Вы находитесь на странице: 1из 74

THE LITTLE RED BOOK OF

सं स्कृ तम् PARADIGMS


देवनागरी 2021 version by yesvedanta.com
Essential Grammatical Tables for Students

Sixth Edition

McComas Taylor
2009
Prefer IAST Roman version?

i
Preface
The key to the successful study of Sanskrit lies in knowing where to look things up, in
dictionaries, grammars and tables of paradigms. First as a student, and later as a teacher, I
used the grammatical tables in the texts written by Macdonell, Coulson, Bucknell and
Egenes. Each of these has its strengths, yet none is particularly well suited to the needs of
the beginning student. To meet this need, I have compiled from the above sources all the
most common and useful paradigms that a student is likely to encounter in the first few
years of study. I have attempted to present the information clearly and unambiguously,
concentrating on common forms, and omitting rarely encountered ones. While acknowl-
edging my great debt to all my kind teachers, I dedicate this slim volume to my dear stu-
dents.

ii
1. गज ‘elephant’. Nominal stems in अ – masculine 1
2. फल ‘fruit’. Nominal stems in अ – neuter 2
3. सेना ‘army’. Nominal stems in आ – feminine 3
4. मुनन ‘sage’. Nominal stems in इ – masculine 4
5. शुचि ‘pure’. Nominal stems in इ – neuter 5
6. श्रुनत ‘scripture’. Nominals stems in इ – feminine 6
7. गुरु ‘elder’. Nominal stems in उ – masculine 7
8. मृदु ‘soft’. Nominal stems in उ – neuter 8
9. धेनु ‘cow’. Nominal stems in उ – feminine 9
10. धी ‘intellect’. Nominal stems in ई – feminine, monosyllabic 10
11. नदी ‘river’. Nominal stems in ई – feminine 11
12. स्त्री ‘woman’ ( irregular). Nominal stems in ई – feminine 12
13. भू ‘earth’. Nominal stems in ऊ – feminine, monsyllabic 13
14. वधू ‘woman’. Nominal stems in ऊ – feminine 14
15. राजन् ‘king’. Nominal stems in अन् – masculine 15
16. आत्मन् ‘self’. Nominal stems in अन् – masculine 16

iii
17. नामन् ‘name’. Nominal stems in अन् – neuter 17
18. कतृृ ‘maker’. Nominal stems in ऋ – masculine 18
19. नितृ ‘father’. Nominal stems in ऋ – masculine 19
20. स्वसृ ‘sister’. Nominal stems in ऋ – feminine 20
21. मातृ ‘mother’. Nominal stems in ऋ – feminine 21
22. भगवत् ‘blessed’. Nominal stems in अत्/अन्त् – masculine 22
23. भगवत् ‘blessed’. Nominal stems in अत्/अन्त् – neuter 23
24. सुमनस् ‘benevolent’. Nominal stems in अस् – masculine/feminine 24
25. मनस् ‘mind’. Nominal stems in अस् – neuter 25
26. हस्तिन् ‘elephant’. Nominal stems in इन् – masculine 26
27. धननन् ‘rich’. Nominal stems in इन् – neuter 27
28. मरुत् ‘wind’. Nominal stems with consonant endings – masculine 28
29. वाि् ‘speech’. Nominal stems with consonant endings – feminine 29
30. मद् /अस्मद् ‘I’/’we’ 30
31. त्वद् /युष्मद् ‘you’ 31
32. तद् ‘he’ – masculine (also यः , कः ) 32
33. तद् ‘it’ – neuter (also यत्, नकम्) 33
iv
34. तद् ‘she’ – feminine (also या, का) 34
35. अयम् ‘this’ – masculine 35
36. अयम् ‘this’ – neuter 36
37. अयम् ‘this’ – feminine 37
38. असौ ‘that’ – masculine 38
39. असौ ‘that’ – neuter 39
40. असौ ‘that’ – feminine 40
41. नयन्त् ‘leading’. Present active participles in at/ant – masculine 41
42. नयन्त् ‘leading’. Present active participles in at/ant – neuter 42
43. Class 1, 4, 6 and 10, नी ‘lead’, parasmaipada/active endings 43
44. Class 1, 4, 6 and 10, नी ‘lead’, ātmanepada/middle endings 44
45. Class 2 (root class), निष् ‘hate’, parasmaipada/active endings 45
46. Class 2 (root class), निष् ‘hate’, ātmanepada/middle endings 46
47. Class 2 (root class), अस् ‘be’, parasmaipada/active endings 47
48. Class 2 (root class), हन् ‘kill’, parasmaipada/active endings 48
49. Class 3 (reduplicated class), हु ‘sacrifice’, parasmaipada/active 49
50. Class 3 (reduplicated class), हु ‘sacrifice’, ātmanepada/middle endings 50

v
51. Class 5 (णु class) , सु ‘press’, parasmaipada/active endings 51
52. Class 5 (णु class) , सु ‘press’, ātmanepada/middle endings 52
53. Class 7 (nasal infix class), रुध् ‘obstruct’, parasmaipada/active 53
54. Class 7 (nasal infix class), रुध् ‘obstruct’, ātmanepada/middle endings 54
55. Class 8 (उ class), कृ ‘do’, parasmaipada/active endings 55
56. Class 8 (उ class), कृ ‘do’, ātmanepada/middle endings 56
57. Class 9 (ना class), क्री ‘buy’, parasmaipada/active endings 57
58. Class 9 (ना class), क्री ‘buy’, ātmanepada/middle endings 58
59. Perfect paradigms, parasmaipada/active endings 59
60. Perfect paradigms, ātmanepada/middle endings 60
61. Sandhi rules: vowels 61
62. Sandhi rules: consonants 62

vi
The Alphabet

अ a आ ā इ i ई ī उ u ऊ ū

ऋ ṛ ॠ ṝ ऌ ḷ ॡ ḹ ए e ऐ ai

ओ o औ au अं ṃ अः ḥ

क ka ख kha ग ga घ gha ङ ṅ

च ca छ cha ज ja झ jha ञ ñ

vii
ट ṭa
ठ ṭha
ड ḍa
ढ ḍha
ण ṇa
त ta
थ tha
द da
ध dha
न na
प pa
फ pha
ब ba
भ bha
म ma
य ya
र ra
ल la
व va
श śa
ष ṣa
स sa
ह ha

viii
Tricky Combinations

त्र tra
ज्ञ jña
श्व śva
द्द dda
द्य dya
त्त tta
क्ष kṣa
श्र śra
द्र dra
द्ध ddha
क्त kta
क्र kra
श्च śca
दृ dṛ
रू rū
प्त pta
ष्ट ṣṭa
ष्ठ ṣṭha
हृ hṛ
रु ru

ix
Generic endings for nominals

Sing. Dual Plur.


