Вы находитесь на странице: 1из 12

AKSHA MALA - with Bijas placed as Samputi on Mantras

ANTI – CLOCKWISE MOVEMENT (Cleansing Process)


First 50 Invocations
Reflection of
Predominant
BIJA in BIJA in
CHAKRA Sno MANTRA BIJA Sakti/ ( Tattva if Product/ Relational State
Sanskrit English
specifically
written)

Kriya
AJNA Prithvi +
Centre (2
1 ◌ं kşham ॐ ं ह नमः शवाय kşham Shakti+Isvara
(Idam/Aham)
Tattva
Invocations)
Horizontal
Placement 2 हं ham om hrīṁ hauṁ namaḥ śivāya ham Sakti Tattva Aham / I

ॐ ीं ं लं ल गं गणपतये वर वरद सवजनम ् मे Sadasiva (Aham/Idam) / (


3 सं sam sam
Tattva I/This)
वशमानया वाहा
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye vara varada (Idam/Aham) /
MULADHA
RA Centre (4
4 षं sham
sarvajanam me vaśamānayā svāhā
sham Isvara Tattva
(This/I)
Invocations)
Horizontal ॐ ीं ं लं ल गं गणपतये वर वरद सवजनम ् मे Suddhavidya
(Aham-Aham) /
Placement 5 शं shham shham
Tattva
(Idam-Idam) / (I-
वशमानया वाहा I)/(This-This))

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye vara varada


6 वं vam
sarvajanam me vaśamānayā svāhā
vam maaya

SWADHIST
ANACentre
(6
7 लं lam ॐ ीं ं लं ऐं स वण भवाय नमः lam Iccha Sakti raaga & niyati
Invocations)
Vertical
Placement 8 रं ram om śrīṁ hrīṁ klīṁ aiṁ sauṁ śravaṇa bhavāya namaḥ ram Jnana Sakti vidya
9 यं yam ॐ ीं ं लं ऐं स वण भवाय नमः yam Kriya Sakti kaala & kalaa

10 मं mam om śrīṁ hrīṁ klīṁ aiṁ sauṁ śravaṇa bhavāya namaḥ mam Cit Sakti purusha

11 भं bham ॐ ीं ं लं ऐं स वण भवाय नमः bham Ananda Sakti prakrati

12 बं bam om śrīṁ hrīṁ klīṁ aiṁ sauṁ śravaṇa bhavāya namaḥ bam Iccha Sakti ahamkara

MANIPUR
A Centre ( 13 फं pham ऐं ं लं चामडायै
ु *वचै pham Jnana Sakti buddhi
10
Invocations)
Horizontal
Plcaement
14 पं pam aiṁ hrīṁ klīṁ cāmuḍāyai vicai pam Kriya Sakti manas

15 नं nam ऐं ं लं चामडायै


ु *वचै nam Cit Sakti ghrAna or Nose

16 धं dham aiṁ hrīṁ klīṁ cāmuḍāyai vicai dham Ananda Sakti rasana or Tongue

17 दं dam ऐं ं लं चामडायै


ु *वचै dam Iccha Sakti tvak or Skin

28 थं tham aiṁ hrīṁ klīṁ cāmuḍāyai vicai tham Jnana Sakti caksu or Eyes

19 तं tam ऐं ं लं चामडायै


ु *वचै tam Kriya Sakti srotra or Ears
20 णं ņam aiṁ hrīṁ klīṁ cāmuḍāyai vicai ņam Cit Sakti vaak or Speech

21 ढं dham ऐं ं लं चामडायै


ु *वचै dham Ananda Sakti paandi or Hands

22 डं dam aiṁ hrīṁ klīṁ cāmuḍāyai vicai dam Iccha Sakti paada or Feet

ANAHATHA
Centre ( 12
Invocations)
23 ठं ţham लं क0णाय
ृ गो*वंदाय गोपीजनव3लभाय वाहा ţham Jnana Sakti paayu or Anus
Horizantal
Placement
24 टं tam klīṁ kṛṣṇāya goviṁdāya gopījanavallabhāya svāhā tam Kriya Sakti upastha or genetials

25 ञं iņam लं क0णाय


ृ गो*वंदाय गोपीजनव3लभाय वाहा iņam Cit Sakti shabda or sound

26 झं jham klīṁ kṛṣṇāya goviṁdāya gopījanavallabhāya svāhā jham Ananda Sakti sparsha or Touch

