Вы находитесь на странице: 1из 16

DURGA KAVACHAM

WEDNESDAY, JULY 25, 2007

Durga Kavach in Sanskrit

Durga Kavach in Sanskrit

Durga Kavach is a collection of special shlokas from the Markandey Purana and is part of the Durga Saptashti. Chanting Durga Kavach during the Navratras is considered auspicious by the devotees of Durga Ma.

Durga Kavach

Atha DevyaaH Kavacham.h AUM Asya Shrii Chandii Kavachasya Brahmaa R^ishhiH AnushhTup.h ChhandaH Chaamundaa Devataa Angaanyaa Soktamaataro Biijam.h Digbandha Devataa Stattvam.h Shri Jagadamba aPriityarthe Saptashatii PaathaaN^ Gatvena Jape Viniyogah AUM Namash Chandikaayai

Maarkandeya Uvaacha AUM Yadh_goohyaM Paramam Loke Sarva Rakshaakaram NR^iNaam.h Yaanna Kasya_chidaa_khyaatam Tanme Bruuhi Pitaamaha 1

Brahmo Vaach Asti Goohya_tamam Vipra Sarva bhuuto pakaa_rakam.h Devya_astu kavacham punyam takshinash_va Mahaamune 2

Prathamam Shailaputrii cha DvitiiyaM Brahmachaarinii Tritiiyam Chandra ghanteti Kushmaan_deti Chatur_thakam.h 3

Panchamam S_kandamaateti Shha_shhtham Kaatyaa_yaniiti cha Saptamam Kaala_raatrii_ti Mahaa_gaurii_ticha_ashhtamam.h 4

Navamam Siddhi_daatrii cha Nava_durgaah Prakiir_titaah

Uktaan_yetaani naamaani brahma_naiva mahaat_manaa 5

Agninaa Dahya_maanastu Shatrumadhye Gato Ra_Ne Vishha_me Durgame chaiva bhayaarh Sharanam Gataah 6

Na Teshhaa.n Jaayate Kinchi_da_shubham_rana_sam_kaTe Naapadam Tasya Pashyaami Shoka_duhkha_bhayam na hi 7

Yaistu Bhaktyaa Smritaa Nuunam Teshhaa.n vR^iddhiH Prajaayate Ye Tvaan Smaranti Deveshi Rakshase Taanna Sam_shayah 8

Preta_samsthaa tu Chaamundaa Vaaraahii Mahishhaasanaa Aindrii Gaja_samaa_ruuDhaa Vaishhnavii Garuda_asanaa 9

Maaheshvarii vR^ishhaaruuDhaa Kaumaarii Shikhi_vaahanaa

LakshmiiH Padmaasanaa Devii Padmahastaa Hari Priyaa 10

Shvetaruupa_dharaa Devii Iishvarii vR^ishha_vaahanaa Braahmii hamsa_samaaruuDhaa Sarvaa_bharana_bhuush_hitaa 11

Ityetaa Maatarah Sarvaah Sarvayoga Saman_vitaah Naanaa_bharana_shobhaaghyaa naanaa_ratno pasho_bhitaah 12

dR^itiyante RathamaaruuDhaa Devyah Krodha_samaa_kulaah ShaN^khaM Chakram Gadaa.n Shakti.n Halamcha Musalaayudhamh 13

Khetakam Tomaram Chaiva Parashu.n Paashameva cha Kuntaayudham TrishuulaM cha Shaaraam_aayudha_muttamam.h 14

Daityaanaa.n Dehanaashaaya Bhaktaa_naama_bhayaaya cha

Dhaarayantya_ayudhaa_niitthaM Devaanaa.n cha Hitaaya vai 15

Namaste.astu Mahaaraudre Mahaa_ghora_paraakrame Mahaabale Mahotsaahe Mahaa_bhayavinaashini 16

Traahi maa.n Devi Dushhprekshye Shatruunaa.n bhayavar_dhini Praachyaa.n Rakshatu Maa_maindrii Aagney_yaam_agni_devataa 17

Dakshine.avatu Vaaraahii nai_rityaa.n khadga_dhaarinii Pratiichyaa.n Vaarunii Rakshed.h Vaayavyaa.n mRiga_vaahinii 18

Udiichyaa.n Paatu Kaumaarii Aishaanyaa.n Shuuladhaarinii Uurdhva.n Brahmaani me Rakshe dadhastaad.h Vaishhnavii Tathaa 19