M. F. N. M. F. N. M. F. N.
Nom.
-ःः - -औ -ई -अः -इ
Acc.
-अम् - -औ -ई -अः -इ
Inst.
-आ -आ -भ्याम् -भ्याम् -चभः -चभः
Dat.
-ए -ए -भ्याम् -भ्याम् -भ्यः -भ्यः
Abl.
-अः -अः -भ्याम् -भ्याम् -भ्यः -भ्यः
Gen.
-अः -अः -ओः -ओः -आम् -आम्
Loc.
-इ -इ -ओः -ओः -सु -सु
Voc. - - -औ -ई -अः -इ

x
Vowel strength

Simple (weak) अ, आ इ,ई उ, ऊ ऋ, ॠ ऌ


guṇa (middle) अ ए ओ अर् अल्
vṛddhi (strong)
आ ऐ औ आर् --

Use/meaning of cases

Nominative subject of sentence


Accusative direct object of main verb
Instrumental with, by (with saha and vinā)
Dative for and indirect object
Ablative from
Genitive ‘s – indicated possession
Locative in, on, at (location)
Vocative direct address

xi
1. gaja ‘elephant’. Nominal stems in a – masculine

Sing. Dual Plur.


Nom. गजः गजौ गजाः
Acc. गजम् गजौ गजान्
Inst. गजेन गजाभ्याम् गजः
Dat. गजाय गजाभ्याम् गजेभ्यः
Abl. गजात् गजाभ्याम् गजेभ्यः
Gen. गजस्य गजय ः गजानाम्
Loc. गजे गजय ः गजेषु
Voc. गज गजौ गजाः

1
2. phala ‘fruit’. Nominal stems in a – neuter

Sing. Dual Plur.


Nom. फलम् फले फलानन
Acc. फलम् फले फलानन
Inst. फलेन फलाभ्याम् फलः
Dat. फलाय फलाभ्याम् फलेभ्यः
Abl. फलात् फलाभ्याम् फलेभ्यः
Gen. फलस्य फलय ः फलानाम्
Loc. फले फलय ः फलेषु
Voc. फल फले फलानन

2
3. senā ‘army’. Nominal stems in ā – feminine

Sing. Dual Plur.


Nom. सेना सेने सेनाः
Acc. सेनाम् सेने सेनाः
Inst. सेनया सेनाभ्याम् सेनाचभः
Dat. सेनाय सेनाभ्याम् सेनाभ्यः
Abl. सेनायाः सेनाभ्याम् सेनाभ्यः
Gen. सेनायाः सेनय ः सेनानाम्
Loc. सेनायाम् सेनय ः सेनासु
Voc. सेने सेने सेनाः

3
4. muni ‘sage’. Nominal stems in i – masculine

Sing. Dual Plur.


Nom. मुननः मुनी मुनयः
Acc. मुननम् मुनी मुनीन्
Inst. मुननना मुननभ्याम् मुननचभः
Dat. मुनये मुननभ्याम् मुननभ्यः
Abl. मुनेः मुननभ्याम् मुननभ्यः
Gen. मुनेः मुन् ः मुनीनाम्
Loc. मुनौ मुन् ः मुननषु
Voc. मुने मुनी मुनयः

4
5. śuci ‘pure’. Nominal stems in i – neuter

Sing. Dual Plur.


Nom. शुचि शुचिनी शुिीनन
Acc. शुचि शुचिनी शुिीनन
Inst. शुचिना शुचिभ्याम् शुचिचभः
Dat. शुचिने शुचिभ्याम् शुचिभ्यः
Abl. शुचिनः शुचिभ्याम् शुचिभ्यः
Gen. शुचिनः शुचिन ः शुिीनाम्
Loc. शुचिनन शुचिन ः शुचिषु
Voc. शुचि शुचिनी शुिीनन

5
6. śruti ‘scripture’. Nominals stems in i – feminine

Sing. Dual Plur.


Nom. श्रुनतः श्रुती श्रुतयः
Acc. श्रुनतम् श्रुती श्रुतीः
Inst. श्रुत्या श्रुनतभ्याम् श्रुनतचभः
Dat. श्रुत्य/अये श्रुनतभ्याम् श्रुनतभ्यः
Abl. श्रुत्याः /एः श्रुनतभ्याम् श्रुनतभ्यः
Gen. श्रुत्याः /एः श्रुत्य ः श्रुतीनाम्
Loc. श्रुत्याम्/औ श्रुत्य ः श्रुनतषु
Voc. श्रुते श्रुती श्रुतयः

6
7. guru ‘elder’. Nominal stems in u – masculine

Sing. Dual Plur.


Nom. गुरुः गुरू गुरवः
Acc. गुरुम् गुरू गुरून्
Inst. गुरुणा गुरुभ्याम् गुरुचभः
Dat. गुरवे गुरुभ्याम् गुरुभ्यः
Abl. गुर ः गुरुभ्याम् गुरुभ्यः
Gen. गुर ः गुववः गुरूणाम्
Loc. गुरौ गुववः गुरुषु
Voc. गुर गुरू गुरवः

7
8. mṛdu ‘soft’. Nominal stems in u – neuter

Sing. Dual Plur.


Nom. मृदु मृदनु ी मृदनू न
Acc. मृदु मृदनु ी मृदनू न
Inst. मृदनु ा मृदभ्य
ु ाम् मृदचु भः
Dat. मृदनु े मृदभ्यु ाम् मृदभ्य
ु ः
Abl. मृदनु ः मृदभ्य ु ाम् मृदभ्यु ः
Gen. मृदनु ः मृदनु ः मृदनू ाम्
Loc. मृदनु न मृदनु ः मृदष ु ु
Voc. मृद मृदनु ी मृदनू न

8
9. dhenu ‘cow’. Nominal stems in u – feminine

Sing. Dual Plur.


