Содержание
1 Саубхья-лакшми-упанишада
o 1.1 Деванагари, IAST
o 1.2 Русский
2 См. также
3 Примечания
Саубхья-лакшми-упанишада
Деванагари, IAST
॥ सौभाग्यलक्ष्म्यपु निषद् ॥
.. saubhāgyalakṣmyupaniṣad ..
Саубхья-лакшми-упанишада
saubhāgyalakṣmīkaivalyavidyāvedyasukhākṛti .
tripānnārāyaṇānandaramacandrapadaṁ bhaje ..
अथ सौभाग्यलक्ष्म्यपु निषद्
atha saubhāgyalakṣmyupaniṣad
Вот Саубхья-лакшми-упанишада.
हरिः ॐ ॥ • hariḥ oṁ ..
अथ भगवन्तं देवा ऊचर्हेु भगवन्नः कथय • atha bhagavantaṁ devā ūcurhe bhagavannaḥ kathaya
सौभाग्यलक्ष्मीविद्याम् । saubhāgyalakṣmīvidyām .
तथेत्यवोचद्भगवानादिनारायणः सर्वे देवा ययू ं • tathetyavocadbhagavānādinārāyaṇaḥ sarve devā yūyaṁ
सावधानमनसो भत्ू वा शृणतु तरु ीयरूपां तरु ीयातीतां sāvadhānamanaso bhūtvā śṛṇuta turīyarūpāṁ turīyātītāṁ
सर्वोत्कटां सर्वमन्त्रासनगतां पीठोपपीठदेवतापरिवृतां sarvotkaṭāṁ sarvamantrāsanagatāṁ
चतर्भुु जां श्रियं हिरण्यवर्णामिति पञ्चदशर्ग्भिर्ध्यायेत् pīṭhopapīṭhadevatāparivṛtāṁ caturbhujāṁ śriyaṁ
। hiraṇyavarṇāmiti pañcadaśargbhirdhyāyet .
अथ पञ्चदश ऋगात्मकस्य • atha pañcadaśa ṛgātmakasya
श्रीसक्त
ू स्यानन्दकर्दमचिक्लीतेन्दिरासतु ा ऋषयः । śrīsūktasyānandakardamaciklītendirāsutā ṛṣayaḥ .
श्रीऋष्याद्या ऋचः चतर्दु शानमृचामानन्दाद्यृषयः । • śrīṛṣyādyā ṛcaḥ caturdaśānamṛcāmānandādyṛṣayaḥ .
हिरण्यवर्णाद्याद्यत्रयस्यानष्टु ुप् छन्दः । • hiraṇyavarṇādyādyatrayasyānuṣṭup chandaḥ .
कासं ोस्मीत्यस्य बृहती छन्दः । • kāṁsosmītyasya bṛhatī chandaḥ .
तदन्ययोर्द्वयोस्त्रिष्टुप् । • tadanyayordvayostriṣṭup .
पनु रष्टकस्यानष्टु ुप् । • punaraṣṭakasyānuṣṭup .
शेषस्य प्रस्तारपङ्क्तिः । • śeṣasya prastārapaṅktiḥ .
श्र्यग्निर्देवता । • śryagnirdevatā .
हिरण्यवर्णामिति बीजम् । • hiraṇyavarṇāmiti bījam .
कासं ोऽस्मीति शक्तिः । • kāṁso'smīti śaktiḥ .
हिरण्मया चन्द्रा रजतस्रजा हिरण्या हिरण्यवर्णेति • hiraṇmayā candrā rajatasrajā hiraṇyā hiraṇyavarṇeti
प्रणवादिनमोन्तैश्चतर्थ्य ु न्तैरङ्गन्यासः । praṇavādinamontaiścaturthyantairaṅganyāsaḥ .
अथ वक्त्रत्रयैरङ्गन्यासः । • atha vaktratrayairaṅganyāsaḥ .
मस्तकलोचनश्रति ु घ्राणवदनकण्ठबाहु द्व यहृदयनाभिग ु • mastakalocanaśrutighrāṇavadanakaṇṭhabāhudvayahṛdayanābhi
ह्यपायरुू जानजु ङ्घेषु श्रीसक्त ू ै रे व क्रमशो न्यसेत् । guhyapāyūrujānujaṅgheṣu śrīsūktaireva kramaśo nyaset .
