद भानम
ु Z-भानस
ु 5त]तः | nissīmamahimā, nityayauvanā, madaśālinī ǁ 91 ǁ
(शवदत
ू ी, (शवारा[या, (शवम]ू तS, ि|शव_करI ǁ 88 ǁ madaghūrṇita raktākśhī, madapāṭala gaṇḍabhūḥ |
chandana dravadigdhāṅgī, chāmpeya kusuma priyā
(शवWsया, (शवपरा, (श>टे >टा, (श>टपिू जता | ǁ 92 ǁ
अsमेया, #वsकाशा, मनोवाचाम गोचरा ǁ 89 ǁ
kuśalā, komalākārā, kurukullā, kuleśvarī |
kuḻakuṇḍālayā, kauḻa mārgatatpara sevitā ǁ 93 ǁ
pच‡छिNत, |चेतना•पा, जडशिNत, जSडािkमका |
गाय4ी, -याc]त, #स5[या, ZWवजब5ृ द ]नषेWवता ǁ 90 ǁ kumāra gaṇanāthāmbā, tuśhṭiḥ, puśhṭi, rmati,
rdhṛtiḥ |
śāntiḥ, svastimatī, kānti, rnandinī, vighnanāśinī ǁ
तwवासना, तwवमयी, पvचकोशा5तरि#थता |
94 ǁ
]न#सीमम+हमा, ]नkययौवना, मदशा(लनी ǁ 91 ǁ
tejovatī, trinayanā, lolākśhī kāmarūpiṇī |
मदघiू णSत रNताUी, मदपाटल ग~डभःू | mālinī, haṃsinī, mātā, malayāchala vāsinī ǁ 95 ǁ

च5दन „व+द8धा_गी, चाmपेय कुसम


ु Wsया ǁ 92 ǁ sumukhī, naḻinī, subhrūḥ, śobhanā, suranāyikā |
kālakaṇṭhī, kāntimatī, kśhobhiṇī, sūkśhmarūpiṇī ǁ
कुशला, कोमलाकारा, कुYकुtला, कुले|वरI | 96 ǁ
कुलकु~डालया, कौल मागSतkपर सेWवता ǁ 93 ǁ
vajreśvarī, vāmadevī, vayoavasthā vivarjitā |
siddheśvarī, siddhavidyā, siddhamātā, yaśasvinī ǁ
कुमार गणनाथाmबा, तिु >टः, पिु >ट, मS]त, ध]Sृ तः | 97 ǁ
शाि5तः, #वि#तमती, काि5त, नSि5दनी, Wव•नना(शनी ǁ 94
viśuddhi chakranilayā,''raktavarṇā, trilochanā |
ǁ
khaṭvāṅgādi praharaṇā, vadanaika samanvitā ǁ 98
ǁ
तेजोवती, H4नयना, लोलाUी काम•Wपणी |
मा(लनी, हं (सनी, माता, मलयाचल वा(सनी ǁ 95 ǁ pāyasānnapriyā, tvak^sthā, paśuloka bhayaṅkarī |
amṛtādi mahāśakti saṃvṛtā, ḍākinīśvarī ǁ 99 ǁ
सम
ु ख
ु ी, न(लनी, सl
ु ःू , शोभना, सरु ना]यका | anāhatābja nilayā, śyāmābhā, vadanadvayā |
कालक~ठ•, काि5तमती, Uो(भणी, स…
ू म•Wपणी ǁ 96 ǁ daṃśhṭrojjvalā,'kśhamālādhidharā, rudhira
saṃsthitā ǁ 100 ǁ
व–े|वरI, वामदे वी, वयोऽव#था WवविजSता |
(सZधे|वरI, (सZधWवZया, (सZधमाता, यशि#वनी ǁ 97 ǁ kāḻarātryādi śaktyoghavṛtā, snigdhaudanapriyā |
mahāvīrendra varadā, rākiṇyambā svarūpiṇī ǁ 101
ǁ
WवशZ
ु pध चƒ]नलया,ऽऽरNतवणाS, H4लोचना |
खEवा_गा+द sहरणा, वदनैक समि5वता ǁ 98 ǁ maṇipūrābja nilayā, vadanatraya saṃyutā |
vajrādhikāyudhopetā, ḍāmaryādibhi rāvṛtā ǁ 102 ǁ
पायसा5नWsया, kवक् ^#था, पशल
ु ोक भय_करI |
raktavarṇā, māṃsaniśhṭhā, guḍānna prītamānasā |
अमत
ृ ा+द महाशिNत संवत
ृ ा, डा‰कनी|वरI ǁ 99 ǁ samasta bhaktasukhadā, lākinyambā svarūpiṇī ǁ
103 ǁ
अनाहता‘ज ]नलया, |यामाभा, वदनZवया |
svādhiśhṭhānāmbu jagatā, chaturvaktra manoharā
दं >—ोuuवला,ऽUमालाpधधरा, Ypधर संि#थता ǁ 100 ǁ |
śūlādyāyudha sampannā, pītavarṇā,'tigarvitā ǁ 104
कालरा˜या+द शNkयोघवत
ृ ा, ि#न8धौदनWsया | ǁ
महावीरे 5„ वरदा, रा‰क~यmबा #व•Wपणी ǁ 101 ǁ
medoniśhṭhā, madhuprītā, bandinyādi samanvitā |
dadhyannāsakta hṛdayā, ḍākinī rūpadhāriṇī ǁ 105 ǁ
मiणपरू ा‘ज ]नलया, वदन4य संयत
ु ा|
व–ाpधकायध
ु ोपेता, डामयाS+द(भ रावत
ृ ा ǁ 102 ǁ mūlā dhārāmbujārūḍhā,
pañchavaktrā,'sthisaṃsthitā |
aṅkuśādi praharaṇā, varadādi niśhevitā ǁ 106 ǁ
रNतवणाS, मांस]न>ठा, गुडा5न sीतमानसा |
सम#त भNतसख
ु दा, ला‰क5यmबा #व•Wपणी ǁ 103 ǁ mudgaudanāsakta chittā, sākinyambāsvarūpiṇī |
āGYā chakrābjanilayā, śuklavarṇā, śhaḍānanā ǁ
#वाpध>ठानाmबु जगता, चतव
ु N
S 4 मनोहरा | 107 ǁ

