Вы находитесь на странице: 1из 14

PATASHALE KANTAPATA MANTRA

Sl.No. Topics

1 GANAPATHI & SARASWATI MANTRA


2 DEVATHA YATASTANA MANTRA - AABHIRGIRBHIR
3 YATEENDRA NAMASKARA MANTRA
4 GANESHARTHAVA SHEERSHAM
5 SRI RUDRA PRASHNAH
6 SRI CHAMAKA PRASHNAH

7 PURUSHA SUKTAM
8 BRAHMANANDA VALLI
9 BRUGU VALLI - ANNABRAHMOPASANAM
10 MAHANARAYANA UPANISHAT
11 ARUNAPRASHNAH
12 NAVAGRAHA SUKTAM
13 VISHNU SUKTAM
14 NEELA SUKTAM
15 SRI SUKTAM
16 SRI SOURA SUKTAM
17 UDAKA SHANTIHI
18 ASHIRVACHANA MANTRA
19 UTTARA NIRANJANA MANTRAH
GANAPATHI & SARASWATI MANTRA

GANAPATHI MANTRA

oṃ gaṇānā”m tvā gaṇapa’tigṃ havāmahe kaviṃ ka’vīnām upamaśra’vastavam

|jyeṣṭharājaṃ brahma’ṇāṃ brahmaṇaspata ā a’ḥ śṛṇvannūtibhi’ssīda sāda’nam |

SARASWATI MANTRA

praṇo’ devī sara’svatī | vāje’bhir vājinīvatī | dhīnāma’vitrya’vatu | Aa noo divo


bruhatah parvataadaa saraswati yajata gantu yagnam | havam devii jujuShaNaa
Gruthachi Shagma Noo vachamyhshati Shrunotu | vagdevai namaha ||

DEVATHA YATASTANA MANTRA – AABHIRGIRBHIR

aabhirgirbhiryadatho na unamaapyaya harivo vardhamaanah | yadaa srhotrubhyo


mahi gootraa rujaasi bhuyishta bhaajo adhate syaama| bramha praavaadishma
tanno maa haasiit || om shanti shanti shanti ||

YATEENDRA NAMASKARA MANTRA

na karmana na prajaya dhanena thyagenaike amrutatvayamaanushuhaa | parena


naakam nihitam guhaayaam vibhrajadetadyatyo vishanti | vedaantavignyana-
sunichithattha sanyasa yogaadyatayashyudsthatvaaha | tebramhaloketu
paraantakaale parabrutaatvarimuchyanti sarve | dahram vipaapam
parameshmabhutam yatupumdarikam puramadhyasaggastham | tatrapi dahram
gaganam vishoka-stasmin yadamtasta-dupaasitvyam | yoo vedaadou swaraha
prokthovedaante cha pratistitaha | tsya prakruti-linasya yah parassa
maheshwaraha ||
GANESHARTHAVA SHEERSHAM

oṃ bhadraṃ karṇe'bhiḥ śṛ ṇuyāma' devāḥ | bhadraṃ pa'śye mākśhabhiryaja'trāḥ


| sthirairaṅgai''stu śhṭhuvāg^ṃ sa'stanūbhi'ḥ | vyaśe'ma devahi'taṃ yadāyu'ḥ |
svasti na indro' vṛddhaśra'vāḥ | svasti na'ḥ pūśhā viśvave'dāḥ | svasti nastārkśhyo
ari'śhṭanemiḥ | svasti no bṛhaspati'rdadhātu ‖ oṃ śāntiḥ śāntiḥ śānti'ḥ ‖