अरुणकमलसंस्था तद्रजःपञ्ु जवर्णा • aruṇakamalasaṁsthā tadrajaḥpuñjavarṇā
करकमलधृतष्टे ाऽभीतियग्ु माम्बजु ा च । karakamaladhṛteṣṭā'bhītiyugmāmbujā ca .
मणिकटकविचित्रालङ्कृ ताकल्पजालैः • maṇikaṭakavicitrālaṅkṛtākalpajālaiḥ sakalabhuvanamātā
सकलभवु नमाता सन्ततं श्रीः श्रियै नः ॥ १॥ santataṁ śrīḥ śriyai naḥ .. 1..
तत्पीठकर्णिकायां ससाध्यं श्रीबीजम् । • tatpīṭhakarṇikāyāṁ sasādhyaṁ śrībījam .
वस्वादित्यकलापद्मेषु श्रीसक्त ू गतार्धार्धर्चा तद्बहिर्यः • vasvādityakalāpadmeṣu śrīsūktagatārdhārdharcā tadbahiryaḥ
शचि ु रिति मातृकया च श्रियं यन्त्राङ्गदशकं च śuciriti mātṛkayā ca śriyaṁ yantrāṅgadaśakaṁ ca vilikhya
विलिख्य श्रियमावाहयेत् । śriyamāvāhayet .
अङ्गैः प्रथमा वृत्तिः । • aṅgaiḥ prathamā vṛttiḥ .
पद्मादिभिर्द्वितीया । • padmādibhirdvitīyā .
सोके शैस्तृतीया । • sokeśaistṛtīyā .
तदायधु ैस्तरु ीया वृत्तिर्भवति । • tadāyudhaisturīyā vṛttirbhavati .
श्रीसक्त
ू ै रावाहनादि । • śrīsūktairāvāhanādi .
षोडशसहस्रजपः । • ṣoḍaśasahasrajapaḥ .
सौभाग्यरमैकाक्षर्या भृगनि ु चृद्गायत्री । • saubhāgyaramaikākṣaryā bhṛgunicṛdgāyatrī .
श्रिय ऋष्यादयः । • śriya ṛṣyādayaḥ .
शमिति बीजशक्तिः । • śamiti bījaśaktiḥ .
श्रीमित्यादि षडङ्गम् । • śrīmityādi ṣaḍaṅgam .
भयू ाद्भूयो द्विपद्माभयवरदकरा तप्तकार्तस्वराभा • bhūyādbhūyo dvipadmābhayavaradakarā taptakārtasvarābhā
शभ्रु ाभ्राभेभयग्ु मद्वयकरधृतकुम्भाद्भिरासिच्यमाना । śubhrābhrābhebhayugmadvayakaradhṛtakumbhādbhirāsicyamā
nā .
रक्तौघाबद्धमौलिर्विमलतरदक ु ू लार्तवालेपनाढ्या • raktaughābaddhamaulirvimalataradukūlārtavālepanāḍhyā
पद्माक्षी पद्मनाभोरसि कृ तवसतिः पद्मगा श्रीः श्रियै padmākṣī padmanābhorasi kṛtavasatiḥ padmagā śrīḥ śriyai naḥ
नः ॥ १॥ .. 1..
तत्पीठम् । • tatpīṭham .
अष्टपत्रं वृत्तत्रयं द्वादशराशिखण्डं चतरु स्रं रमापीठं • aṣṭapatraṁ vṛttatrayaṁ dvādaśarāśikhaṇḍaṁ caturasraṁ
भवति । ramāpīṭhaṁ bhavati .
कर्णिकायां ससाध्यं श्रीबीजम् । • karṇikāyāṁ sasādhyaṁ śrībījam .
विभति ू रुन्नतिः कान्तिः सृष्टिः कीर्तिः सन्नतिर्व्युष्टिः • vibhūtirunnatiḥ kāntiḥ sṛṣṭiḥ kīrtiḥ sannatirvyuṣṭiḥ
सत्कृ ष्टिरद्धि
ृ रिति प्रणवादिनमो तैश्चतर्थ्य ु न्तैर्नवशक्तिं satkṛṣṭirṛddhiriti praṇavādinamo taiścaturthyantairnavaśaktiṁ
यजेत् । yajet .