शल
ू ाZयायध
ु सmप5ना, पीतवणाS,ऽ]तगWवSता ǁ 104 ǁ majjāsaṃsthā, haṃsavatī mukhyaśakti samanvitā
|
मेदो]न>ठा, मधs
ु ीता, बि5द5या+द समि5वता | haridrānnaika rasikā, hākinī rūpadhāriṇī ǁ 108 ǁ
द[य5नासNत cदया, डा‰कनी •पधाFरणी ǁ 105 ǁ
sahasradaḻa padmasthā, sarvavarṇopa śobhitā |
sarvāyudhadharā, śukla saṃsthitā, sarvatomukhī ǁ
मल
ू ा धाराmबज
ु ा•ढा, पvचवN4ा,ऽि#थसंि#थता | 109 ǁ
अ_कुशा+द sहरणा, वरदा+द ]नषेWवता ǁ 106 ǁ
sarvaudana prītachittā, yākinyambā svarūpiṇī |
svāhā, svadhā,'mati, rmedhā, śrutiḥ, smṛti,
मZ
ु गौदनासNत pचjा, सा‰क5यmबा#व•Wपणी | ranuttamā ǁ 110 ǁ
आ}ा चƒा‘ज]नलया, शN
ु लवणाS, षडानना ǁ 107 ǁ
puṇyakīrtiḥ, puṇyalabhyā, puṇyaśravaṇa kīrtanā |
pulomajārchitā, bandhamochanī, bandhurālakā ǁ
मuजासं#था, हं सवती म™
ु यशिNत समि5वता | 111 ǁ
हFर„ा5नैक र(सका, हा‰कनी •पधाFरणी ǁ 108 ǁ vimarśarūpiṇī, vidyā, viyadādi jagatprasūḥ |
sarvavyādhi praśamanī, sarvamṛtyu nivāriṇī ǁ 112 ǁ
सह0दल पZम#था, सवSवणzप शो(भता |
agragaṇyā,'chintyarūpā, kalikalmaśha nāśinī |
सवाSयध
ु धरा, शN
ु ल संि#थता, सवSतोमख
ु ी ǁ 109 ǁ
kātyāyinī, kālahantrī, kamalākśha niśhevitā ǁ 113 ǁ

सवšदन sीतpचjा, या‰क5यmबा #व•Wपणी | tāmbūla pūrita mukhī, dāḍimī kusumaprabhā |


ु मा ǁ 110 ǁ mṛgākśhī, mohinī, mukhyā, mṛḍānī, mitrarūpiṇī ǁ
#वाहा, #वधा,ऽम]त, म\धा, %ु]तः, #म]ृ त, रनj
114 ǁ
प~
ु यकQ]तSः, प~
ु यल`या, प~
ु य%वण कQतSना | nityatṛptā, bhaktanidhi, rniyantrī, nikhileśvarī |
पल
ु ोमजाpचSता, ब5धमोचनी, ब5धरु ालका ǁ 111 ǁ maitryādi vāsanālabhyā, mahāpraḻaya sākśhiṇī ǁ
115 ǁ
WवमशS•Wपणी, WवZया, Wवयदा+द जगksसःू |
parāśaktiḥ, parāniśhṭhā, praGYāna ghanarūpiṇī |
सवS-याpध sशमनी, सवSमkृ यु ]नवाFरणी ǁ 112 ǁ mādhvīpānālasā, mattā, mātṛkā varṇa rūpiṇī ǁ 116
ǁ
अhग~या,ऽpच5kय•पा, क(लकtमष ना(शनी |
mahākailāsa nilayā, mṛṇāla mṛdudorlatā |
काkया]यनी, कालह54ी, कमलाU ]नषेWवता ǁ 113 ǁ mahanīyā, dayāmūrtī, rmahāsāmrājyaśālinī ǁ 117 ǁ