tvaṃ brahmā tvaṃ viśhṇustvaṃ rudrastvamindrastvamagnistvaṃ vāyustvaṃ


sūryastvaṃ chandramāstvaṃ brahma bhūrbhuvaḥ svarom ||

SRI RUDRA PRASHNAH

oṃ namo bhagavate' rudrāya | nama'ste rudra manyava' utota iśha've nama'ḥ |

nama'ste astu dhanva'ne bāhubhyā'muta te nama'ḥ | yā ta iśhu'ḥ śivata'mā śivaṃ


babhūva' te dhanu'ḥ | śivā śa'ravyā' yā tava tayā' no rudra mṛḍaya | yā te' rudra
śivā tanūraghorā'pā'pakāśinī | tayā' nastanuvā śanta'mayā giri'śantābhichā'kaśīhi
| yāmiśhu'ṃ giriśanta haste bibharśhyasta've | śivāṃ gi'ritra tāṃ ku'ru mā hig'ṃsīḥ
puru'śhaṃ jaga't | śivena vacha'sā tvā giriśāchChā'vadāmasi | yathā' naḥ
sarvamijjaga'dayakśhmagṃ suma nā asa't | adhya'vochadadhivaktā pra'thamo
daivyo' bhiśhak | ahīg'ścha sarvā''ñjambhayanthsarvā''ścha yātudhānya'ḥ | asau
ya stāmro a'ruṇa uta babhruḥ su'maṅgaḻa'ḥ | ye chemāgṃ rudrā abhito' dikśhu
śritāḥ sa'hasraśoavaiśhāgṃ heḍa' īmahe | asau yo''vasarpa'ti nīla'grīvo vilo'hitaḥ
| utaina'ṃ gopā a'dṛśannadṛ'śannuda hārya'ḥ | utainaṃ viśvā' bhūtāni sa dṛśhṭo
mṛ'ḍayāti naḥ | namo' astu nīla'grīvāya saha srākśhāya' mīḍhuśhe'' | atho ye a'sya
satvā'no'haṃ tebhyo''karannama'ḥ | pramu'ñcha dhanva'nastvamubhayorārtni'
yorjyāṃ |yāścha' te hasta iśha'vaḥ parā tā bha'gavo vapa | avatatya dhanustvagṃ
saha'srākśha śate'śhudhe | niśīrya' śalyānāṃ mukhā' śivo na'ḥ sumanā' bhava |
vijyaṃ dhanu'ḥ kapardino viśa'lyo bāṇa'vāgṃ uta | ane'śannasyeśha'va
ābhura'sya niśhaṅgathi'ḥ | yā te' hetirmī'ḍuśhṭama haste' babhūva' te dhanu'ḥ |
tayā'smān, viśvatastvama'yakśhmayā pari'bbhuja | nama'ste astvāyu'
dhāyānā'tatāya dhṛśhṇave'' | ubhābhyā'muta te namo' bāhu bhyāṃ tava
dhanva'ne | pari' te dhanva'no hetirasmān vṛ'ṇaktu viśvata'ḥ | atho ya
i'śhudhistavāre asmannidhe'hi taṃ ‖ 1 ‖ śambha've nama'ḥ |
trya'mbakaṃ yajāmahe sugandhiṃ pu'śhṭivardha'naṃ | urvārukami'va bandha'nān-
mṛtyo'r-mukśhīya mā'mṛtā''t | yo rudro agnau yo apsu ya ośha'dhī śhu yo rudro viśvā
bhuva'nā viveśa tasmai' rudrāya namo' astu | tamu' śhṭuhi yaḥ sviśhuḥ sudhanvā yo
viśva'sya kśhaya'ti bhe śhajasya' | yakśhvā''mahe sau''manasāya' rudraṃ namo''bhir-
devamasu'raṃ duvasya | ayaṃ me hasto bhaga'vānayaṃ me bhaga'vattaraḥ | ayaṃ me''
viśvabhe''śhajo'yagṃ śivābhi'marśanaḥ | ye te' sahasra'mayutaṃ pāśā mṛtyo martyā'ya
hanta've | tān yaGYasya' māya yā sa rvānava' yajāmahe | mṛtyave svāhā' mṛtyave
svāhā'' | prāṇānāṃ granthirasi rudro mā' viśāntakaḥ | tenānnenā''pyāyasva | sadāśivoṃ||

oṃ śāntiḥ śāntiḥ śānti'ḥ ||

SRI CHAMAKA PRASHNAH

oṃ agnā'viśhṇo sajośha'semāva'rdhantu vāṃ gira'ḥ | dyumnairvāje'bhirāga'tam |


vāja'ścha me prasavaścha' me praya'tiścha me prasi'tiścha me dhītiścha' me kratu'ścha
me svara'ścha me śloka'ścha me śrāvaścha' me śruti'ścha me jyoti'ścha me suva'ścha
me prāṇaścha' meapānaścha' me vyānaścha measu'ścha me chittaṃ cha' ma ādhī'taṃ
cha me vākcha' me mana'ścha me chakśhu'ścha me śrotra'ṃ cha me dakśha'ścha me
bala'ṃ cha ma oja'ścha me saha'ścha ma āyu'ścha me jarā cha' ma ātmā cha' me
tanūścha' me śarma' cha me varma' cha meaṅgā'ni cha me'sthāni' cha me parūg'ṃśhi
cha me śarī'rāṇi cha me ‖ 1 ‖