अङ्गे प्रथमा वृतिः । • aṅge prathamā vṛtiḥ .
वासदु वे ाभिर्द्वितीया । • vāsudevābhirdvitīyā .
बालाक्यादिभिस्तृतीया । • bālākyādibhistṛtīyā .
इन्द्रादिभिश्चतर्थी
ु भवति । • indrādibhiścaturthī bhavati .
द्वादशलक्षजपः । • dvādaśalakṣajapaḥ .
श्रीलक्ष्मीर्वरदा विष्णपु त्नी वसप्रु दा हिरण्यरूपा • śrīlakṣmīrvaradā viṣṇupatnī vasupradā hiraṇyarūpā
स्वर्णमालिनी रजतस्रजा स्वर्णप्रभा स्वर्णप्राकारा svarṇamālinī rajatasrajā svarṇaprabhā svarṇaprākārā
पद्मवासिनी पद्महस्ता पद्मप्रिया मक्त ु ालङ्कारा padmavāsinī padmahastā padmapriyā muktālaṅkārā
चन्द्रसर्या
ू बिल्वप्रिया ईश्वरी भक्ति ु र्मुक्तिर्विभति
ू रद्धि
ृ ः candrasūryā bilvapriyā īśvarī bhuktirmuktirvibhūtirṛddhiḥ
समृद्धिः कृ ष्टिः पष्टि
ु र्धनदा धनेश्वरी श्रद्धा भोगिनी samṛddhiḥ kṛṣṭiḥ puṣṭirdhanadā dhaneśvarī śraddhā bhoginī
भोगदा सावित्री धात्री bhogadā sāvitrī dhātrī
विधात्रीत्यादिप्रणवादिनमोन्ताश्चतर्थ्य ु न्ता मन्त्राः । vidhātrītyādipraṇavādinamontāścaturthyantā mantrāḥ .
एकाक्षरवदङ्गादिपीठम् । • ekākṣaravadaṅgādipīṭham .
लक्षजपः । • lakṣajapaḥ .
दशांशं तर्पणम् । • daśāṁśaṁ tarpaṇam .
दशांशं हवनम् । • daśāṁśaṁ havanam .
द्विजतृप्तिः । • dvijatṛptiḥ .
निष्कामानामेव श्रीविद्यासिद्धिः । • niṣkāmānāmeva śrīvidyāsiddhiḥ .
न कदापि सकामानामिति ॥ १॥ • na kadāpi sakāmānāmiti .. 1..
अथ हैनं देवा ऊचस्ु तरु ीयया मायया निर्दिष्टं तत्त्वं • atha hainaṁ devā ūcusturīyayā māyayā nirdiṣṭaṁ tattvaṁ
ब्रहू ीति । brūhīti .
तथेति स होवाच । • tatheti sa hovāca .
योगेन योगो ज्ञातव्यो योगो योगात्प्रवर्धते । • yogena yogo jñātavyo yogo yogātpravardhate .
योऽप्रमत्तस्तु योगेन स योगी रमते चिरम् ॥ १॥ yo'pramattastu yogena sa yogī ramate ciram .. 1..
समापय्य निद्रां सिजीर्णेऽल्पभोजी श्रमत्याज्यबाधे • samāpayya nidrāṁ sijīrṇe'lpabhojī śramatyājyabādhe vivikte
विविक्ते प्रदेशे । pradeśe .
सदा शीतनिस्तृष्ण एष प्रयत्नोऽथ वा प्राणरोधो sadā śītanistṛṣṇa eṣa prayatno'tha vā prāṇarodho
निजाभ्यासमार्गात् ॥ २॥ nijābhyāsamārgāt .. 2..
वक्त्रेणापर्यू वायंु हुतवलनिलयेऽपानमाकृ ष्य धृत्वा • vaktreṇāpūrya vāyuṁ hutavalanilaye'pānamākṛṣya dhṛtvā
स्वाङ्गष्ठु ाद्यङ्गल ु ीभिर्वरकरतलयोः षड्भिरे वं svāṅguṣṭhādyaṅgulībhirvarakaratalayoḥ ṣaḍbhirevaṁ nirudhya
निरुध्य । .