ताmबल
ू पFू रत मख
ु ी, दा›डमी कुसम
ु sभा | ātmavidyā, mahāvidyā, śrīvidyā, kāmasevitā |
śrīśhoḍaśākśharī vidyā, trikūṭā, kāmakoṭikā ǁ 118 ǁ
मग
ृ ाUी, मो+हनी, म™
ु या, मड
ृ ानी, (म4•Wपणी ǁ 114 ǁ
kaṭākśhakiṅkarī bhūta kamalā koṭisevitā |
]नkयत†ृ ता, भNत]नpध, ]नSय54ी, ]नiखले|वरI | śiraḥsthitā, chandranibhā, phālasthendra
मै˜या+द वासनाल`या, महाsलय सा‹Uणी ǁ 115 ǁ dhanuḥprabhā ǁ 119 ǁ

hṛdayasthā, raviprakhyā, trikoṇāntara dīpikā |


पराशिNतः, परा]न>ठा, s}ान घन•Wपणी | dākśhāyaṇī, daityahantrī, dakśhayaGYa vināśinī ǁ
मा[वीपानालसा, मjा, मातक
ृ ा वणS •Wपणी ǁ 116 ǁ 120 ǁ

darāndoḻita dīrghākśhī, darahāsojjvalanmukhī |


महाकैलास ]नलया, मण
ृ ाल मद
ृ द
ु ोलSता |
gurumūrti, rguṇanidhi, rgomātā, guhajanmabhūḥ ǁ
महनीया, दयामत
ू •, मSहासाqाuयशा(लनी ǁ 117 ǁ 121 ǁ

आkमWवZया, महाWवZया, %ीWवZया, कामसेWवता | deveśī, daṇḍanītisthā, daharākāśa rūpiṇī |


pratipanmukhya rākānta tithimaṇḍala pūjitā ǁ 122
%ीषोडशाUरI WवZया, H4कूटा, कामको+टका ǁ 118 ǁ ǁ
कटाU‰क_करI भत
ू कमला को+टसेWवता | kaḻātmikā, kaḻānāthā, kāvyālāpa vinodinī |
sachāmara ramāvāṇī savyadakśhiṇa sevitā ǁ 123 ǁ
(शरःि#थता, च5„]नभा, फाल#थे5„ धनःु sभा ǁ 119 ǁ
ādiśakti, rameyā,''tmā, paramā, pāvanākṛtiḥ |
cदय#था, रWवs™या, H4कोणा5तर दIWपका | anekakoṭi brahmāṇḍa jananī, divyavigrahā ǁ 124 ǁ
दाUायणी, दै kयह54ी, दUय} Wवना(शनी ǁ 120 ǁ
klīṅkārī, kevalā, guhyā, kaivalya padadāyinī |
tripurā, trijagadvandyā, trimūrti, stridaśeśvarī ǁ
दरा5दो(लत दIघाSUी, दरहासोuuवल5मख
ु ी| 125 ǁ
गY
ु म]ू तS, गण
ुS ]नpध, गzमाता, गह
ु ज5मभःू ǁ 121 ǁ
tryakśharī, divyagandhāḍhyā, sindhūra
tilakāñchitā |
दे वेशी, द~डनी]त#था, दहराकाश •Wपणी | umā, śailendratanayā, gaurī, gandharva sevitā ǁ
s]तप5म™
ु य राका5त ]तpथम~डल पिू जता ǁ 122 ǁ 126 ǁ

viśvagarbhā, svarṇagarbhā,'varadā vāgadhīśvarī |


कलािkमका, कलानाथा, का-यालाप Wवनो+दनी |
dhyānagamyā,'parichChedyā, GYānadā,
सचामर रमावाणी स-यद‹Uण सेWवता ǁ 123 ǁ GYānavigrahā ǁ 127 ǁ

आ+दशिNत, रमेया,ऽऽkमा, परमा, पावनाकृ]तः | sarvavedānta saṃvedyā, satyānanda svarūpiṇī |


lopāmudrārchitā, līlāklupta brahmāṇḍamaṇḍalā ǁ
अनेकको+ट {yमा~ड जननी, +द-यWवhहा ǁ 124 ǁ 128 ǁ