Evam Dasha Disho Rakshech_chaamundaa Shava_vaahanaa yaa me

Chaagratah Paatu Vijayaa Paatu pR^ishhThatah 20

Ajitaa Vaama Paarshve tu Dakshine Chaaparaajitaa Shikhaamu_dyotinii Rakshedumaa Muurdhini Vyavasthitaa 21

Maalaadharii LalaaTe cha Bhruvau Rakshed.h Yashasvinii Trinetraa cha Bhruvor_madhye Yama_ghantaa cha Naasike 22

ShaN^khinii chak_shu_shhor_madhye Shrotrayorrdvaa_vaasinii Kapolau Kaalikaa Rakshet_karnamuule tu ShaaN^karii 23

Naasikaayaa.n Sugandhaa cha Uttaroshh_the cha Charchikaa Adhare Chaam_R^itakalaa Jihvaa_yaa.n cha Sarasvatii 24

Dantaan.h Rakshatu Kaumarii kanthadeshe tu chandikaa

Ghantikaa.n Chitra_ghantaa cha Mahaa_maayaa cha Taaluke 25

Kaamaakshii Chibukam Rakshed.h Vaacham me SarvamaN^galaa Griivaayaa.n Bhadrakaalii cha pR^ishh Tha_vamshe Dhanur_dharii 26

Niilagriivaa BahihkanThe Nalikaa.n Nalakuubarii S_kandhayoh KhaN^ginii Rakshed.h Baahuu me Vajradhaarinii 27

Hastayordan_dinii Rakshed_ambikaa ChaaN^guliishhu cha NakhaaJN_chhuuleshvarii Rakshet_kukshau_rakshet_kuleshvarii 28

S_tanau_rakshen_mahaadevii Manahshoka_vinaashinii HR^idaye Lalitaa Devii Udare Shuula_dhaariNii 29

Naabhau cha Kaaminii Rakshed.h GuhyaM Guhyeshvarii tathaa

Puutanaa Kaamikaa me DhraM Gude Mahishha_vaahinii 30

KaTiyaa.n Bhagavatii Rakshej_jaanunii Vindhya_vaasinii JaN^ghe MahaabalaaRakshet_ sarvakaama_pradaayinii 31

Gulpha_yornaarasi.nhii cha Paada_pR^ishhThe tu Taijasii PaadaaN^guliishhu Shrii Rakshet_paadaadha_stala_vaasinii 32

Nakhaan.h Damshh_Traakaraalii cha keshaa.nsh{}chaivo{dhva}.rkeshinii Roma_kuupeshhu Kauberii TvachaM Vaagiishvarii tathaa 33

Raktama_jjaava_saamaan_saan_ yasthi_medaa.nsi Paarvatii Antraani Kaala_raatrishcha Pittam cha Mukutesh_varii 34

Padmaavatii Padmakoshe Kaphe Chuu_DaamaNis_tathaa

Jvaalaamukhii Nakha_jvaalaa_ mabhedyaa Sarva_sandhi_shhu 35

Shukram Brahmaani me Rakshech_chhaayaa.n Chhatresh_varii tathaa Aham_kaaram Mano Buddhi.n Rakshen_me Dharma_dhaarinii 36

PraaNaapaanau Tathaa Vyaanam_udaanam cha Samaa_na_kam.h Vajra_hastaa cha meRakshet.h_ praanam Kalyaana_shobhanaa 37

Rase Ruupe cha Gandhe cha Shabde Sparshe cha Yoginii Sattvam Rajasta_mashchaiva Rakshen_naaraayaNii sadaa 38

Aayuu Rakshatu Vaaraahii Dharmam Rakshatu Vaishhnavii Yashah Kiirti.n cha Lakshmii.n cha Dhanam Vidyaa.n cha Chakrinii 39

Gotra_mindraani me Rakshet_

pashuunme Raksha Chandike Putraan.h Rakshenmahaa_lakshmiir bhaaryaa.n Rakshatu Bhairavii 40

Panthaanam Supathaa rakshen_ maargam Kshemakarii tathaa Raajadvaare Mahaa_lakshmiir_ vijayaa Sarvatah Sthitaa 41

Rakshaa_hiinam tu Yatsthaa_nam Varjitam Kavachena tu Tatsarvam Raksha me Devi Jayantii Paapa_naashinii 42