27 जं jam लं क0णाय


ृ गो*वंदाय गोपीजनव3लभाय वाहा jam Iccha Sakti rupa or Form

28 छं cham klīṁ kṛṣṇāya goviṁdāya gopījanavallabhāya svāhā cham Jnana Sakti rasa or Taste

29 चं cam लं क0णाय


ृ गो*वंदाय गोपीजनव3लभाय वाहा cam Kriya Sakti gandha or Smell

30 ङं jńam klīṁ kṛṣṇāya goviṁdāya gopījanavallabhāya svāhā jńam Cit Sakti vyayva or Ether
31 घं gham लं क0णाय
ृ गो*वंदाय गोपीजनव3लभाय वाहा gham Ananda Sakti vayu or Air

32 गं gam klīṁ kṛṣṇāya goviṁdāya gopījanavallabhāya svāhā gam Iccha Sakti agni or Fire

33 खं kham लं क0णाय


ृ गो*वंदाय गोपीजनव3लभाय वाहा kham Jnana Sakti jal or Water

34 कं kam klīṁ kṛṣṇāya goviṁdāya gopījanavallabhāya svāhā kam Kriya Sakti prithvi or Earth

VISHUDD
HI Centre (
ॐ ं <ां द=ता>ेय हरे क0णा
ृ उ@म=त आन@द दायका Creation of the
16 35 अं◌ः aђam aђam
Universe
Invocations BदगCबरे मने
ु बाल*पशाच Dान सागरा <ां ं ॐ
) Horizantal
Placement
Reflection of the
Universe in 2 cups
om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā
36 अः aђa
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om
aђa (:) namely siva
bindu and sakti
bindu

ॐ ं <ां द=ता>ेय हरे क0णा


ृ उ@म=त आन@द दायका Sphutatama (Most
37 औं aum aum Kriya Shakti
Vivid)
BदगCबरे मने
ु बाल*पशाच Dान सागरा <ां ं ॐ

om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā Sphutatara (more
38 ओं om
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om
om Kriya Shakti
Vivid)
ॐ ं <ां द=ता>ेय हरे क0णा
ृ उ@म=त आन@द दायका Sphuta (Vivid or
39 ऐं aim aim Kriya Shakti
Open)
BदगCबरे मने
ु बाल*पशाच Dान सागरा <ां ं ॐ

om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā Asphuta (No vivid
40 एं ém
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om
ém Kriya Shakti
action)

ॐ ं <ां द=ता>ेय हरे क0णा


ृ उ@म=त आन@द दायका
41 ॡं aluum aluum Amrita Bija Bliss in situ
BदगCबरे मने
ु बाल*पशाच Dान सागरा <ां ं ॐ

om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā


42 ऌं alum
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om
alum Amrita Bija Bliss in situ

ॐ ं <ां द=ता>ेय हरे क0णा


ृ उ@म=त आन@द दायका
43 ॠं aruum aruum Amrita Bija Bliss in situ
BदगCबरे मने
ु बाल*पशाच Dान सागरा <ां ं ॐ

om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā


44 ऋं arum
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om
arum Amrita Bija Bliss in situ

ॐ ं <ां द=ता>ेय हरे क0णा


ृ उ@म=त आन@द दायका
45 ऊं uum uum Unata Apprehension
BदगCबरे मने
ु बाल*पशाच Dान सागरा <ां ं ॐ

om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā Imminence of


46 उं um
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om
um Unmesa
world
ॐ ं <ां द=ता>ेय हरे क0णा
ृ उ@म=त आन@द दायका
47 M eem eem Iccha Sakti Agitated will
BदगCबरे मने
ु बाल*पशाच Dान सागरा <ां ं ॐ

om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā


48 इं im
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om
im Iccha Sakti Unagitated will

ॐ ं <ां द=ता>ेय हरे क0णा


ृ उ@म=त आन@द दायका
49 आं aam aam Ananda Sakti Bliss
BदगCबरे मने
ु बाल*पशाच Dान सागरा <ां ं ॐ

om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā


50 अं am
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om
am Cit Sakti Consciousness