NलI_कारI, केवला, गुyया, कैवtय पददा]यनी | adṛśyā, dṛśyarahitā, viGYātrī, vedyavarjitā |


yoginī, yogadā, yogyā, yogānandā, yugandharā ǁ
H4परु ा, H4जगZव5Zया, H4म]ू तS, ि#4दशे|वरI ǁ 125 ǁ
129 ǁ

˜यUरI, +द-यग5धा‚या, (स5धरू ]तलकािvचता | ichChāśakti GYānaśakti kriyāśakti svarūpiṇī |


उमा, शैले5„तनया, गौरI, ग5धवS सेWवता ǁ 126 ǁ sarvādhārā, supratiśhṭhā, sadasad-rūpadhāriṇī ǁ
130 ǁ

Wव|वगभाS, #वणSगभाS,ऽवरदा वागधी|वरI | aśhṭamūrti, rajājaitrī, lokayātrā vidhāyinī |


[यानगmया,ऽपFर‡छे Zया, }ानदा, }ानWवhहा ǁ 127 ǁ ekākinī, bhūmarūpā, nirdvaitā, dvaitavarjitā ǁ 131
ǁ
सवSवेदा5त संवेZया, सkयान5द #व•Wपणी | annadā, vasudā, vṛddhā, brahmātmaikya svarūpiṇī
लोपाम„
ु ाpचSता, लIलाNल†ु त {yमा~डम~डला ǁ 128 ǁ |
bṛhatī, brāhmaṇī, brāhmī, brahmānandā, balipriyā
ǁ 132 ǁ
अˆ|या, ˆ|यर+हता, Wव}ा4ी, वेZयविजSता |
योpगनी, योगदा, यो8या, योगान5दा, यग
ु 5धरा ǁ 129 ǁ bhāśhārūpā, bṛhatsenā, bhāvābhāva vivarjitā |
sukhārādhyā, śubhakarī, śobhanā sulabhāgatiḥ ǁ
133 ǁ
इ‡छाशिNत }ानशिNत ‰ƒयाशिNत #व•Wपणी |
सवाSधारा, सs
ु ]त>ठा, सदसZ-•पधाFरणी ǁ 130 ǁ rājarājeśvarī, rājyadāyinī, rājyavallabhā |
rājat-kṛpā, rājapīṭha niveśita nijāśritāḥ ǁ 134 ǁ
अ>टम]ू तS, रजाजै4ी, लोकया4ा Wवधा]यनी |
rājyalakśhmīḥ, kośanāthā, chaturaṅga baleśvarī |
एका‰कनी, भम
ू •पा, ]नZSवत
ै ा, ZवैतविजSता ǁ 131 ǁ sāmrājyadāyinī, satyasandhā, sāgaramekhalā ǁ 135
ǁ
अ5नदा, वसद
ु ा, वZ
ृ धा, {yमाkमैNय #व•Wपणी |
dīkśhitā, daityaśamanī, sarvaloka vaśaṅkarī |
बह
ृ ती, {ाyमणी, {ाyमी, {yमान5दा, ब(लWsया ǁ 132 ǁ sarvārthadātrī, sāvitrī, sachchidānanda rūpiṇī ǁ
136 ǁ
भाषा•पा, बह
ृ kसेना, भावाभाव WवविजSता |
deśakālā'parichChinnā, sarvagā, sarvamohinī |
सख
ु ारा[या, शभ
ु करI, शोभना सल
ु भाग]तः ǁ 133 ǁ sarasvatī, śāstramayī, guhāmbā, guhyarūpiṇī ǁ 137
ǁ
राजराजे|वरI, राuयदा]यनी, राuयवtलभा |
राजत ्-कृपा, राजपीठ ]नवे(शत ]नजाp%ताः ǁ 134 ǁ sarvopādhi vinirmuktā, sadāśiva pativratā |
sampradāyeśvarī, sādhvī, gurumaṇḍala rūpiṇī ǁ
138 ǁ
राuयल…मीः, कोशनाथा, चतरु _ग बले|वरI |
साqाuयदा]यनी, सkयस5धा, सागरमेखला ǁ 135 ǁ kulottīrṇā, bhagārādhyā, māyā, madhumatī, mahī
|
gaṇāmbā, guhyakārādhyā, komalāṅgī, gurupriyā ǁ
दI‹Uता, दै kयशमनी, सवSलोक वश_करI | 139 ǁ
सवाSथद
S ा4ी, साWव4ी, सि‡चदान5द •Wपणी ǁ 136 ǁ
svatantrā, sarvatantreśī, dakśhiṇāmūrti rūpiṇī |
दे शकालाऽपFरि‡छ5ना, सवSगा, सवSमो+हनी | sanakādi samārādhyā, śivaGYāna pradāyinī ǁ 140 ǁ