श्रोत्रे नेत्रे च नासापटु यगु लमतोऽनेन मार्गेण śrotre netre ca nāsāpuṭayugalamato'nena mārgeṇa
सम्यक्पश्यन्ति प्रत्ययाशं samyakpaśyanti pratyayāśaṁ
प्रणवबहुविधध्यानसंलीनचित्ताः ॥ ३॥ praṇavabahuvidhadhyānasaṁlīnacittāḥ .. 3..
श्रवणमख ु नयननासानिरोधनेनैव कर्तव्यम् । • śravaṇamukhanayananāsānirodhanenaiva kartavyam .
शद्धु सषु म्ु नासरणौ स्फुटममलं श्रयू ते नादः ॥ ४॥ śuddhasuṣumnāsaraṇau sphuṭamamalaṁ śrūyate nādaḥ .. 4..
विचित्रघोषसंयक्त ु ानाहते श्रयू ते ध्वनिः । • vicitraghoṣasaṁyuktānāhate śrūyate dhvaniḥ .
दिव्यदेहश्च तेजस्वी दिव्यगन्धोऽप्यरोगवान् ॥ ५॥ divyadehaśca tejasvī divyagandho'pyarogavān .. 5..
संपर्णू हृदयः शन्ू ये त्वारम्भे योगवान्भवेत् । • saṁpūrṇahṛdayaḥ śūnye tvārambhe yogavānbhavet .
द्वितीया विघटीकृ त्य वायर्भु वति मध्यगः ॥ ६॥ dvitīyā vighaṭīkṛtya vāyurbhavati madhyagaḥ .. 6..
दृढासनो भवेद्योगी पद्माद्यासनसस्थि ं तः । • dṛḍhāsano bhavedyogī padmādyāsanasaṁsthitaḥ .
विष्णग्रु न्थेस्ततो भेदात्परमानन्दसम्भवः ॥ ७॥ iṣṇugranthestato bhedātparamānandasambhavaḥ .. 7..
अतिशन्ू यो विमर्दश्च भेरीशब्दस्ततो भवेत् । • atiśūnyo vimardaśca bherīśabdastato bhavet .
तृतीयां यत्नतो भित्त्वा निनादो मर्दलध्वनिः ॥ ८॥ tṛtīyāṁ yatnato bhittvā ninādo mardaladhvaniḥ .. 8..
महाशन्ू यं ततो याति सर्वसिद्धिसमाश्रयम् । • mahāśūnyaṁ tato yāti sarvasiddhisamāśrayam .
चित्तानन्दं ततो भित्त्वा सर्वपीठगतानिलः ॥ ९॥ cittānandaṁ tato bhittvā sarvapīṭhagatānilaḥ .. 9..
निष्पत्तौ वैष्णवः शब्दः क्वणतीति क्वणो भवेत् । • niṣpattau vaiṣṇavaḥ śabdaḥ kvaṇatīti kvaṇo bhavet .
एकीभतू ं तदा चित्तं सनकादिमनु ीडितम् ॥ १०॥ ekībhūtaṁ tadā cittaṁ sanakādimunīḍitam .. 10..
अन्तेऽनन्तं समारोप्य खण्डेऽखण्डं समर्पयन् । • ante'nantaṁ samāropya khaṇḍe'khaṇḍaṁ samarpayan .
भमू ानं प्रकृ तिं ध्यात्वा कृ तकृ त्योऽमृतो भवेत् ॥ bhūmānaṁ prakṛtiṁ dhyātvā kṛtakṛtyo'mṛto bhavet .. 11..
११॥
योगेन योगं सरं ोध्य भावं भावेन चाञ्जसा । • yogena yogaṁ saṁrodhya bhāvaṁ bhāvena cāñjasā .
निर्विकल्पं परं तत्त्वं सदा भत्ू वा परं भवेत् ॥ १२॥ nirvikalpaṁ paraṁ tattvaṁ sadā bhūtvā paraṁ bhavet .. 12..
अहभं ावं परित्यज्य जगद्भावमनीदृशम् । • ahaṁbhāvaṁ parityajya jagadbhāvamanīdṛśam .