śaṃ cha' me maya'ścha me priyaṃ cha' meanu kāmaścha' me kāma'ścha me


saumanasaścha' me bhadraṃ cha' me śreya'ścha me vasya'ścha me yaśa'ścha me
bhaga'ścha me dravi'ṇaṃ cha me yantā cha' me dhartā cha' me kśhema'ścha me dhṛti'ścha
me viśva'ṃ cha me maha'ścha me saṃviccha' me GYātra'ṃ cha me sūścha' me prasūścha'
me sīra'ṃ cha me layaścha' ma ṛtaṃ cha' me'mṛta'ṃ cha meayakśhmaṃ cha
meanā'mayaccha me jīvātu'ścha me dīrghāyutvaṃ cha' meanamitraṃ cha meabha'yaṃ cha
me sugaṃ cha' me śaya'naṃ cha me sūśhā cha' me sudina'ṃ cha me‖ 3 ||

ekā' cha me tisraścha' me pañcha' cha me sapta cha' me nava' cha ma ekā'daśa cha me
trayodaśa cha me pañcha'daśa cha me saptada'śa cha me nava'daśa cha ma
eka'vigṃśatiścha me trayo'vigṃśatiścha me pañcha'vigṃśatiścha me sapta vig'ṃśatiścha
me nava'vigṃśatiścha ma eka'trigṃśaccha me traya'strigṃśaccha me chata's-raścha
me'śhṭau cha' me dvāda'śa cha me śhoḍa'śa cha me vigṃ śatiścha' me chatu'rvigṃśatiścha
me'śhṭāvig'ṃśatiścha me dvātrig'ṃśachcha m e śhaṭ-trig'ṃśaccha me chatvārigṃśaccha'
me chatu'ś-chatvārigṃśaccha meaśhṭācha'tvārigṃśachcha me vāja'ścha
prasavaśchā'pijaścha kratu'ścha suva'ścha mūrdhā cha vyaśni'yaś-chāntyāyanaś-
chāntya'ścha bhauvanaścha bhuva'naś-chādhi'patiścha ‖ 11 ‖

oṃ iḍā' devahūr-manu'r-yaGYanīr-bṛhaspati'rukthāmadāni' śagṃsi śhad-viśve'-devāḥ


sū''ktavāchaḥ pṛthi'vimātarmā mā' higṃsīr-madhu' maniśhye madhu' janiśhye madhu'
vakśhyāmi madhu' vadiśhyāmi madhu'matīṃ devebhyo vāchamudyāsagṃśuśrūśheṇyā''m
manuśhye''bhyastaṃ mā' devā a'vantu śobhāyai' pitaroanu'madantu ‖

PURUSHA SUKTAM

oṃ tacchaṃ yorāvṛ'ṇīmahe | gātuṃ yaGYāya' | gātuṃ yaGYapa'taye | daivī'' svastira'stu naḥ


| svastirmānu'śhebhyaḥ | ūrdhvaṃ ji'gātu bheśhajaṃ | śaṃ no' astu dvipade'' | śaṃ
chatu'śhpade | oṃ śāntiḥ śāntiḥ śānti'ḥ ‖

om sahasra'śīr-śhā puru'śhaḥ | sahasrākśhaḥ sahasra'pāt | sa bhūmi'ṃ viśvato' vṛtvā|


atya'tiśhṭhaddaśāṅgulam | puru'śha evedag-m sarvam'' | ya dbhūtaṃ yachcha bhavyam'' |
utāmṛ'tatva syeśā'naḥ | yadanne'nātiroha'ti |etāvā'nasya mahimā |ato jyāyāg'ścha
pūru'śhaḥ||

tasmādaśvā' ajāyanta | ye ke cho'bhayāda'taḥ | gāvo' ha jaGYire tasmā''t | tasmā''jjātā


a'jāvaya'ḥ | yatpuru'śhaṃ vya'dadhuḥ | katithā vya'kalpayan | mukhaṃ kima'sya kau bāhū |
kāvūrū pādā'vuchyete | brāhmaṇo'''sya mukha'māsīt | bāhū rā'janya'ḥ kṛtaḥ ||