सर#वती, शा#4मयी, गह
ु ाmबा, गy
ु य•Wपणी ǁ 137 ǁ chitkaḻā,'nandakalikā, premarūpā, priyaṅkarī |
nāmapārāyaṇa prītā, nandividyā, naṭeśvarī ǁ 141 ǁ
सवzपाpध Wव]नमN
ुS ता, सदा(शव प]तŽता |
mithyā jagadadhiśhṭhānā muktidā, muktirūpiṇī |
सmsदाये|वरI, सा[वी, गुYम~डल •Wपणी ǁ 138 ǁ lāsyapriyā, layakarī, lajjā, rambhādi vanditā ǁ 142
ǁ
कुलोjीणाS, भगारा[या, माया, मधम
ु ती, महI |
bhavadāva sudhāvṛśhṭiḥ, pāpāraṇya davānalā |
गणाmबा, गy
ु यकारा[या, कोमला_गी, गY
ु Wsया ǁ 139 ǁ
daurbhāgyatūla vātūlā, jarādhvānta raviprabhā ǁ
143 ǁ
#वत54ा, सवSत54ेशी, द‹Uणाम]ू तS •Wपणी |
bhāgyābdhichandrikā, bhaktachittakeki
सनका+द समारा[या, (शव}ान sदा]यनी ǁ 140 ǁ ghanāghanā |
rogaparvata dambhoḻi, rmṛtyudāru kuṭhārikā ǁ 144
pचkकला,ऽन5दक(लका, sेम•पा, Wsय_करI | ǁ
नामपारायण sीता, नि5दWवZया, नटे |वरI ǁ 141 ǁ
maheśvarī, mahākāḻī, mahāgrāsā, mahā'śanā |
aparṇā, chaṇḍikā, chaṇḍamuṇḍā'sura niśhūdinī ǁ
(म•या जगदpध>ठाना मिु Nतदा, मिु Nत•Wपणी | 145 ǁ
ला#यWsया, लयकरI, लuजा, रmभा+द वि5दता ǁ 142 ǁ
kśharākśharātmikā, sarvalokeśī, viśvadhāriṇī |
trivargadātrī, subhagā, tryambakā, triguṇātmikā ǁ
भवदाव सध
ु ाविृ >टः, पापार~य दवानला | 146 ǁ
दौभाS8यतल
ू वातल
ू ा, जरा[वा5त रWवsभा ǁ 143 ǁ
svargāpavargadā, śuddhā, japāpuśhpa nibhākṛtiḥ |
ojovatī, dyutidharā, yaGYarūpā, priyavratā ǁ 147 ǁ
भा8याि‘धचि5„का, भNतpचjके‰क घनाघना |
रोगपवSत दmभो(ल, मkSृ यद
ु ाY कुठाFरका ǁ 144 ǁ durārādhyā, durādarśhā, pāṭalī kusumapriyā |
mahatī, merunilayā, mandāra kusumapriyā ǁ 148 ǁ
महे |वरI, महाकालI, महाhासा, महाऽशना |
vīrārādhyā, virāḍrūpā, virajā, viśvatomukhī |
अपणाS, चि~डका, च~डम~
ु डाऽसरु ]नष+ू दनी ǁ 145 ǁ pratyagrūpā, parākāśā, prāṇadā, prāṇarūpiṇī ǁ 149
ǁ
UराUरािkमका, सवSलोकेशी, Wव|वधाFरणी |
mārtāṇḍa bhairavārādhyā, mantriṇī
H4वगSदा4ी, सभ
ु गा, ˜यmबका, H4गुणािkमका ǁ 146 ǁ nyastarājyadhūḥ |
tripureśī, jayatsenā, nistraiguṇyā, parāparā ǁ 150
#वगाSपवगSदा, शZ
ु धा, जपाप>ु प ]नभाकृ]तः | ǁ
ओजोवती, Zय]ु तधरा, य}•पा, WsयŽता ǁ 147 ǁ
satyaGYānā'nandarūpā, sāmarasya parāyaṇā |
kapardinī, kalāmālā, kāmadhuk,kāmarūpiṇī ǁ 151 ǁ
दरु ारा[या, दरु ादषाS, पाटलI कुसम
ु Wsया |
महती, मेY]नलया, म5दार कुसम
ु Wsया ǁ 148 ǁ kaḻānidhiḥ, kāvyakaḻā, rasaGYā, rasaśevadhiḥ |
puśhṭā, purātanā, pūjyā, puśhkarā,
puśhkarekśhaṇā ǁ 152 ǁ
वीरारा[या, Wवराžपा, Wवरजा, Wव|वतोमख
ु ी|
skयhूपा, पराकाशा, sाणदा, sाण•Wपणी ǁ 149 ǁ parañjyotiḥ, parandhāma, paramāṇuḥ, parātparā
|
माताS~ड भैरवारा[या, मि54णी 5य#तराuयधःू | pāśahastā, pāśahantrī, paramantra vibhedinī ǁ 153
ǁ
H4परु े शी, जयkसेना, ]न#4ैग~
ु या, परापरा ǁ 150 ǁ
mūrtā,'mūrtā,'nityatṛptā, muni mānasa haṃsikā |
सkय}ानाऽन5द•पा, सामर#य परायणा | satyavratā, satyarūpā, sarvāntaryāminī, satī ǁ 154
ǁ
कप+दS नी, कलामाला, कामधक
ु ् ,काम•Wपणी ǁ 151 ǁ
brahmāṇī, brahmajananī, bahurūpā, budhārchitā |
कला]नpधः, का-यकला, रस}ा, रसशेवpधः | prasavitrī, prachaṇḍā'GYā, pratiśhṭhā, prakaṭākṛtiḥ
ǁ 155 ǁ
प>ु टा, परु ातना, पu
ू या, प>ु करा, प>ु करे Uणा ǁ 152 ǁ
prāṇeśvarī, prāṇadātrī, pañchāśat-pīṭharūpiṇī |
परvuयो]तः, पर5धाम, परमाणःु , पराkपरा | viśṛṅkhalā, viviktasthā, vīramātā, viyatprasūḥ ǁ
पाशह#ता, पाशह54ी, परम54 Wवभे+दनी ǁ 153 ǁ 156 ǁ

