Вы находитесь на странице: 1из 1

Таблицы склонения слов среднего рода, часть 1

Таблицы подготовлены школой изучения санскрита http://sanskrt.org на основании учебника санскрита Веры Александровны Кочергиной

На гласные На согласные
-а -an -ant/-at, акт. причаст. настоящ. врем.
-i -vaṃs, перфектное причастие -in, характерная особенность
-u -añc, прилагательные направления -īyaṃs (XXIX) сравнит. степень прилаг.
-tar/tr,̥ деятели -mant/mat, -vant/vat, принадлежность -as
-us

-а (Занятие IX) -i (XIII) -u (XIII)


vaná- — лес vaŕ i- — вода áśru- — слеза
sg. du. pl. sg. du. pl. sg. du. pl.
N. vanám vané vanā́ni vaŕ i vaŕ iṇī vaŕ īṇi áśru áśruṇī áśruṇ́ i
A. vanám vané vanā́ni vaŕ i vaŕ iṇī vaŕ īṇi áśru áśruṇī áśruṇ́ i
I. vanéna vanāb́ hyām vanais vaŕ iṇā vaŕ ibhyām vaŕ ibhis áśruṇā áśrubhyām áśrubhis
D. vanāý a vanāb ́ hyām vanebhyas vaŕ iṇe vaŕ ibhyām vaŕ ibhyas áśruṇe áśrubhyām áśrubhyas
Abl. vanād́ vanāb ́ hyām vanebhyas vaŕ iṇas vaŕ ibhyām vaŕ ibhyas áśruṇas áśrubhyām áśrubhyas
G. vanásya vanáyos vanānām vaŕ iṇas vaŕ iṇos vaŕ iīṇām áśruṇas áśrubhyām áśrūṇām
L. vané vanáyos vaneṣu vaŕ iṇi vaŕ iṇos vaŕ iṣu áśruṇi áśrubhyām áśruṣu
V. vána vané vanā́ni vaŕ i vaŕ iṇī vaŕ īṇi áśru áśruṇī áśruṇ́ i
-tar/tr̥ (XIX) деятели -an (XXVIII) -vaṃs (XXVIII) перфектное причастие
rakṣitar/rakṣitr̥ — защищающее nāḿ an — имя cakr̥vaṃs/cakr̥vat/cakruṣ — делавшее
N. rakṣitr̥ rakṣitr̥ṇī rakṣitrṇ ̥ i nā́ma nā́mnī nām ́ āni cakr̥vat cakruṣi cakr̥vāṃsi
A. rakṣitr̥ rakṣitr̥ṇī rakṣitrṇ ̥ i nā́ma nām ́ nī nām ́ āni cakr̥vat cakruṣi cakr̥vāṃsi
I. rakṣitrā́ rakṣitr̥bhyām rakṣitŕ̥bhis nā́mnā ́ abhyām
nām nām ́ abhis cakruṣā cakr̥vadbhyām cakr̥vadbhis
D. rakṣitré rakṣitr̥bhyām rakṣitŕ̥bhyas nā́mne nāḿ abhyām nāḿ abhyas cakruṣe cakr̥vadbhyām cakr̥vadbhyas
Abl. rakṣitúr rakṣitr̥bhyām rakṣitŕ̥bhyas nā́mnas nām ́ abhyām nām ́ abhyas cakruṣas cakr̥vadbhyām cakr̥vadbhyas
G. rakṣitúr rakṣitrós rakṣitr̥ṇ́ ām nā́mnas nām ́ nos nām ́ nām cakruṣas cakruṣos cakruṣām
L. rakṣitári rakṣitrós rakṣitŕ̥ṣu nā́mni nām ́ nos nām ́ asu cakruṣi cakruṣos cakr̥vatsu
V. rakṣitr̥ rakṣitr̥ṇī rakṣitrṇ ̥ i nā́ma nām ́ nī nām ́ āni cakr̥vat cakruṣi cakr̥vāṃsi

Вам также может понравиться