Nom. धेनुः धेनू धेनवः
Acc. धेनुम् धेनू धेनूः
Inst. धेन्वा धेनुभ्याम् धेनुचभः
Dat. धेन्व धेनुभ्याम् धेनुभ्यः
Abl. धेन्वाः धेनुभ्याम् धेनुभ्यः
Gen. धेन्वाः धेन्व ः धेनूनाम्
Loc. धेन्वाम् धेन्व ः धेनुषु
Voc. धेन धेनू धेनवः

9
10. dhī ‘intellect’. Nominal stems in ī – feminine, monosyllabic

Sing. Dual Plur.


Nom. धीः चधयौ चधयः
Acc. चधयम् चधयौ चधयः
Inst. चधया धीभ्याम् धीचभः
Dat. चधये/य धीभ्याम् धीभ्यः
Abl. चधयः /याः धीभ्याम् धीभ्यः
Gen. चधयः /याः चधय ः चधयाम्/नाम्
Loc. चधनय/याम् चधय ः धीषु
Voc. धीः चधयौ चधयः

10
11. nadī ‘river’. Nominal stems in ī – feminine

Sing. Dual Plur.


Nom. नदी नद्यौ नद्यः
Acc. नदीम् नद्यौ नदीः
Inst. नद्या नदीभ्याम् नदीचभः
Dat. नद्य नदीभ्याम् नदीभ्यः
Abl. नद्याः नदीभ्याम् नदीभ्यः
Gen. नद्याः नद्य ः नदीनाम्
Loc. नद्याम् नद्य ः नदीषु
Voc. ननद नद्यौ नद्यः

11
12. strī ‘woman’ ( irregular).. Nominal stems in ī – feminine

Sing. Dual Plur.


Nom. स्त्री चस्त्रयौ चस्त्रयः
Acc. स्त्रीम्/चस्त्रयम् चस्त्रयौ स्त्रीः /चस्त्रयः
Inst. चस्त्रया स्त्रीभ्याम् स्त्रीचभः
Dat. चस्त्रय स्त्रीभ्याम् स्त्रीभ्यः
Abl. चस्त्रयाः स्त्रीभ्याम् स्त्रीभ्यः
Gen. चस्त्रयाः चस्त्रय ः स्त्रीणाम्
Loc. चस्त्रयाम् चस्त्रय ः स्त्रीषु
Voc. चस्त्र चस्त्रयौ चस्त्रयः

12
13. bhū’earth’. Nominal stems in ū – feminine, monsyllabic

Sing. Dual Plur.


Nom. भूः भुवौ भुवः
Acc. भुवम् भुवौ भुवः
Inst. भुवा भूभ्याम् भूचभः
Dat. भुवे/व भूभ्याम् भूभ्यः
Abl. भुवः भूभ्याम् भूभ्यः
Gen. भुवः भुव ः भुवाम्/नाम्
Loc. भुनव/आम् भुव ः भूषु
Voc. भूः भुवौ भुवः

13
14. vadhū’woman’. Nominal stems in ū – feminine

Sing. Dual Plur.


Nom. वधूः वध्वौ वध्वः
Acc. वधूम् वध्वौ वधूः
Inst. वध्वा वधूभ्याम् वधूचभः
Dat. वध्व वधूभ्याम् वधूभ्यः
Abl. वध्वाः वधूभ्याम् वधूभ्यः
Gen. वध्वाः वध्व ः वधूनाम्
Loc. वध्वाम् वध्व ः वधूषु
Voc. वधु वध्वौ वध्वः

14
15. rājan ‘king’. Nominal stems in an – masculine

Sing. Dual Plur.


Nom. राजा राजानौ राजानः
Acc. राजानम् राजानौ राज्ञः
Inst. राज्ञा राजभ्याम् राजचभः
Dat. राज्ञे राजभ्याम् राजभ्यः
Abl. राज्ञः राजभ्याम् राजभ्यः
Gen. राज्ञः राज्ञ ः राज्ञाम्
Loc. रानज्ञ/राजनन राज्ञ ः राजसु
Voc. राजानौ राजानः
राजन्

15
16. ātman ‘self’. Nominal stems in an – masculine

Sing. Dual Plur.


Nom. आत्मा आत्मानौ आत्मानः
Acc. आत्मानम् आत्मानौ आत्मनः
Inst. आत्मना आत्मभ्याम् आत्मचभः
Dat. आत्मने आत्मभ्याम् आत्मभ्यः
Abl. आत्मनः आत्मभ्याम् आत्मभ्यः
Gen. आत्मनः आत्मन ः आत्मनाम्
Loc. आत्मनन आत्मन ः आत्मसु
Voc. आत्मन् आत्मानौ आत्मानः

16
17. nāman ‘name’. Nominal stems in an – neuter

Sing. Dual Plur.


Nom. नाम नाम्नी/नामनी नामानन
Acc. नाम नाम्नी/नामनी नामानन
Inst. नाम्ना नामभ्याम् नामचभः
Dat. नाम्ने नामभ्याम् नामभ्यः
Abl. नाम्नः नामभ्याम् नामभ्यः
Gen. नाम्नः नाम्न ः नाम्नाम्
Loc. नानम्न/नामनन नाम्न ः नामसु
Voc. नाम्नी/नामनी नामानन
नाम/नामन्

17
18. kartṛ ‘maker’. Nominal stems in ṛ – masculine

Sing. Dual Plur.


Nom. कताृ कताृरौ कताृरः
Acc. कताृरम् कताृरौ कततृन्
Inst. कर्त्ाृ कतृृभ्याम् कतृृचभः
Dat. कर्त्े कतृृभ्याम् कतृृभ्यः
Abl. कतुृः कतृृभ्याम् कतृृभ्यः
Gen. कतुृः कर्त्वः कततृणाम्
Loc. कतृरर कर्त्वः कतृृषु
Voc. कतृर् कताृरौ कताृरः

18
19. pitṛ ‘father’. Nominal stems in ṛ – masculine

Sing. Dual Plur.


Nom. निता नितरौ नितरः
Acc. नितरम् नितरौ निततन्
Inst. निर्त्ा नितृभ्याम् नितृचभः
Dat. निर्त्े नितृभ्याम् नितृभ्यः
Abl. नितुः नितृभ्याम् नितृभ्यः
Gen. नितुः निर्त् ः निततणाम्
Loc. नितरर निर्त् ः नितृषु
Voc. नितर् नितरौ नितरः

19
20. svasṛ ‘sister’. Nominal stems in ṛ – feminine

Sing. Dual Plur.