mukundā, mukti nilayā, mūlavigraha rūpiṇī |


मत
ू ाS,ऽमत
ू ाS,ऽ]नkयत†ृ ता, म]ु न मानस हं (सका | bhāvaGYā, bhavarogaghnī bhavachakra pravartinī
सkयŽता, सkय•पा, सवाS5तयाS(मनी, सती ǁ 154 ǁ ǁ 157 ǁ

Chandassārā, śāstrasārā, mantrasārā, talodarī |


{yमाणी, {yमजननी, बहु•पा, बध
ु ाpचSता | udārakīrti, ruddāmavaibhavā, varṇarūpiṇī ǁ 158 ǁ
sसWव4ी, sच~डाऽ}ा, s]त>ठा, sकटाकृ]तः ǁ 155 ǁ
janmamṛtyu jarātapta jana viśrānti dāyinī |
sाणे|वरI, sाणदा4ी, पvचाशत ्-पीठ•Wपणी | sarvopaniśha dudghuśhṭā, śāntyatīta kaḻātmikā ǁ
159 ǁ
Wवश_
ृ खला, WवWवNत#था, वीरमाता, Wवयksसःू ǁ 156 ǁ
gambhīrā, gaganāntaḥsthā, garvitā, gānalolupā |
मक
ु ु 5दा, मिु Nत ]नलया, मल
ू Wवhह •Wपणी | kalpanārahitā, kāśhṭhā, kāntā, kāntārdha vigrahā
ǁ 160 ǁ
भाव}ा, भवरोग•नी भवचƒ sव]तSनी ǁ 157 ǁ
kāryakāraṇa nirmuktā, kāmakeḻi taraṅgitā |
छ5द#सारा, शा#4सारा, म54सारा, तलोदरI | kanat-kanakatāṭaṅkā, līlāvigraha dhāriṇī ǁ 161 ǁ
उदारकQ]तS, YZदामवैभवा, वणS•Wपणी ǁ 158 ǁ
ajākśhaya vinirmuktā, mugdhā kśhipraprasādinī |
antarmukha samārādhyā, bahirmukha sudurlabhā
ज5ममkृ यु जरात†त जन Wव%ाि5त दा]यनी | ǁ 162 ǁ
सवzप]नष दZ
ु घ>ु टा, शा5kयतीत कलािkमका ǁ 159 ǁ
trayī, trivarga nilayā, tristhā, tripuramālinī |
nirāmayā, nirālambā, svātmārāmā, sudhāsṛtiḥ ǁ
गmभीरा, गगना5तः#था, गWवSता, गानलोलप
ु ा| 163 ǁ
कtपनार+हता, का>ठा, का5ता, का5ताधS Wवhहा ǁ 160 ǁ
saṃsārapaṅka nirmagna samuddharaṇa paṇḍitā |
कायSकारण ]नमN yaGYapriyā, yaGYakartrī, yajamāna svarūpiṇī ǁ
ुS ता, कामके(ल तर_pगता |
164 ǁ
कनत ्-कनकताट_का, लIलाWवhह धाFरणी ǁ 161 ǁ
dharmādhārā, dhanādhyakśhā, dhanadhānya
vivardhinī |
अजाUय Wव]नमN
ुS ता, म8ु धा ‹Ussसा+दनी | viprapriyā, viprarūpā, viśvabhramaṇa kāriṇī ǁ 165
अ5तमख
ुS समारा[या, ब+हमख
ुS सद
ु ल
ु भ
S ा ǁ 162 ǁ ǁ

