Вы находитесь на странице: 1из 4

śree lalitā moola mantra kavacam

Лалита Ма

asya śrī lalitā kavaca stava ratna mantrasya

ānanda bhairava riśihi

amrita virāṭ cchandaha

śrī mahā tripura sundarī lalitā parāmbā devatā

aim bījam hrīm śaktih śrīm kīlakam

śrī lalitāmbā prasāda siddhyarthe

śrī lalitā kavaca stava ratna mantra jape viniyogaha

hrīm hrudayāya namaha

aim śirase svāhā

śrīm śikhāyai vouśaṭ

aim hrīm śrīm kavacāya hum

śrīm hrīm aim netra trayāya vouśaṭ

hrīm aim śrīm astrāya phaṭ

bhoorbhuvah suvarom iti dik bandhaha

dhyāna

śrī vidyām paripūrṇa meru śikhare bindu trikoṇe sthitām

vāgīśādhi samasta bhūta jananīm mance śiva kārake |

kāmākśīm karuṇā rasārṇavamayīm kāmeśvarānka sthitām |

kāntām cinmaya kāmakoṭi nilayām śrī brahma vidyām bhaje ||


Поклоняюсь Ей воплощению Божественного Познания Абсолюта Она - самодостаточная Святая
Мудрость (Шри Видья), пребывающая на вершине горы Меру, в Бинду центрального треугольника
(Шри Янтры) Она Проматерь всех, начиная с Первозвука, Господа Шивы и всех богов. Она
позволяет Шиве обрести форму. Она Камакши, преисполненная нектара расы сострадания, она
восседает на коленях Шивы-Камешвары. Сверкающая великолепием Сознания, обитающей в
святилише Канчипурама - Камакоти( Обители Неисчислимой Любви); Ей во век поклоняюсь.

kakāraḥ pātu śeerśaṁ me ekārah pātu phālake |

īkārah cakśuśi pātu śrotre rakśeta lakārakaha ||

Пусть буква " Ка" защитит мою голову, пусть буква " Е " защитит мой лоб.

Пусть буква " И" защитит мои глаза, Пусть буква " Ла" защитит мои уши

hrīṁkārah pātu nāsāgram vaktram vāgbhava sangyakaha |

hakārah pātu kanṭhah me sakārah skandha deśakam ||

Пусть " Хрим " защитит мой нос, Пусть " Вагбхава " защитит мой рот.

Пусть буква " Ха " защитит шею, Пусть буква " Са " защитит мои плечи.

kakāraḥ hridayaṁ pātu hakāro jaṭharam tathā |

lakāro nābhi deśantu hrīṁkārah pātu guhyakām ||

Пусть буква " Ка " защитит мое сердце, Пусть буква " Ха " защитит мой живот.

Пусть буква " Ла " защитит мой пупок, Пусть " Хрим " защитит тайное место.

kāmakūṭah sadā pātu kaṭi deśam mamaivatu |


sakārah pātu coru me kakārah pātu jānuni ||

Пусть " Камакута " защит область талии, Пусть буква " Са " защитит бедра.

Пусть " Ка " защитит мои колени.

nakārah pātu janghe me hrīnkārah pātu gulphakou |

śakti kūṭam sadā pātu pādou rakśatu sarvadā ||

Пусть " Ла " защитит голени, Пусть " Хрим " защитит мои лодыжки.

Пусть " Шакти Кута " защитит мои стопы.

mūla mantra kritam caitat kavacam yo japennaraha |

pratyakam niyatah prātah tasya lokā vaśam vadāha ||

Тот, который регулярно повторяет внутри себя Мула Мантру Kавачу,

Пребывает в Её мире , так утверждается.

|| iti brahma deva kritam lalitā mūla mantra kavacam sampūrṇam ||

Так заканчивается Мула Мантра Кавача Лалиты поведанная Брахмой.

om aiṁ hrīṁ śrīṁ lalitāmbāyai namaḥ

om aiṁ hrīṁ śrīṁ lalitāmbāyai namaḥ

om aiṁ hrīṁ śrīṁ lalitāmbāyai namaḥ

om aiṁ hrīṁ śrīṁ lalitāmbāyai namaḥ


om aiṁ hrīṁ śrīṁ lalitāmbāyai namaḥ

om aiṁ hrīṁ śrīṁ lalitāmbāyai namaḥ

om aiṁ hrīṁ śrīṁ lalitāmbāyai namaḥ

На Главную

Вам также может понравиться