BRAHMANANDA VALLI

PRANAMAYA KOSHA

pranam deva anu prananti | manusyah pasavasca ye | prano hi bhutanamayuh | tasmat


sarvayusamucyate |sarvameva ta ayuryanti | ye pranam brahmopasate | prano hi
bhutanamayuh | tasmat sarvayusamucyata iti | tasyaisa eva sarira atma | yah purvasya |
tasmadva etasmat pranamayat | anyo' antara atma manomayah | tenaisa purnah | sa va
esa purusavidha eva | tasya purusavidhatam | anvayam purusavidhah | tasya yajureva sirah
| rigdaksinah paksah | samottarah paksah | adesa atma | atharvangirasah puccam pratistha
| tadapyesa sloko bhavati ||
VIJNANAMAYA KOSHA

vijnanam yajnam tanute | karmani tanute, api ca | vijnanam devah sarve | brahma
jyesthamupasate | vijnanam brahma cedveda | tasmaccenna pramadyati | sarire papmano
hitva | sar-vankamansamasnuta iti | tasyaisa eva sarira atma | yah purvasya | tasmadva
etasmadvijnanamayat | anyo, antara atma, anandamayah | tenaisa purnah | sa va esa
purusavidha eva | tasya purusavidhatam | anvayam purusavidhah | tasya priyameva sirah |
modo daksinah paksah | pramoda uttarah paksah | anan-da atma | brahma puccam pratistha
| tadapyesa sloko bhavati ||

BRUGU VALLI

ANNABRAHMOPASANAM

annam na nindyat | tad.hvratam | prano va annam |shariramannadam | prane shariram


pratishthitam | sharire pranah pratishthitah | tadetadannamanne pratishthitam | sa ya
etadannamanne pratishthitam veda pratitishthati | annavanannado bhavati | mahanbhavati
prajaya pashubhirbrahmavarchasena | mahan kirtya | annam na parichaxita | tad.hvratam
| apo va annam | jyotirannadam | apsu jyotih pratishthitam | jyotishyapah pratishthita |
tadetadannamanne pratishthitam | sa ya etadannamanne pratishthitam veda pratitishthati
| annavanannado bhavati | mahanbhavati prajaya pashubhirbrahmavarchasena | mahan
kirtya || annam bahukurvita | tadvratam | prithivi va annam | akasho annadah |
prithivyamakashah pratishthitah | akashe prithivi pratishthita | tadetadannamanne
pratishthitam | sa ya etadannamanne pratishthitam veda pratitishthati | annavanannado
bhavati | mahanbhavati prajaya pashubhirbrahmavarchasena | mahankirtya ||

MAHANARAYANA UPANISHAT

GAYATHRI MANTRA

puruṣasya vidmahe sahasrākṣasya mahādevasya dhīmahi | tanno


rudraḥ pracodayāt | tatpuruṣāya vidmahe mahādevāya dhīmahi |
tanno rudraḥ pracodayāt | tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi |
tanno dantiḥ pracodayāt | tatpuruṣāya vidmahe cakratuṇḍāya dhīmahi |
tanno nandiḥ pracodayāt | tatpuruṣāya vidmahe mahāsenāya dhīmahi |
tannaḥ ṣaṇmukhaḥ pracodayāt | tatpuruṣāya vidmahe suvarṇapakṣāya dhīmahi |
tanno garuḍaḥ pracodayāt | vedātmanāya vidmahe hiraṇyagarbhāya dhīmahi |
tanno brahma pracodayāt | nārāyaṇāya vidmahe vāsudevāya dhīmahi |
tanno viṣṇuḥ pracodayāt | vajranakhāya vidmahe tīkṣṇadaɱṣṭrāya dhīmahi |
tanno nārasiɱhaḥ pracodayāt | bhāskarāya vidmahe mahaddyutikarāya dhīmahi |
tanno ādityyaḥ pracodayāt | vaiśvānaraya vidmahe lālīlāya dhīmahi |
tanno agniḥ pracodayāt | kātyāyanāya vidmahe kanyākumāri dhīmahi |
tanno durgiḥ pracodayāt ||

MEDHA SUKTAM

oṃ medhādevī juśhamā'ṇā na āgā''dviśvāchī' bhadrā su'manasya mā'nā |tvayā juśhṭā'


nudamā'nā duruktā''n bṛhadva'dema vidathe' suvīrā''ḥ | tvayā juśhṭa' ṛśhirbha'vati devi
tvayā brahmā'''gataśrī'ruta tvayā'' | tvayā juśhṭa'śchitraṃ vi'ndate vasu sā no' juśhasva
dravi'ṇo na medhe ||

medhāṃ ma indro' dadātu medhāṃ devī sara'svatī | medhāṃ me'aśvinā'vubhā-vādha'ttāṃ


puśhka'rasrajā | apsarāsu' cha yā medhā ga'ndharveśhu' cha yanmana'ḥ | daivī''ṃ medhā
sara'svatī sā mā''ṃ medhāsurabhi'rjuśhatāg svāhā'' ||