viśvagrāsā, vidrumābhā, vaiśhṇavī, viśhṇurūpiṇī |


4यी, H4वगS ]नलया, H4#था, H4परु मा(लनी |
ayoni, ryoninilayā, kūṭasthā, kularūpiṇī ǁ 166 ǁ
]नरामया, ]नरालmबा, #वाkमारामा, सध
ु ास]ृ तः ǁ 163 ǁ
vīragośhṭhīpriyā, vīrā, naiśhkarmyā, nādarūpiṇī |
संसारप_क ]नमS8न समZ
ु धरण पि~डता | viGYāna kalanā, kalyā vidagdhā, baindavāsanā ǁ
167 ǁ
य}Wsया, य}क4•, यजमान #व•Wपणी ǁ 164 ǁ
tattvādhikā, tattvamayī, tattvamartha svarūpiṇī |
धमाSधारा, धना[यUा, धनधा5य WववpधSनी | sāmagānapriyā, saumyā, sadāśiva kuṭumbinī ǁ 168
ǁ
WवsWsया, Wवs•पा, Wव|वlमण काFरणी ǁ 165 ǁ
savyāpasavya mārgasthā, sarvāpadvi nivāriṇī |
Wव|वhासा, Wव„म
ु ाभा, वै>णवी, Wव>ण•
ु Wपणी | svasthā, svabhāvamadhurā, dhīrā, dhīra
अयो]न, यz]न]नलया, कूट#था, कुल•Wपणी ǁ 166 ǁ samarchitā ǁ 169 ǁ

chaitanyārghya samārādhyā, chaitanya


वीरगो>ठ•Wsया, वीरा, नै>कmयाS, नाद•Wपणी | kusumapriyā |
Wव}ान कलना, कtया Wवद8धा, बै5दवासना ǁ 167 ǁ sadoditā, sadātuśhṭā, taruṇāditya pāṭalā ǁ 170 ǁ

dakśhiṇā, dakśhiṇārādhyā, darasmera


तwवाpधका, तwवमयी, तwवमथS #व•Wपणी | mukhāmbujā |
सामगानWsया, सौmया, सदा(शव कुटुिmबनी ǁ 168 ǁ kauḻinī kevalā,'narghyā kaivalya padadāyinī ǁ 171 ǁ

stotrapriyā, stutimatī, śrutisaṃstuta vaibhavā |


स-यापस-य मागS#था, सवाSपZWव ]नवाFरणी |
manasvinī, mānavatī, maheśī, maṅgaḻākṛtiḥ ǁ 172 ǁ
#व#था, #वभावमधरु ा, धीरा, धीर समpचSता ǁ 169 ǁ
viśvamātā, jagaddhātrī, viśālākśhī, virāgiṇī|
चैत5या•यS समारा[या, चैत5य कुसम
ु Wsया | pragalbhā, paramodārā, parāmodā, manomayī ǁ
173 ǁ
सदो+दता, सदात>ु टा, तYणा+दkय पाटला ǁ 170 ǁ
vyomakeśī, vimānasthā, vajriṇī, vāmakeśvarī |
द‹Uणा, द‹Uणारा[या, दर#मेर मख
ु ाmबज
ु ा| pañchayaGYapriyā, pañchapreta mañchādhiśāyinī
ǁ 174 ǁ
कौ(लनी केवला,ऽन•याS कैवtय पददा]यनी ǁ 171 ǁ
pañchamī, pañchabhūteśī, pañcha
#तो4Wsया, #त]ु तमती, %ु]तसं#तत
ु वैभवा | saṅkhyopachāriṇī |
śāśvatī, śāśvataiśvaryā, śarmadā, śambhumohinī ǁ
मनि#वनी, मानवती, महे शी, म_गलाकृ]तः ǁ 172 ǁ 175 ǁ

Wव|वमाता, जगZधा4ी, WवशालाUी, Wवराpगणी| dharā, dharasutā, dhanyā, dharmiṇī,


dharmavardhinī |
sगtभा, परमोदारा, परामोदा, मनोमयी ǁ 173 ǁ
lokātītā, guṇātītā, sarvātītā, śamātmikā ǁ 176 ǁ