CLOCKWISE MOVEMENT (Re-Energizing Process)


BIJA in BIJA in
CHAKRA Sno MANTRA BIJA
Sanskrit English
VISHUDD
HI Centre (
ॐ ं <ां द=ता>ेय हरे क0णा
ृ उ@म=त आन@द दायका
16 51 अं am am
Invocations BदगCबरे मने
ु बाल*पशाच Dान सागरा <ां ं ॐ
) Horizantal
Placement
om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā
52 आं aam
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om
aam

ॐ ं <ां द=ता>ेय हरे क0णा


ृ उ@म=त आन@द दायका
53 इं im im
BदगCबरे मने
ु बाल*पशाच Dान सागरा <ां ं ॐ
om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā
54 M eem
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om
eem

ॐ ं <ां द=ता>ेय हरे क0णा


ृ उ@म=त आन@द दायका uAAaq
55 उं um
2m
BदगCबरे मने
ु बाल*पशाच Dान सागरा <ां ं ॐ

om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā


56 ऊं uum
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om
uum

ॐ ं <ां द=ता>ेय हरे क0णा


ृ उ@म=त आन@द दायका
57 ऋं arum arum
BदगCबरे मने
ु बाल*पशाच Dान सागरा <ां ं ॐ

om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā


58 ॠं aruum
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om
aruum

ॐ ं <ां द=ता>ेय हरे क0णा


ृ उ@म=त आन@द दायका
59 ऌं alum alum
BदगCबरे मने
ु बाल*पशाच Dान सागरा <ां ं ॐ

om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā


60 ॡं aluum
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om
aluum

ॐ ं <ां द=ता>ेय हरे क0णा


ृ उ@म=त आन@द दायका
61 एं ém ém
BदगCबरे मने
ु बाल*पशाच Dान सागरा <ां ं ॐ
om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā
62 ऐं aim
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om
aim

ॐ ं <ां द=ता>ेय हरे क0णा


ृ उ@म=त आन@द दायका
63 ओं om om
BदगCबरे मने
ु बाल*पशाच Dान सागरा <ां ं ॐ

om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā


64 औं aum
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om
aum

ॐ ं <ां द=ता>ेय हरे क0णा


ृ उ@म=त आन@द दायका
65 अः aђa aђa
BदगCबरे मने
ु बाल*पशाच Dान सागरा <ां ं ॐ

om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā


66 अं◌ः aђam
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om
aђam

ANAHATHA
Centre ( 12
Invocations)
67 कं kam लं क0णाय
ृ गो*वंदाय गोपीजनव3लभाय वाहा kam
Horizantal
Placement
68 खं kham klīṁ kṛṣṇāya goviṁdāya gopījanavallabhāya svāhā kham

69 गं gam लं क0णाय


ृ गो*वंदाय गोपीजनव3लभाय वाहा gam

70 घं gham klīṁ kṛṣṇāya goviṁdāya gopījanavallabhāya svāhā gham

71 ङं jńam लं क0णाय


ृ गो*वंदाय गोपीजनव3लभाय वाहा jńam
72 चं cam klīṁ kṛṣṇāya goviṁdāya gopījanavallabhāya svāhā cam

73 छं cham लं क0णाय


ृ गो*वंदाय गोपीजनव3लभाय वाहा cham

74 जं jam klīṁ kṛṣṇāya goviṁdāya gopījanavallabhāya svāhā jam

75 झं jham लं क0णाय


ृ गो*वंदाय गोपीजनव3लभाय वाहा jham

76 ञं iņam klīṁ kṛṣṇāya goviṁdāya gopījanavallabhāya svāhā iņam

77 टं tam लं क0णाय


ृ गो*वंदाय गोपीजनव3लभाय वाहा tam

78 ठं ţham klīṁ kṛṣṇāya goviṁdāya gopījanavallabhāya svāhā ţham

MANIPUR
A Centre ( 79 डं dam ऐं ं लं चामडायै
ु *वचै dam
10
Invocations)
Horizontal
Plcaement
80 ढं dham aiṁ hrīṁ klīṁ cāmuḍāyai vicai dham