निर्विकल्पे स्थितो विद्वान्भयू ो नाप्यनश ु ोचति ॥ nirvikalpe sthito vidvānbhūyo nāpyanuśocati .. 13..
१३॥
सलिले सैन्धावं यद्वत्साम्यं भवति योगतः । • salile saindhāvaṁ yadvatsāmyaṁ bhavati yogataḥ .
तथात्ममनसौरे क्यं समाधिरभिधीयते ॥ १४॥ tathātmamanasaurekyaṁ samādhirabhidhīyate .. 14..
यदा संक्षीयते प्राणो मानसं च प्रलीयते । • yadā saṁkṣīyate prāṇo mānasaṁ ca pralīyate .
तदा समरसत्वं यत्समाधिरभिधीयते ॥ १५॥ tadā samarasatvaṁ yatsamādhirabhidhīyate .. 15..
यत्समत्वं तयोरत्र जीवात्मपरमात्मनोः । • yatsamatvaṁ tayoratra jīvātmaparamātmanoḥ .
समस्तनष्टसङ्कल्पः समाधिरभिधीयते ॥ १६॥ samastanaṣṭasaṅkalpaḥ samādhirabhidhīyate .. 16..
प्रभाशन्ू यं मनःशन्ू यं बद्धि
ु शन्ू यं निरामयम् । • prabhāśūnyaṁ manaḥśūnyaṁ buddhiśūnyaṁ nirāmayam .
सर्वशन्ू यं निराभासं समाधिरभिधीयते ॥ १७॥ sarvaśūnyaṁ nirābhāsaṁ samādhirabhidhīyate .. 17..
स्वयमच्ु चलिते देहे देही नित्यसमाधिना । • svayamuccalite dehe dehī nityasamādhinā .
निश्चलं तं विजानीयात्समाधिरभिधीयते ॥ १८॥ niścalaṁ taṁ vijānīyātsamādhirabhidhīyate .. 18..
यत्रयत्र मनो याति तत्रतत्र परं पदम् । • yatrayatra mano yāti tatratatra paraṁ padam .
तत्रतत्र परं ब्रह्म सर्वत्र समवस्थितम् ॥ १९॥ इति॥ tatratatra paraṁ brahma sarvatra samavasthitam .. 19.. iti.. .. 2..
॥ २॥
अथ हैनं देवा ऊचर्नु वचक्रविवेकमनब्रु हू ीति । • atha hainaṁ devā ūcurnavacakravivekamanubrūhīti .
तथेति स होवाच आधारे ब्रह्मचक्रं त्रिरावृत्तं • tatheti sa hovāca ādhāre brahmacakraṁ trirāvṛttaṁ
भगमण्डलाकारम् । bhagamaṇḍalākāram .
तत्र मल ू कन्दे शक्तिः पावकाकारं ध्यायेत् । • tatra mūlakande śaktiḥ pāvakākāraṁ dhyāyet .
तत्रैव कामरूपपीठं सर्वकामप्रदं भवति । • tatraiva kāmarūpapīṭhaṁ sarvakāmapradaṁ bhavati .
इत्याधारचक्रम् । • ityādhāracakram .
द्वितीयं स्वाधिष्ठानचक्रं षड्दलम् । • dvitīyaṁ svādhiṣṭhānacakraṁ ṣaḍdalam .
तन्मध्ये पश्चिमाभिमख ु ं लिङ्गं प्रवालाङ्कुरसदृशं
• tanmadhye paścimābhimukhaṁ liṅgaṁ pravālāṅkurasadṛśaṁ
ध्यायेत् । dhyāyet .
तत्रैवोड्याणपीठं जगदाकर्षणसिद्धिदं भवति । • tatraivoḍyāṇapīṭhaṁ jagadākarṣaṇasiddhidaṁ bhavati .
तृतीयं नाभिचक्रं पञ्चावर्तं सर्पकुटिलाकारम् । • tṛtīyaṁ nābhicakraṁ pañcāvartaṁ sarpakuṭilākāram .
तन्मध्ये कुण्डलिनीं बालार्क कोटिप्रभां तनमु ध्यां • tanmadhye kuṇḍalinīṁ bālārkakoṭiprabhāṁ tanumadhyāṁ
ध्यायेत् । dhyāyet .