-योमकेशी, Wवमान#था, वि–णी, वामके|वरI | bandhūka kusuma prakhyā, bālā, līlāvinodinī |


पvचय}Wsया, पvचsेत मvचाpधशा]यनी ǁ 174 ǁ sumaṅgaḻī, sukhakarī, suveśhāḍyā, suvāsinī ǁ 177 ǁ

suvāsinyarchanaprītā, śobhanā, śuddha mānasā |


पvचमी, पvचभत
ू श
े ी, पvच स_™योपचाFरणी | bindu tarpaṇa santuśhṭā, pūrvajā, tripurāmbikā ǁ
शा|वती, शा|वतै|वयाS, शमSदा, शmभम
ु ो+हनी ǁ 175 ǁ 178 ǁ

daśamudrā samārādhyā, tripurā śrīvaśaṅkarī |


धरा, धरसत
ु ा, ध5या, ध(मSणी, धमSवpधSनी | GYānamudrā, GYānagamyā, GYānaGYeya svarūpiṇī
लोकातीता, गुणातीता, सवाSतीता, शमािkमका ǁ 176 ǁ ǁ 179 ǁ

ब5धक yonimudrā, trikhaṇḍeśī, triguṇāmbā, trikoṇagā |


ू कुसम
ु s™या, बाला, लIलाWवनो+दनी |
anaghādbhuta chāritrā, vāñChitārtha pradāyinī ǁ
सम
ु _गलI, सख
ु करI, सव
ु ेषा”या, सव
ु ा(सनी ǁ 177 ǁ 180 ǁ

सव
ु ा(स5यचSनsीता, शोभना, शZ
ु ध मानसा | abhyāsāti śayaGYātā, śhaḍadhvātīta rūpiṇī |
avyāja karuṇāmūrti, raGYānadhvānta dīpikā ǁ 181
Hब5द ु तपSण स5त>ु टा, पव
ू ज
S ा, H4परु ािmबका ǁ 178 ǁ
ǁ

दशम„
ु ा समारा[या, H4परु ा %ीवश_करI | ābālagopa viditā, sarvānullaṅghya śāsanā |
}ानम„ śrī chakrarājanilayā, śrīmattripura sundarī ǁ 182 ǁ
ु ा, }ानगmया, }ान}ेय #व•Wपणी ǁ 179 ǁ
śrī śivā, śivaśaktyaikya rūpiṇī, lalitāmbikā |
यो]नम„
ु ा, H4ख~डेशी, H4गण
ु ाmबा, H4कोणगा | evaṃ śrīlalitādevyā nāmnāṃ sāhasrakaṃ jaguḥ ǁ
अनघाZभत
ु चाFर4ा, वािvछताथS sदा]यनी ǁ 180 ǁ 183 ǁ

ǁ iti śrī brahmāṇḍapurāṇe, uttarakhaṇḍe, śrī


अ`यासा]त शय}ाता, षड[वातीत •Wपणी | hayagrīvāgastya saṃvāde, śrīlalitārahasyanāma śrī
अ-याज कYणाम]ू तS, र}ान[वा5त दIWपका ǁ 181 ǁ lalitā rahasyanāma sāhasrastotra kathanaṃ nāma
dvitīyoadhyāyaḥ ǁ
आबालगोप Wव+दता, सवाSनt
ु ल_•य शासना |
sindhūrāruṇa vigrahāṃ triṇayanāṃ māṇikya
%ी चƒराज]नलया, %ीमिk4परु स5
ु दरI ǁ 182 ǁ mauḻisphura-
ttārānāyaka śekharāṃ smitamukhī māpīna
%ी (शवा, (शवशNkयैNय •Wपणी, ल(लतािmबका | vakśhoruhām |
pāṇibhyā malipūrṇa ratna chaśhakaṃ raktotpalaṃ
एवं %ील(लतादे -या नाmनां साह0कं जगःु ǁ 183 ǁ bibhratīṃ
saumyāṃ ratnaghaṭastha rakta charaṇāṃ
ǁ इ]त %ी {yमा~डपरु ाणे, उjरख~डे, %ी हयhीवाग#kय dhyāyetparāmambikām ǁ
संवादे , %ील(लतारह#यनाम %ी ल(लता रह#यनाम
साह0#तो4 कथनं नाम ZWवतीयोऽ[यायः ǁ

(स5धरू ाYण Wवhहां H4णयनां माiणNय मौ(ल#फुर-


jारानायक शेखरां ि#मतमख
ु ी मापीन वUोYहाम ् |
पाiण`या म(लपण
ू S रkन चषकं रNतोkपलं Hबlतीं
सौmयां रkनघट#थ रNत चरणां [यायेkपरामिmबकाम ् ǁ

Вам также может понравиться