81 णं ņam ऐं ं लं चामडायै


ु *वचै ņam

82 तं tam aiṁ hrīṁ klīṁ cāmuḍāyai vicai tam


83 थं tham ऐं ं लं चामडायै
ु *वचै tham

84 दं dam aiṁ hrīṁ klīṁ cāmuḍāyai vicai dam

85 धं dham ऐं ं लं चामडायै


ु *वचै dham

86 नं nam aiṁ hrīṁ klīṁ cāmuḍāyai vicai nam

87 पं pam ऐं ं लं चामडायै


ु *वचै pam

88 फं pham aiṁ hrīṁ klīṁ cāmuḍāyai vicai pham

SWADHIST
ANACentre
(6
89 बं bam ॐ ीं ं लं ऐं स वण भवाय नमः bam
Invocations)
Vertical
Placement 90 भं bham om śrīṁ hrīṁ klīṁ aiṁ sauṁ śravaṇa bhavāya namaḥ bham

91 मं mam ॐ ीं ं लं ऐं स वण भवाय नमः mam

92 यं yam om śrīṁ hrīṁ klīṁ aiṁ sauṁ śravaṇa bhavāya namaḥ yam

93 रं ram ॐ ीं ं लं ऐं स वण भवाय नमः ram


94 लं lam om śrīṁ hrīṁ klīṁ aiṁ sauṁ śravaṇa bhavāya namaḥ lam

ॐ ीं ं लं ल गं गणपतये वर वरद सवजनम ् मे


95 वं vam vam
वशमानया वाहा
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye vara varada
MULADHA
RA Centre (4
96 शं śhham
sarvajanam me vaśamānayā svāhā
śhham
Invocations)
Horizontal ॐ ीं ं लं ल गं गणपतये वर वरद सवजनम ् मे
Placement 97 षं sham sham
वशमानया वाहा
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye vara varada
98 सं sam
sarvajanam me vaśamānayā svāhā
sam

AJNA
Centre (2
99 हं ham ॐ ं ह नमः शवाय ham
Invocations)
Horizontal
Placement 100 ◌ं kşham om hrīṁ hauṁ namaḥ śivāya kşham

BIJA in BIJA in
CHAKRA Sno Mantra for 7 Chakra Centres: Muladhara to Sahasrara BIJA
Sanskrit English

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye vara varada


लं
MULADHAR
A Centre
101 Lam Lam
sarvajanam me vaśamānayā svāhā

वं
SWADHISTA
NA Centre
102 Vam om śrīṁ hrīṁ klīṁ aiṁ sauṁ śravaṇa bhavāya namaḥ Vam

रं
MANIPURA
Centre
103 Ram aiṁ hrīṁ klīṁ cāmuḍāyai vicai Ram
यं
ANAHATHA
Centre
104 Yam klīṁ kṛṣṇāya goviṁdāya gopījanavallabhāya svāhā Yam

om hrīṁ drāṁ dattātreya hare kṛṣṇā unmatta ānanda dāyakā


हं
VISHUDDHI
Centre
105 Ham Ham
digambare mune bālapiśāca jñāna sāgarā drāṁ hrīṁ om

AJNA Centre 106 सं Sam om hrīṁ hauṁ namaḥ śivāya Sam

ऐं ं ीं ऐं लं सौः हमसः शव सोहम ् हसकQR


HaSau हसSमलवरयंू हसौः सहकSमलवरयीं सहौः वUप VनUWणा HaSau
हसO
SAHASRARA
Centre
107
m m
हे तवे वगUवे
ु ी शOतआO सBहत ी शव आनद नाथ
ी गU
ु ी पादकाम
ु ् पXया म
ु तपया म नमः
aiṁ hrīṁ śrīṁ aiṁ klīṁ sauḥ hamasaḥ śiva soham hasakafreṁ
hasakṣamalavarayūṁ hasauḥ sahakakṣamalavarayīṁ sahauḥ
SaHau SaHau
सौः
SAHASRARA
Centre
108 svarupa nirupṇā hetave svaguruve śrī shaktiāṁva sahit śrī
h h
shiva-ananda natha śrī guru śrī pādukām pujyāmi tarpayāmi
namaḥ

Above 108 Recitation Completes first round , in second round of


meditation mantra used in all 108 cases will Aim Klim Sauh and
in the Third round of meditation will be Ka e I la hrim ha sa ka
ha la hrim sa ka la hrim

Вам также может понравиться