āmā''ṃ medhā surabhi'rviśvarū'pā hira'ṇyavarṇā jaga'tī jagamyā | ūrja'svatī paya'sā


pinva'mānā sā mā''ṃ medhā supratī'kā juśhantām ||

mayi' medhāṃ mayi' prajāṃ mayyagnistejo' dadhātu mayi' medhāṃ mayi'prajāṃ mayīndra'
indriyaṃ da'dhātu mayi' medhāṃ mayi' prajāṃ mayi sūryobhrājo' dadhātu ||

ARUNAPRASHNAH

om bhadram karNebhih shruNuyaama devaaha | bhadram


pashyemaakshabhiryajatraaha | sthirairangaistushTuvaagmsastanoobhihi | vyashema
devahitam yadaayuhu | svasti na indro vruddhashravaaha | svasti nah pooshaa
vishvavedaaha | svasti nastaarkshyo arishTanemihi | svasti no bruhaspatirdadhaatu || om
shaantih shaantih shaantihi ||
uktaggsthaanam pramaaNancha pura ita | bruhaspatishcha savitaa cha |
vishvaroopairihaagataam | rathonodakartmanaa | apsushaa iti taddvayoho | ukto vesho
vaasaagmsi cha | kaalaavayavaanaamitah prateejyaa | vaasaatyaa ityashvinoho |
ko~ntarikshe shabdankaroteeti | vaasishTou rouhiNou meemaagmsaanchakre |
tasyashaa bhavati | vaashreva vidyuditi | brahmaNa udaraNamasi | brahmaNa
udeeraNamasi | brahmaNa astaraNamasi | brahmaNa upastaraNamasi || 60 ||

pushkaraparNaih pushkaradaNDaih pushkaraishcha saggsteerya | tasminvihaayase |


agnim praNeeyopasamaadhaaya | brahmavaadino vadanti |
kasmaatpraNeete~yamagnishcheeyate | saapraNeete~yamapsu hyayancheeyate | asou
bhuvanepyanaahitaagniretaaha | tamabhita etaa abeeshTakaa upadadhaati | agnihotre
darshapoorNamaasayoho | pashubandhe chaaturmaasyeshu || 86 ||

atho aahuhu | sarveshu yajnakratushviti | etaddha sma vaa aahushshaNDilaaha |


kamagninchinute | satriyamagninchivaanaha | savatsaram pratyaksheNa |
kamagninchinute | saavitramagninchivaanaha | amumadityam pratyaksheNa |
kamagninchinute || 87 ||

naachiketamagninchivaanaha | praaNaanpratyaksheNa | kamagninchinute |


chaaturhotriyamagninchinvaanaha | brahma pratyaksheNa | kamagninchinute |
vaishvasrujamagninchivaanaha | shareeram pratyaksheNa | kamagninchinute |
upaanuvaakyamaashumagninchinvaanaha || 88 ||

imaan lokaanpratyaksheNa | kamagninchinute | imamaaruNaketukamagninchivaana iti |


ya evaasou | itashchaa~mutashchaa~vyateepaatee | tamiti | yonnermithooyaa veda |
mithunavaanbhavati | aapo vaa agnermithooyaaha | mithunavaanbhavati | ya evam veda
|| 89 ||

NAVAGRAHA SUKTAM

SHUKRA GRAHA SUKTAM

Om Prava shukraya bhanave bharadhwam | Havyam matim cha agnaya suputam |


Yo daivani manisha janumshi | Anthar vishwani vidmana jigathi | Indranimaasu naarishhu
supatni mahamsravam | Na hiasya aparam chana jarasaa marate pati | Indram
viswahtahspari havamahe janebhya | Asmkam asthu kevalaa ||

Om adhidevatha prathyadhidevatha sahithaya Shukraya nama.