Pada_mekam na Gach_chhettu Yadiichchhech_chhu_bhamaat_manah Kavache_naa vR^ito NityaM Yatra Yatraiva Gachchhati 43

Tatra Tatra_artha_laabhashcha Vijayah Saarva_kaamikah Yam Yam Chinta_yate Kaamam Tam Tam Praapnoti nish_chitam.h . Paramaish_varya_matulam Praapsyate Bhuutale Pumaan.h 44

Nirbhayo Jaayate martyah

samgraa_meshhva_paraajitaH Trailokye tu Bhavet_puujyah Kavache_naav_R^itah Pumaan.h 45

Idam tu Devyaah Kavacham Devaa_naamapi Durlabham.h Yah PaThet.h_prayato Nityam Trisandhyam Shraddhayaan_vitah 46

Daivii Kalaa Bhavet_tasya Trailokyeshhva_paraajitah Jiived.h Varshhashatam saagrama_pamR^ityuvi_varjitah 47

Nashyanti Vyaadhayah Sarve Luutaa_vispho_Takaadayah Sthaavaram JaN^gamam Chaiva KR^itrimam Chaapi Yadvishham.h 48

Abhi_chaaraani Sarvaani Mantra_yantraani Bhuutale Bhuu_charaah Khe_charaash_chaiva_ jalajaash_chopa_deshikaah 49

Sahajaa Kulajaa Maalaa

Daakinii Shaakinii Tathaa Antariksha_charaa Ghoraa Daakin_yashcha MahaabalaaH 50

Graha_bhuuta_pishaachaa_shcha Yaksha_gandharva_raakshasaah Brahma_raakshasa_vetaalaah Kushhmaandaa Bhairavaadayah 51

Nashyanti Darshanaattasya Kavache HR^idi Samsthite Maano_nnatir_bhaved.h Raag_ yastejov_R^iddhikaram Param.h 52

Yashasaa vard_dharte so.api Kiirti Mandita_bhuutale Japet_sapta_shatii.n Chandii.n kR^itvaa tu Kavacham Puraa 53

Yaavad_bhuu_mandalam Dhatte Sashaila_vanakaana_nam.h Taavattishh_Thati medinyaa.n Santatih Putra Pautrikii 54

Dehaante Paramam S_thaanam

Yatsu_rai_rapi Durlabham.h Praapnoti Purushho Nityam Mahaamaayaa PrasaadataH 55

Labhate Paramam Ruupam Shivena Saha Modate .. AUM 56

Audio Track of this Kavach sung by the renowned Dhrupad vocalist brothers Ramakant and Umakant Gundecha. Lovely Music - Devi Kavach - eSnips

Hindi Translation of this Kavach sung by Anuradha Paudwal Durga-Stuti - Shree_Durga_Kawach = 01 = hindi = chaman - eSnips

POSTED BY MAHAPANDITS AT 1:36 AM 8 COMMENTS:

kap said... I was in big need of "MAA DURGA KAVACHAM" music. i cannot explain in my words ,how much i m happy.

i will simply say thx , thx alot.

kapil sharma Software Developer

Elcosoft Pvt. Ltd. sec-34,Gurgaon

DECEMBER 12, 2007 10:06 PM Mahapandits said... Thank you Kapil,

God bless you all the best

Navratri greeting to you all in Gurgaon Kiran Pandit Auckland

SEPTEMBER 28, 2008 4:07 PM kittu said... thank you for creating this blog ... but the song is not gettin downloaded ... can u tell me few suggestions so that i can download it 2 my pc

JANUARY 1, 2010 4:17 AM piyush said... Sir is there is any difference in hindi aur sanskrit recitation of kawach

or its only a rumour

that sankskrit affects a lot instead of hindi one

FEBRUARY 28, 2011 6:59 AM Mukul said... ---- " | ' ? --- , | " ---' " ' " ---- " ' | "---- |

MARCH 25, 2011 11:47 PM varun said... Please tell me how can I download the above two prayers. Thanks a ton .

APRIL 6, 2011 11:36 AM varun said... Gold bless the Publisher of this blog. It will be of great help if anyone can tell me , how to download these.

APRIL 24, 2011 6:32 PM Minku said... thankyou for uploading this kavach..

is there any download link available

JUNE 13, 2011 2:21 AM

Post a Comment

Home Subscribe to: Post Comments (Atom)

Вам также может понравиться