Nom. स्वसा स्वसारौ स्वसारः
Acc. स्वसारम् स्वसारौ स्वसतः
Inst. स्वस्रा स्वसृभ्याम् स्वसृचभः
Dat. स्वस्रे स्वसृभ्याम् स्वसृभ्यः
Abl. स्वसुः स्वसृभ्याम् स्वसृभ्यः
Gen. स्वसुः स्वस्र ः स्वसतणाम्
Loc. स्वसरर स्वस्र ः स्वसृषु
Voc. स्वसर् स्वसारौ स्वसारः

20
21. mātṛ ‘mother’. Nominal stems in ṛ – feminine

Sing. Dual Plur.


Nom. माता मातरौ मातरः
Acc. मातरम् मातरौ माततः
Inst. मार्त्ा मातृभ्याम् मातृचभः
Dat. मार्त्े मातृभ्याम् मातृभ्यः
Abl. मातुः मातृभ्याम् मातृभ्यः
Gen. मातुः मार्त् ः माततणाम्
Loc. मातरर मार्त् ः मातृषु
Voc. मातर् मातरौ मातरः

21
22. bhagavat ‘blessed’. Nominal stems in ant/vant/mant – masculine

Sing. Dual Plur.


Nom. भगवान् भगवन्तौ भगवन्तः
Acc. भगवन्तम् भगवन्तौ भगवतः
Inst. भगवता भगवद्भ्याम् भगवचभः
Dat. भगवते भगवद्भ्याम् भगवद्भ्यः
Abl. भगवतः भगवद्भ्याम् भगवद्भ्यः
Gen. भगवतः भगवत ः भगवताम्
Loc. भगवनत भगवत ः भगवत्सु
Voc. भगवन् भगवन्तौ भगवन्तः

22
23. bhagavat ‘blessed’. Nominal stems in ant/vant/mant – neuter

Sing. Dual Plur.


Nom. भगवत् भगवती भगवस्तन्त
Acc. भगवत् भगवती भगवस्तन्त
Inst. भगवता भगवद्भ्याम् भगवचभः
Dat. भगवते भगवद्भ्याम् भगवद्भ्यः
Abl. भगवतः भगवद्भ्याम् भगवद्भ्यः
Gen. भगवतः भगवत ः भगवताम्
Loc. भगवनत भगवत ः भगवत्सु
Voc. भगवत् भगवती भगवस्तन्त

Note: feminine bhagavatī is declined like nadī.

23
24. sumanas ‘benevolent’. Nominal stems in as – masc/fem

Sing. Dual Plur.


Nom. सुमनाः सुमनसौ सुमनसः
Acc. सुमनसम् सुमनसौ सुमनसः
Inst. सुमनसा सुमन भ्याम् सुमन चभः
Dat. सुमनसे सुमन भ्याम् सुमन भ्यः
Abl. सुमनसः सुमन भ्याम् सुमन भ्यः
Gen. सुमनसः सुमनस ः सुमनसाम्
Loc. सुमनचस सुमनस ः सुमनः सु
Voc. सुमनः सुमनसौ सुमनसः

24
25. manas ‘mind’. Nominal stems in as – neuter

Sing. Dual Plur.


Nom. मनः मनसी मनांचस
Acc. मनः मनसी मनांचस
Inst. मनसा मन भ्याम् मन चभः
Dat. मनसे मन भ्याम् मन भ्यः
Abl. मनसः मन भ्याम् मन भ्यः
Gen. मनसः मनस ः मनसाम्
Loc. मनचस मनस ः मनः सु
Voc. मनः मनसी मनांचस

25
26. hastin ‘elephant’. Nominal stems in in – masculine

Sing. Dual Plur.


Nom. हिी हस्तिनौ हस्तिनः
Acc. हस्तिनम् हस्तिनौ हस्तिनः
Inst. हस्तिना हस्तिभ्याम् हस्तिचभः
Dat. हस्तिने हस्तिभ्याम् हस्तिभ्यः
Abl. हस्तिनः हस्तिभ्याम् हस्तिभ्यः
Gen. हस्तिनः हस्तिन ः हस्तिनाम्
Loc. हस्तिनन हस्तिन ः हस्तिषु
Voc. हस्तिन् हस्तिनौ हस्तिनः

26
27. dhanin ‘rich’. Nominal stems in in – neuter

Sing. Dual Plur.


Nom. धनन धनननी धनीनन
Acc. धनन धनननी धनीनन
Inst. धननना धननभ्याम् धननचभः
Dat. धननने धननभ्याम् धननभ्यः
Abl. धनननः धननभ्याम् धननभ्यः
Gen. धनननः धननन ः धनननाम्
Loc. धनननन धननन ः धननषु
Voc. धनन/धननन् धनननी धनीनन

27
28. marut ‘wind’. Nominal stems with consonant endings – masc

Sing. Dual Plur.


Nom. मरुत् मरुतौ मरुतः
Acc. मरुतम् मरुतौ मरुतः
Inst. मरुता मरुद्भ्याम् मरुचभः
Dat. मरुते मरुद्भ्याम् मरुद्भ्यः
Abl. मरुतः मरुद्भ्याम् मरुद्भ्यः
Gen. मरुतः मरुत ः मरुताम्
Loc. मरुनत मरुत ः मरुत्सु
Voc. मरुत् मरुतौ मरुतः

28
29. vāc ‘speech’. Nominal stems with consonant endings – fem

Sing. Dual Plur.


Nom. वाक् वािौ वािः
Acc. वािम् वािौ वािः
Inst. वािा वाग्भ्याम् वास्तभः
Dat. वािे वाग्भ्याम् वाग्भ्यः
Abl. वािः वाग्भ्याम् वाग्भ्यः
Gen. वािः वाि ः वािाम्
Loc. वाचि वाि ः वाक्षु
Voc. वाक् वािौ वािः

29
30. mad/asmad ‘I’/’we’

Sing. Dual Plur.


Nom. अहम् आवाम् वयम्
Acc. माम्/मा आवाम्/नौ अस्मान्/नः
Inst. मया आवाभ्याम् अस्माचभः
Dat. मह्यम्/मे आवाभ्याम्/नौ अस्मभ्यम्/नः
Abl. मत्/मत्तः आवाभ्याम् अस्मत्/अस्मत्तः
Gen. मम/मे आवय ः /नौ अस्माकम्/नः
Loc. मनय आवय ः अस्मासु
Voc. -- -- --

30
31. tvad/yuṣmad ‘you’

Sing. Dual Plur.