SHANI GRAHA SUKTAM

Om Sham no devir abheeshtaya aapo bhavanthu peethaye | Sham yorabhi sravanthu na


| Prajapathe na tvadethaniaanyo Viswaa jaathani parithaa bhabhoova | Yath kamasthe
juhumasthanno asthu Vayam syama pathayo rayeenam | Imam yama prastharamahi
seedhaAnghirobhi pithrubhi samvidhana | Aathva mantra kavishastha vahanthuYena rajan
havisha madhayasva ||

Om adhidevatha prathyadhidevatha sahithaya Sanaischaraaya nama.

VISHNU SUKTAM

oṃ viśhṇornuka'ṃ vīryā'ṇi pravo'chaṃ yaḥ pārthi'vāni vimame rājāgṃ'si yo


aska'bhāyadutta'ragṃ sadhastha'ṃ vichakramāṇastredhoru'gāyo
viśhṇo'rarāṭa'masi viśhṇo''ḥ pṛśhṭhama'si viśhṇoḥśnaptre''stho viśhṇossyūra'si viśhṇo''rdh
ruvama'si vaiśhṇavama'si viśhṇa've tvā ‖

paryā''ptyā ana'ntarāyāya sarva'stomoati rātrau'ttamamaha'rbhavati


sarvasyāptyai sarva'sya jittyai sarva'meva tenā''pnoti sarvaṃ' jayati ‖

NEELA SUKTAM

(om nīḻām devigum śaraṇamaham prapatye sutaritarasate namaha ||)

gruṇāhī || dhruthavathī savitharādhipathyaih payasvathī ranthirāśāno asthu | dhruvā


dhiśām viṣṇupathnyaghorāsyeśānā sahāsoyā manothā | bruḥaspathirṁāthariśvotha
vāyussanḍhuvānā vāthā abhi no gruṇanthu | viṣtaṁbho dhivo ḍharuṇah pruṭhivyā asyeśānā
jagatho viṣṇupathnī ||

(mahadevyai ca vidmahe visnupatni ca dhimahi tanno neeḻā pracodayat ||)


SRI SUKTAM

Om Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam। Candraam Hirannmayiim


Lakssmiim Jatavedo Ma Aavaha ॥

Taam Ma Aavaha JatavedoLakssmiim-Anapagaaminiim। Yasyaam Hirannyam Vindeyam

Gaam-Ashvam Purussaan-Aham ॥

Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim। Shriyam Deviim-Upahvaye

Shriirmaa Devii Jussataam ॥

Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Truptaam Tarpayantiim।


Padm e Sthitaam Padma-Varnnaam Taami-Upahvaye Shriyam ॥

Padma-Aanane Padma Uuru Padma-Akssii Padmaa-Sambhave। Tvam Maam Bhajasva

Padma-Akssii Yena Saukhyam Labhaami-Aham ॥

Ashva-Daayii cha Go-DaayiDhana-Daayi Mahaa-Dhane। Dhanam Me Jussataam Devii

Sarva-Kaamaamsh-Ca Dehi Me ॥

Padmaananee PadmaviPadma-patre Padma-Priye Padma-Dalaayata-Akssi । Vishva-Priye


Vissnnu Mano-Anukuule Tvatat-Paada-Padmam Mayi Sannidhatsva ॥

Om Mahaadevyai Cha Vissnnu-Patniim Cha Dhiimahi। Tat-No Lakssmiih Pracodayaat Om


Shaantih Shaantih Shaantih

SRI SOURA SUKTAM

udutyaṃ jātavēdasaṃ dēvaṃ vahanti kētavaḥ | druśē viśvāya sūryaṃ ||1||

apa tyē tāyavō yaṭha nakśhatrā yantyaktubhiḥ | sūrāya viśva chakśhasē ||2||

adṛuśramasya kētavō vi raśmayo janāñ anu | bhrājanto agnayō yathā ||3||

taraṇirviśvadarśatō jyotiśhkrudasi sūrya | viśvamā bhāsi rōchanaṃ ||4||


pratyañdēvānāṃ viśaḥ pratyañjudēśhi mānuśhān | pratyañvaśvaṃ svardruśē ||5||

udutyaddarśatam vapurdiva ēti pratihvarē | yadīmāśurvahati dēva ētaśō viśvasmai


chakśhasē aram ||33||

śīrśhṇaḥ śī rśhṇō jagatastasdhushaspanti samayā viśvamā rajaḥ | sapta svasāraḥ


suvitāya sūryaṃ vahanti haritō rathe ||34||

tachhakśhurdēvahitaṃ śukramuchharat | paśyēma śaradaḥ śatam jivēma śaradaḥ


śataṃ ||35||

UDAKA SHANTIHI

om agnimILe purohitam yagyasya devamRutvijam | hotAram ratnadhAtamam || iShetvorje