सामर्थ्यशक्तिः सर्वसिद्धिप्रदा भवति । • sāmarthyaśaktiḥ sarvasiddhipradā bhavati .
मणिपरू चक्रं हृदयचक्रम् । • maṇipūracakraṁ hṛdayacakram .
अष्टदलमधोमख ु म् । • aṣṭadalamadhomukham .
तन्मध्ये ज्योतिर्मयलिङ्गाकारं ध्यायेत् । • tanmadhye jyotirmayaliṅgākāraṁ dhyāyet .
सैव हसं कला सर्वप्रिया सर्वलोकवश्यकरी भवति । • saiva haṁsakalā sarvapriyā sarvalokavaśyakarī bhavati .
कण्ठचक्रं चतरु ङ्गल ु म् । • kaṇṭhacakraṁ caturaṅgulam .
तत्र वामे इडा चन्द्रनाडी दक्षिणे पिङ्गला सर्यू नाडी
• tatra vāme iḍā candranāḍī dakṣiṇe piṅgalā sūryanāḍī
तन्मध्ये सषु म्ु नां श्वेतवर्णां ध्यायेत् । tanmadhye suṣumnāṁ śvetavarṇāṁ dhyāyet .
य एवं वेदानाहता सिद्धिदा भवति । • ya evaṁ vedānāhatā siddhidā bhavati .
तालचु क्रम् । • tālucakram .
तत्रामृतधाराप्रवाहः । • tatrāmṛtadhārāpravāhaḥ .
घण्टिकालिङ्गमल ू चक्ररन्ध्रे • ghaṇṭikāliṅgamūlacakrarandhre rājadantāvalambinīvivaraṁ
राजदन्तावलम्बिनीविवरं दशद्वादशारम् । daśadvādaśāram .
तत्र शन्ू यं ध्यायेत् । • tatra śūnyaṁ dhyāyet .
चित्तलयो भवति । • cittalayo bhavati .
सप्तमं भ्रचू क्रमङ्गष्ठु मात्रम् । • saptamaṁ bhrūcakramaṅguṣṭhamātram .
तत्र ज्ञाननेत्रं दीपशिखाकारं ध्यायेत् । • tatra jñānanetraṁ dīpaśikhākāraṁ dhyāyet .
तदेव कपालकन्दवाक्सिद्धिदं भवति । • tadeva kapālakandavāksiddhidaṁ bhavati .
आज्ञाचक्रमष्टमम् । • ājñācakramaṣṭamam .
ब्रह्मरन्ध्रं निर्वाणचक्रम् । • brahmarandhraṁ nirvāṇacakram .
तत्र सचि ू कागृहते रं धम्रू शिखाकारं ध्यायेत् । • tatra sūcikāgṛhetaraṁ dhūmraśikhākāraṁ dhyāyet .
तत्र जालन्धरपीठं मोक्षप्रदं भवतीति परब्रह्मचक्रम् ।
• tatra jālandharapīṭhaṁ mokṣapradaṁ bhavatīti
parabrahmacakram .
नवममाकाशचक्रम् । • navamamākāśacakram .
तत्र षोडशदलपद्ममर्ध्व ू मख ु ं • tatra ṣoḍaśadalapadmamūrdhvamukhaṁ
तन्मध्यकर्णिकात्रिकूटाकारम् । tanmadhyakarṇikātrikūṭākāram .
तन्मध्ये ऊर्ध्वशक्तिः । • tanmadhye ūrdhvaśaktiḥ .
तां पश्यन्ध्यायेत् । • tāṁ paśyandhyāyet .
तत्रैव पर्णू गिरिपीठं सर्वेच्छासिद्धिसाधनं भवति । • tatraiva pūrṇagiripīṭhaṁ sarvecchāsiddhisādhanaṁ bhavati .
सौभाग्यलक्ष्म्यपु निषदं नित्यमधीते योऽग्निपतू ो • saubhāgyalakṣmyupaniṣadaṁ nityamadhīte yo'gnipūto
भवति । bhavati .
स वायपु तू ो भवति । • sa vāyupūto bhavati .
स • sa
सकलधनधान्यसत्पत्रु कलत्रहयभगू जपशमु हिषीदासी sakaladhanadhānyasatputrakalatrahayabhūgajapaśumahiṣīdāsī
दासयोगज्ञानवान्भवति । dāsayogajñānavānbhavati .