Nom. त्वम् युवाम् यूयम्
Acc. त्वाम्/त्वा युवाम्/वाम् युष्मान्/वः
Inst. त्वया युवाभ्याम् युष्माचभः
Dat. तुभ्यम्/ते युवाभ्याम्/वाम् युष्मभ्यम्/वः
Abl. त्वत्/त्वत्तः युवाभ्याम् युष्मत्/युष्मत्तः
Gen. तव/ते युवय ः /वाम् युष्माकम्/वः
Loc. त्वनय युवय ः युष्मासु
Voc. -- -- --

31
32. tad ‘he’ – masculine (also yaḥ, kaḥ)

Sing. Dual Plur.


Nom. सः तौ ते
Acc. तम् तौ तान्
Inst. तेन ताभ्याम् तः
Dat. तस्म ताभ्याम् तेभ्यः
Abl. तस्मात् ताभ्याम् तेभ्यः
Gen. तस्य तय ः तेषाम्
Loc. तस्तस्मन् तय ः तेषु
Voc. -- -- --

32
33. tad ‘it’ – neuter (also yat, kim)

Sing. Dual Plur.


Nom. तत् ते तानन
Acc. तत् ते तानन
Inst. तेन ताभ्याम् तः
Dat. तस्म ताभ्याम् तेभ्यः
Abl. तस्मात् ताभ्याम् तेभ्यः
Gen. तस्य तय ः तेषाम्
Loc. तस्तस्मन् तय ः तेषु
Voc. -- -- --

33
34. tad ‘she’ – feminine (also yā, kā)

Sing. Dual Plur.


Nom. सा ते ताः
Acc. ताम् ते ताः
Inst. तया ताभ्याम् ताचभः
Dat. तस्य ताभ्याम् ताभ्यः
Abl. तस्याः ताभ्याम् ताभ्यः
Gen. तस्याः तय ः तासाम्
Loc. तय ः तासु
तस्याम्
Voc. -- --
--

34
35. ayam ‘this’ – masculine

Sing. Dual Plur.


Nom. अयम् इमौ इमे
Acc. इमम् इमौ इमान्
Inst. अनेन आभ्याम् एचभः
Dat. अस्म आभ्याम् एभ्यः
Abl. अस्मात् आभ्याम् एभ्यः
Gen. अस्य अनय ः एषाम्
Loc. अस्तस्मन् अनय ः एषु
Voc. -- -- --

35
36. ayam ‘this’ – neuter

Sing. Dual Plur.


Nom. इदम् इमे इमानन
Acc. इदम् इमे इमानन
Inst. अनेन आभ्याम् एचभः
Dat. अस्म आभ्याम् एभ्यः
Abl. अस्मात् आभ्याम् एभ्यः
Gen. अस्य अनय ः एषाम्
Loc. अस्तस्मन् अनय ः एषु
Voc. -- -- --

36
37. ayam ‘this’ – feminine

Sing. Dual Plur.


Nom. इयम् इमे इमाः
Acc. इमाम् इमे इमाः
Inst. अनया आभ्याम् आचभः
Dat. अस्य आभ्याम् आभ्यः
Abl. अस्याः आभ्याम् आभ्यः
Gen. अस्याः अनय ः आसाम्
Loc. अस्याम् अनय ः आसु
Voc. -- -- --

37
38. asau ‘that’ – masculine

Sing. Dual Plur.


Nom. असौ अमू अमी
Acc. अमुम् अमू अमून्
Inst. अमुना अमूभ्याम् अमीचभः
Dat. अमुष्म अमूभ्याम् अमीभ्यः
Abl. अमुष्मात् अमूभ्याम् अमीभ्यः
Gen. अमुष्य अमुय ः अमीषाम्
Loc. अमुस्तष्मन् अमुय ः अमीषु
Voc. -- -- --

38
39. asau ‘that’ – neuter

Sing. Dual Plur.


Nom. अदः अमू अमूनन
Acc. अदः अमू अमूनन
Inst. अमुना अमूभ्याम् अमीचभः
Dat. अमुष्म अमूभ्याम् अमीभ्यः
Abl. अमुष्मात् अमूभ्याम् अमीभ्यः
Gen. अमुष्य अमुय ः अमीषाम्
Loc. अमुस्तष्मन् अमुय ः अमीषु
Voc. -- -- --

39
40. asau ‘that’ – feminine

Sing. Dual Plur.


Nom. असौ अमू अमूः
Acc. अमूम् अमू अमूः
Inst. अमुया अमूभ्याम् अमूचभः
Dat. अमुष्य अमूभ्याम् अमूभ्यः
Abl. अमुष्याः अमूभ्याम् अमूभ्यः
Gen. अमुष्याः अमुय ः अमूषाम्
Loc. अमुष्याम् अमुय ः अमूषु
Voc. -- -- --

40
41. nayant ‘leading’. Present active participles in at/ant – masc

Sing. Dual Plur.


Nom. नयन् नयन्तौ नयन्तः
Acc. नयन्तम् नयन्तौ नयतः
Inst. नयता नयद्भ्याम् नयचभः
Dat. नयते नयद्भ्याम् नयद्भ्यः
Abl. नयतः नयद्भ्याम् नयद्भ्यः
Gen. नयतः नयत ः नयताम्
Loc. नयनत नयत ः नयत्सु
Voc. नयन् नयन्तौ नयन्तः

41
42. nayant ‘leading’. Present active participles in at/ant – neuter

Sing. Dual Plur.