tvA vAyavasthopAyavastha devo vah savitA prArpayatu shreShThatamAya karmaNe ||
aapyayadwahaghiyaa deevabhagamurjaswathi payaswati prajaavateeranameevaa
ayuksham maavasteena eeshata maaghashagum soo rudrasya hethi parivoo vrunaktu
druvaa asminnogapataa syata bhaviryajamaanasaya pashoonpaahi|| agna Ayhi vItaye
gRuNAno havyadAtaye | nihotA satsi barhiShi || shanno devIrabhiShTaya Apo bhavantu
pItaye | shamyorabhistravantu nah ||
indram vo vishvataspari havAmahe janebhyah | asmAkamastu kevalah | indrannaro
nemadhitA havante yatpAryA yunajate dhiyastAh | shUro nRuShAtA shavasashvakAna A
gomati vraje bhajA tvannah | indriyANi shatakrato yA te janeShu panchasu | indra tAni ta A
vRuNe | anu te dAyi maha indriyAya satrA te vishvamanu vRutrahatyai | anu kShatramanu
saho yajatrendra devibhiranu te nRuhaShye | Aa yasmintsapta vAsavAstiShThanti svAruho
yathA | RuShirha dIrghashruttama indrasya gharmo atithih | AmAsu pakvamairaya
AsUryagm rohayo divi | gharmanna sAmantapatA survrAbhirjuShTam girvaNase girah |
indramidhAthino bRuhadindramarkebhirakirNah | indram vANIranUShata | gAyanti tvA
gAyatriNo archantyarkamakirNah | brahmANastvA shatakratavudvagm shamiva yemire |
agmhomuche pra bharemA manIShA moShiShThadAvne sumatim gRuNAnAh | idamindra
prati havyam gRubhAya satyAh santu yajamAnasya kAmAh | viveSha yanmA dhiShaNA
jajAna stavai purA pAryAdindramahnah | agmhaso yatra pIparadyathA no nAveva
yAntamubhaye havante | pra samrAjam prathamamadhvaraNAmagm ho mucham
vRuShabham yagyiyAnAm ||
agneyashasvinyashase mamarpayendrAvatImapachitImihAvaha | ayam mUrdhA
parameShTh I suvarchAssamAnAnAmuttamashloko astu || bhadram pashyanta
upaseduragre tapo dIkShAmRuShayah suvarvidah | tatah kShatram balamojashcha
jAtam tadasmai devA abhi sannamantu || dhAtA vidhAtaparamotasamdhRuk
prajApatih parameShThI virAjA | stomAshChamdA^^gmsi nividoma Ahuretasmai
rAShTramabhisannamAma ||abhyAvartadhvamupametasAka mayagm shAstA adhipatirvo
astu | asya vigyAnamanusagmrabhadhvamimam pashchAdanu jIvAtha sarve ||

namo astu sarpebhyo ye ke cha pRuthivImanu | ye antarikShe ye divi tebhyah sarpebhyo


namah || ye ado rochane divo vA sUryasya rashmiShu | yeShAmapsu sadah kRumam
tebhyah sarpebhyo namah || yA iShavoyAtudhAnAnAm ye vA vanaspatIgmranu | ye vA
avaTeShu sherate tebhyah sarpebhyo namah ||

ASHIRVACHANA MANTRA

aayushmantanm varchasvantam | athO adhipatim vishaam | asyaah pruthivyaa


adhyaksham | imaimdram vrushabham krunu ||
puShnaha pOshena mahyam | diirghaayutvaaya shatashaaradaaya | shatagam
sharadbhya aayushee varchasee | jiivaatvai punyaaya ||
eetena vai devaa jaitvaani jitvaa | yam kaamamakaamayantatamaapunavan | yam
kaamam kaamayatee | tametenaapnOti ||
pruthvii suvarchaayuvatissajOShaaha | pourna maasuyudagaachobhamaanaa |
aapyaayayantii durutaani vishvaa | urum duhaam yajamaanaaya yagnyam ||
Rudhyaasmahavyai rnamasOpasadya | mitram deevam mitradheyam no asthu |
anuradhaan, haviShaa vardhayantaha | shatam jiivema sharadassaviiraaha ||
kShatrasya raajaa varuNo adhiraajaha | nakShatraaNaagm shatabhiShagvasiSh Thaha |
tou devebhyah kruNuto deerghamaayuhu ||
navonavo bhavati jaayamaano ahnaaM keturuShasaametyagRE | bhaagam devebhyo
vidadhaatyaayanpra chandramaastirati deerghamaayuhu ||
paryaaptyaa anantaraayaaya sarvasthomOtiraatra uttama maharbhavati sarvasyaptyai
sarvasya jityai sarvameva tenaapnnoti sarvam jayati ||
shata-maanam bhavati shataayuh puruShashsha-tendriya aayuShyevendriye prati-
tiShThati ||
sam tvaa sinchaami yajuShaa prajaamaayurdhanam cha ||
sumangaleeriyam vadhoorimaagam sametapashyat | soubhaagyamasyai datvaa
yaathaastam viparetana || Deeghammayuyu ||
Hari Om