न स पनु रावर्तते न स पनु रावर्तत इत्यपु निषत् । • na sa punarāvartate na sa punarāvartata ityupaniṣat .
Русский
Часть первая
Часть вторая
1. Вновь спросили Его боги: «Поведай о том принципе[29], который назван предельной
майей!»
Он сказал: «Да будет так.
Йога посредством [джняна-]йоги постигается, благодаря [джняна-]йоге йога
возрастает. Тот йогин, кто благодаря йоге пребывает осознанным, всегда
наслаждается.
2. [Теперь пранаяма-йога.] Надлежит достаточно спать[30], вкушать пищу тогда, когда
прежде съеденная переварилась, и жить в месте, которое не тревожимо толпой.
Сидя в удобной позе[31] и отстранившись от стремлений ума[32], йогин достигает
[реализации, следуя] пути самоисследования; [если] же [он не способен достичь
посредством только лишь созерцания, пусть он совершает] пранаяму.
3. Вдохнув через рот и втянув апану в живот, зажав [анус], следует закрыть уши,
глаза и ноздри пальцами рук, начиная с больших[33]. Так, погрузившись один из
видов медитации на пранаву, они[34] достигают истинного созерцания[35].
4. Посредством перекрытия [потоков восприятия через] уши, рот, глаза и нос, йогин
слышит чистое звучание[36] в чистом потоке сушумны.
5. В анахате [он начинает слышать] разнообразно вибрирующий звук[37]. [Следуя этим
путём, йогин обретает] божественное тело, [которое] исполнено сияния и
божественного запаха, и [более никогда] не болеет.
6. [Когда] пустота наполняется [звучанием[38]], сердце йогина исполняется [радостью].
Когда же пройден второй узел[39], прана течёт [лишь] в середине[40].
7. Пусть йогин стойко пребывает [в осознанности], сидя в падмасане или другой
[аналогичной] позе. Пройдя узел Вишну, он исполняется высшего Блаженства.
8. Тогда [он слышит] нетварный [звук из] пустоты, превосходящей предыдущую[41],
[похожий на] звук барабана бхери. [Когда же] посредством усердной [садханы
йогин] проходит третий узел[42], [он] слышит звук барабана маддалы.
9. Тогда [он] входит в великую пустоту[43], [в которой] заключены все
совершенства[44]. Превзойдя [её и] блаженное сознание[45], [йогин достигает
последней чакры — его] прана прошла все [четыре] питхи.
10. При достижении [йоги] слышен звук Вишну, [на-поминающий] звон бубенчиков.
Тогда индивидуальное сознание[46] достигает единства [с Духом[47]], как сказано
Санакой и другими мудрецами.
11. Отождествив конечное и бесконечное, множественное и неделимое и медитируя на
[истинную] Природу[48], йогин достигает совершенства и бессмертия.
12. Освободясь от [практики] йоги посредством йоги и осознав мирское
существование как Брахман, йогин, навсегда свободный от викальп, постигает
высшую Истину[49].
13. Мудрец, отбросивший чувство «я»[50] и чувство мира [как противоположного
Брахману], пребывающий в [со-стоянии,] свободном от викальп, более не страдает.
14. Подобно тому как соль, соединяясь с водой, растворяется в ней, так и ум[51]
соединяется с Духом[52] — это [состояние] называется самадхи.
15. Когда прана истощается и ум растворяется, достигается тот единый вкус[53],
который называется самадхи.
16. Состояние единства живой души[54] с высшей Сущностью[55] в настоящем моменте,
лишённое всяческой мыслительной деятельности, называется самадхи.
17. [Осознание] пустотности проявленного, пустотности ума[56] и пустотности
разума[57], в котором нет страдания, [осознание] пустотности всего и отсутствия
проявления называется самадхи.
18. [Когда йогин пребывает] постоянно в полной осознанности, [тогда как] тело само
функционирует и двигается, он постигает Неизменное — это [состояние]
называется самадхи.
19. Куда бы ни направлялся ум[58], именно там [следует осознавать] Высшее. Именно
там [постигается] Высший Абсолют[59], [Который] равно присутствует во всём».
Часть третья