Nom. नयत् नयन्ती नयस्तन्त
Acc. नयत् नयन्ती नयस्तन्त
Inst. नयता नयद्भ्याम् नयचभः
Dat. नयते नयद्भ्याम् नयद्भ्यः
Abl. नयतः नयद्भ्याम् नयद्भ्यः
Gen. नयतः नयत ः नयताम्
Loc. नयनत नयत ः नयत्सु
Voc. नयत् नयन्ती नयस्तन्त

Note: Feminine present active participles nayantī decline like nadī

42
43. Class 1, 4, 6 and 10, nī ‘lead’, parasmaipada/active endings

Present Imperfect Imperative Optative


Sing. 1 नयानम अनयम् नयानन नयेयम्
2 नयचस अनयः नय नयेः
3 नयनत अनयत् नयतु नयेत्
Dual 1 नयावः अनयाव नयाव नयेव
2 नयथः अनयतम् नयतम् नयेतम्
3 नयतः अनयताम् नयताम् नयेताम्
Plur. 1 नयामः अनयाम नयाम नयेम
2 नयथ अनयत नयत नयेत
3 नयस्तन्त अनयन् नयन्तु नयेयुः

43
44. Class 1, 4, 6 and 10, nī ‘lead’, ātmanepada/middle endings

Present Imperfect Imperative Optative


Sing. 1 नये अनये नय नयेय
2 नयसे अनयथाः नयस्व नयेथाः
3 नयते अनयत नयताम् नयेत
Dual 1 नयावहे अनयावनह नयावह नयेवनह
2 नयेथे अनयेथाम् नयेथाम् नयेयाथाम्
3 नयेते अनयेताम् नयेताम् नयेयाताम्
Plur. 1 नयामहे अनयामनह नयामह नयेमनह
2 नयध्वे अनयध्वम् नयध्वम् नयेध्वम्
3 नयन्ते अनयन्त नयन्ताम् नयेरन्

44
45. Class 2 (root class), dviṣ ’hate’, parasmaipada/active endings

Present Imperfect Imperative Optative


Sing. 1 िेस्तष्म अिेषम् िेषाचण निष्याम्
2 िेचक्ष अिेट् निनि निष्याः
3 िेनि अिेट् िेिु निष्यात्
Dual 1 निष्वः अनिष्व िेषाव निष्याव
2 निष्ठः अनििम् नििम् निष्यातम्
3 नििः अनििाम् नििाम् निष्याताम्
Plur. 1 निष्मः अनिष्म िेषाम निष्याम
2 निष्ठ अनिि निि निष्यात
3 निषस्तन्त अनिषन् निषन्तु निष्युः

45
46. Class 2 (root class), dviṣ ’hate’, ātmanepada/middle endings

Present Imperfect Imperative Optative


Sing. 1 निषे अनिनष िेष निषीय
2 निक्षे अनिष्ठाः निक्ष्व निषीथाः
3 नििे अनिि नििाम् निषीत
Dual 1 निष्वहे अनिष्वनह िेषावह निषीवनह
2 निषाथे अनिषाथाम् निषाथाम् निषीयाथाम्
3 निषाते अनिषाताम् निषाताम् निषीयाताम्
Plur. 1 निष्महे अनिष्मनह िेषामह निषीमनह
2 निड्ढ्वे अनिड्ढ्वम् निड्ढ्वम् निषीध्वम्
3 निषते अनिषत निषताम् निषीरन्

46
47. Class 2 (root class), as ‘be’, parasmaipada/active endings

Present Imperfect Imperative Optative


Sing. 1 अस्तस्म आसम् असानन स्याम्
2 अचस आसीः एचध स्याः
3 अस्ति आसीत् अिु स्यात्
Dual 1 स्वः आस्व असाव स्याव
2 स्थः आिम् िम् स्यातम्
3 िः आिाम् िाम् स्याताम्
Plur. 1 स्मः आस्म असाम स्याम
2 स्थ आि ि स्यात
3 सस्तन्त आसन् सन्तु स्युः

47
48. Class 2 (root class), han ‘kill’, parasmaipada/active endings

Present Imperfect Imperative Optative


Sing. 1 हस्ति अहनम् हनानन हन्ाम्
2 हंचस अहन् जनह हन्ाः
3 हस्तन्त अहन् हन्तु हन्ात्
Dual 1 हन्वः अहन्व हनाव हन्ाव
2 हथः अहतम् हतम् हन्ातम्
3 हतः अहताम् हताम् हन्ाताम्
Plur. 1 हिः अहि हनाम हन्ाम
2 हथ अहत हत हन्ात
3 घ्नस्तन्त अघ्नन् घ्नन्तु हन्ुः

48
49. Class 3 (reduplicated class), hu ‘sacrifice’, parasmaipada/active

Present Imperfect Imperative Optative


Sing. 1 जुह नम अजुहवम् जुहवानन जुहुयाम्
2 जुह नष अजुह ः जुहुचध जुहुयाः
3 जुह नत अजुह त् जुह तु जुहुयात्
Dual 1 जुहुवः अजुहुव जुहवाव जुहुयाव
2 जुहुथः अजुहुतम् जुहुतम् जुहुयातम्
3 जुहुतः अजुहुताम् जुहुताम् जुहुयाताम्
Plur. 1 जुहुमः अजुहुम जुहवाम जुहुयाम
2 जुहुथ अजुहुत जुहुत जुहुयात
3 जुह्वनत अजुहवुः जुह्वतु जुहुयुः

49
50. Class 3 (reduplicated class), hu ‘sacrifice’, ātm./middle endings

Present Imperfect Imperative Optative


Sing. 1 जुह्वे अजुनह्व जुहव जुह्वीय
2 जुहुषे अजुहुथाः जुहुष्व जुह्वीथाः
3 जुहुते अजुहुत जुहुताम् जुह्वीत
Dual 1 जुहुवहे अजुहुवनह जुहवावह जुह्वीवनह
2 जुह्वाथे अजुह्वाथाम् जुह्वाथाम् जुह्वीयाथाम्
3 जुह्वाते अजुह्वाताम् जुह्वाताम् जुह्वीयाताम्
Plur. 1 जुहुमहे अजुहुमनह जुहवामह जुह्वीमनह
2 जुहुध्वे अजुहुध्वम् जुहुध्वम् जुह्वीध्वम्
3 जुह्वते अजुह्वत जुह्वताम् जुह्वीरन्

50
51. Class 5 (nu class) , su ‘press’, parasmaipada/active endings
Present Imperfect Imperative Optative
Sing. 1 सुन नम असुनवम् सुनवानन सुनुयाम्
2 सुन नष असुन ः सुनु सुनुयाः
3 सुन नत असुन त् सुन तु सुनुयात्
Dual 1
सुनुवः /सुन्वः असुनुव/असुन्व सुनवाव सुनुयाव
2 सुनुथः असुनुतम् सुनुतम् सुनुयातम्
3 सुनुतः असुनुताम् सुनुताम् सुनुयाताम्
Plur. 1
सुनुमः /सुिः असुनुम/असुि सुनवाम सुनुयाम
2 सुनुथ असुनुत सुनुत सुनुयात
3 सुन्वस्तन्त असुन्वन् सुन्वन्तु सुनुयुः