UTTARA NIRANJANA MANTRAH

vedaahametam purusham mahaantam | aadithyavarnam tamassthu pare | sarvaaNi


rupaaNi vichtya dhiirah | naamaani krutvaabhivadan, yadaaste |
eeshaanassarvavidhyaanamishvarassarvabhutaanam bramhaadhipatir bhramha
Nodhipatirbramhaa shivo me asthu sadaashivOm ||

yastee devavaruna gayatra chandaha pashah | tam ta Yete naavayajE | yastee deavaruna
triShtup chandaha pashah | tam ta Yete naavayajE | yastee devavaruna jagatiichandaha
pashah | tam ta Yete naavayajE | sOmO vaa yetasya raajyamaadatte | yO raajaa
sanraajyOvaa sOmena yajate | devasuvaame taani haviigamshi bhavanti ||

saamgrahaNyeeshtyaayajate | imam janataagam samgruhananiti | dvaadashaaratni


rashanaa bhavati | dvaadasha maasaasamvastaraha | samvastsaramevaavarundhe |
mouji bhavati | uurgrevaimumjaaha | uurjamevaavarundhe | chitraa nakshatram bhavati |
chitram vaa yetatkarm | yadashvame dhassamrudhyai ||

viraajameva tairaapaatva yajamaanovarundhe | yekaadasha dashata aalabhyante |


yekaadashaaksharaa triShtup | traiShtubhaah pashavaha | pashunevaavarundhe
vaishvadEvO vaa ashvah | naanaadEvatyaah pashavO bhavanti | ashvasya sarvatvaaya |
naanaarupaa bhavanti | tasmnnaa naarupaahpa pashavah | bahurupaa bhavanti | tasmaad
bahurupaah pashavassamrudhyai ||

Rutam tvaa satyena pariShignachamiti saayam pariShignachati | satyam tvartena


pariShignachamiti prataha | agnirvaa Rutam | asaavaadityassatyam | agnimEva
tadaadityEna saayam pariShignachamiti | agninaadityam pratassaha | yaavahOraatrE
bhavataha | taavadasya l Okasya | naartirna rishtiha | naanto na paryantosti | yasthaivam
vidushognihOtram juhvati | ya u chainadEvam veda ||
narya prajaam mE gopaaya | amrutatvaaya jivasE | jaataajanishtamaaNaam cha | amrutE
satyE pratishtitaam | atharva pitum me gopaaya | rasamannamihaayushE |
adabhdaayoshitatano | avisham nah pitum kruNu | shaggasya pashunme gopaaya |
dvipado ye chatushtadaha | ashtaashaphascha ya ihaagne | ye chaikashaphaa ashugaaha
| sapratha sabhaam me gopaaya | ye cha sabhyaassabhaasadaha | taanindhiyaavataha
kuru | sarvamaayru paasataam | ahe bhudhniya mantram me gopaaya |
yamrushayastaividaa viduhu | ruchassamaani yajugamshi ||

aashaasteyam yajamaanosou | aayuraashaaste | suprajaastvamaashaaste |


sajaatavanasyaamaashaaste | uttaraam devayajyaamaashaaste | bhuyo
havishakraNamaashaaste | divyam dhaamaashaste | vishvam priyamaashaaste |
yadanena haviShaashaaste | tadashyaattadrudhyat | tadasmai devaa raasantaam |
tadargindevo devebhyo vanate | vayamagnermaanuShuaha | ishttam cha vitam cha | ubhe
cha no dyaavaapruthivi agam hasaspaataam | iha gatirvaamastyedanya | namo
devebhyaha ||

Hari om ||

Вам также может понравиться