51
52. Class 5 (nu class) , su ‘press’, ātmanepada/middle endings
Present Imperfect Imperative Optative
Sing. 1 सुन्वे असुचन्व सुनव सुन्वीय
2 सुनुषे असुनुथाः सुनुष्व सुन्वीथाः
3 सुनुते असुनुत सुनुताम् सुन्वीत
Dual 1 सुनुवहे / असुनुवनह /
सुन्वहे असुन्वनह सुनवावह सुन्वीवनह
2 सुन्वाथे असुन्वाथाम् सुन्वाथाम् सुन्वीयाथाम्
3 सुन्वाते असुन्वाताम् सुन्वाताम् सुन्वीयाताम्
Plur. 1 सुनुमहे/ असुनुमनह/
सुिहे असुिनह सुनवामह सुन्वीमनह
2 सुनुध्वे असुनुध्वम् सुनुध्वम् सुन्वीध्वम्
3 सुन्वते असुन्वत सुन्वताम् सुन्वीरन्

52
53. Class 7 (nasal infix class), rudh ‘obstruct’, parasmaipada/active

Present Imperfect Imperative Optative


Sing. 1 रुणस्ति अरुणधम् रुणधानन रुन्ध्याम्
2 रुणस्तत्स अरुणत् रुचि रुन्ध्याः
3 रुणनि अरुणत् रुणिु रुन्ध्यात्
Dual 1 रुन्ध्वः अरुन्ध्व रुणधाव रुन्ध्याव
2 रुिः अरुिम् रुिम् रुन्ध्यातम्
3 रुिः अरुिाम् रुिाम् रुन्ध्याताम्
Plur. 1 रुन्ध्मः अरुन्ध्म रुणधाम रुन्ध्याम
2 रुि अरुि रुि रुन्ध्यात
3 रुन्धस्तन्त अरुन्धन् रुन्धन्तु रुन्ध्युः

53
54. Class 7 (nasal infix class), rudh ‘obstruct’, ātm./middle endings

Present Imperfect Imperative Optative


Sing. 1 रुन्धे अरुस्तन्ध रुणध रुन्धीय
2 रुन्त्से अरुिाः रुन्त्स्व रुन्धीथाः
3 रुिे अरुि रुिाम् रुन्धीत
Dual 1 रुन्ध्वहे अरुन्ध्वनह रुणधावह रुन्धीवनह
2 रुन्धाथे अरुन्धाथाम् रुन्धाथाम् रुन्धीयाथाम्
3 रुन्धाते अरुन्धाताम् रुन्धाताम् रुन्धीयाताम्
Plur. 1 रुन्ध्महे अरुन्ध्मनह रुणधामह रुन्धीमनह
2 रुन्द्ध्वे अरुन्द्ध्वम् रुन्द्ध्वम् रुन्धीध्वम्
3 रुन्धते अरुन्धत रुन्धताम् रुन्धीरन्

54
55. Class 8 (u class), kṛ ‘do’, parasmaipada/active endings

Present Imperfect Imperative Optative


Sing. 1 कर नम अकरवम् करवाचण कु याृम्
2 कर नष अकर ः कु रु कु याृः
3 कर नत अकर त् कर तु कु याृत्
Dual 1 कु वृः अकु वृ करवाव कु याृव
2 कु रुथः अकु रुतम् कु रुतम् कु याृतम्
3 कु रुतः अकु रुताम् कु रुताम् कु याृताम्
Plur. 1 कु मृः अकु मृ करवाम कु याृम
2 कु रुथ अकु रुत कु रुत कु याृत
3 कु वृस्तन्त अकु वृन् कु वृन्तु कु युृः

55
56. Class 8 (u class), kṛ ‘do’, ātmanepada/middle endings

Present Imperfect Imperative Optative


Sing. 1 कु वे अकु नवृ करव कु वीय
2 कु रुषे अकु रुथाः कु रुष्व कु वीथाः
3 कु रुते अकु रुत कु रुताम् कु वीत
Dual 1 कु वृहे अकु वृनह करवावह कु वीवनह
2 कु वाृथे अकु वाृथाम् कु वाृथाम् कु वीयाथाम्
3 कु वाृते अकु वाृताम् कु वाृताम् कु वीयाताम्
Plur. 1 कु मृहे अकु मृनह करवामह कु वीमनह
2 कु रुध्वे अकु रुध्वम् कु रुध्वम् कु वीध्वम्
3 कु वृते अकु वृत कु वृताम् कु वीरन्

56
57. Class 9 (nā class), krī ‘buy’, parasmaipada/active endings

Present Imperfect Imperative Optative


Sing. 1 क्रीणानम अक्रीणाम् क्रीणानन क्रीणीयाम्
2 क्रीणाचस अक्रीणाः क्रीणीनह क्रीणीयाः
3 क्रीणानत अक्रीणात् क्रीणातु क्रीणीयात्
Dual 1 क्रीणीवः अक्रीणीव क्रीणाव क्रीणीयाव
2 क्रीणीथः अक्रीणीतम् क्रीणीतम् क्रीणीयातम्
3 क्रीणीतः अक्रीणीताम् क्रीणीताम् क्रीणीयाताम्
Plur. 1 क्रीणीमः अक्रीणीम क्रीणाम क्रीणीयाम
2 क्रीणीथ अक्रीणीत क्रीणीत क्रीणीयात
3 क्रीणस्तन्त अक्रीणन् क्रीणन्तु क्रीणीयुः

57
58. Class 9 (nā class), krī ‘buy’, ātmanepada/middle endings

Present Imperfect Imperative Optative


Sing. 1 क्रीणे अक्रीचण क्रीण क्रीणीय
2 क्रीणीषे अक्रीणीथाः क्रीणीष्व क्रीणीथाः
3 क्रीणीते अक्रीणीत क्रीणीताम् क्रीणीत
Dual 1 क्रीणीवहे अक्रीणीवनह क्रीणावह क्रीणीवनह
2 क्रीणाथे अक्रीणाथाम् क्रीणाथाम् क्रीणीयाथाम्
3 क्रीणाते अक्रीणाताम् क्रीणाताम् क्रीणीयाताम्
Plur. 1 क्रीणीमहे अक्रीणीमनह क्रीणामह क्रीणीमनह
2 क्रीणीध्वे अक्रीणीध्वम् क्रीणीध्वम् क्रीणीध्वम्
3 क्रीणते अक्रीणत क्रीणताम् क्रीणीरन्

58
59. Perfect paradigms, parasmaipada/active endings

दृश् ‘see’ कृ ‘do’ वि् ‘speak’ धा ‘put’


Sing. 1 िकर/ उवि/
ददशृ िकार उवाि दधौ
2
ददचशृथ िकथृ उवक्थ/उवचिथ दधाथ/दचधथ
3 ददशृ िकार उवाि दधौ
Dual 1 ददृचशव िकृ व ऊचिव दचधव
2 ददृशथुः िक्रथुः ऊिथुः दधथुः
3 ददृशतुः िक्रतुः ऊितुः दधतुः
Plur. 1 ददृचशम िकृ म ऊचिम दचधम
2 ददृश िक्र ऊि दध
3 ददृशुः िक्रुः ऊिुः दधुः
59
60. Perfect paradigms, ātmanepada/middle endings

दृश् ‘see’ कृ ‘do’ वि् ‘speak’ धा ‘put’


Sing. 1 ददृशे िक्रे ऊिे दधे
2 ददृचशषे िकृ षे ऊचिषे दचधषे
3 ददृशे िक्रे ऊिे दधे
Dual 1 ददृचशवहे िकृ वहे ऊचिवहे दचधवहे
2 ददृशाथे िक्राथे ऊिाथे दधाथे
3 ददृशाते िक्राते ऊिाते दधाते
Plur. 1 ददृचशमहे िकृ महे ऊचिमहे दचधमहे
2 ददृचशध्वे िकृ ध्वे ऊचिध्वे दचधध्वे
3 ददृचशरे िनक्ररे ऊचिरे दचधरे

60
61. Sandhi rules: vowels (a space indicates a word break)

Final vowels
-अ/-आ -इ/-ई -उ/-ऊ -ऋ -ए -ऐ -ओ -औ Initials
-आ- -य- -व- -र- -ए ‘- -आ अ- -ओ ‘- -आव- अ-
-आ- -या- -वा- -रा- -अ आ- -आ आ- -अ आ- -आवा- आ-
-ए- -ई- -नव- -रर- -अ इ- -आ इ- -अ इ- -आनव- इ-
-ए- -ई- -वी- -री- -अ ई- -आ ई- -अ ई- -आवी- ई-
-ओ- -यु- -ऊ- -रु- -अ उ- -आ उ- -अ उ- -आवु- उ-
-ओ- -यू- -ऊ- -रू- -अ ऊ- -आ ऊ- -अ ऊ- -आवू- ऊ-
-अर्- -यृ- -वृ- -ॠ- -अ ऋ- -आ ऋ- -अ ऋ- -आवृ- ऋ-
-ऐ- -ये- -वे- -रे- -अ ए- -आ ए- -अ ए- -आवे- ए-
-ऐ- -य- -व- -र- -अ ऐ- -आ ऐ- -अ ऐ- -आव- ऐ-
-औ- -य - -व - -र - -अ ओ- -आ ओ- -अ ओ- -आव - ओ-
-औ- -यौ- -वौ- -रौ- -अ औ- -आ औ- -अ औ- -आवौ- औ-

61
62. Sandhi rules: consonants (After Coulson; a hyphen indicates a join)

Final letter
-क् -ट् -त् -ि् -ण् -न् -म् -ःः /-र् -आः -अः Initial
-क् - -ट्- -त्- -ि्- -ण्- -न्- -ःं -ःः -आः -अः क् -/ख्-
-ग्- -ड् - -द्- -ब्- -ण्- -न्- -ःं -र्- -आ -ओ ग्-/घ्-
-क् - -ट्- -ि्- -ि्- -ण्- -ःंश्- -ःं -श्- -आश्- -अश्- ि्-/छ् -
-ग्- -ड् - -ज्- -ब्- -ण्- -ञ्- -ःं -र्- -आ -ओ ज्-/झ्-
-क् - -ट्- -ट्- -ि्- -ण्- -ःंष्- -ःं -ष्- -आṢ- -अष्- ट् -/ ठ् -
-ग्- -ड् - -ड् - -ब्- -ण्- -ण्- -ःं -र्- -आ -ओ ड् -/ढ् -
-क् - -ट्- -त्- -ि्- -ण्- -ःंस्- -ःं -स्- -आस्- -अस्- त्-/थ्-
-ग्- -ड् - -द्- -ब्- -ण्- -न्- -ःं -र्- -आ -ओ द्-/-ध्
-क् - -ट्- -त्- -ि्- -ण्- -न्- -ःं -ःः -आः -अः ि्-/फ्-
-ग्- -ड् - -द्- -ब्- -ण्- -न्- -ःं -र्- -आ -ओ ब्-/भ्-
-ङ् - -ण्- -न्- -म्- -ण्- -न्- -ःं -र्- -आ -ओ न्-/म्-

62
Final letter
-क् -ट् -त् -ि् -ण् -न् -म् -ःः /-र् -आः -अः Initial
-ग्- -ड् - -द्- -ब्- -ण्- -न्- -ःं -र्- -आ -ओ य्-/व्-
-ग्- -ड् - -द्- -ब्- -ण्- -न्- -ःं zero1 -आ -ओ र्-
-ग्- -ड् - -ल्- -ब्- -ण्- -ःंल्-2 -ःं -र्- -आ -ओ ल्-
-क् - -ट्- -ि्(छ् )- -ि्- -ण्- -ञ्(श्/छ् )- -ःं -ःः -आः -अः श्-
-क् - -ट्- -त्- -ि्- -ण्- -न्- -ःं -ःः -आः -अः ष्-/स्-
-ग्(घ्)- -ड् (ढ् )- -द्(ध्)- -ब्(भ्)- -ण्- -न्- -ःं -र्- -आ -ओ ह्-
-ग्- -ड् - -द्- -ब्- -ण्/ण्ण्-3 -न्/न्न्-3 -म्- -र्- -आ -अ4 vowels
-क् -ट् -त् -ि् -ण् -न् -म् -ःः -आः -अः zero

1. ḥ or r disappears, and if a/ i/ u precedes, this lengthens to ā/ ī/ ū आ/ई/ऊ


2. e.g. tān + labhasva = tāṃl labhasva तान् + लभस्व = तांल् लभस्व
3. Doubling occurs when the preceding vowel is short.
4. Except that aḥ + a = o ‘ / ऽ (avagraha)

63

Вам также может понравиться